Book Title: Agam 41 Pindnijutti Beiyam Mulsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003781/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo निम्मलदंसणस्स पू. आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो न्म्ः। (41/1, पिंडनिज्जुत्ति बीइओं मूलसूत्तं/1 मुनि दीपरत्नसागर Date : ॥2012 Jain Aagam Online Series-41 Page #2 -------------------------------------------------------------------------- ________________ 41/1 गंथाणुक्कमो सुत्तं निज्जुत्ति गाहा भास पक्खेव अणुक्कम । पिढेको कमको विसय 1 पत्थाव-गाहा पिंड । उगम उप्पायण । एसणा 6 संजोयणा 2-841-151- 85-402 16-30 2-4 403-515 31-37 5-6 516-635 2-100 / 101-435 / 436-557 558-677 27 34 635-641 678-683 41 पमाण 641-654 684-696 42 43 8 655-660 697-702 इंगाल-धूम कारण उवसंहार 703-710 661-668 669-671 43 43 10 - 711-713 दीपरत्नसागर संशोधितः] [41-पिंडनिज्जुत्ति] Page #3 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदंसणस्स OM ह्रीं नमो पवयणस्स 41/1 पिंडनिज्जुत्ति-बीइअं मूलसूत्तं/1 [1] पिंडे उग्गम उप्पायणेसणा जोयणा पमाणे य । इंगाल धूम कारण अट्ठविहा पिंडनिज्जुत्ति । / [2] पिंड निकाय समूहे संपिंडण पिंडणा य समवाए । समुसरण निचय उवचय चए य जुम्मे य रासी य । / [3] पिंडस्स उ निक्खेवो चउक्कओ छक्कओ व कायव्वो । निक्खेवं काऊणं परूवणा तस्स कायव्वा । / [4] कुलए य चउभागस्स संभवो छक्कए चउण्डं च । नियमेण संभवो अत्थि छक्कगं निक्खिवे तम्हा ॥ [5] नामंठवणापिंडो दव्वे खेत्ते य काल भावे य । / एसो खलु पिंडस्स उ निक्खेवो छव्विहो होइ । / [6] गोण्णं समयकयं वा जं वावि हवेज्ज तद्भएण कयं । तं बिंति नामपिंडं ठवणापिंडं अओ वोच्छं । / [7] गुणनिप्फन्नं गोण्णं तं चेव जहत्थम सत्थवी बेंति । तं पुण खवणो जलणो तवणो पवणो पईवो य । / [8] पिंडण बहुदव्वाणं पडिवक्खेणावि जत्थ पिंडक्खा । सो समयकओ पिंडो जह सत्तं पिंडपडियाई । / [9] जस्स पुण पिंडवायट्ठयं पविद्वस्स होइ संपत्ती । गुडओयणपिंडेहिं तं तदुभयपिंडमाइंसु । / [10] उभयाइरित्तमहवा अन्नपि हु अत्थि लोइयं नाम । अत्ताभिप्पायकयं जह सीहगदेवदत्ताई । / [11] गोण्णसमयारित्तं इणमन्नं वाऽवि सूइयं नाम । जह पिंडउत्ति कीरै कस्सइ नामं मनूसस्स । / [12] तल्लेऽवि अभिप्पाए समयपसिद्धं न गिण्हए लोओ । जं पुण लोयपसिद्धं तं सामैया उवचरंति । / [13] अक्खे वराडए वा कढे पुत्थे व चित्तकम्मे वा । सब्भावमसब्भावे ठवणापिंड वियाणाहि । / [14] इक्को 3 असब्भावे तिण्हं ठवणा 3 होइ सब्भावे । दीपरत्नसागर संशोधितः] [2] [41-पिंडनिज्जुत्ति] Page #4 -------------------------------------------------------------------------- ________________ चित्तेस असब्भावे दारुअलेप्पोवले सियरो ॥ [15] तिविहो उ दव्वपिंडो सच्चित्तो मीसओ अचित्तो य । एक्केक्कस्स य एत्तो नव नव भेआ उ पत्तेयं । / गाहा-16 [16] पुढवी आउक्काओ तेऊ वाऊ वणस्सई चेव । बेइंदिय तेइंदिय चौरो पंचेंदिया चेव । / [17] पुढवीकाओ तिविहो सच्चित्तो मीसओ य अच्चित्तो । सच्चित्तो पुण दुविहो निच्छयववहारओ चेव । / [18] निच्छयओ सच्चित्तो पुढविमहापव्वयाण बहुमज्झे । अच्चित्तमीसवज्जो सेसो ववहारसच्चित्तो । / [19] खीरदुमहेट्ठ पंथे कट्ठोले इंधणे य मीसो उ । पोरिसि एग दुग तिगं बहैंधणमज्झथोवे य । / [20] सीउण्ह-खार-खत्ते अग्गी-लोणूस अंबिले-नेहे । वुक्कंतजोणिएणं पयोयणं तेणिमं होइ । / [21] अवरद्धिगविसबंधे लवणेण व सुरभिउवलएणं वा । अच्चित्तस्स 3 गहणं पओयणं तेणिमं च उन्नं ॥ [22] ठाणनिसियणतुयट्टण उच्चाराई चेव उस्सग्गो । घट्टगडगलगलेवो एमाइ पओयणं बहा । / [23] आउक्काओ तिविहो सच्चित्तो मीसओ य अच्चित्तो । सच्चित्तो पुण दुविहो निच्छयववहारओ चेव । / [24] घनौदही घनवलया करगसमुद्दद्दहाण बह्मज्झे । अह निच्छयसच्चित्तो ववहारनयस्स अघडाई । / [25] उसिणोदगमनवत्ते दंडे वासे य पडियमित्तंमि । मोत्तूणादेसतिगं चाउलौदगे बहु पसन्नं ॥ [26] भंडगपासविलग्गा उत्तेडा बुब्बुया न संमंति । जा ताव मीसगं तंदुला य रज्झंति जाव 'न्ने [27] एए उ अनाएसा तिन्नि वि kAlaniyamassa'saMbhavao | लुक्खेयर भंडग पवण संभवासंभवाईहिं । / [28] जाव न बहुप्पसन्नं ता मीसं एस इत्थ आएसो । होइ पमाणमचित्तं बहुप्पसन्नं t नायव्वं । / [29] सीउण्ह खारखते अग्गी लोणूस अंबिले नेहे । वुक्कंतजोणिएणं पओयणं तेणिम होइ । / [30] परिसेयपियणहत्थाड धोवणं चीरधोवणं चेव । आयमण भाणवणं एमाइ पओयणं बहहा । / [31] 3 बाउस बंभविनासो अठाणठवणं च । दीपरत्नसागर संशोधितः] [3] ॥ [41-पिंडनिज्जुत्ति] Page #5 -------------------------------------------------------------------------- ________________ संपाइमवाउवहो पावण भओवघाओ य । / [32] ऐभार चुडण पणए sIyalapAuraNa'jIra गेलण्णे । ओहावण कायवहो वासासु अधोवणे दोसा । / गाहा-33 [33] अप्पत्तेच्चिय वासे सव्वं उवहिं ध्वंति जयणाए । असईए उ दवस्स य जहन्नओ पायनिज्जोगो ॥ [34] आयरियगिलाणाण य मैला मैला पुणोऽवि धोवंति । मा ह गुरूण अवण्णो लोगंमि अजीरणं इयरे । / [35] पायस्स पडोयारो दुनिसिज्ज तिपट्ट पोत्ति रयहरणं । एए उ न वीसामे जयणा संकामणा धुवणं । / [36] पायस्स पडोयारो पत्तगवज्जो य पायनिज्जोगो । दोन्नि निसिज्जाओ पुण अभिंतर बाहिरा चेव । / [37] संथारुत्तरचोलगपट्टा तिन्नि उ हवंति नायव्वा । मुहपोत्तियत्ति पोत्ती एगनिसेज्जं च रयहरणं । / [38] एए उ न वीसामे पैदिनमुवओगओ य जयणाए । संकामिऊण धोवंति विज्ज छप्पइया तत्थ विहिणा उ । / [39] जो पण वीसमिज्जइ तं एवं वीयराय-आणाए । पत्ते धोवणकाले उवहिं वीसामए साहू । / [40] अभिंतरपरिभोगं उवरिं पाउणै नाइदूरे य । तिन्नि य तिन्नि य एग निसिं t काउं परिच्छिज्जा ॥ [41] धोवत्थं तिन्नि दिना उवरिं पाउणै तह य आसन्नं । धारेइ तिन्नि दियहे एगदिनं उवरि लंबंतं । / [42] केई एक्केक्कनिसिं संवासेउ तिहा परिच्छंति । पाउणै जै न लग्गति छप्पइया ताहि धोवंति । / [43] निव्वोदगस्स गहणं केई भाणेसु असुइ पडिसेहो । गिहिभायणेसु गहणं ठिय वासे मीसगं छारो । / [44] गुरुपच्चक्खाणिगिलाण सेहमाईण धोवणं पुव्वं । तो अप्पणो पुव्वमहाकडे य इयरे दुवे पच्छा । / [45] अच्छोडपिट्टणासु य न धुवे धोए पयावणं न करे । परिभोग अपरिभोगे छायायव पेह कल्लाणं । / [46] तिविहो तेउक्काओ सच्चित्तो मीसओ य अच्चित्तो । सचित्तो पुण दुविहो निच्छय ववहारओ चेव । / [47] इट्टगपागाईणं बहुमज्झे विज्जुमाइ निच्छयओ । इंगालाई इयरोत्ति मुम्मुरमाई उ मिस्सो उ । / [48] ओयणवंजणपानग आयामुसिणोदगं च कुम्मासा । दीपरत्नसागर संशोधितः] [4] [41-पिंडनिज्जुत्ति] Page #6 -------------------------------------------------------------------------- ________________ डगलगसरक्खसूई पिप्पलमाई उ उवओगो । / [49] वाउक्काओ तिविहो सच्चित्तो मीसओ य अच्चित्तो । सचित्तो पुण दुविहो निच्छयववहारओ चेव । / गाहा-50 / [50] सवलय घनतनुवाया ऐहिम ऐदुद्दिणे य निच्छयओ । ववहार पाइणाई अक्कंताई य अच्चित्तो । / [51] अक्कंतधंतघाणे देहानुगए य पीलियाइसु य । अच्चित्त वाउकाओ व एवविहो भणिओ कम्मट्ठमहणेहिं । / [12] हत्थसयमेग गंता दइओ अच्चित्तु बीयए मीसो । तैयंमि उ सचित्तो वत्थ [13] निद्धेयरो य कालो एगतिसिणिद्धमज्झिमजहन्नो । लुक्खोवि होइ तिविहो जहन्नमज्झो य उक्कोसो ॥ [14] एगंतसिणिद्धमी पोरिसिमेगं अचेअणो होइ । बीयाए संमीसो तैयाइ सचेयणो वत्थी । / [55] मज्झिमनिद्धे दो पोरिसीउ अच्चित्त् मीसओ तइए । चउत्थीए सच्चित्तो पवणो दैयाइ मज्झगओ । / [56] पोरिसितिगमच्चित्तो निद्धजहन्नंमि मीसग चउत्थी । सच्चित्त पंचमीए एवं लुक्खे ऽवि दिनवुड्ढी [17] दइएण वत्थिणा वा पओयणं होज्ज वाउणा मणिणो । गेलन्नंमि व होज्जा सचित्तमीसे परिहरेज्जा । / [58] वणसैकाओ तिविहो सच्चित्तो मीसओ य अच्चित्तो । सच्चित्तो पुण दुविहो निच्छयववहारओ चेव । / [59] savvo'va'naMtakAo सच्चित्तो होइ निच्छयनयस्स । ववहारस्स य सेसो मीसो पव्वायरोट्टाई । / [60] पुप्फाणं पत्ताणं सरडुफलाणं तहेव हरियाणं । वेंटमि मिलाणंमि नायव्वं जीवविप्पजढं । / [61] संथारपायदंडगखोमिय कप्पा य पीढफलगाई । / ओसहभेसज्जाणि य एमाइ पओयणं बहुहा । / TE2बियतियचौरो पंचंदिया य तिप्पभिड जत्थ उ समेति । सट्ठाणे सट्ठाणे सो पिंडो तेण कज्जमिणं । / [63] बेइंदियपरिभोगो अक्खाण ससिप्पसंखमाईणं । तेइंदियाण उद्देहिगादि जं वा वए वेज्जो । / [64] चरिंदियाण मच्छियपरिहारो चेव आसमक्खिया चेव । पंचेंदियपिंडंमि उ अव्ववहारी उ नेरइया । / [65] चम्मट्ठिदंतनहरोमसिंग अविलाइछगणगोमुत्ते । दीपरत्नसागर संशोधितः] [5] [41-पिंडनिज्जुत्ति] Page #7 -------------------------------------------------------------------------- ________________ खीरदधिमाइयाण य पंचिंदियतिरियपरिभोगो । / [66] सच्चित्ते पव्वावण पंथुवएसे य भिक्खदाणाई । सीसहिग अच्चित्ते मीसद्विसरक्खपहपुच्छा । / गाहा-67 [67] खमगाइ कालकज्जाइएसु पुच्छिज्ज देवयं कंचि । पंथे सुभासुभे वा पुच्छेई दिव्व उवओगो । / [68] अह मीसओ य पिंडो एएसिं चिय नवण्ह पिंडाणं । दुग संजोगाईओ नायव्वो जाव चरमोत्ति । / [69] सोवीर गोरसासव वेसण भेसज्ज नेह सागफले । पोग्गललोण गुलोयण नेगा पिंडा उ संजोगे । / [70] तिन्नि उ पएससमया ठाणट्ठीउ दविए तयाएसा । चौपंचमपिंडाणं जत्थ जया तप्परूवणया । / [71] मुत्तदविएसु जुज्जइ जै अन्नोन्नाणुवेहओ पिंडो । मुत्तिविमुत्तेसुवि सो जुज्जइ ननुसंखबाहुल्ला ॥ [72] जह तिपएसो खंधो तिसुवि पएसेसु जो समोगाढो । अविभागिण संबद्धो कहन्न नेवं तदाधारो ? ॥ [73] अहवा चउण्ह नियमा जोगविभागेण जुज्जए पिंडो । दोसु जहियं तु पिंडो वण्णिज्जइ कीरए वावि । / [74] दुविहो उ भावपिंडो पसत्थओ चेव अप्पसत्थो य । एएसिं दोण्हपिय पत्तेय परूवणं वोच्छं । / [75] एगविहाइदसविहो पसत्थओ चेव अप्पसत्थो य । संजम विज्जाचरणे नाणादितिगं च तिविहो उ । / [76] नाणं दंसणं तव संजमो य वय पंच छच्च जाणेज्जा । पिंडेसणं पाणेसणं उग्गहपडिमा य पिंडंमि । / [77] पवयणमाया नव बंभगत्तिओ तह य समणधम्मो य । एस पसत्थो पिंडो भणिओ कम्मट्ठमहणेहिं । / [78] अपसत्थो य असंजम अन्नाणं अविरै य मिच्छत्तं । कोहायासवकाया कम्मे गुत्ती अ हम्मो य [79] बज्झइ य जेण कम्म सो सव्वो होइ अप्पसत्थो उ । मुच्चै य जेण सो उण पसत्थओ नवरि विन्नेओ । / [80] दंसणनाणचरित्ताण पज्जवा जे उ जत्तिया वाऽवि । सो सो होइ तयक्खो पज्जवपेयालणा पिंडो ॥ [81] कम्माण जेण भावेण अप्पगं चिणइ चिक्कणं पिंडं । सो होइ भावपिंडो पिंडयए पिंडण जम्हा ॥ [8] दव्वे अच्चित्तेणं भावंमि वेय पसत्थएणिहं पगयं । दीपरत्नसागर संशोधितः] [6] [41-पिंडनिज्जुत्ति] Page #8 -------------------------------------------------------------------------- ________________ गाहा-84 उच्चारित्थसरिसा सीसमै विकोवणट्ठाए ॥ [83] आहारौवहिसेज्जा पसत्थपिंडस्सुवग्गहं कुणै । आहारे अहिगारो अट्ठहिं ठाणेहिं सो सुद्धो । / निव्वाणं खलु कज्जं नाणाइतिगं च कारणं तस्स । निव्वाणकारणाणं च कारणं होइ आहारो । / [84] [85] जह कारणं तु तंतू पडस्स तेसिं च होंति पम्हाइं । नाणाइतिगस्सेवं आहारो मोक्खनेमस्स । / [86] जह कारणमनुवहयं कज्जं साहेइ अविकलं नियमा । मोक्खक्खमाण एवं नाणाईणि उ अविगलाई ॥ [87] संखेवपिंडियत्थो एवं पिंडो मए समक्खाओ । फुडवियडपायडत्थं वोच्छामि एसणं एत्तो । / [8] एसण गवेसण मग्गणा य उग्गोवणा य बोद्धव्वा । एए उ एसणाए नामा एगट्ठिया होंति । / [89] नामंठवणा दविए भावंमि य एसणा मुणेयव्वा । दव्वे भावे एक्केक्कया उ तिविहा मुणेयव्वा । / [90] जम्मं एसइ एगो सुयस्स अन्नो तमेसए ट्ठे । सत्तुं एसइ अन्नो पएण अन्नो य से मच्चुं । [1] एमेव सेसएसु वि चउप्पयापय अचित्तमीसेसु । जा जत्थ जुज्जए एसणा उ तं तत्थ जोएज्जा । / [92] भावेसणा उ तिविहा गवेसगहणेसणा उ बोद्धव्वा । गासेसणा उ कमसो पन्नत्ता वीयरागेहिं । / [ 93] अगविट्ठस्स उ गहणं न होइ न य अगहियस्स परिभोगो । एसणतिगस्स एसा नायव्वा आनुपुव्वी उ । / [94] नामं ठवणा दविए भावंमि गवेसणा मुणेयव्वा । दव्वंमि कुरंगगया उग्गमउप्पायणा भावे । / [95] जियसत्तुदेविचित्त सभपविसणं कनगपिट्ठपासणया । दोहलदुब्बलपुच्छा कहणं ANA य पुरिसाणं । / [96] सीवन्निसरिसमोयगकरणं सीवन्निरुक्खहेट्ठेसु । आगमन कुरंगाणं पसत्थ अपसत्थ उवमा उ । / [97] वीअमेयं कुरंगाणं जया सीवन्नि सीयै । पुरावि वाया वायंता न उणं पुंजकपुंजका । / [98] हत्थिग्गहणं गिम्हे अरहट्टेहिं भरणं च सरसीणं । अच्चुदएण नलवणा अहिरूढा गयकुलागमनं । / [99] वीयमेयं गजकुलाणं जया रोहंति नलवणा । [7] [ दीपरत्नसागर संशोधितः ] [41-पिंडनिज्जुत्ति] Page #9 -------------------------------------------------------------------------- ________________ अन्नयावि झरंति झरा न य एवं बहओदगा । / [100] उग्गम उग्गोवण मग्गणा य एगट्ठियाइ एयाणि । नाम ठवणा दविए भावंमि य उग्गहो होइ । / गाहा-101 [101] दव्वंमि लड्डुगाई भावे तिविहोग्गमो म्णेयव्वो । दंसणनाणचरित्ते चरिउग्गमेणेत्थ अहिगारो । / [102] जोइसतणोसहीणं मेहरिणकराणम्ग्गमो दव्वे । सो पुण जत्तो य जया जहा य दव्वुग्गमो वच्चो । / [103] वासहरा अनुजत्ता अत्थाणी जोग्ग किड्डकाले य । घडगसरावेसु कया 3 मोगया लड्डुगपियस्स । / [104] जोग्ग अजिण्ण मारुय निसग तिसमुत्थ तो सुइसमुत्थो । आहारुग्गमचिंता असुइत्ति दुहा मलप्पभवो । / [105] तस्सेवं वेरग्गुग्गमेण सम्मत्तनाणचरणाणं । जुगवं कमुग्गमो वा केवलनाणुग्गमो जाओ ॥ [106] दंसणनाणप्पभवं चरणं सुद्धेसु तेसु तस्सुद्धी । चरणेण कम्मसुद्धी उगमसमुद्धीइ चरणसुद्धी । / [107] आहाकम्मुद्देसिय पूईकम्मे य मीसजाए य । ठवणा पाहुर्3इयाए पाओअर कीय पामिच्चे । / [108] परियट्टिए अभिहडे उब्भिन्ने मालोहडे इय । अच्छिज्जे अनिसिढे अज्झोयरए य सोलसमे । / [109] आहाकम्मियनामा एगट्ठा कस्स वावि किं वावि ? | परपक्खे य सपक्खे चौरो गहणे य ANAI । / [110] आहा अहे य कम्मे आयाहम्मे य अत्तकम्मे य । पडिसेवण पडिसुणणा संवास 'नुमोयणा चेव ॥ [111] धनुजुयकायभराणं कुटुंब-रज्जधुरमाइयाणं च । खंधाई हिययं मिय दव्वाहा अंतए धणुणो । / [112] ओरालसरीराणं उद्दवण तिवायणं च जस्सट्ठा । मणमाहित्ता कीरै आहाकम्मं तयं बैंति । / [113] ओरालग्गहणेणं तिरिक्खमनुयाऽहवा सुहमवज्जा । उद्दवणं पुण जाणसु ऐवायविवज्जियं पीडं । / [114] कायवैमनो तिन्नि उ अहवा देहाउइंदियप्पाणा । सामित्तावायाणे होइ तिवाओ य करणेस य । / [115] हिययंमि समाहे एगमनेगं च गाहगं जो उ । वहनं करेइ दाया कायेण तमाहकम्मं ति । / [116] जं दव्वं उदगाइस ढमहे वयै जं च भारेणं । दीपरत्नसागर संशोधितः] [41-पिंडनिज्जुत्ति] [8] Page #10 -------------------------------------------------------------------------- ________________ 'हेकम्मं । / सीईए रज्जुएण व ओयरणं दव्व [117] संजमठाणाणं कंडगाण लेसा-ठिई-विसेसाणं । भावं अहे करेई तम्हा तं भाव 'हेकम्मं । / गाहा-118 [125] [118] तत्थानंता उ चरित्तपज्जवा होंति संजमट्ठाणं । संखइयाणि उ ताणि कंडगं होइ नायव्वं । / [119] संखाईयाणि 3 कंडगाणि छट्ठाणगं विनिद्दिढ । छट्ठाणा उ असंखा संजमसेढी मुणेयव्वा । / [120] किण्हाइया उ लेसा उक्कोसविसुद्धिठीविसेसाओ । एएसि विसुद्धाणं अप्पं तग्गाहगो कुणै । / [121] भावोवयारमाहेउमप्पगे किंचिनूण चरणग्गो । आहाकम्मग्गाही अहो अहो नेइ अप्पाणं । / [122] बंधै अहे भवाऊ पकरेइ अहोमुहाई कम्माइं । घनकरणं तिव्वेण उ भावेण चओ उवचओ य । / [123] तेसि गुरुणमुदएण अप्पगं दुग्गईए पवडतं । न चएइ विधारेउं अहरगतिं निति कम्माइं । / [124] अट्ठाए अणट्ठाए छक्कायपमद्दणं तु जो कुणै । अनियाए य नियाए आयाहम्मं तयं बेंति । / अजाणतो तहेव निद्दिसिय ओहओ वाऽवि । जाणगमजाणगे वा वहेइ अनिया निया एसा । / [126] दव्वाया खलु काया भावाया तिन्नि नाणमाईणि । परपाणपाडणरओ चरणायं अप्पणो हणइ । / [127] निच्छयनयस्स चरणाय विधाए नाणदंसणवहोऽवि । ववहारस्स उ चरणे हयंमि भयणा उ सेसाणं । / [128] दव्वंमि अत्तकम्मं जं जो उ ममायए