Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar * * // निम्मलपभावतो, भुवणुवयारप्पीणकरणा जे॥ तवगणगगणे सूरा, जयंतु ते नेमिसूरीदा ॥ 1 ॥ सर्वतन्त्रस्वतन्त्रचातुर्विधविशारदश्रीमत्तपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरीश्वरविनेय * *** सिद्धान्तवाचस्पति-न्यायविशारद-अनागाचार्य औं ही श्री महोपाध्याय उदयविजयगणिना विनिर्मिता॥ ॥जैन्त्त्त्व्प्रीक्स्सो.॥ तस्याश्वायं prathamo vrgH॥ ***** राजनगर (अमदावाद) स्थनागजीभूधराख्यरध्यानिवासि-घेवरीयाशाखीय-हीराचन्द्रतनुजनुर्जमना दासद्रविणसाहाय्येन मुद्रयित्वा जैनन्थप्रकाशकसभायाः कार्यवाहकशा. वाडीलाल-बापुलाल-इत्यनेन प्राकाश्यं niitH॥ 00. saM. 1953. sanne 1917. mUlya 0-4-0. wr d t md md b s`dt `lmt t`tmd For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशके छ्पाव्व्। विगेरेना सर्व हक्क स्वाधीन राख्या छे. अमदावाद - श्री जैन एडवोकेट प्रीन्टींग प्रेसमा~ शा. चीमनलाल गोकळदासे छाप्युं. For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - // ग्रन्थोपोद्घात नन्दन्तुनमां प्रणतिततयो वीतरागपरमगुरुप .. इह खलु विश्ववलये तावद्विदितमेतद्विज्ञानकलाकलपिषता विद्वद्वर्गस्य पीवरभागधेयस्य यदुताविद्यासन्तमसकार्णवीभूते मोहमहाशै ठूषवशनानानर्त्तनविधिनर्तितभूतसमुदये रुचिरतत्त्वारुचिपापानुपरतिक्रोधमदनिकृतिमभृतिसम्परायवर्गान्तःकरणशक्त्यादिपारतन्या-- नर्थपरम्परामाबल्ये कलयत्यपि काले कलावाखण्डलास्पदमखण्डे मेदिनीखण्डे सत्तर्कविकल्पमण्डनसुशास्त्रनिपुणमेधाविमण्डलचमत्कार कारितक्षा हिताहितालोकलोचनतया मविदिते भववारिधिनिमज्जज्जन्तुजातयानपात्रे कनक इव निकषच्छेदतापकोटित्रितयसुपरीक्षिते श्रुतिमात्रेगापि द्वेषिजनजातस्यापि मुखमावहति स्वतःमतिष्ठिततत्त्वनिकुरम्बे कुतीथिकोपन्यस्तकुहेतुत्राताशक्यबाधस्वरूपे मुद्राङ्कितरूप्यक इव स्यान्मुद्रामुद्रितत्वेन. सत्यस्वरूपेऽस्मिञ्जिनप्रणीतप्रवचने नास्त्येव परीमाहत्वम् । अपि च न चर्तस्याः परीक्षाया यद्यपि परतीथिकोपरचितकुयुक्तिगिरिविभेदनवनेषु सम्मतितकानेकान्तजयपताकास्याद्वादरनाकरतदवतारिकाप्रमाणमीमांसास्याद्वादमञ्जरी न्यायालोकखण्डखायादिकेषु प्रमाणतर्कग्रन्थेषु तत्त्वप्रतिष्ठितौ किमपि क्षुण्णत्वम् । तथाऽप्यवाचीनकुयुक्तिविमलम्भविपलब्धमनसां मनस्विनामुपकारकारितया नास्या निष्प्रयोजनवारेकाकणोपि ॥ किश्चानेकग्रन्थसमयसमवायसारसन्दोहरूपत्वेनाध्येतृणामनायासतस्तत्तद्विषयकव्यक्तबोधविधायितया सफलखमेवास्या इति दिक् ॥ प्रणयने चास्याः सिद्धान्तोपनिषद्विचारपारावारपारीणानां प्रौढपस्वादिवारणवाराकान्तैकान्तवादवादमदमथनपश्चाननानां विविधविष For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मविषयाशीविषविषविलुप्तभावजीवनजन्तुजातजाङ्गलीमन्त्रायनाणानामनवयविद्यावियाधरीलीलाविलाससफलीकृतजनीनामपारासारसंसारारण्यविनिर्जिगमिषुनिरुपसर्गसन्मार्गमार्गणाभिरतभव्यजनबातभरण्यानां परहितकरणैकार्पितकरणानां परोपकारकर्मकर्मठशिरोमणीनां वायाभ्यन्तरानवरतसदाचरण चरणकरणसमतियोगयोगकरणत्रिकविशुद्धित्रिपथगापगाप्रवाहनि(तान्तरकलुषफल्मषाणामखिलमवचनमातृसमितिगुप्तिलतोत्करपुष्पाफराणामनल्पाभीष्टकान्तिकात्यन्तिकफलप्रदा. नकल्पद्रुमाणामात्महिताहितविवेकयाथात्म्यावबोधप्रतिपन्थिमोहसन्तमसविध्वंसतरणीनामशेषसत्तार्णवोल्लासेन्दुवदनानां भरतभूमिभूषणानाममेयगुणमणिमकराकरायमाणानां सर्वतन्त्रस्वान्त्राणां प्रचपहोइण्डसंसारार्णवनिमज्जनकनिवन्धनमनोत्तिवशीकारमहामन्त्रनिखिलश्रुतरनाराधनोपचारसदाप्तागमावेदिताङ्गोपाङ्गादियोगवियोपविद्यादिपीठपञ्चकायनुष्ठानसमाचरणगणभृदादिमहापुरुषसमाराधितश्रीमरिमन्त्रसमाराधनावाप्तगणभृ पदवीविभूषितानामखण्डमदिनीविदितज्ञानोपदेशादिप्रभावातिशयसंस्मारितातीतयुगप्रधानानामनेकभूपत्यमात्यकोटीश्वरेभ्यवर्गादिपर्षदुपासितपादारविन्दानां स्वपादपावनीकृतावनिवलयानां प्रतपत्साम्राज्यानां सकलरिपुरन्दरभट्टारकश्रीतपोगच्छाचार्यश्रीमदविजयनेमिसरिपादानां प्रसात्तिरेव परमकारणं मन्दमतेमोदृशस्य । / इतोऽवलोक्यमाने विषयविभागे पूर्व तावदेतस्या वर्गे:स्मिन् परीक्षापातनिकायां भवस्वरूपोपदर्शनपूर्वकमसारसंसारापारपारदर्शनतरण्डस्य तच्चावबोधस्यादेयता स्म्सूचि। ततश्च परीक्षालक्षणमुपवर्ण्य प्रमितिलक्षणपतिपादनमिषेण तत्स्वरूपविसंवादिनां निराचिकीर्षिताना योगसाङ्ख्याद्वैतवादिबौद्धादीनां लक्षगगतविशेषण गावतिविधया सम्मतप्रमाणदुष्टांश तानिरूपणम् , प्रमाणभेदकीर्तनम्, अनेक दर्शनपतिपत्रमपाणविभागगणनापतिपादकपद्यानि, तदागृहीतरमाण For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar निराकरणदिशा साम्ब्यवहारिकमत्यक्षविभागोपवर्णनम्, शादियाणांमाप्यकारितामाप्यकारिखदर्शनम्, बौद्धाभिमतश्रवणापाप्पकारिखनिरसनयुक्ति कदम्बकम् , श्रोत्रस्य शन्दकृतानुग्रहदर्शने भगवन्तस्तीर्थकरा एव निदर्शनविषयकृता आगमवचनेन, व्यञ्जनावग्रहोपपमतादारण अप्राप्यकारितासिद्धिः,सामान्यावबोधात्मकदर्शनान्तर्गतचक्षुर्दर्शनादि. विभागमुखेनापि तत्सिद्धगुपवर्णनम् । कर्णपाप्यकारितासिद्धिनिगमन स्त्रप्रभमूरिपादमदर्शितेन पधेन । नैयायिकसम्मतशन्दगुणवखण्डनोपक्रमः ॥ उपपत्तिपूर्वक श्रावणपथनिरूपणम्, शन्दद्रव्यवसिद्धियुक्तिकदम्बकम् , अन्तरान्तरानेकान्तवादसिद्धिस्समवायादिखण्डना, उच्छृङ्खलनैयायिकपरिकल्पितशब्दवायुगुणापाकृतिः, शन्दगुणकत्लेनबनभस उपपन्नतेतरथा तन्नोपपतेत्यभिमानवतांनैयायिकानां सयुक्तिका पाकाशस्य स्वतःप्रतिष्ठिततस्वत्वख्यापनेन निराकरणम्, तदन्तःपातिन्या एकस्मिन्नपि नभःप्रदेशेऽनन्तपरमाणुयायव्यव्यवस्थितः सोपपत्तिक सनिदर्शनं चोपवर्णनम् , नाममाण धर्मादिद्रव्याणां प्रज्ञापनम्, एतेन ये केघनानाघ्राय जैनदर्श गन्धमपि ज्ञानलवदुर्विदग्धतमा अविकल केवलालोकबलावलोकितलोकालोकप्रतिष्ठितार्थसार्थाईद्वदनविनिर्गतसदपतक्वान्यनाकलय्यानास्वाय तद्व्याख्यानसुस्वादुसुधास्यन्दं दीपायां मदीपकलिकायां शलभायमाना जैनाभिमततया पदार्थव्याख्या विदपतोजैनजातानभिमेतं विषमविषाहारोद्गारकल्पमसत्यतममुन्मत्ता इबोलपन्त्यधमाध्वन्यात्मानं निपातयन्तस्ते तद्रूपाएव स्ण्चिताःस्म्माभिलापुकान्नाण्पुर्ः॥ आकाशस्य द्रव्यतैव नास्तीति नास्तिकानुकारिनव्यने यायिकमतपरासनम्, पौद्गलिकलेऽपि शब्दस्य पुद्गलमक्षेपातिचाराछब्दाणुपातातिचारस्यातिरिक्ततासिद्धिः, बौद्धपरिकल्पितशब्दायतानिरासः, अनेकागमग्रन्थपाठनोत्पत्तिपूर्वकं शब्दपौगलिकत्वोपदर्शनमिषेणानेकत्तत्त्वोपवर्णनम्, सनिदर्शनं वर्गणाकल्पनमयोजनम् , यन्त्राहतत्वे For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नोपपयमाना परकल्पितकुयुक्तिनिराकरणपूर्वकं ध्व्निद्र्व्य्त्व्सिद्धिः॥ शब्दद्रव्यत्वसिद्धिनिगमनम् ॥ क्रमश एतान् विषयान्यरूरूपमहमेतस्मिन् व्र्गे॥ अथ परगुणपरमाणुमप्युन्नतगिरीन्द्रमिवालोकयन्तः परकीयं दोषपरिफरमपि गच्छतः स्खलनं कापीत्यादिन्यायावलम्बनेन समादधतो मात्सर्यामेध्यांशेनाप्यनवदिग्धमानसाः सन्ति विद्वांसः कतिपये तत्वातत्वविवेकपरिनिष्ठितास्खलत्स्वपरतन्त्राचारबुद्धिविभवा येषामवलोकनेन शब्दतोऽर्थतश्चाशुद्धिं परित्यजन् सन्दर्भशुद्धिं च नुसरनैदम्पार्थप्राधान्येनोपजीवंस्तत्तत्पक्षाणांपूर्वापरीभावहेतुमासादयन् परगुणासहमानभावानभिजजनोत्यैक्षितदूषणगणमगणयनयं ग्रन्थ आसादयिष्यत्यापुष्पदन्तोदयं स्वस्थितिमित्याशास्ते श्रमणगुणमकरन्दद्विरेफः सूरिक्रमकमलोपासको grnthkaarH॥ For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org || BIT: 11 * sujJa bandhuo Acharya Shri Kailassagarsuri Gyanmandir A ग्रन्थनी रचना करनार परमपूज्य परमोपकारी परमकृपालु प्रातःस्मरणीय पूज्यपाद विहितभगवती ये। गेओद्वहनादिप्र वचनोक्तशुद्ध क्रियाकलाप विद्यापीठादिप्रस्थान पंचकाराधक समाराति श्रीसूरिमन्त्र अमेयमहिमानिवान भारतमेदिनीमार्तण्ड जगद्विभूषण भट्टारक श्रीमत्तपोगच्छाचार्य श्रीमान् विजयने मिसुरी - श्वरजी महाराजना शिष्यरत्न सिद्धान्तवाचस्पति न्यायविशारद अनुयोगाचार्य ओ ही श्री महोपाध्यायजी श्रीमान् उदयविजयजी गणिजी महाराज छे. 7 7 W ग्रन्थकर्ता महाराजश्रीने तथा न्यायवाचस्पति शास्त्रविशारद अनुयोगाचार्य ओही श्री महोपाध्याय श्रीदर्शन विजयजी गणिजीने, तथा अनुयोगाचार्य पन्यासजी श्रीप्रतापविजयजीगणिजीने संवत 1969 मां कपडवंजमा भट्टारक सूरीश्वरजीमहाराजश्रीए भगवतीजीना योगोद्रहन करावी श्रीसंघना विशाल हर्ष साथ गणिपद पन्यासपद अनुयोगाचार्यपद आप्या हता ते सुविदितज छे. हालना चालू वर्ष 1973 ना मागशर वदी 3 ने दिवसे श्रीसादरी - शहरमा भट्टारक सूरीश्वरजी महाराजसाहेबे श्रीमान् न्यायवाचस्पति शास्त्रविशारद अनुयोगाचार्य ओ ही श्री महोपाध्यायजी श्री दर्शन विजयजीगणिजीमहाराजने तथा ग्रन्थकर्ता महाशय श्रीमान् सिद्धान्तवाचस्पति न्यायविशारद अनुयोगाचार्य ओ ही श्री महोपाध्यायजी श्रीउदयविजयजीगणिजीने-न्यायवाचस्पति शास्त्रविशारद तथा सिद्धान्तवाचस्पति न्यायविशारद For Private And Personal Use Only W
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 8 ) बिरुदा साथै उपाध्यायपद श्रीसंघना अपार हर्ष साथै आपवामां आव्युं छे आ शुभप्रसंगे गोलवाड विगेरे प्रान्तना हजारो माणसो तथा अमदावाद - खंभात-भावनगर - बोटाद विगेरे स्थलोना शेठ माणेकलाल भाइ मनसुखभाइ- शेठ प्रतापसिंहभाइ मोहोला भाइ तथा तत्वविवेचक सभाना सभासदो तथा शेठ अमरचंद जसराज - शेठ पोपटभाइ अमरचंद-शेठ छगनभाइ अमरचंद विगेरे अनेक गृहस्था पवार्या हता. आ शुभ प्रसंगे - सादरीना - नथमलजी मूलचंदवाला तथा भूरजी पूनमचंद विगेरे ग्रहस्थोए समवसरणनी रचना- नवकारशी - ओ मेरे शासनोन्नति कार्यमा पुष्कल द्रव्यनो व्यय कर्यो हतो तेमज शेठ मनसुखभाइना पुत्ररत्न शेठ माणेकलाल भाइ मनसुखभाइए पण आ शुभप्रसंगे-जुदा जुदा गामोना धार्मिककार्योमा पुष्कल सखावतो करी वीतराग धर्मनी अनुमोदना करावी छे तेमज अमदावादनी श्री तत्त्वविवेचक सभाना मेम्बरो तथा भावनगरना शेठ अमरचंद जसराज तथा खंभातना शेठ पोपटभाइ अमरचंद तथा शेठ छगनभाइ अमरचंद विगेरे ग्रहस्थो पण शासनोन्नतिना सत्कार्योंमां द्रव्यव्यय कयों छे. आ प्रसंगे पन्यासजी श्री प्रेमविजयजीगणीजी तथा पन्यासजी श्रीसुमतिविजयजीगणिजीने पण उपाध्यायपद आपवामां आयुं छे. आवी रीते जे महात्माना उपाध्यायपदना महोत्सव प्रसंगे शासनोन्नतिना शुभकार्यो थया तेमज जेमना विद्वत्ता विगेरे सद्गुणो सुप्रसिद्धज छे तेज महात्मा सिद्धान्तवाचस्पति न्यायविशारद अनुयोगाचार्य ओ ही श्री महोपाध्यायजी श्रीउदद्यविजयजीगणिजी आ ग्रन्थना कर्ता छे आ ग्रन्थ उपरांत ते ओश्रीए बीजा पण अनेक ग्रन्थोनी रचना करी छे अमे आशा राखीये छीये ke halave halave te grantho For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (.) पण जनसमाजमां प्रसिद्ध करवा अमो भाग्यशाळी बनीशुं, आ ग्रन्थकर्ता महात्मानी जन्मभूमि श्रीस्तंभत्तीर्थ ( खंभात ) छे. तेओश्रीनो श्री श्रीमालि ( विशाश्रीमालि ) ज्ञातिना शा. छोटालाल पानाचंदना कुलदीपक पुत्ररूपे रत्नकुक्षिणी माता बाइ परसननी कुक्षिये संवत् 1944 मां जन्म धारण क्यों हतो, अने लघुवयमांज तेओ साहेबजी दीक्षा लड आवा सुशोभितपदो मेळववा तथा ग्रन्थो बनाववा भाग्यशाळी nIvaDyA che. v प्रसंगोपात अमारे कहेवं जोइये के भट्टारकश्री सूरीश्वरजी महाराजना शिष्यरत्नोपैकी न्यायवाचस्पति शास्त्र विशारद अनुयोगाचार्य ओ हो श्री महोपाध्यायजी दर्शनविजजीगणिजी महाराजे. पण "स्याद्वादबिन्दु" विगेरे न्यायना अपूर्वग्रन्थो बनावेला छे ते पण अमे आशा राखीये छोये के जैनप्रजानी सन्मुख प्रसिद्धिमां मूकवा भाग्यशाळी बनीशुं तेमज बीजा शिष्यरत्न अनुयोगाचार्यपन्यासजी श्रीप्रतापविजयजीगणिजी महाराजे पण "नूतनस्तोत्र संग्रह " तथा "प्राकृतरूपावली' ग्रन्थो बनाव्या छे. जे प्रसिद्ध थयेला छे तेमज तेओश्रीए बनावेला बीजा पण ग्रन्थो छे तेमज मर्हम शिष्यरत्न प्रवर्तक श्रीयशोविजयजी महाराज पण एक नामीचा वैयाकरण तथा शीघ्रकवि तरीके प्रसिद्ध हता अने तेओनो बनावेलो-" स्तुतिकल्पलता" नामनो ग्रन्थ प्रसिद्धिमां मूकायेलो छे. श्रीमान् शिष्य पद्मविजयजीमहाराजनी बनावेली "जिनस्तवनचोवीशी" पण प्रसिद्धिमा मूकायेली छे तेमज भट्टारकश्रीमानना प्रशिष्य अने ग्रन्थकर्ता महाराजना शिष्य श्रीमान् नन्दनविजयजीमहाराजनो बनावेलो "स्तोत्र भानु" नामनो grantha For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रसिद्धिमां मूकायेलो छे. __ग्रन्थकर्ता तेमज उपयुक्त ग्रन्थकर्ताओ के जेओए जैनप्रजाने ज्ञानदान करी उपकार कर्यों छे तेओनो अन्तःकरणपूर्वक आभार मानीये छोये, अने आवा शिष्यरत्नोने विद्वान् बनावनार भट्टारकश्रीमान् सूरीश्वरजीमहाराजनो पण अमो वारंवार अन्तः करणपूर्वक आभार मानीये छीये, तेमज उपर्युक्त महात्माओ तथा बीजा शिष्योने ज्ञानमां मदद करनार शेठ मनसुखभाइ भगुभाइ तथा तेमना पुत्ररत्न शेठ माणेकलालभाइने धन्यवाद आपवापूर्वक तेओश्रीनी धर्मकार्यनी अमो अनुमोदना करीये छीये. __ आ ग्रन्थ छपाववामां द्रव्यनी सहाय आपनार-मांडवीनी पोलना रहीश-बरीया जमनादास हीराचंदनो पण अमो आभार मानीये छीये-छेवटे उपयुक्त महात्माओ जैनकोमना हितने माटे अनेक ग्रन्थोनी रचना करे तेमज अन्य मुनिमहाराजाओ पण आवीज रीते जैनकोमना हितने माटे ग्रन्थोनी रचना करी उपकार करे तेटलं कही अमे आ प्रस्तावना संपूर्ण करीये छीये. आ ग्रंथमा मुद्रणदोपथी या दृष्टिदोषथी भूल रही गइ होय तो सुधारी सुज्ञो वांचशे. लिः श्रीश्रमणसंघ चरणकमलोपासक वाडीलाल मापुलाल शाह. For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // arham // || ऐदयुगीन श्री संघशरण्यक्रमकजेभ्यो निखिलगुणरत्नरोहणगिरिभ्यो भट्टारकी तपोगच्छाचार्यश्रीमद्विजयने मिसूरीश्वरेभ्यो नमो नमः ॥ ॥ तदन्तेवासि विनेयसिद्धान्तवाचस्पति - न्यायविशारदानुयोगाचार्य - ओ ही श्री महोपाध्याय - श्रीमद् उदयविजयगणिना विनिर्मिता ॥ ॥ जैनतत्त्वपरीक्षा. ॥ सुरासुरनतं नौमि वीरं विश्वार्थवेदिनम् । सर्वकर्मविनिर्मुक्तं, वागीशं शिवसौख्यदम् ॥ 1 ॥ नमस्कृत्य तमोपोहं, स्यात्कार किरणान्वितम् । तीर्थकृत्सूक्तमार्त्तण्ड, भव्यपाथोजबोधकम् ॥ 2 ॥ ऐदंयुगीन सङ्घस्या-धिपं नत्वा मुहुर्गुरुम् । नेमिसूरिं मुदा वक्ष्ये, जैनतत्त्वपरीक्षणम् ॥ 3 ॥ इह नादिमहामोहमतङ्गजमालिन्यनवरतदुःखावर्त्तपरम्परापरिगते जन्मजरामरणहर्षामर्षरोगो द्वेगशोकाधिव्याध्युपाध्युपद्रवसङ्कटमकरशतसहस्रोपनिपातसङ्कुले सभेदप्रभेदनारकतिर्यग्नरामरगतिचतुष्कदिक्चक्रवाल इष्टानिष्टवियोगसम्प्रयोगवीची For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 2 ) मालाकरम्बितेऽनन्तानुबन्ध्यादिकषायपातालकलशावगाढमूले रागद्वेषावसायवाडवानलदन्दह्यमानानन्तजन्तुमालाकुले विचित्रकर्मपरिणत्यगाधसलिले भीमे भवार्णवे निमज्जतां तदुतितीषूणां जन्तूनां तदुत्तरणतन्त्रं तत्त्वावबोधतरण्ड एव सुक्षमः ॥ यदभ्यधायि, "विना ज्ञानं च चारित्रं, कर्मणां न विमोचनम् । न सम्यक्त्वं विना ते तु तच्च तत्त्वावबोधतः ॥ 1 ॥ ततश्च कर्मनिर्मुक्ते - भवेन्मुक्तिपुरीं प्रति । गमनं भव्यजन्तूनां परमानन्ददायकम् ॥ 2 ॥ सा दृष्टिविधा प्रोक्ता, नैसर्गी चोपदेशजा । केषाञ्चिन्मुक्तियोग्यानां सा निसर्गाद्बुधैर्मता ॥ 3 ॥ त्राञ्चिदुपदेशात् सा, मतैवं तत्त्वकोविदैः ॥ तत्त्वज्ञप्त्युपमस्तस्मादुपदेशो भवान्तदः ॥ 4 ॥ स एव यथावस्थिततत्त्वावबोधः परमतनिराकरणपूर्वकस्वमतव्यवस्थापनरूपपरीक्षयैव सम्भवति ॥ विबुधजनमान्या सा परीक्षा च ज्ञानपरोक्षज्ञप्तिवादिभाट्टानां स्वसमानाधिकरणस्वानन्तरसमयसमुत्पदिष्णुमानसेन ज्ञानज्ञानविदां यौगानामचेतनज्ञान वादिसाङ्ख्यानाञ्च लोकालोकवर्त्तिद्रव्यपर्यायात्मकानेकपदार्थसार्थविलोपकब्रह्माद्वैतवादिनां शून्यवादिसौगतानाञ्च निर्विकल्पकप्रत्यक्षप्रमाणत्ववादिनां ताथागतानां स्वलक्षणावगाहित्वा For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (3) nirvikalpakasyeva प्रमाणस्वमिति मन्यमानानां चार्वाकाणाञ्च कदाग्रहग्रहं निग्रहीतुं संशयविपर्ययानध्यवसायानां स्वसमयप्रसिद्धदर्शनस्य चप्रामाण्यमपाकर्तुं gRhiitsvprvyvsaayivishessnnjnyaanruupprmaannaadbhvti||अत्स्त्देवादो निरूप्य्ते|त्त्प्र्मान्न्ण् द्विविधम्, प्रत्यक्षं prokssshceti|त्त्रादिम्ण् द्विविधम्, साण्व्य्व्हारिक्पार्मार्थिक्भेदात्। उदीचीनश्च स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदात् प्न्य्च्धेति। ननुप्रत्यक्षमेकमेव प्रमाणमिति चार्वाकरभिहितत्वात् तदेवानुमानसहितं द्विविधमेवेति बौद्धवैशेषिकसम्मतत्वादेतद्विविधमप्यागमेन सह त्रिविधमेवेतिः कपिलोक्तत्वादेतन्त्रितयमप्युपमानेन सहितं चतुर्विधमित्यक्षपादोक्तेस्तदेतच्चतुष्कमप्यर्थापत्त्या सह पञ्चधेति प्रभाकरप्रतिपादनात् पञ्चापि तान्यनुपलब्ध्या सह षडेवेति भट्टवेदान्तिनोरुक्तेश्चैवं सम्भवैतिह्यप्रतिभादिस्वभावानां प्रभूतानामपि. सत्त्वात्, तथा cAbhyadhiSmahi"pratyakSaM मानमेकन्तु, चार्वाकैर्भिधीय्ते। अनुमानेन युक्तन्तद्, द्विधा बौद्धैर्विवेचितम् ॥ 1 ॥ तदेवं द्विविधं प्रोक्तम् , कणभक्षानुयायिभिः । आगमेनान्वितं तत्तु, त्रिधा कपिलसम्मतम् ॥ 2 ॥ त्रितयन्तूपमानेना-न्वितं मानं च्तुर्विध्म्। अक्षपादेन तत्प्रोक्तम्, स्वमतालम्बिनःप्रति ॥ 3 ॥ For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (4) अआपत्त्या सहैतच्च, पञ्चधाऽऽह प्र्भाक्र्ः। पश्चाप्यनुपलब्ध्या षट्, तान्याहुभट्टसूनवः ॥ 4 ॥ षड्वै वेदान्तिनोऽप्याहुः, सम्भवाद्यानि चाप्रे। प्रभूतानामपीहेत्थम्,प्रतिपत्तिरनेकधा ॥ 5 ॥ " इति। तत्कथमेवं सङ्गच्छते यद्विविधं प्रमाणमितीति चेत्, तन्न, अनुमानस्य परोक्षरूपप्रमाणत्वसमर्थनेन प्रत्यभिज्ञादीनां प्रमाणत्वसत्त्वेनोपमानादीनां प्रत्यभिज्ञादिष्वन्तर्भावेन च चार्वाकाद्य्भिहितानामुन्म्त्त्प्र्ल्पित्प्राय्त्वात्। ननु प्रत्यक्षस्येन्द्रियजन्यत्वाविशेषे कथं द्विभेद इति चेत्, स्पष्टताजोवातुकस्य तस्येन्द्रियमात्रजन्यत्वस्यासिद्धेः, सांव्यवहारिकप्रत्यक्षस्य बाह्यसापेक्षत्वात् पारमार्थिकस्य चात्म्सापेक्स्स्त्वादिति|साण्व्य्व्हारिक्म्पीन्द्रिय्निब्न्ध्न्म्निन्द्रिय्निव्न्ध्न्ण् चेति द्विभेदम् । इन्द्रियाण्येव स्पर्शनादीनि पञ्च करणानि वस्तु प्राप्याप्राप्य च यज्ज्ञानं जनयन्ति त्दिन्द्रिय्निब्न्ध्न्म्। मन एवासाधारणं कारणं य्स्मिण्स्त्द्निन्द्रिय्निब्न्ध्न्म्। न च सर्वेष्वपि प्रत्यक्षेषु मनो व्याप्रियत एवेति कथं तदद्विविधमिति वाच्य्म्। करणभेदेन तद्भेदात, तथाहि यदसाधारणं कारणं तदेव करणमिति नियमात् स्वप्नावस्थायां बाह्येन्द्रियव्यापारविगमाबाह्यप्रत्यक्षाभावेन बाह्यप्रत्यक्ष इन्द्रियाण्येवासाधारणानि कारणानीति tA For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nyeva करणानि न मन इति। किश्चासंज्ञिप्रत्यक्षे व्यभिचारेण सर्वप्रत्यक्षेषु मनसो व्याप्रियमाणत्वस्यासिद्धः । ननु वस्तुप्राप्याप्राप्येति कथम्, सर्वेषामप्यक्षाणां सम्बद्धवस्तुमाहित्येनप्राप्यकारित्वात्,यदवादि "सम्बद्धं वर्तमान हि गृह्यते चक्षुरादिना" इति चेत्, न स्पर्शनरसनघ्राणश्रोत्राणां यथायथं बद्धस्पृष्टादिवस्तुग्राहकत्वेन प्राप्यकारित्वात् चक्षुर्मनसोस्तद्विपरीतत्वेनाप्राप्यकारित्वादिति । अत्राहुबौद्धाः श्रोत्रस्याप्यप्राप्यकारित्वाचतुर्णां प्राप्य्कारित्व्म्सिद्ध्म्। तथा हि-यद्यदिग्देशव्यपदेशकारि तत्तदप्राप्यकारि,यथा लोच्न्म्। apraapykaaritvvyaapydigdeshvypdeshkaaritvvcchrotrm|य्न्न् दिग्देशव्यपदेशकारितन्नाप्राप्यकारि, यथा र्स्ना। दिग्देशव्यपदेशकारि चेद्म्। इत्यन्व. यव्यतिरेकाभ्यामुदाहरणोपनयाभ्यामवयवाभ्यामप्राप्यकारित्वं श्रोत्रस्य । न च दिग्देशव्यपदेशकारित्वस्यासिद्धिः, प्राच्यादिदिवस्थितपुरुषोच्चारितशब्दे प्राच्यादित आगतोऽयमिति प्रतीतः । इति चेन्मैवम् । गन्धस्पर्शयोरपि tthaaprtiittvaadmaannsprshnyorpypraapykaaritvprskteH| न च तत्तद्गन्धस्पर्शादीनामनुमानतः कारणान्यवगम्य तथाप्रतीतिः, शब्देऽप्येवं वक्तुं shkytvaat। किञ्च श्रोत्रस्य दिग्देशविषयकत्वमपि न युक्तियुक्तम्, शब्दस्यैव श्रोत्रविषयत्वात्, "श्रोत्रविषयाः शब्दाः" इति वचनात्, For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्यथा तेषामपि shbdtvprsnggH। किञ्चेन्द्रियाणां रूपिद्रव्यप्राहकत्वात् दिग्देशस्य चाकाशभागरूपस्यारूपित्वेन नेन्द्रियग्राह्यत्वमिति श्रोत्रेण त्द्ग्र्ह्न्नायोग्ः। शब्दस्य तु यथा रूपिद्रव्यत्वं तथा समनन्तरमेव वक्ष्यते विस्त्रेन्न्। ननु यथास्पर्शनादीनां प्राप्यकारित्वेन चन्दनाग्निकृतावनुग्रहोपघातौ भवतः, तथा श्रोत्रस्यापि शब्दकृतौ तौ स्यातामिति चेत्, सत्यम्,भवत एवानुग्रहोपघाता पाटवबाधिर्यलक्षणो shrotrsyaapi। तदुक्तं मलयगिरिपूज्यरावश्यकतो नन्दीवृत्तौ च, "दृश्यते हि सद्योजातबालकानां कर्णदेशाभ्यण गाढास्फालितझल्लरीझात्कारश्रवणस्फोटः" इत्यादि, अत एव भगवतस्तीर्थकरस्य जन्ममहोत्सवावसरे दिक्कुमारिका एत्यायोजनं संवर्तकेन मेदिनोशुद्धिप्रभृतिकं चन्दनरक्षापोहलिकापर्यवसानं सर्व स्वकृत्यं कृत्वा भगवतः कर्णपाटवनिमितं पाषाणद्वयं गृहीत्वा वादयन्ति, तथा चोक्तमावश्यकटीकायां भवविरहसूरिभिः, "भगवतो तित्थगरस्स कण्णमूलंसि दुवे पाहाणवट्टते टिंटियावंति" इति । यदि च श्रोत्रस्याप्राप्यकारित्वमेव, तदानुकूलवायुके शब्दे किं दूरतोऽपि बुद्धिरन्यथा निकटे ऽपि सा n। न च पटुघटितद्वारे कथं शब्दबुद्धिस्ततः शब्दस्यानागतेरिति वाच्य्म्। यथा गन्धबुद्धिस्तव तथा ta1 भगवतस्तीर्थकरस्य कर्णमूले द्वौ पाषाणगोलको वादयन्ति । For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (7) स्था अपि सिद्धेः॥व्स्तुत्स्तु द्रव्यशब्दस्य जीवपरिगृही. तभाषायोग्यपुद्गलसमूहत्वेन भावशब्दस्य च बहिर्निगंतनिर्गच्छद्भाषापरिणामपरिणतभाषावर्गणापरमाणुसमूहत्वेन सूक्ष्मत्वात् कपाटादिनाऽप्रतिबद्धस्य बहिरागमनत एव बुद्धिः। तथैव प्रज्ञप्त्याख्यपञ्चमाङ्गे द्वितीयश. तकषष्ठोद्देशके प्रज्ञापनायां चैकादशभाषापदे आवश्यक. सूत्रस्पर्शिकनियुक्तिटीकायां च प्र्तिपादित्म्। एवञ्च श्रोत्रस्य सिद्ध प्राप्यकारित्वम् । प्रतिपादिता च श्रोत्रस्य प्राप्यकारितार्थान्तरव्याजेन प्रज्ञप्त्याख्यपञ्चमागे पञ्च. मशते cturthoddeshke। "छउमत्थे णं मणूसे आउडिज्जमाणाई सद्दाइं सुणेइ तं जहा संखसहाणि वा जाव झुसि. राणि वा ताई भंते किं पुट्टाइं सुणेइ अपुढाई सुणेइ । गोयमा । पुठ्ठाइं सुणेइ नो अपुट्ठाई" इत्यादि ॥ तथा च भगवत्यां द्वितीयशतकचतुर्थोद्देशके प्रज्ञापनायाच पञ्चदशेन्द्रियपदप्रथमोद्देशकेऽपि "puThapaviThThattI"tyAdinA श्रोत्रादीनि चक्षुरहितानि स्पृष्टमर्थं प्रविष्टश्च गृहणन्तीत्यादि निग्दित्म्। अत एव च "शब्दोऽपि स्वपरिणाममजहद् द्वादशयोजनप्रमितात् प्रदेशादागतः श्रोत्रेण प्राप्यकारिणोत्कर्षाद् गृह्यते" इत्याद्यावश्यकटीकायां छद्मस्थो मनुष्य आकुटयमानान् शब्दान् शृणोति तद्यथा शङ्खशब्दान्वा शुषिराणि वा तानि भदन्त कि स्पृष्टानि शणोति अस्पृष्टानि शृणोति । गौतम । स्पृष्टानि शृणोति नो अस्पृस्स्त्तानि। For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (8) हरिभद्रसूरिभिः प्रोक्तं स्ग्च्छ्ते॥ इत्यश्च श्रोत्रस्य प्रा. प्यकारित्वेन तस्य व्यञ्जनावग्रहो न चक्षुर्मनसोरित्यप्युपपद्यते । तथा चोक्तं चतुश्चत्वारिंशदुत्तरचतुर्दशशतग्रन्थ सूत्रणसूत्रधारैः श्रीमद्धरिभद्रसूरिभिः शिष्यहिताख्याया मावश्यकटीकायां "शब्दादिपरिणतद्रव्याणां व्यञ्जना नामवग्रहो व्यञ्जनावग्रह इति अयञ्च नयनमनोवर्जेन्द्रि. याणामवसेय इति, न तु नयनमनसोः aprAptakAritvAditi"etena श्री श्रमणसङ्घसमुद्रोत्कर्षेन्दुभिःश्रीमद्यशोविजयवाचकपुङ्गवैरपि व्यञ्जनेन शब्दादिपरिणतद्रव्य निकुरुम्बेण व्यञ्जनस्य श्रोत्रेन्द्रियादेरवग्रहःसम्बन्धोव्य जनावग्रह इत्यादिज्ञानबिन्दाख्यप्रकरणे व्यञ्जनावग्रहव्युत्पत्तिआ प्रतिपादिता साऽपि सूप्पादा|vyktiikRtshcaisso'rthH द्रव्यलोकप्रकाशेतृतीयसर्गेश्रीविनयविजयोपाध्यायः, " प्राप्यार्थावच्छेदकत्वात्, श्रवणादीनि जान्ते। अगुलासङ्ख्येयभागा-दपि शब्दादिमागतम् ॥ 1 ॥ चतुर्णामत एवैषां, व्यञ्जनावग्रहो भ्वेत्। दृष्टान्तान्नव्यमृत्पात्र-शयितोबोधनात्मकात् ॥ 2 ॥ यथा शरावकं नव्यं, नैवैकेनोदविन्दुना ॥ क्लिद्यते किन्तु भूयोभिः, पतद्भिस्तैर्निरन्तरम् ॥ 3 ॥ एवं सुप्तोऽपि नैकेन, शब्देन प्रतिबुद्ध्यते ॥ किन्तु तैः पञ्चषैःकर्णे,zabdadravye te sti||4||ityaadi, For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar (9) * ata eva चसामान्यावबोधात्मकस्य दर्शनस्य चक्षुदर्शनाचक्षुर्दर्शने इति भेदो स्न्ग्ग्च्छ्ते|त्था हि बाह्येन्द्रियस्य चक्षुष एवाप्राप्तकारित्वात्तदर्शनमन्यन्नान्यस्या ननु सामान्यत इन्द्रियानिन्द्रियजन्य सामान्यावबोधास्मकं व्यावहारिकमेकमेव दर्शनं स्यात् किं चक्षुर्दर्शनमचक्षुर्दर्शनमिति विभागेनेति चेत्, न,अवान्तरविशेषयोतनेन शिष्यमतिव्युत्पत्तिफलत्वात् । न चैवं सतीन्द्रियदर्शनमनिन्द्रियदर्शनमित्येव वाच्यम्, न तु चक्षुर्दर्शनमचक्षुदर्शन मिति, अन्यथान्येन्द्रियजान्यपि तानि चक्षुदर्शनमिव भेदमापद्येरन्निति वाच्य्म्। वस्तूनां सामान्यविशेषोभयात्मकत्वात् तत्कीर्तनमपि सामान्य विशेषोभयरूपेणैवेतिशिष्टसमयपरिपालनाय चक्षुर्दर्शनमिति विशेषेणाचक्षुदर्शनमिति च सामान्येन दर्शननिर्देशात् । तथा चोक्तं नवाङ्गोटोकाकर्तृभिः पूज्यपादश्रीमदभयदेवसूरिभिः प्रज्ञप्त्याख्यपञ्चमाङ्गस्य प्र. थमशतकतृतीयोदेशकटीकायाम्, " सामान्यविशेषात्मकत्वाद्वस्तुनः क्वचिद्विशेषतस्तन्निर्देशःक्वचिच्च सामान्यतः,तत्रचक्षुर्दर्शनमिति विशेषतोऽचक्षुर्दर्शनमिति च सामान्यतः" इत्यादि । ननु श्रोत्रदर्शनमश्रोत्रदनिमित्यादिना प्रकारान्तरेणापि सामान्यविशेषाभ्यां तन्निर्देशसम्भव इति चेत्, स्त्य्म्। तथापि चक्षुषो For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राप्यकारित्वप्रतिपत्तये चक्षुर्दर्शन मिति विशेषतस्तनिर्देशादरः । अन्येषान्त्वप्राप्यकारित्वाविशेषेणाचक्षुदर्शनमिति सामान्यतो nirdeshH। मनसस्त्वप्राप्यकारित्वेऽपि तदपेक्षिण प्राप्यकारीन्द्रियस्य प्रभूतत्वात्तद्दनिस्याचक्षुदर्शन एवान्तर्भाव इत्यतः सिद्धं श्रोत्रस्य प्राप्य्कारित्व्म्॥ तथा चावश्यकनियुक्तावप्युक्तं पूज्यैः "पुठ्ठं सुणेइ सदं" इत्यादि। भणितं च भाष्यकारेण जिनप्रवचनप्रदीपेन जिनभद्रगणिक्षमाश्रमणेन सयुक्तिकम् , "पावंति सद्दगन्धा, ताइं गंतुं सयं न गिन्न्ह्न्ति॥" इत्यादि ॥ संवादितश्चायमों रत्नाकरावतारिकायां रत्नप्रभसूरिभिः " एवञ्च प्राप्य एवैष, शब्दः श्रोत्रेण गृह्यते । श्रोत्रस्यापि ततः सिद्धा, निर्बाधा प्राप्य्कारिता॥1॥" ___ अथेह योगाः सङ्गिरन्ते, सुष्ठु श्रोत्रस्य प्रा. प्यकारित्वं, किन्तु यदुदितं शब्दस्य भाषावगणापरमाणुसमूहत्वेनेति, तन्न सहामहे ॥ तथा हि शब्दो 1 स्पृष्टं शृणोति शब्दम् , 2 प्राप्नुतः ( अन्यत आगत्य ) शब्दगन्धौ ते, गत्वा स्वयं (ने शब्दगन्धदेशं शब्दगन्धौ) न गृहणीतः ॥vishe0 gA0 206 // For Private And Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 11 ) yo गुणश्चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वात्, यश्चक्षुर्ग्रहणायोग्य वहिरिन्द्रियग्राह्यजातिमान् स स गुएः, यथा स्पर्शः, चक्षुर्यहणायोग्यबहिरिन्द्रियग्राह्यजातिमांश्चायम्, चक्षुर्ग्रहणायोग्य वहिरिन्द्रियग्राह्यजातिमत्वाद्गुणः इति न्यायेन शब्दस्य गुणत्वसिद्धेरिति चेत्, न, अप्रयोजकत्वात् । अन्यथाऽऽकाशादिवदरूपित्वेनाऽऽत्मनोऽप्यचेतनत्वापत्तिः । न च शब्दस्य परमाणुसमूहत्व घटादेखि चाक्षुषस्पार्शनापत्तिरिति वाच्यम् । तस्य सूक्ष्मपरिणामपरिणतत्वेन चक्षुःस्पर्शनायोग्यत्वात् । न चैवं श्रावणमपि माभूदिति वाच्यम् । अन्येन्द्रि यगणाच्छ्रोत्रस्य प्रायः पटुतरत्वेन भाषापरिणतानां सूक्ष्माणामपि तेषां तद्ग्रहणयोग्यत्वात् । तथोक्तं भवविरहसूरिभिः शिष्यहितायामावश्यकवृत्तौ " तस्य ( शब्दस्य ) सूक्ष्मत्वाद्भावुकत्वात् प्रचुरद्रव्यरूपत्वात् श्रोत्रस्य चान्येन्द्रियगणात् प्रायः पटुतरत्वात् स्पृष्टमात्रमेव शब्दद्रव्यनिवहं गृह्णातीत्यादि ॥ भणितमिदमर्थतः शब्दग्रहणप्रक्रिया प्रदर्शनद्वारा लोकप्रकाशे विनयविजयोपाध्यायैरपि, 6.6 Acharya Shri Kailassagarsuri Gyanmandir स्पर्शादिद्रव्यसङ्गाता - पेक्षया द्रव्यसंहतिः । बह्वी सूक्ष्मासन्नशब्द-योग्यद्रव्याभिवासिका ॥ 1 ॥ For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 12 ) तन्निर्वृतीन्द्रियस्यान्तर्गत्वोपकरणेन्द्रियम् ॥ स्पृष्ट्वापि सद्यः कुरुते - भिव्यक्ति सा स्वगाचराम् ॥ 2 ॥ अन्येन्द्रियापेक्षया च श्रवणं पटुशक्तिकम् ॥ ततः स्पृष्टानेव शब्दान् गृह्णातीत्युचितं जगुः ॥ 3 ॥ " न च श्रोत्रेन्द्रियं द्रव्याग्राहकं रूपस्पर्शाग्राहकबहिरिन्द्रियत्वाद्रसनावदित्यनेनार्थतः शब्दस्य द्रव्यत्वे प्रतिक्षिप्ते क्रियात्वादेरसम्भवेन गुणत्वसिद्धिरिति साम्प्रतम् । शब्दो द्रव्यं क्रियावत्त्वात् इत्यनुमानेन द्रव्यस्वसिद्धेः श्रोत्रसंयोगेनैव तद्ग्रहात् पूर्वोक्तानुमानस्याप्रयोजकत्वात् न च शब्दे क्रियावत्त्वासिद्धिः संहरणवायुवहनादिना तत्सिद्धेः । तथा चोक्तं तत्त्वार्थटीकायां सिद्धसेनगणिभिः । "स चायाति श्रोत्रदेशमाशु पुद्गलमयत्वे सति सक्रियत्वात्, सक्रियत्वं वायुनोह्यमानत्वाद् धूमस्येव, गृहादिषु पिण्डीभवनात्, विशेपतश्च द्वारानुविधानात् तोयवत्, प्रतिघाताच्च नितम्बादिषु वायुवत् " इत्यादि, आह च भाष्यसुधाम्भोनिधिर्भगवाजिनभद्रगणिक्षमाश्रमणो गन्धशब्दयोर्घाणश्रवणदेशप्राप्त्या हेतुत्वप्रतिपादनमिषेण तयोः पुन लमयत्वसाधनप्रसङ्गे । " For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (13) "जं. ते पोग्गलमैया, सकिरिया वायुव्ह्न्नाओ। धूमो व्व संहरणओ, दाराणुविहाणओ विसेसेणं ॥ तोयं व णितंबाइसु, पडिघायाओ अ वाउव्व्ति॥1॥" उक्तश्चायमों विनयविजयोपाध्यायैरपि, .. "गन्धादिद्रव्यवहाता-नुकूल्येन प्रसर्पणात्" इत्यादि। तथा च शब्दः क्रियावान् संहरणादिमत्त्वात् इत्याद्यनुमानतःप्रत्यक्षतोऽपि चागतोऽयं शब्द इत्या. दिना कियावत्त्वसिद्धेः । न च तत्प्रयोजकवायुसंहरणानोक्तप्रक्रिया सङ्गच्छत इति वाच्यम्, मृदङ्गध्वन्या. दिषु वायोरनुपलम्भात्तत्प्रतिध्वनेरनुपपत्तेः, स्त्रीपुंनपुंसकोच्चरितशब्दप्रतिवनिषु वैजात्यानुपपत्तेश्चेत्यादिकं बहुतरमूहनीयम् तत्तु वक्ष्यत उत्तरत्र इहैव । न च वाय्वीपाधिक्येव शब्दे गतिरनुभूयमानेति वाच्यम् । आगतेयमिन्द्रनीलप्रभेत्यादिवत्तस्या औपाधिकोत्वासम्भवात् । किञ्च शब्दे क्रियानभ्युपगमे तस्य श्रावणमप्यनुपपन्नं शब्दस्य तत्रानागतेःश्रोत्रस्य च शब्ददेशेऽगमनात् । तथा चोक्तं महामहोपाध्यायन्यायविशारदन्यायाचार्यभगवयशोविजयवाचकैस्स्वकृतन्यायालोके प्रथमप्रकाश आत्मविभुत्वखण्डने " अन्यथा 1 यत्तौ ( गन्धशब्दौ ) पुदालमयौ, सक्रियो वायुवहनात् ॥ धूपवत्संहरणतः (गृहादिषु पिण्डीभवनात) द्वारानुविधानतो विशेपण ॥ तोयवत् नितम्बादिशु (गिरिगुहादिषु) प्रतिघातात् वायुवदिति ॥ विशगा0 206, 207 ॥ For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (14) (शब्दक्रियाभावे) श्रोत्रेण शब्दग्रहणं न स्यात् तस्य शब्ददेशेऽगमनात् गमने वाऽवान्तरालवर्तिशब्दानामपि ग्रहणप्रसङ्गात् अनुवातप्रतिवाततिर्यग्वातेषु च प्रतिपत्यप्रतिपत्तीषत्प्रतिपत्तिभेदाभावप्रसङ्गाच्च तस्य. त्त्कृतोप्काराद्य्योगात्। न च भेर्यायवच्छेदेन जनितेनायशब्देन निमित्तपवनतारतम्यातारतम्ये कदम्बगोकलकवीचीतरङ्गन्यायेन जनितेष्वनुपरिपाटीतः कप्रदेशप्राप्तेषु शब्देषु नानुपपत्तिः श्रावणस्येति साम्प्रतम् । चापमुक्तवाणसमानजातीयैः प्रतिक्षणप्रभवैरन्यैरेव लक्ष्यप्राप्तिरिति ब्रुवतः शाक्यस्यापि प्रामान्निक्त्वाप्त्तेः। एतेन "आद्यशब्देन बहिर्दशदिगवच्छिन्नोऽन्यः शब्दस्तेनैव शब्देन जन्यते तेन चापरः एवं क्रमेण श्रोत्रोत्पन्नो गृह्यते इत्यादि" तथा " वीचीतरङ्गन्यायेन, तदुत्पत्तिस्तु कीर्तिता ॥ कदम्बगोलकन्याया-दुत्पत्तिः कस्यचिन्मते ॥ 1 ॥ " इति विश्वनाथपश्चाननवचो "भेयादिदेशमारभ्य द्वितीयादिशब्दाः शब्दजा" इति तर्कसङ्ग्रहदीपिकाकारवचनमपि व्युदस्तम् ॥ वस्तुतस्तु शब्दस्य द्रव्यत्वे श्रोत्रसंयोगेनैव तद्ग्रहोत्पत्तायुक्तगौरवाङ्गीकारे प्रमाणाभावान च स एवायं बाण इत्यादि प्रत्यभिज्ञानाद् बाणादावेकत्वसिद्धिः, स एवायं क इत्यादिरूपा For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (15) zabde'pi sA निराबाधैव । तथा च सुष्ठक्तं श्रीमद्यशोविजयवाचकैः "स एवायं शब्दो यमुदचीचरच्चैत्र इत्यत्रापि हि प्रत्यभिज्ञानमवाधितमेवेति । " एतेन "सोऽयं क इति बुद्धिस्तु, साजात्यमवलम्बते" इति मुक्ताव्लीकार्व्चोऽप्य्पास्त्म्। न च तीव्रमन्दादिभेदेन शब्दभेद इति व्क्त्व्य्म्। एकस्यैव शब्दस्य निकटदूरदूरतरे तीव्र्म्न्द्म्न्द्त्र्प्रिन्न्तेः। तथा चोक्तं लोकप्रकाशे, "शब्दादीनां पुद्गला ये, परतः स्युः स्माग्ताः। तथामन्दपरीणामा-स्ते जायन्ते स्वभावतः ॥ 1 ॥ " इति|न्नु तीव्रत्वमन्दत्वयोविरूद्धयोरेकत्र निवेशोऽनुपपन्न इति चेत् । न । विरुद्धयो रक्तनीलरूपयोर्घट इवोप्प्त्तेः। न च तत्र भिन्नकालावच्छेदेन तयोर्वर्त्तनान्न विरोधः, प्रकृतेऽपि तथैवेति किं नाभ्युप्ग्म्य्ते॥ किञ्चैकस्मिन्नपि पुरुषे पित्रपेक्षया पुत्रत्वस्य पुत्रापेक्षया पितृत्वस्य च दशनादनेकान्तवादे वस्तूनामनन्तधर्मात्मकत्वादेककालावच्छेदेनापि मन्दतीत्रशब्दापेक्षया तीववमन्दत्ववृत्तिरविरुद्धैव ॥ वस्तुतस्तु यच्छब्दे नोक्तभेदस्तच्छब्दस्यैक्येन श्रोत्रप्राप्तेरभावाच्छावणत्वाभावप्रसङ्गः ॥ न च श्रोत्रं चक्षुरायतिरिक्तमिन्द्रियम् इन्द्रियान्तरा For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (16) प्राह्यगुणग्राहकत्वादिति शब्दे गुणत्वसिद्धिः, हेतौ गुणपदप्रवेशस्थाप्रयोजकत्याद्गौरवकरत्वाच्च, शब्दोऽपोद्गलिकःअतिनिबिडप्रदेशप्रवेशनिर्गमयोरप्रतिघाताद् गन्धवत्, इत्यपोद्गलिकत्वसिद्धिः इत्यप्यतितुच्छम्, श्रोत्रप्राप्यकारित्वस्थापनायां वस्तुतस्वित्यादिना समाहितत्वात्, आश्रयं विना गुणानां गतेरशक्यत्वेन दृष्टान्तासिद्धः, साश्रयाणां गमने वा तदाश्रयेणेव व्यभिचाराच्च । तथाहि-वत्यमानजात्यकस्तूरिकादिगन्धद्रव्यं हि पिहितहारापवरकस्यान्तर्विशति बहिश्च नियति न चापौगलिकः, न चापवरकादौ सूक्ष्मरन्ध्रसम्भवान्नातिनिबिडप्रदेशत्वमतो गन्धद्रव्यप्रवेशनिष्क्रमो, कथमन्यथोद्घाटितद्वारावस्थायामिव न तदेकार्णवत्वं स. वथा नीरन्धेऽपवरकादौ तु न प्रवेशनिर्गमयोः सम्भव इति साम्प्रतम् । शब्देऽपि तुल्ययोगक्षेमत्वात् । न चाकाशादिवत् पूर्व पश्चाचावयवानुपलब्धेरपोद्गलिकस्वसिद्धिरिति वाच्यम्, यद्यपि सूक्ष्मपरिणामपरिणतानां तेषाश्चमंचक्षुषामवयवोपलब्धेरभावस्तथाप्यतिशायिज्ञानवतां तत्सम्भवेन साधनासिद्धः प्र्मान्न्वादिनोल्कादिनाउनैकान्तिक्त्वाच्च्। न चापौगलिकत्वस्य पुद्गलसमवायिकारणकत्वाभाववत्त्वमित्यर्थे कथं परमाणा व्यभिचारः, मणुकादो तदापत्तेः । na ca yogyatvanive For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (17) ze so'pi katham, तथा सति त्रसरेणी तु स निर्वाध एव्। किश्चावयवानुपलब्धेरित्यस्य स्वावयवानुपलब्धेरिति पर्यवसितत्वेनाकाशस्यावयवाभावेन तदुपलब्ध्यप्रसिद्धया तदभावस्यापि सुत्राम्सिद्धेदृस्स्त्तान्तासिद्धिः। ननु व्यतिरेकदृष्टान्तेन साधने कथं सेति चेत्,न, अप्रयोजकत्वात् । ननु निरुपाधिकत्वमेव प्रयोजकमस्त्विति चेत्, न, अमूर्तत्वस्यैव तत्त्वात्, तथा हि साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः, सच प्र. कृतेऽपि अपोद्गलिकेषु आत्मादिषु सत्त्वात् साधनवत्सु शब्दोल्कादिषु चासत्वान्निरावाध एव्। सूक्ष्ममूत्तान्तराप्रेरकत्वाच्छब्दस्य गन्धादिवदपोद्गलिकत्वसिद्धिरित्यप्यसाम्प्रतम्, अप्रयोजकत्वाद्धृमसूक्ष्मरजोगन्धद्रव्यादिभिर्व्यभिचाराच्च । नहि गन्धद्रव्यादिकमपि नासायां निविशमानं तद्विवरद्वारदेशोद्भिन्नस्मश्रुप्रेरक dRshyte। शब्दस्य गगनगुणत्वात् तसिद्धिरिति चेत्, न, गुणत्वासिद्ध्या शब्दो न गगनगुणः अस्मदादिप्रत्यक्षस्वाद्रपवदित्याद्यनुमानेन च स्वरूपासिद्धेरप्रयोजकवाच्च । एतेन " आकाशस्य तु विज्ञेयः, शब्दो वैशेषिको गुणः" इति vishvnaathbhttttaacaaryvco'pypaastm| स्पर्शशून्याश्रयत्वेन तत्सिद्धिरिति तु मन्दम्, शब्दाश्रयभू For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (18) ताया भाषावगणायस्स्पर्शवत्त्वेन स्वरूपासिद्धेरनुकूल तर्काभावाच्च । तथा च स्याद्वादमञ्जरीटीकाकारैमल्लिषेणसूरिभिरप्युक्तम्- "शब्दपर्यायस्याश्रयो भाषावर्गणा न पुनराकाशं, तत्र च स्पर्शो निर्णीयत एव, यथा, शब्दाश्रयः स्पर्शवाननुवातप्रतिवातयोविप्रकृष्टनिकटशरीरिणोपलभ्यमानानुपलभ्यमानेन्द्रियार्थत्वात् तथाविधगन्धद्रव्याधारद्रव्यपरमाणुवत्" इत्यादि। न चस्पर्शवत्त्वे तत्स्पर्शस्य स्पार्शनापत्तिः, सिंहावलोकनन्यायेन विलोक्यतां तावत्तदाश्रयस्य सूक्ष्मपरिणामपरिणतत्वात् त्रसरेणोरिव स्पर्शनायोग्यत्वात् तत्पशस्याप्ययोग्यत्वेन त्दुप्प्त्तेः। अनुमया तु स्पर्शवत्त्वं शब्दस्य सिद्ध्मेव्। त्थाहि|shbdH स्पर्शवान् स्वसम्बद्धार्थान्तराभिघातहेतुत्वाद्दण्डादिवत् । झरुल्लादिध्वनिविशेषाभिसम्बन्धेन श्रोत्राभिघातः प्रतीत एव त्ज्ञ्य्बाधिर्याधुप्ल्म्भेन्। स्पर्शशून्यत्वे च शब्दस्य kaalaakaashaabhismbndhvcchbdaabhismbndhepinaasaavuplbhyet| शब्दसहचरितेन पवनेनैवाभिघात इति तु n|अन्व्य्व्य्तिरेकाभ्यां शब्दाभिसम्बन्धस्यैव त्द्धेतुत्व्सिद्धेः|अतोपि तस्य द्र्व्य्त्व्सिद्धिः। शब्दस्य स्पर्शवत्वे तदाश्रयस्य तत्त्वं सुतरां स्थितमेव ॥ किञ्च किमिदमाश्रयत्वं संयोगेन तादात्म्येन वा, आये गगनसंयुक्तघटादौ व्य्भिचार्ः। For Private And Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 19 ) nanu वृत्त्यनियामकसम्बन्धेनाश्रयत्वस्यास्वीकारात् कथं व्यभिचार इति चेत्, तथा सति हेत्वसिद्धिरेव । अन्त्ये च भेदाभेदाङ्गीकारे स्याद्वादापत्तिः न च समवायेनेति कथं तदापत्तिः, भिन्नाभिन्नेत्यादिविकल्पतस्तदनुपपत्तेस्तदङ्गीकारे प्रमाणाभावात् । किञ्च गगनाश्रयत्वेन शब्दस्य गुणत्वे सर्वस्य सर्वशब्दग्रहणापत्तिस्सन्निकर्षाविशेषात् न च कर्णशष्कुल्यवच्छेदेनोत्पन्नो गृह्यते इति साम्प्रतम्, अवच्छेद्यस्याऽऽकाशत्वेनाविशेषात्, तदन्यत्वे शब्दस्य तत्रासमवायादनायासादेव द्रव्यत्वसिद्धिः । न च तत्तत्पुरुषीयादिघटितभिन्नभि नसन्निकर्षाभ्युपगमेन न साऽऽपत्तिरिति साम्प्रतम्, द्रव्यत्वे संयोगेनैवोपपत्तौ तादृशमहागौरवाङ्गीकारे प्रमाणाभावात् । एतेन "शब्दप्रत्यक्षे श्रोत्रावच्छिन्नसमवायः कारणम्" इतिवचोऽप्यवगणितम् । ननु शब्दो विभुद्रव्यं मूर्त्त वा, आद्ये सर्वेषामपि ग्रहणापत्तिः, मूर्त्तद्रव्यत्वे च मूर्त्तद्रव्यप्रत्यक्षं प्रत्युद्भूतरूपस्य कारणत्वान्न तच्छ्रावणमिति चेत्, न, मूर्त्तद्रव्यप्रत्यक्षं प्रति योग्यताविशेषस्यैव हेतुत्वात् । तथा चोक्तम्भव्यजनमनोमयूरवारिदैः shriimdyshovijyvaackaiH|| " द्रव्यप्रत्यक्षत्वावच्छिन्नं प्रति योग्यताविशेषस्यैव हेतुत्वात् । स च व्यावृत्तिविशेषः शक्तिविशेषो vA " For Private And Personal Use Only ..
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (20) इत्यादिआअत एव "तस्मादयः शब्दोयं प्रति योग्यः स तेन गृह्यते नान्य" इति तत्त्वचिन्तामणिवचोऽपि सङ्गच्छते ॥ किञ्च महत्त्वाल्पत्वपरिमाणवत्त्वाच्छब्दस्य द्रव्यत्वम् । न च शब्देयत्ताया अप्रत्यक्षत्वेन तत्परिमाणासिद्धिः,वायाविव शब्दे त्स्याप्र्योज्क्त्वात्। वस्तुतस्तु तस्य सूक्ष्मपरिणामपरिणतत्वेनास्मदादीनां प्रत्यक्षासम्भवेऽपि विश्ववेदिनां त्त्सिद्धेः। न च तीव्रत्वमन्दत्वाभ्यां तदुपपत्तिः, शब्दगुणत्वासिद्धया तयोगुणगतजातित्वासिद्धेः, तीवत्वमन्दत्वाभ्यां महत्त्वाल्पत्वप्रत्यये च तीबवाहिन्या गिरिसरितो महत्त्वस्य मन्दवाहिन्या गडायाश्चाल्पत्वस्य प्र्स्क्तेः। न च कारणगतमहत्त्वाल्पत्वप्रत्ययः, तथा सति भवन्मते तत्समवायिकारणस्याकाशस्य परममहत्त्वेन सर्वेषामपि तथाधीप्रसङ्गः, मूर्त्तकारणगताल्पत्वमहत्त्वप्रत्ययेऽप्यन्यत्र तथापत्तिश्चा किञ्च एकत्वादिसङ्ख्यावत्त्वादपि शब्दस्य द्रव्यत्वम् । न च गगनगतसङ्ख्योपचारः, नियमादेकत्वप्रसक्तेः । वाय्वादिकारणगतसङ्ख्यासम्वन्धित्वमपि न युक्तियुक्तम्, बहुत्वस्यैव सर्वदा भानप्रसङ्गात्, यथायथासङ्ख्याप्रतीतिस्तथा तथा कारणगतसङ्ख्योपचार इत्यपि न युक्तम्, शब्दस्य द्रव्यत्वेन स्वयं सङ्ख्यावत्त्वात् तथोपचारे मानाभावादन्यत्रापि तथापत्तेश्च । For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (21) अत्राहुरुच्छ्रङ्खलनैयायिकाः, शब्दस्य गगनाश्रयत्वे सवयाविरोधादिदोषाहायुगुण एव shbdH॥ तथाहि शब्दो वायुगुणः तन्नाशादेव तन्नाशात् वायुस्पर्शवदिति चेत्, मैवं, पूर्वोक्तयुक्त्या गुणत्वासिद्धया वायुगुणत्वस्यापि सुतरामसिद्धेः, वायोः सत्त्वेऽप्यनुपलभ्यमानत्वेन स्व. रूपासिद्धेः, एजनादिनाउनैकान्तिकत्वाच्च । अपि च पवनगुणत्वे तत्स्पर्शस्येव spaarshnprsnggH| ननु रसरूपादीनामिव शब्दस्य स्पार्शनप्रतिबन्धकत्वमिति चेत्, मानाभावात्, कल्पनागौरवाच्च, गुणचाक्षुषजनकता. वच्छेदकजात्या सह साङ्कर्यात् गुणस्पार्शनजनकतावच्छेदकजातेरप्यसिद्धिः, तथा चोक्तं भविकपद्मविबोधनभास्करैआयविशारदैर्यशोविजयवाचकपुङ्गवैः, "शब्दे गुणस्पानिजनकतावच्छेदकजात्यभावान्न दोष इति चेत्, न, तादृशजातेरसिद्धेर्गुणचाक्षुषजनकतावच्छेदिकया सार्यादिति दिग्" इत्यादि। तथा च न वायोगुणः shbdH। तथैवोक्तं मुक्तावलीकारेण विश्वनाथपचाननेनापि " न च सूक्ष्मशब्दक्रमेण वायौ कारणगुणपूर्वकः शब्द उत्पद्यतामिति वाच्यम् । अयावद्रव्यभावित्वेन वायुविशेषगुणत्वाभावात् " इत्यादि । किश्च मूर्तत्वादेव नाकाशगुणः शब्दः, यो हि यद्गुणः स तत्समानधर्मा, यथा ज्ञानमात्मनः, तथाह्य For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 22 ) मूर्त आत्मा ततस्तद्गुणो ज्ञानमप्यमूर्त्तमेवेति, एवं शब्दोऽपि यथाकाशगुणस्तर्हि तस्यामूर्त्तत्वाच्छब्दस्यापि तद्गुणत्वेनामूर्त्तताप्रसङ्गः तथा च भणितं शीलाङ्गाचार्यपादैः सूत्रकृताख्यद्वितीयाङ्गवृत्तौ " शब्दश्चाका - शस्य गुण एव न भवति तस्य पौगलिकत्वादाकाशस्य चामूर्त्तत्वात्" इत्यादि। न चेदं नीतिसङ्गतम्, अमूर्त्तत्वलक्षणायोगात् । तथाहि मूर्त्तिविरहो ह्यमूर्त्तता । नवभीष्टमेव तस्यामूर्त्तत्वमिति चेत्, न तत्र शब्दे स्पर्शवत्त्वेन मूर्त्ततायासिद्धत्वात् । तथाहि स्पर्शवन्तः शब्दाः तत्सम्पर्के उपघातदर्शनाल्लोष्ठुवत्, न चात्रासिद्विदोषदुष्टो हेतु:, यतस्तत्कालजन्मिनो बालस्य कर्णस्थानसन्निधौ गाढास्फालितझल्लर्यादिध्वनिभिः श्रोत्रस्फोटो दृश्यते, तथा चोक्तमावश्यकवृत्तौ मलयगिरिपूज्यैः " दृश्यते हि सद्योजातबालकानां कर्णदेशाभ्यर्ण गाढास्फालितझल्लरीझणत्कारश्रवणतः श्रवणस्फोटः" इत्यादि, न चेत्थं श्रवणस्फोटादिरूपोपघातत्त्वमस्पर्शवत्त्वे सति सम्भवति यथा नभसः, ततो विपक्षावृत्तित्वात् न व्यभिचारित्वमपि हेतोः । एवञ्चाभिघातादिनापि स्पर्शवत्त्वं शब्दस्य । तथा हि शब्दाः स्पर्शवन्तः अभिघाते गिरिगह्वरादिषु शब्दोत्थानात् उपलखण्डवत्, वादिप्रतिवादिनोरुभयोरपि सिद्धोऽयं For Private And Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (23) हेतुः, तथा हि अतिप्रयासशब्दितशब्दाभिघातादिना गिरिगह्वरादिषु प्रतिदिशं प्रसरन्तःशब्दाःसञ्जायमानाः शृणुमो वयम्, ततः स्पर्शवत्त्वान्मृता एवेति सिद्धम्, "रूपस्पर्शादिसन्निवेशो मूर्तिः, इति व्च्नात्॥ रूपस्प. शादिसन्निवेशो युपपत्तितः व्क्स्स्याम्य्न्न्त्र्मिहैव्॥ किञ्चाकाशमेकमनेकं वा, यद्याद्यः पक्षः, तर्हि लक्षयोजनतोऽपि शब्दश्रवणं स्यात्, आकाशस्यैकत्वाच्छ. ब्दस्य च तद्गुणत्वान्निकटदूरादिभेदाभावात् ॥ यदोदीचीनो विकल्पः, तदा तु वदनदेशस्थितशब्दस्यान्यनभोवर्तिनः श्रोतुः कथं श्रवणं, वदनदेशाकाशगुणतयाशब्दस्य श्रोतृगतश्रोत्रेन्द्रियाकाशसम्बन्धाभावात्, अतोऽपि न युक्तिमच्छब्दस्याम्बरगुणत्वम् ॥ नन्वाकाशगुणत्वानभ्युपगमे शब्दस्य स्थितिरेव नोपपद्यते, पदार्थमात्रेण चावश्यमेव स्थितिमता भवितव्यम्, तत्र रूपरसगन्धस्पर्शानां पृथिव्यादिभूतचतुष्टयमेवाश्रयः, शब्दस्य तु तदाश्रयत्वानुपपत्त्या आकाशाश्रयत्वं सि. यति, ततश्चाम्बरगुणः शब्द इति । तदप्यचारु, एवंसति पृथिव्यप्तेजोवाय्वादिसर्वद्रव्याणामप्याकाशाश्रयत्वेन तद्गुणत्वप्रसङ्गः । तथा च सति आकाशद्रव्याद्वैतवादः समजनि नव्यः । नचाश्रयणमानं न तद्गुणत्वप्रयोजकं किन्तु समवायः स चास्ति dhvanerambare For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (24) sambandho na tu क्षित्यादीनां तथा । ननु कोऽयं स्म्वाय्ः। परस्परमेकीभावेनावस्थानं यथा पृथ्वीजलादिभिः सह रूपरसादीनामिति चेत्, न, शब्दस्याम्बरगुणत्वासिद्ध्या तेन सह ध्व्नेर्लोलीभावेनाव्स्थानाप्र्तीतेः। किश्च समवायस्य सम्बन्धत्वमप्यनुपपन्नमिस्यादि सिंहावलोकनेन विलोक्यताम् । अथाकाश उपलभ्यमानत्वात्तद्गुणता शब्दस्येत्यप्यपरिपेशलम् । एवं सति अर्कतुलकादीनामम्बर उपलभ्यमानत्वात त्द्गुन्न्त्व्प्र्स्क्तिः। अथार्कतूलकादीनां परमार्थतो भूम्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वात्, यद्येवं तर्हि शब्दस्यापि परमार्थतः स्थानं श्रोत्रादि यत्पुनराकाशेऽवस्थानोपलम्भस्तद्वायुना सञ्चा. यमाणत्वात्, तथाहि यतो यतो वायुःसञ्चरति ततस्ततः शब्दोऽपि गच्छति ॥ उक्तञ्च प्र्ज्ञ्याक्र्गुप्तेन्॥ यथा च प्रेर्यते तूल-माकाशे मातरिश्वना ॥ तथा शब्दोऽपि किं वायोः, प्रतीपं कोऽपि shbdvit॥1॥ न च तथापि श्रोत्रग्राह्यत्वेन तदाश्रितत्वाच्छब्दस्व श्रोत्रस्य चाकाशरूपत्वात् तद्गुणः शब्द इति साम्प्र्त्म्। श्रोत्रस्य गगनात्मकत्वे गगनस्य srvtraavishessaadvaadhiryaadybhaavprsnggaat| एतेन "आकाश एकएव सन्नपि उपाधेः कर्णशष्कुलीभेदाद्भिन्नं श्रोत्रात्मकं For Private And Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (25) bhavati" iti सिद्धान्तमुक्तावलीकृतच:कर्णशष्कुलीविवरावच्छिन्नेश्वरस्यैव श्रोत्रत्वम्" इति शिरोमणिकृन्मतं चापहस्तितम् । न चाकाशस्यान्यथानुपपत्त्या तद्गुणत्वकल्पनं, तथाहि शब्दो द्रव्यसमवेतो गुणत्वात् संयोगवत्, इति द्रव्यसमवेतत्वे सिद्धे शब्दो नस्पर्शवद्रध्यसमवेतः, न दिकालमनःसमवेतः, नात्मसमवेतः,अग्निसंयोगासमवायिकारणकत्वाभावे सत्यकारणगुणपूर्वकप्रत्यक्षत्वात् सुखवत्, विशेषगुणत्वाद्रूपवत्, बहिरिन्द्रियग्राह्यत्वात् स्पर्शवदिति अनन्यसमवेतत्वाच्छब्दस्य गगनसमवेतत्वं परिशेषानुमानेन कल्प्यत इति वाच्यम् । प्रथमतृतीययोर्गुणत्वासिद्ध्या स्वरूपासिद्धेढितीयतुर्ययोश्चाप्रयोजकत्वात् । एतेन शब्दाधिकरण नवमं द्रव्यं गगननामकं सिद्धयतीति वचश्शब्दगुणकमाकाशमिति वचश्चाप्यपास्तम् । ननु तर्हि आकाशे प्रत्यक्षत्वप्रयोजकोद्भूतरूपाभावात् प्रत्यक्षत्वासम्भवेन किं मानमिति चेत्, अनुमानमेव, तथाहि द्रव्याणि साश्रयाणि द्रव्यत्ववत्त्वादित्यादि, न च भूतलादीनां घटाद्याधारत्वेनैवोपपत्तावलमन्यगवेषणयेति वाच्यम् । अदृश्यमानपरमाण्वाद्याधारतयैकस्यैव तस्य सिद्धेः । तथा चोक्तं प्रज्ञप्तिपश्चमानें त्रयोदशशतकचतुथोंदेशके " आगासस्थिकारणं भंते जीवाणं अजीवाण ya For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किं प्रवत्तंति, गोयमा, आगासत्थिकाएणं जीवदव्वाण य अजीवदव्वाण य. भायणभूए, एगेण वि से पुण्णे, दोहिं वि पुण्णे, सयं पि माएज्जा, कोडिसएणं वि पुण्णे, कोडिसहस्सं पि माएज्जा, अवगाहणालक्खणेणं आगासस्थिकाए" इत्यादि, अयमस्यालापकस्यार्थः, भगवान् गौतमस्वामी श्रुतकेवली चतुर्दशपूर्वविद्वादशाङ्गप्रणेता सर्वाक्षरसन्निपाती तीर्थकरभाषित मातृकापदश्रवणमात्रावाप्तप्रकृष्टश्रुतज्ञानावरणक्षयोपशमो विवक्षितार्थपरिज्ञानसमन्वितोऽपि स्ववचसि शिव्यप्रत्यायनार्थ मणधरप्रश्नतीर्थकरनिर्वचनरूपत्वात् सू. त्रस्येति सूत्रणार्थ, नहि नामानाभोग-छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि, ज्ञानावरणप्रकृतिकर्म ॥ 1 ॥ इति न्यायाच्छद्मस्थस्यापि स्वस्यानाभोगसम्भवाहा भगवते श्रीमते महावीरस्वामिने काश्यपाय ज्ञातसू. नवे केवलालोकबलावलोकितलोकालोकार्थभावाय परमर्षये पप्रच्छ, आकाशास्तिकायः आङिति मर्यादया स्वस्वभावापरित्यागरूपतया काशन्ते स्वरूपेणावभासन्ते यस्मिन् व्यवस्थिता: पदार्थाः तदाकाशं, यदा त्वभिविधावाङ्, तदा आङिति सर्वभावाभिव्याप्त्या काशते इत्याकाशम्, अस्तयः प्रदेशाः, तेषां काय: सङ्घातः ___"गणकाए य निकाये खंधे वग्गे तहेव रासीय" 1 गणः कायश्च निकायः स्कन्धो वर्गस्तथैव राशिश्च । For Private And Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 27 ( iti वचनात् अस्तिकायः प्रदेशसङ्घात इत्यर्थः, आकाशञ्च तदस्तिकायश्चाकाशास्तिकायस्तेनाकाशास्तिकायेन, भदन्त इति परमगुर्वामन्त्रणं, जीवन्ति प्राणान्धारयन्तीति जीवास्तेषां जीवानां जीवाश्चेतनावन्तस्तद्विपरीता अजीवास्तेषामजीवानां, चः समुच्चये, किमिति स्वसमभिव्याहृतपदार्थतावच्छेदकधर्मेण धर्मिज्ञानविषयिणीच्छा किमोऽर्थः प्रवर्त्तते, भगवानाह - 'गोयमा' इति कोमलामन्त्रणे गौतम, आकाशास्तिकायः जीवद्रव्याणां चाजीवद्रव्याणां च भाजनभूतः, अनेन इदमुक्तं भवति सत्यस्मिजीवादीनामवगाहः प्रवर्त्तते तस्यैव प्रनितत्वादिति, भाजनभावमेवास्य दर्शयन्नाह - एगेण वि' इत्यादि, एकेन परमाण्वादिना, 'सेत्ति' असौ आकाशास्तिकायप्रदेश इति गम्यते, पूर्णो भृतः, तथा द्वाभ्यामपि ताभ्यामसौ पूर्णः शतमपि मायादेकस्मिन्प्रदेशे, कोटिशतेनापि पूर्णोऽसावस्ति, एवं कोटिशतसहस्त्रमपि मायात् । ननु कथमेतदुच्यते यत्र एकोऽणुर्माति तत्र द्वौ शतं सहस्राण्यपि मायादिति चेत्, न, पुद्गलानां परिणामस्य विचित्रत्वात्, यथाऽपवरकाकाशमेकप्रदीपप्रभापटलेनापि पूर्यते द्वितीयमपि प्रभापटलं तत्र माति यावच्छतमपि तेषां तत्र माति । ननु मूर्तयोः समानदेशविरुद्धत्वमिति न्यायात् ekatra For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (28) pradeze द्वयोरण्वोर्वृत्तिरेव विरुद्धयते, तथा च कथमेकः हाभ्यां पूर्ण इत्यादीति चेत्, न, विहितोत्तरत्वात्, अत एव च तन्न्यायस्याप्रामाण्यं, कथमन्यथा तत्प्रामाण्यमङ्गीकुर्वतां यौगानामवयविनि पाकः । न चा. वयविनाऽवष्टब्धेषु अवयवेषु पाको न सम्भवति, किन्तु वह्निसंयोगेनावयवेषु विनष्टेषु स्वतन्त्रेषु परमाणुषु पाकः, पुनश्च पक्वपरमाणुसंयोगाढ्यणुकादिक्रमेण महावयविपर्यन्तमुत्पत्तिः, तेजसामतिशयितवेगवशात् पूर्वव्यूहनाशो झटितिव्यूहान्तरोत्पत्तिश्चेति अतःसम्भाव्य. ते परमाणावेव पाक इति वाच्यम्,अवयविनां सच्छिद्रत्वादह्वेः सूक्ष्मावयवैरन्तःप्रविष्टैरवयवेष्ववष्टब्धेष्वपि पाकस्याविरुद्धत्वात्,न च मूर्तयोः समानदेशताविरोध इति वाच्यम्, अनन्तावयवितन्नाशकल्पने गौरवात्सोऽयं घट इति प्रत्यभिज्ञाप्रतीतेश्च न्याय्स्याप्रामान्निक्त्वात्। वस्तुतस्तु आकाशस्यावगाहस्वभावत्वान्न किश्चिदपि विरुद्धयते, यथैकस्यापि परोपकारिण उपकार्यकसद्भावे एकस्यैवोपकारकत्वं द्वयसत्त्वे द्वयोरपि शतसत्त्वे शतस्य सहस्रसत्त्वे सहस्रस्यापि, यथा वा एकस्मिन् पारदकर्षके मणिमन्त्रौषध्यादीनामचिन्त्यः प्र. भाव इति न्यायात् औषधिविशेषप्रभावतः शतमपि स्वर्णकर्षकाणि मायात् न पुनर्मानावगाहनयोर्वृद्धिः For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (29) प्रतिपक्षौषधिसद्भावे विपर्ययोऽपि स्यादतो न कश्चिद्दोयः, विशेषार्थिना भ्ग्व्तीवृत्तिर्व्लोक्नीया। प्रतिपादितश्चाकाशास्तिकायः पूर्वसूरिभिरपि श्यामाचार्यः प्रज्ञापनाप्रथमपदे " से किं तं अरूबीअजीवपन्नवणा, अरूवीअजीवपन्नवणा दसविहा पन्नत्ता, तं जहा-धम्मत्थिकाए 1 धम्मत्थिकायस्स देसे 2 धम्मत्थिकायस्स पदेसा 3 एवं अधम्मत्थिकाए 1 अधम्मत्थिकायस्स देसे 2 अधम्मत्थिकायस्स पदेसा 3 एवं आगासथिकाए 1 आगासस्थिकायस्स देसे 2 आगासत्थिकायस्स पदेसा 3 अद्धासमए y"| तथा "जीवानां पुद्गलानाञ्च, धर्माधर्मास्तिकाययोः । बादराणां घटो यह-दाकाशमवकाशदम् ॥ 