SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७) शे सोऽपि कथम्, तथा सति त्रसरेणी तु स निर्वाध एव। किश्चावयवानुपलब्धेरित्यस्य स्वावयवानुपलब्धेरिति पर्यवसितत्वेनाकाशस्यावयवाभावेन तदुपलब्ध्यप्रसिद्धया तदभावस्यापि सुतरामसिद्धेदृष्टान्तासिद्धिः। ननु व्यतिरेकदृष्टान्तेन साधने कथं सेति चेत्,न, अप्रयोजकत्वात् । ननु निरुपाधिकत्वमेव प्रयोजकमस्त्विति चेत्, न, अमूर्तत्वस्यैव तत्त्वात्, तथा हि साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः, सच प्र. कृतेऽपि अपोद्गलिकेषु आत्मादिषु सत्त्वात् साधनवत्सु शब्दोल्कादिषु चासत्वान्निरावाध एव। सूक्ष्ममूत्तान्तराप्रेरकत्वाच्छब्दस्य गन्धादिवदपोद्गलिकत्वसिद्धिरित्यप्यसाम्प्रतम्, अप्रयोजकत्वाद्धृमसूक्ष्मरजोगन्धद्रव्यादिभिर्व्यभिचाराच्च । नहि गन्धद्रव्यादिकमपि नासायां निविशमानं तद्विवरद्वारदेशोद्भिन्नस्मश्रुप्रेरक दृश्यते। शब्दस्य गगनगुणत्वात् तसिद्धिरिति चेत्, न, गुणत्वासिद्ध्या शब्दो न गगनगुणः अस्मदादिप्रत्यक्षस्वाद्रपवदित्याद्यनुमानेन च स्वरूपासिद्धेरप्रयोजकवाच्च । एतेन " आकाशस्य तु विज्ञेयः, शब्दो वैशेषिको गुणः" इति विश्वनाथभट्टाचार्यवचोऽप्यपास्तम्। स्पर्शशून्याश्रयत्वेन तत्सिद्धिरिति तु मन्दम्, शब्दाश्रयभू For Private And Personal Use Only
SR No.020398
Book TitleJain Tattva Pariksha
Original Sutra AuthorN/A
AuthorUdayvijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1917
Total Pages54
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy