________________ साध् - 5. साधj વર્તમાનકાળા હસ્તન ભૂતકાળ सानोमि साध्भुवः सानुमः असाध्नवम् असाध्नुव असाध्नुम सानोषि सानुथ: सानुथ असाधनो: असाध्नुतम् असाध्भुत साधनोति सानुत: साध्नुवन्ति असाध्नोत् असाध्नुताम् असाध्नुवन આજ્ઞાર્થ વિધ્યર્થ सानवानि सानवाव साध्नवाम सानुयाम् साध्नुयाव साध्नुयाम साध्नुहि साध्नुतम् साजुत सानुयाः साध्नुयातम् साध्नुयात साधनोतु साध्नुताम् साभुवन्तु साध्नुयात् साध्नुयाताम् साध्नुयुः प्र+हि - ५.मोडल વર્તમાનકાળ હસ્તન ભૂતકાળ प्रहिणोमि प्रहिणुवः, प्रहिणुमः,। प्राहिणवम्. प्राहिणुव,। प्राहिणुम, प्रहिण्वः / प्रहिण्म: / प्राहिण्व / प्राहिण्म , प्रहिणोषि प्रहिणुथ: प्रहिणुथ प्राहिणोः प्राहिणुतम् प्राहिणुत प्रहिणोति प्रहिणुत: प्रहिण्वन्ति प्राहिणोत् प्राहिणुताम् प्राहिण्वन् વિધ્યર્થ __ प्रहिणवानि प्रहिणवाव प्रहिणवाम | प्रहिणुयाम् प्रहिणुयाव प्रहिणुयाम KRW) Telu singe पातु अपावली -