1 ॥ धर्मादीनां वृत्ति-द्रव्याणां यत्र भवति त्त्क्स्सेत्र्म्। तैव्यैः सह लोक-स्तविपरीतं ह्यलोकाख्यम् ॥ 2 ॥ इत्यादीनि पूर्वर्षिवचनान्यपि त्त्सिद्धिप्र्तिपाद्कानि। वस्तुतस्त्वस्मदादीनां योग्यताविशेषाभावात् त 1 अथ का सा अरूप्य्जीव्प्र्ज्ञ्याप्ना। अरूप्यजीवमज्ञापना दशविधा प्रज्ञप्ता, त्द्य्था। धर्मास्तिकायः1 धर्मास्तिकायस्य देशः 2 धर्मास्तिकायस्य प्रदेशाः3 अधर्मास्तिकायः4 अधर्मास्तिकायस्य देशः 5 अधर्मास्तिकायस्य प्रदेशाः 6 आकाशास्तिकायः 7 आकाशास्तिकायस्य देशः 8 आकाशास्तिकायस्य प्रदेशाः 9 अद्धासमयच 10. - - - For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 30 ) प्रत्यक्षाभावेऽपि सकलरूप्यरूपिद्रव्यपर्यायवेदिनां प्रत्यक्षादेव तत्सिद्धिः । इत्थं चाकाशं द्रव्यमेव नास्तीत्यभिदधतां नव्यनैयायिकानां वचोऽप्यपास्तम् । ननु शब्दस्य परमाणुसमूहत्वे तत्र रूपादीनां घट इवापत्तिरिति चेत्, न इष्टापत्तेः आश्रयस्य च सूक्ष्मत्वात्तदग्रहः, तथा चोक्तं भगवत्यां त्रयोदशशतकसप्तमोद्देशके "रूवी भंते भासा अरूवी भासा, गोयमा, रूवी भासा नो अरूवी भासत्ति" उक्तञ्च वर्गणानां वर्णादिचिन्ताधिकारे कर्म्मप्रकृतिवृत्त्योर्मलयगिरियशोविजयवाचकाभ्यामपि " तैजसप्रायोग्याद्याश्च वर्गणाः पञ्चवर्णाः पञ्चरसा द्विगन्धाश्च ज्ञातव्याः, स्पर्शचिन्तायान्तु चतुःस्पर्शाः "3. 44 इत्यादि । ननु शब्दस्य द्रव्यत्वे श्रोत्रस्य प्राप्यकारीन्द्रियत्वेन चन्दनाग्न्यादिकृतौ त्वचोऽनुग्रहोपघातावि-वानुग्रहोपघातौ श्रोत्रस्य शब्दकृतौ स्यातामिति चेत्, दृश्यत एव श्रोत्रस्य शब्दकृतौ पाटवबाधिर्यलक्षणावनुग्रहोपघातावित्यादि विस्तरेण श्रोत्रप्राप्यकारित्वव्य-वस्थापनावसरे प्रागेव प्रतिपादितं तच्च मण्डूकप्लुत्या कुशाग्रीयया धियाऽवधार्यताम् । nanu zabdasya dravyasa- For Private And Personal Use Only 1 रूपिणी भदन्त भाषा अरूपिणी भाषा । गौतम । रूपिणी: भाषा नो अरूपिणी भाषेति ।
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूहत्व आवश्यकसूत्रप्रत्याख्यानाध्ययने * *देसावंगासियस समणोवासएणं इमे पंचाइयारा जाणियव्वा ण समायरियव्वा तं जहा आणवणप्पओगे पेसवः णप्पओगे सदाणुब्बातेत्यादि" आणवणे पेसवणे सद्दे रूवे य पुग्गलख्केवे । देसावगासियंमि बीए सिख्कावए निंदे ॥ 1 ॥ " इत्यादि श्रावकप्रतिक्रमणसूत्रे वंदित्तुनाम्नि च श्रावकस्य द्वितीयदेशावकाशिकनामशिक्षाव्रतातिचारपञ्चके सामान्यात् पुद्गलप्रक्षेपातिचारात् शब्दाणुपातातिचारस्य पृथगुपादानमयुक्तम्, किश्च-लेष्ठ्वादिप्रक्षे. पाणामपि पृथक्पृथग्नामग्रहणेनातिचारबाहुल्यप्रसङ्ग इति चेत्, सत्यम्, तथापि शब्दानां पुद्गलसमूहवत्वस्य लेष्ठ्वादीनामिव चाक्षुषस्पार्शनप्रत्यक्षाभावेन माभून्मुग्धजनानां तदनतिचारत्वारेकेति तदतिरिक्तग्रहणम् । वस्तुतस्तु पदार्थानां सामान्यविशेषोभयास्मकत्वात् क्वचित्सामान्यतः क्वचिच विशेषतस्तन्नि 2 देशावकाशिकस्य श्रमणोपासकेन इमे पश्चातिचारा ज्ञातव्या न स्माच्रित्व्याः। त्द्य्था। आनयनप्रयोगः 1 प्रेषणप्रयोगः 2 शब्दाणुपात इत्यादि। आनयनं प्रेषणं शब्दान् रूपाणि च पुद्गलक्षेपान् देशावकाशिके द्वितीये शिक्षात्रते निन्दामि ॥ 1 ॥ For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 32 ) deza iti शिष्टसमयात् सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थं भेदेनोपन्यासः इति न्यायाच्च यथा ब्राह्मणा आयाता वशिष्ठोऽप्यायातः, तथा पुद्गलप्रक्षेप इति सामान्यतः शब्दाणुपात इति च विशेषतो निर्देश इत्यस्यादुष्टत्वं सामान्यतो विशेषतो निर्देशनीयमिति विवेचितमस्माभिः shrotrpraapykaaritvsthaapnaayaam| अपि चौदारिकवर्गणापुद्गलप्रक्षेपे पुद्गलप्रक्षेपातिचारः भापावर्गणापुद्गलाणुपाते च शब्दाणुपातातिचार इत्यनयोर्भेदः, इति सिद्धं शब्दस्य द्रव्यसमुद्भूतत्वम् । तथा च पूर्वाचार्योक्तमनुमानमपि शब्दपौद्ग लिकस्वसिद्धौ प्रमाणम्, तथा हि शब्दः पौद्गलिक इन्द्रियार्थत्वाद्रूपादिवदित्यादि ॥ तथा चोक्तं स्थानाङ्गस्य जीवाभिगमाख्योपाङ्गे भगवद्भिः । "से' नूणं भंते सुब्भिसैपोग्गलाई दुब्भिसदत्ताए परिणमंति हंता गोयमा " इत्यादिना, इत्थं च शब्दस्य सिद्धे पौगलिकत्वे यद्बौद्वैर्द्वादशायतननिरूपणावसरे शब्दायतनाख्यमायतनमुपकल्पितं तदपि निरस्तम्, तस्याजीवतत्त्वप्रभेदरूपस्य पृथक्कल्पनानुचितत्वात् । यथा च तत्परिकल्पितानि द्वादशायतनानि तन्निरासप्रकारश्च द्वयमपित1 स नूनं भदन्त सुरभिशब्दपुद्गला दुर्गान्धिशब्दतया परिणमयि । bhautama । manti For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 33 ) प्रसङ्गे निरूपयिष्याम इति । वर्णितश्चाजीवतत्त्वे ऽन्तर्भावः सूत्रकृताख्यद्वितीयाङ्गटीकायां शीलाङ्काचार्यैरपि द्वादशे समवसरणाख्याध्ययने बौद्धनिरासावसरे "शब्दायतनं च पौद्गलिकत्वाच्छब्दस्याजीवग्रहणेन ग्रहएम्" इत्यादि, एवं च भाषास्वरूपमामूलं "भाष्यत इति भाषा तद्योग्यतया परिणामितनिसृष्टनिस्सृज्यमानद्रव्यसंहतिः " इत्यादि भगवतीद्वितीयशतकषष्ठो देशकटीकायामभयदेवसूरिभिः । तथा "वाग्येओगप्रयत्ननिस्सृष्टोऽनन्तानन्तप्रादेशिकपुद्गलस्कन्धप्रतिविशिष्टपरिणामः शब्दः पुद्गलद्रव्यसङ्घातभेदजन्मा " इत्यादि तत्त्वावृत्तौ द्वितीयाध्याये सिद्धसेनगणिभिरपि सुष्ठु विवेचितम् ॥ अत एव च रूपिद्रव्यावगाहिनोवधिज्ञानस्य जघन्यविषयत्वं तैजसभाषान्तरालद्रव्याणां सम्भवति, तथोक्तमावश्यकनिर्युक्तौ तट्टीकायाञ्च, " 'तेयाभासादव्वाण अंतरे इत्थ लहै पट्टवओत्ति" इत्थञ्च द्रव्यभाववाग्लक्षणमावश्यकवृहद्वृत्त्युक्तम् 1 द्रव्ययोगलक्षणं चावश्यकसूत्रस्पर्शिक नियुक्तितट्टीको तमपि 2 उपपद्यते । तथाहि " वच् भाषणे वचनमुच्यतेऽनयेति वाक्, सापि चतुर्विधैव नामादिभिः, तत्र द्रव्यवाक् शब्दपरिणामयोग्याः पुद्गला जीवप1 तेजोभापाद्रव्याणामन्तरम् अत्र लभते प्रस्थापक iti । For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (34) रिगृहीताः, भाववाक्पुनस्त एव पुद्गलाः शब्दपरिणाममापन्नाः" इत्यादि 1 ॥ "दव्वे मणवैकाए जोग्गदव्यत्ति""मनोवाकाययोग्यानि द्रव्याणि द्रव्ययोगः, एतदुक्तं भवति जीवेनागृहीतानि गृहीतानि वा स्वव्यापाराप्रवृत्तानि द्रव्ययोग" इत्यादि 2 ॥ अत एव च वाग्योगलक्षणमपि सूत्रोक्तं सङ्गच्छते ॥ तथाहि " औदारिकवैक्रियाहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्याज्जीवव्यापारो यः स वाग्योग इत्यादि" विषमकलिकालकालिमकल्मषकर्दमकलङ्कप्रक्षालनजलनिधिप्रवाहवाक्प्रवाहा वादिवैतालाः शान्तिसूरिपादा उत्तराध्ययनीयचतुस्त्रिंशलेश्याध्ययनटीकायां जगुः । तथा च " यया भाषाप्रायोग्यान् पुद्गलानादाय भाषात्वेन परिणमय्यावलम्ब्य मुञ्चति सा भाषापर्याप्तिः" इति मलयगिरिभिर्भाषापर्याप्तेर्लक्षणं षड्विधपर्याप्तिस्वरूपोपवर्णनप्रसङ्गे प्रज्ञापनाटीकोक्तमपि सङ्गच्छते । तथा च पञ्चास्तिकायटीकाकृदाशावसनवचनमपि "तत एव अमूर्त्तत्वादेव चाशब्द धर्म " इत्यादि, "एवमयमुक्तगुणवृत्तिः परमाणुः शब्दस्कन्धपरिणतिशक्तिस्वभावाच्छब्दकारणम्" इत्यादि चशब्दस्य नभोधर्मत्वाभावःपरमाणुजन्यत्वञ्च प्र्तिपाद्य्ति। एवञ्च भाषायाः For Private And Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar (35) पञ्चमद्रव्यवर्गणात्वमपि युक्तमाभाति, तथोक्तमावश्यकनियुक्तौ चतुर्दशपूर्वविद्भिःश्रुतकेवलिभिर्भद्रबाहुपादैः ओरालविउव्वाहारतेयभासाणुपाणमणकम्मे ॥ अह दव्यवग्गणाणं कमोत्ति ॥ तथैव सम्पादितं कर्मप्रकृतौ भव्यजनमनःकुमुदेन्दुभिः श्रीमच्छिवशर्मसूरिभिः, जोगेहिं तयशुरूवं, परिणमै गिण्हिऊण पंचतणू । पाउग्गे चालंबइ, भासाणुमणत्तणे खंधे ॥ 1 ॥ प्रतिपादितञ्च देवेन्द्रपूज्यैर्देवेन्द्रसूरिभिः shtkaakhypnycmkrmgrnthe| " इंगदुगणुगाइ जा अभवणंतगुणिआणू । खंधा उरलोचिअवग्गणाओ तह अगहणं तरिया ॥ 1 ॥ एमेव विउव्वाहार्तेअभासान्नुपान्न्म्न्न्क्म्मे। ___1 औदारिकवौक्रयाहारकतेनीभाषानपानमनःकर्मसु ॥ अथ द्रव्यवगणानां कर इति ॥ 2 योगैस्तदनुरूपं परिणमयति गृहीत्वा पञ्चतनूनि ॥maayogyaaNshvaalmbte भापाणुमनोमयान् स्कन्धान् ॥ 1 ॥ 3 एकद्रिकाणुकादये याव्द्भ्व्यान्न्त्गुन्नितान्न्व्ः। स्कन्धा औदारिकोचित्व्र्ग्न्न्स्त्थाग्र्ह्न्नान्त्रिताः॥1॥ एवमेव वैक्रियाहारकतेजोभापानपानमन:कर्मसु । मुश्माः क्रमादवगाहः उनोनाङ्गुलासलयेयांशः ॥ 2 ॥ For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (36) सुहुमा कमावगाहो ऊणूणंगुलासंखंसो ॥ 2 ॥ उक्तञ्च "तत उत्कृष्टाग्रहणवर्गणात एकपरमाण्वधिकस्कन्धरूपा जघन्याभाषाप्रायोग्यावर्गणा यत्पुद्गलान् गृहीत्वा जन्तवः सत्यादिभाषारूपतया परिणमय्यालम्ब्य च विसृजन्ति, तत ekaikaparamANvadhikaskandharUpAbhASAprAyogyAvargaNAstAvadvAcyAyAvadutkRSTa"ityAdi krmprkRtivivrnnyormlygiriyshovijyopaadhyaaypunggvaabhyaam|न्नुकिम्र्थ्मेता औदारिकवैक्रियाहारकतैजस भाषादिद्रव्यवर्गणाःप्ररूप्यन्तेतीर्थकृद्भिरितिचेत्,उच्यते प्रतिपत्तिहेतोः,यथा कश्चिद्रोपपति!पव्यामोहनिरासार्थं रक्तशुक्लादिभेदेन गवां वर्गणाः कल्पितवांस्तथा विनेयव्यामोहनिरासाथै पुद्गलवर्गणाः परमाण्वादिभेदेन निरूपितवाञ्जगत्पतिस्तीर्थकरः, तथा हि इह भरतक्षेत्रे मगधजनपदे प्रभूतगोमण्डलस्वामी कुचिकर्णो नाम धनपतिरभूत्, स च तासां गवामतिबाहुल्यात् सहस्रादिसङ्ख्यामितानां पृथक्पृथगनुपालनार्थ प्रभूतान् गोपान् न्ययुक्त, तेऽपि च गोपाः परस्परसंमिलितासु गोष्वात्मीयाः सम्यगजानाना; सन्तः विवदन्ते स्म, तांश्च परस्परतो विवदमानानुपलभ्यासौ कुचिकर्णस्तेपामव्यामोहार्थमधिकरणव्यवच्छित्तये च रक्तशुक्लकृ For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (37) णकर्बुरादिभेदभिन्नानां गवांप्रतिगोपं विभिन्ना वर्गणाः खल्ववस्थापितवानित्येष दृष्टान्तः, अय्म्त्रोप्न्य्ः। इह गोपपतिकुचिकर्णकल्पस्तीर्थकृत् गोपकल्पेभ्यः शिष्येभ्योऽव्यामोहाथै गोमण्डलसदृशं पुद्गलास्तिकायमेकहित्रिसङ्ख्यातासङ्ख्यातानन्तादिपरमा वौदारिकवैक्रियाहारकतैजसभाषादिवर्गणाविभागेन प्ररूपितवान् इत्यादीत्यलमतिप्रसङ्गेनाप्रस्तुतत्वाद् विशेषजिज्ञासुना चावश्यककर्मप्रकृतिकर्मग्रन्थादिवृत्तिभ्योऽवसेयमाशब्दशास्त्रविद्भिरपि वर्णानां स्थाननिरूपणप्रसङ्गे sthaanpdvyaakhyaamissennshbdotpttiprtipaadndvaaraattpaudgliktvmaakhyaayi| यदुचुर्हेमसूरिपादाःस्वकृतसिद्धहेम shbdaanushaasne| 'यत्रपुद्गलस्कन्धस्य व्र्न्न्भावाप्त्तिस्त्स्थान्म्॥किन्य्चान्ग्ल्भूमिजैर्पि प्रज्ञाशालिभिःशब्दस्यपौद्गलिकत्वं निरचायि, तथाहि शब्दः पौद्गलिक एव फोनोग्राफ्नामकयन्त्रेण संह्रियमाणत्वाद् बधिरकाचादिना च निरुध्यमानत्वादित्यादि । ननु शब्दनिमित्तानां कोष्ट्यवायूनामेव यन्त्रविशेषतोऽवष्टभ्याभिधारणं नतु शब्दानां, यतस्तेषामभिधारणेऽभ्युपगम्यमाने नानादिग्व्यवस्थितपुरुषश्रोत्राभिमुखानां वक्तृसाम्मुखीनयन्त्राभिधारणवद्विरुद्धदिग्व्यवस्थितयन्त्राभिधार For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (38) Namapi स्यान्न चैवं, तढायूनां तत्वे तेषां सम्मुखदिग्मात्रप्रसारिणां साम्मुखीनेनैव ग्रहणं देशान्तरीणशब्दोत्पत्तिस्तु शब्दादेव तज्जन्यात् कदम्बगोलकन्यायात् वीचितरङ्गन्यायाहा, किञ्च शब्दाभिधारणे प्रत्यक्षस्वभावानां तेषां तद्यत्रातिसन्निहितकर्णरुपलम्भोऽपि भवेत् अनध्यक्षस्वभावानां तेषां तथाल्वे न कदाचिदपि तदुपलम्भ इति, न च वायवभिधारणे पुनस्तादृशशब्दोपलम्भः कथं, पूर्वोत्पन्नानां तेषां चिर विनप्रत्यादिति वाच्यम्, कण्ठादिस्थाने काद्यक्षरप्रयोजको यादृशपरमाणुप्रचयसमुद्भूतोऽवयवी तादृशपरमाणुप्रचयसमुद्भूतावयविविशेषस्य यन्त्रेऽपि स्वीकारात्तेन सहाभिधृतवायुसंघटनतस्तत्रापि तादृशशब्दोत्पत्तेस्सम्भवात्, न च घकारोत्तराकारोत्तरटकारोत्तरात्वरूपस्य घटशब्दगतानुर्वीविशेषस्यावच्छिन्नं प्रति तत्तच्छब्दगतेष्टसाधनत्वादिज्ञानचिकीर्षादिजन्यप्रयत्नविशेष एव कारणमिति तदभावात्तादृशानुपूर्वीविशेषावच्छिन्नशब्दोद्भवः कथमिति वाच्यम्, प्रयत्नादीनां तत्तच्छब्दनिमित्तवायुविशेषप्रेरण एवोपक्षीणशक्तेस्तत्प्रेरितास्तु वायुविशेषा एव कण्ठताल्वादिस्थानेन सं. युक्तास्त एव कण्ठताल्वादिस्थानसजातीयद्रव्यैरत्रापि For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संयुज्यन्त इति तादृशशब्दोत्पत्तेः सम्भवादिति चेत्, न, अदृष्टचरैतादृशकल्पनापेक्षया पोद्गलिकशब्दाभिधारणकल्पनायां लाघवात्, तथाहि स्त्रीपुंनपुंसकोञ्चरितशब्देषु वैजात्यन्तावदनुभूयमानं नापह्नोतुंशक्यते, नापि तन्न कस्यचिदपि कार्यतावच्छेदकमित्यभिधातुंयुक्तं, 'था सति कार्यमात्रवृत्तिजातित्वं तस्य न स्यात्, स्वञ्च तलैजात्यावच्छिन्नं प्रति विलक्षणतत्तज्जातीयकण्ठतावादितत्तद्वायुसंयोग एव कारणं तावद्भवद्भिरभ्युपगन्तव्यं, नतु प्रयत्नादिकम् , यतस्समानेष्वपि प्रयत्नादिषु कस्यचित्पुंसः स्त्रीशब्दसदृशशब्ददर्शनात्, तत्तत्स्त्रीपुनपुंसककण्ठताल्वादिगतपरस्परविरुद्धनानावैजात्ययोगि च नैकं वस्तु भवितुमर्हति, साङ्कर्यस्य जातिबाधकताया भवद्भिरेवाभ्युपगमात्, कारणे जातिसाङ्कर्ये कार्येऽपि तत्तत्कार्यवैजात्यसाङ्कर्ये चित्ररूपवल्लौकिकशब्दविलक्षण एव शब्दो यत्नतः प्रादुःष्यान्न चैवम् , किञ्च न स्त्रीपुंनपुंसकानामेव परस्परं भेदात्तत्तज्जातीयोक्तशब्दभेदः, किन्तु स्त्रीणां पुंसां नपुंसकानामपि प्रत्येकशो मिथश्शब्दवैजात्यदर्शनादिति स्त्रीत्वादिततज्जात्यवान्तरवैजात्ययोगितत्तद्वयक्तीयकण्ठताल्वादिगतनानावैजात्ययोग्यपि तद्वस्त्वभ्युपगन्तव्यं यत्संयु For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (40) kto यन्त्रावष्टब्धवायुस्तादृशशब्दजनकोऽभ्युपगत इति, तावतापि च नोपलभ्यमानशब्दप्रादुर्भावोपपादनं सुष्ठु भवेत्, प्रत्युत पूर्वयुक्त्यातिविचित्रस्य लौकिकविलक्षणस्य शब्दस्यैव प्रादुर्भावस्तस्माद्भवेदितीशकुस्मृ. ष्टिकल्पनापेक्षया यथोपलभ्यमानशब्दाभिधारणमेव न्याय्यं लाघवात् ॥ किञ्च वाद्यवादनोत्थशब्दानामपि यन्त्राभिधारणं दृश्यते तत्र च वायोरनुपलम्भाहाय्वभिधारणं न क्ल्प्नाह्म्। न च वाद्यवादनोत्थाः शब्दा एव नोररीक्रियन्त इति वाच्यं तत्र तत्र भवद्भिरेवार्3ईकारात, तथाहि "वीणाप्रभवशब्दग्रह इति वीणायां शब्द:," "कर्णेन वीणाशब्दंशृणोमि इति वीणादौ शब्द" इति चिन्तामणिसन्निकर्षवादरहस्ये गङ्गेशोपाध्यायः " शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः" इति कारिकावल्यां विश्वनाथपञ्चाननः, "शब्दं शृणोमीत्य नुभवसिद्धशब्दत्वजातिमान् शब्दः स द्विधा ध्वनिर्वर्णश्च तत्र ध्वनिः सङ्गीतशास्त्रसिद्धानेकभेदवांस्तत्करणं मुखवीणादि" इति कौण्डभट्टविरचितायां पदार्थदीपिकायामिति । शब्दस्याभिधारणाख्यसंयोगविशेषसिद्धौ तेन क्रियावत्त्वमनुमीयते, क्रियावत्त्वात् संयोगविशेषवत्वाच्च द्रव्यत्वमिति प्रागेव व्यासतो विचारित्म्॥ तथा For Private And Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (41) ca सिद्धः शब्दवर्गणाजन्यः शब्द इति॥ उक्तञ्च-विनयविजयोपाध्यायैः लोकप्रकाशे एकादशसर्गे ॥ "गन्धद्रव्यादिवद्वाता-नुकूल्येन प्रसर्पणात् ॥ तादृशद्रव्यवच्छोत्रो-पघातकतयापि च ॥ 1 ॥ ध्वने; पोद्गलिकत्वं स्या-द्यौक्तिकं यत्तु केचन ॥ मन्यन्ते व्योमगुणतां, तस्य तन्नोपयुज्यते ॥ 2 ॥ अस्य व्योमगुणत्वे तु, duuraasnnsthshbdyoH|| श्रवणे न विशेषः स्यात्, सर्वगं खलु यन्नमः ॥ 3 ॥ ॥इति सिद्धं शब्दस्य द्रव्यत्वम् ॥ लब्ध्वा गुरूपदेशं, मतमधिगम्य च जिनेश्वरस्य त्था॥ जिनतत्त्वपरीक्षाया-माद्यो वर्गो न्यगादि मया ॥ 1 ॥ विरचय्यादिमवर्गे, समर्जितं यन्मया सुकृतिगम्यम् ॥ पुण्यं तेन लभन्तां, भव्याः सहोधिवररत्नम् ॥ 2 ॥ __ श्रीतपोगणनभोदिनमणीनां सकलशिष्टसमयसमाचारविचारोचितवचोविस्तरमरीचिविदलितनिखिलजनतामिध्यात्वतिमिराणां श्रीमद्भगवदहबदनारविन्दविनिर्गतागमग्रन्थादिविस्तीर्णश्रुतरत्नपारावारपारगतानां सुविशदसदाप्तागमायाधितगुरुपरम्परोपात्तोदात्तागमैदम्पर्याणां दुरन्तैकान्तवादमदमषीमलिनपरवादिबातविभेदनैकप्रमाणनयनिक्षेपानुयोगानुपमवाग्व्यतिकरोगतकेसरकेसरीणां saiddhA For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (42) न्तिकतार्किकचक्रचक्रवर्तिनां शाब्दिकसाहित्यादिविन्निवाहचूडामणीनां भीमभवभ्रमणैकनिवन्धनमनोवृत्तिवशीकारमहामन्त्रनिखिलश्रुतरत्नाराधनोपचारसदाप्तागमावेदितयोगविद्यादिपीठपञ्चकाधनुष्ठानसमाचरणगणधरादिमहापुरुषसमाराधितश्रीसूरिमन्त्राराधनावाप्तगणभृत्पदवीविभूषितानां पश्चाचारचारुचारित्रसम्यक्त्वज्ञानाचतिशयमभावसं. स्मारितपूर्वयुगप्रधानानां निःशेषसत्त्वार्णवोल्लासोत्सवानन्दचन्द्राननानां विद्वन्दवृन्दारकवन्दितक्रमसरोरुहाणां सवतन्त्रस्वतन्त्राणां बहुमानावनतानेकराजेन्द्रामात्यकोटिध्वजश्रेष्ठिवर्गादिमहासंसत्संसेवितपादेन्दीवराणां सकलसूरिपुरन्दराणां अद्वारकश्रीविजयनेमिसूरीश्वराणां क्रमकमलमकरन्दमस्यन्दास्वादलोलचञ्चरीकेण मन्दमतिना विनेयाणुना उदयविजयेन विशिष्टज्ञानोदयार्थ विरचितायां जनतत्वपरीक्षायां श्रोत्रमाप्यकारित्वशब्दद्रव्यत्वव्यवस्थापकः प्रथमो घर्गः स्माप्त्ः॥ युगरसनन्देन्दुमिते, वर्षे मासे nbhsyshitpksse। पञ्चम्यां भावपुरे; वर्गोऽयं पूर्णतामाप ॥ 1 ॥ ॥ iti zam // For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only