SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३) निर्विकल्पकस्येव प्रमाणस्वमिति मन्यमानानां चार्वाकाणाञ्च कदाग्रहग्रहं निग्रहीतुं संशयविपर्ययानध्यवसायानां स्वसमयप्रसिद्धदर्शनस्य चप्रामाण्यमपाकर्तुं गृहीतस्वपरव्यवसायिविशेषणज्ञानरूपप्रमाणाद्भवति॥अतस्तदेवादो निरूप्यते।तत्प्रमाणं द्विविधम्, प्रत्यक्षं परोक्षश्चेति।तत्रादिमं द्विविधम्, सांव्यवहारिकपारमार्थिकभेदात्। उदीचीनश्च स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदात् पञ्चधेति। ननुप्रत्यक्षमेकमेव प्रमाणमिति चार्वाकरभिहितत्वात् तदेवानुमानसहितं द्विविधमेवेति बौद्धवैशेषिकसम्मतत्वादेतद्विविधमप्यागमेन सह त्रिविधमेवेतिः कपिलोक्तत्वादेतन्त्रितयमप्युपमानेन सहितं चतुर्विधमित्यक्षपादोक्तेस्तदेतच्चतुष्कमप्यर्थापत्त्या सह पञ्चधेति प्रभाकरप्रतिपादनात् पञ्चापि तान्यनुपलब्ध्या सह षडेवेति भट्टवेदान्तिनोरुक्तेश्चैवं सम्भवैतिह्यप्रतिभादिस्वभावानां प्रभूतानामपि. सत्त्वात्, तथा चाभ्यधिष्महि“प्रत्यक्षं मानमेकन्तु, चार्वाकैरभिधीयते। अनुमानेन युक्तन्तद्, द्विधा बौद्धैर्विवेचितम् ॥१॥ तदेवं द्विविधं प्रोक्तम् , कणभक्षानुयायिभिः । आगमेनान्वितं तत्तु, त्रिधा कपिलसम्मतम् ॥२॥ त्रितयन्तूपमानेना-न्वितं मानं चतुर्विधम्। अक्षपादेन तत्प्रोक्तम्, स्वमतालम्बिनःप्रति ॥३॥ For Private And Personal Use Only
SR No.020398
Book TitleJain Tattva Pariksha
Original Sutra AuthorN/A
AuthorUdayvijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1917
Total Pages54
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy