________________ વર્તમાન કૃદંતા કર્તરિ | કર્મણિ વિધ્યર્થ કૃદંત लिम्पत्-मान | लिप्यमान | | लेप्तव्य,लेपनीय,लेप्य लुप्यत् लुप्यमान लोपितव्य,लोपनीय,लोप्य लिप्त लुप्त लुप्त लोप्तुम् वस्तुम् वोढुम् लुम्पत्-मान | लुप्यमान लोप्तव्य,लोपनीय,लोप्य वपत्-मान | उप्यमान वप्तव्य,वपनीय,वाप्य वहत्-मान उह्यमान वोढव्य,वहनीय,वाह्य विच्छायत् विच्छ्यमान, विच्छितव्य,विच्छायितव्य,विच्छनीय, विच्छाय्यमान विच्छ्य वेदयमान वेद्यमान वेदयितव्य, वेदनीय,वेद्य वरत्-माण ब्रियमाण वरितव्य,वरीतव्य,वरणीय,वृत्य,वार्य કર્મણિ | હેત્વર્થ | સંબંધક (भूतहत કૃદંતા ભૂતકૃદંત लेप्तुम् लिप्त्वा,(संलिप्य) लोपितुम् लुप्त्वा,लुपित्वा, लोपित्वा लुप्त्वा,(विलुप्य) उप्त उपत्वा,प्रोप्य ऊ ढ(उदूढ) ऊढ़ा,(प्रोह्य) विच्छित, विच्छितुम्, विच्छित्वा, विच्छायित विच्छायितुम् विच्छायित्वा वेदित वेदयितुम् | वेदयित्वा | | वृत वृत्वा, (अनुवृत्य) वारित वारयितुम् वारयित्वा,(निवार्य) वर्जितुम् वर्जित्वा वर्जित वर्जयितुम् वर्जयित्वा वरितुम्, वरीतुम् वारयत्-माण | वार्यमाण | वारयितव्य,वारणीय,वार्य वर्जत् वृज्यमान वर्जितव्य,वर्जनीय,वृज्य वर्जयत-मान | वर्ण्यमान | वर्जयितव्य,वर्जनीय,वृज्य XY Fold संस्कृत धातु उपायली PM- P K