________________ વર્તમાન કૃદંત કર્તરિ | કર્મણિ વિધ્યર્થ કૃદંતા કર્મણિ ભૂતકૃદંતા હેત્વર્થ કૃદંત સંબંધક ભૂતકૃદંત, भर्ल्सयमान |भय॑मान | भर्त्सयितव्य,भर्त्सनीय,भयं भत्सित भ्रश्यत भ्रश्यमान | भ्रंशितव्य,भ्रंशनीय,भ्रंश्य | भ्रम्यमान भ्रमितव्य,भ्रमणीय,भ्रम्य भ्रष्ट भ्रांत भर्त्सयितुम् भर्त्सयित्वा, (निर्भय भ्रंशितुम भ्रंशित्वा, भ्रष्ट्रवा भ्रमितुम् | भ्रमित्वा, भ्रांत्वा, (संभ्रम्य) भ्रष्टुम,भट्ट | भृष्ट्वा,(संभृज्ज्य) भ्राम्यत् भृष्ट भ्राशित भ्राशितुम भ्राशित्वा भृज्जत्-मान | भृज्ज्यमान भ्रष्टव्य,भटव्य,भृज्जनीय, भ्रज्ज्य,भयं भ्राशमान, भ्राश्यमान भ्राशितव्य,भ्राशनीय,भ्राश्य भाश्यमान भ्लाशमान | भलाश्यमान | भ्लाशितव्य,भ्लाशनीय,भ्लाश्य भनाश्यमान मज्जत् मज्ज्यमान | मङ्क्तव्य,मज्जनीय,मज्ज्य म्नायमान म्नातव्य,म्नानीय,म्नेय मार्जत मृज्यमान मार्जितव्य,मार्टव्य,मार्जनीय,मृज्य भ्लाशित भ्लाशितुम भ्लाशित्वा मग्न मनत् म्नात | मङ्क्त्वा ,(निमज्ज्य) म्नातुम् म्नात्वा,(आम्नाय) मार्जितुम्,माष्टुम् मार्जित्वा,मृष्ट्वा मृष्ट RAScोध संस्कृत धातु ३पावली लाI- R INARY