________________ વર્તમાન કૃદંતા કર્તરિ | કર્મણિ વિધ્યર્થ કૃદંત वर्षत वृष्यमाण / | वर्षितव्य,वर्षणीय,वृष्य विचत् वि वयत्-मान ऊयमान विच्यमान विध्यत . |विध्यमान व्ययत्-मान |वीयमान वातव्य,वानीय,वेय व्यचितव्य,व्यचनीय,व्यच्य व्यद्धव्य,व्यधनीय,व्याध्य व्यातव्य,व्यानीय,व्येय કર્મણિ | हेत्वर्थ | संधs ભૂતકૃદંતા | કૃદંત | ભૂતકૃદંત वृष्ट | वर्षितुम् वृष्ट्वा,वर्षित्वा, (प्रवृष्य) उत वातुर उत्वा, (प्रवाय) | विचित व्यचितुम् विचित्वा, (विविच्य व्यर्द्धम् विद्ध्वा, (आविध्य) व्यातुम् वीत्या, (संव्याय, परिवीय,परिव्याय) वृक्ण व्रश्चितुम्,द्रष्टुम् व्रश्चित्वा,(संवृश्च्य) |शत्तुम् शत्त्वा, (आशद्य) | शित,शात शातुम् शात्वा,शित्वा, विद्ध वीत वृश्चत् शीयमान वृश्यमान व्रश्चितव्य,व्रष्टव्य,व्रश्चनीय,व्रश्च्य शद्यमान शत्तव्य,शदनीय,शाद्य शायमान | शातव्य,शानीय,शेय श्यत् (निशाय) श्वयत् शूयमान श्वयितव्य,श्वयनीय,श्वेय प्टीवत् / ष्ठीव्यमान Jष्ठेवितव्य,ष्ठेवनीय,ष्ठेव्य शून. प्ठ्यू त श्वयितुम् ष्ठेवितुम् श्वयित्वा,(उच्छूय) ष्ठेवित्वा,ष्ठयूत्वा, (निष्ठीव्य) लो धातु थापखी मा- 2E GE