________________ शासाव शिष्याम शिष्टाम् शास् - 5. शासन र વર્તમાનકાળ હસ્તન ભૂતકાળ शास्मि शिष्वः शिष्मः अशासम् . अशिष्व अशिष्म शास्सि शिष्टः शिष्ट अशा:-अशात्,द् अशिष्टम् अशिष्ट शास्ति शिष्ट: / शासति अशात्-द् अशिष्टाम् अशासुः આજ્ઞાર્થ વિધ્યર્થ शासानि शासाम शिष्याम् शिष्याव शाधि शिष्टम शिष्ट शिष्या: शिष्यातम् शिष्यात शास्तु शासतु / शिष्यात - शिष्याताम् शिष्यु: आ+शास् - मा. 7j વર્તમાનકાળ ઘરતન ભૂતકાળ आशासे आशास्वहे आशास्महे आशासि आशास्वहि आशास्महि आशास्से आशासाथे आशाध्ये आशास्था: आशासाथाम् आशाध्वम् आशास्ते आशासाते आशासते आशास्त आशासाताम् आशासत આજ્ઞાર્થ વિધ્યર્થ आशासै आशासावहै / आशासामहै आशासीय आशासीवहि आशासीमहि आशास्स्व आशासाथाम् आशाध्वम् / आशासीथाः आशासीयाथाम् आशासीध्वम आशास्ताम् आशासाताम् आशासताम् | आशासीत आशासीयाताम् आशासीरन् Xxx EKARKARXXXGोध संस्कृत धातु पापली मा)-PM