________________ આજ્ઞાર્થ स्तवानि स्तवाव स्तवाम | स्तवै स्तवावहै स्तवामहै स्तुहि, / स्तुतम्, / स्तुत, / / स्तुष्च, / स्तुवाथाम् स्तुध्वम्, / स्तुवीहि / स्तुवीतम् / स्तुवीत | स्तुवीष्व / स्तुवीध्वम् / स्तौतु, / स्तुताम्, / स्तुवन्तु | स्तुताम्, / स्तुवाताम् स्तुवताम् स्तवीतु J स्तुवीताम् / स्तुवीताम् / विध्यर्थ स्तुयाम्, / स्तुयाव, / स्तुयाम, / / स्तुवीय स्तुवीवहि स्तुवीमहि स्तुवीयाम् J स्तुवीयाव J स्तुवीयाम J स्तुया:, / स्तुयातम्, / स्तुयात, / / स्तुवीथाः स्तुवीयाथाम् स्तुवीध्वम् स्तुवीया: / स्तुवीयातम् J स्तुवीयात | स्तुयात्, / स्तुयाताम्, / स्तुयुः, / / स्तुवीत स्तुवीयाताम् स्तुवीरन् स्तुवीयात् J स्तुवीयाताम् / स्तुवीयुः / / रु ना 35o स्तु नी म थाय छे. પરપદ हन् - G.Beij આત્માપદ વર્તમાનકાળ हन्मि हन्यः हन्म: / ने हन्वहे हन्महे नं