________________ रुन्ध्याम् रुन्ध्या : रुन्ध्यात् रुन्ध्युः वृणज्मि वृणक्षि वृणक्ति વિધ્યર્થ रुन्ध्याव रुन्ध्याम रुन्धीय रुन्धीवहि रुन्धीमहि रुन्ध्यातम् रुन्ध्यात रुन्धीथा: रुन्धीयाथाम् रुन्धीध्वम् रुन्ध्याताम् रुन्धीत रुन्धीयाताम् रुधीरन् वृज् - ५.दूर रहे વર્તમાનકાળ હસ્તન ભૂતકાળ वृज्व: वृज्म: अवृणजम् अवृज्व अवृज्म वृक्थ: वृक्थ अवृणक्-ग् अवृक्तम् अवृक्त वृक्तः वृञ्जन्ति अवृणक्-ग् अवृक्ताम् अवृजन् આજ્ઞાર્થ વિધ્યર્થ वृणजाव वृणजाम वृज्याम् वृज्याव वृज्याम वृक्तम् वृङक्त वृञ्ज्या: वृज्यातम् वृज्यात वृक्ताम् वृञ्जन्तु | वृज्यात् वृज्याताम् वृज्युः . હિંસા કરવી વર્તમાનકાળ હસ્તન ભૂતકાળ हिंस्व: हिंस्मः / अहिनसम् अहिंस्व अहिंस्म हिंस्थ: अहिन:, / अहिंस्तम् अहिंस्त अहिनत्-द् / वृणजानि वृद्धि वृणक्ति हिनस्मि हिनस्सि हिंस्थ K EEEEEEEEE Tola Aege ur sपापली 01-09