तगं दव्वं । भावे असुहपरिणओ परकम्मं अत्तणो कुणै । / [129] आहाकम्मपरिणओ फासुयमवि संकिलिट्ठपरिणामो । आइयमाणो बज्झइ तं जाणसु अत्तकम्मति । / [130] परकम्म अत्तकम्मीकरेइ तं जो उ गिहिउं भुंजे । तत्थ भवे परकिरिया कहं न अन्नत्थं संकमई [131] कूडौवमाइ केई परप्पउत्तेऽवि बेंति बंधोत्ति । भणइ गुरूवि पमत्तो बज्झइ कूडे अदक्खो य । / [132] एमेव भावकडे बज्झइ जो असभभावपरिणामो । तम्हा उ असुभभावो वज्जेयव्वो पयत्तेणं । / [133] कामं सयं न कुव्वै जाणंतो पुण तहावि तग्गाही । ? ॥ दीपरत्नसागर संशोधितः] [9] [41-पिंडनिज्जुत्ति] Page #11 -------------------------------------------------------------------------- ________________ वडढेइ तप्पसंगं अगिण्हमाणो 3 वारेइ । / [134] अत्तीकरेइ कम्म पडिसेवाईहिं तं पुण इमेहिं । तत्थ गुरू आइपयं लहु लहु लहुगा कमेणियरे । / गाहा-135 [135] पडिसेवणमाईणं dArANa'numoyaNA-वसाणाणं । जहसंभवं सरूवं सोदाहरणं पवक्खामि । / [136] अन्नेणाहाकम्म उवनीयं असइ चोइओ भणइ । परहत्थेणंगारे कड्ढंतो जह न डज्झइ हु । / [137] एवं खु सुद्धो दोसो देंतस्स कूडौवमाए । समयत्थमजाणतो मूढो पडिसेवणं कुणै । / [138] उवओगंमि य लाभं कम्मग्गाहिस्स चित्तरक्खडा । आलोइए सुलद्धं भणइ भणंतस्स पडिसुणणा । / [139] संवासो उ पसिद्धो अनुमोयण कम्मभोयगपसंसा । एएसिमुदाहरणा एए उ कमेण नायव्वा । / [140] पडिसेवणाए तेणा पडिसणणाए उ रायपुत्तो उ । संवासंमि य पल्ली अनुमोयण रायट्ठो य । / [141] गोणीहरण सभूमी नेऊणं गोणिओ पहे भक्खे । निव्विसया परिवेसण ठियावि ते कूविया घत्थे । / [142] जेऽविय परिवेसंती भायणाणि धरंति य । ते ऽवि बज्झंति तिव्वेणकम्मुणा किमु भोइणो ? ॥ [143] सामत्थण रायसुए पीवहण सहाय तह य तुण्हिक्को । तिण्हंपि हु पडिसुणणा रण्णा सिटुंमि सा नत्थि । / [144] भुंज न भुंजे भुंजसु तइओ तुसिणीउ भुंजए पढमो । तिण्डंपि हु पडिसुणणा पडिसेहंतस्स सा नत्थि । / [145] आणेत्तु जगा कम्मुणा उ बीयस्स वाइओ दोसो । तैयस्स य मानसिओ तीहिं विसुद्धो चउत्थो उ । / [146] पडिसेवण पडिसुणणा saMvAsa'namoyaNA उ चौरो वि । पियमारगरायसुए विभासियव्वा जैजणे ऽवि । / [147] पल्लीवहमि नट्ठा चोरा वणिया वयं न चोरत्ति । न पलाणा पावकर त्ति काउं रन्ना उवालद्धा । / [148] आहाकडभोईहिं सहवासो तह य तव्विवज्जंपि । दंसणगंध परिकहा भाविति सुलूहवित्तिंपि । / [149] rAyoroha'varAhe विभूसिओ घाइओ नयरमज्झे । धन्नाधन्नत्ति कहा वहावहो कप्पडियखोला । / [150] साउं पज्जत्तं आयरेण काले रिउक्खमं निद्धं । दीपरत्नसागर संशोधितः] [10] [41-पिंडनिज्जुत्ति] Page #12 -------------------------------------------------------------------------- ________________ / / तग्गुणविकत्थणाए अभुंजमाणे ऽवि अणुमन्ना [151] आहा अहे य कम्मे आयाहम्मे य अत्तकम्मे य । जह वंजणनाणत्तं अत्थेण वि पुच्छए एवं ॥ गाहा-152 [152] एगट्ठा एगवंजण एगट्ठा नाणवंजणा चेव । नाणट्ठ एगवंजण नाणट्ठा वंजणानाणा । / [153] दिटुं खीरं खीरं एगटुं एगवंजणं लोए । एगहें बहुनामं दुद्ध पओ पीलु खीरं च । / [154] गोमहिसिअयाखीरं नाणटुं एगवंजणं लोए । घडपडसगडरहाई होइ पिहत्थं पिहनामं । / [155] आहाकम्माईणं होइ दुरुत्ताइं पढमभंगो उ । आहाहेकम्मति य बीओ सक्किंद इव भंगो ॥ [156] आहाकम्मंतरिया असणाईं 3 चौरो तैयभंगो । आहाकम्म पडुच्चा नियमा सुन्नो चरिमभंगो । / [157] इंदत्थं जह सद्दा पुरंदराई उ नाइवत्तंते । अहकम्म आयहम्मा तह आहं नाइवत्तंते । / [158] आहाकम्मेण अहे करेति जं हणइ जं तं आइयमाणो परकम्मं अत्तणो कुणै । / [159] कस्सत्ति पुच्छियमी नियमा साहम्मियस्स तं होइ । साहम्मियस्स तम्हा कायव्व परूवणा विहिणा । / [160] नाम ठवणा दविए खेत्ते काले य पवयणे लिंगे । दंसण नाण चरित्ते अभिग्गहे भावणाओ य । / [161] नामंमि सरिसनामो ठवणाए कट्ठकम्ममाईया । दव्वंमि जो उ भविओ साहमिसरीरगं जं च । / [162] खेत्ते समाणदेवी कालंमि समाण कालसंभूओ । पवयणि संघेगयरो लिंगे रयहरण मुहपोत्ती । / [163] दंसण नाणे चरणे तिग पण पण तिविह होइ उ चरित्ते । दव्वाइओ अभिग्गह अह भावणमो अनिच्चाई । / [164] जावंत देवदत्ता गिही व अगिहीव तेसि दाहामि । नो कप्पई गिहीणं दाहंति विसेसियं कप्पे । / [165] पासंडीस् न वि एवं मीसामीसेस होइ हु विभासा । समणेस संजयाण 3 विसरिसनामाणवि न कप्पे । / [166] नीसमनीसा व कडं ठवणासाहम्मियंमि उ विभासा । दव्वे मयतणुभत्तं न तं तु कुच्छा विवज्जेज्जा । / [167] पासंडियसमणाणं गिहिनिग्गंथाणं चेव उ विभासा । दीपरत्नसागर संशोधितः] [11] [41-पिंडनिज्जुत्ति] Page #13 -------------------------------------------------------------------------- ________________ गाहा 169 जह नामंमि तहेव य खेत्ते काले य नायव्वं ॥ [168 ] दस ससिहागा सावग पवयणसाहम्मिया न लिंगेण । लिंगेण उ साहम्मी नो पवयण निण्हगा सव्वे ॥ [169] विसरिसदंसणजुत्ता पवयणसाहम्मिया न दंसणओ । तित्थगरा पत्तेया नो पवयणदंस साहम्मी ॥ [170] नाणचरित्ता एवं नायव्वा होंति पवयणेणं पवयणओ साहम्मी नाभिग्गहसावगा जइणो ॥ [171] sAhamma'bhiggaheNaM नो पवयण निण्ह तित्थ पत्तेया । एवं पवयणभावण एत्तो सेसाण वोच्छामि ॥ तु । [172] लिंगाईहिवि एवं एक्केक्केणं तु उवरमा नेया । जे ऽनन्ने उवरिल्ला ते मोतुं सेस एवं [173] लिंगेण उ साहम्मी न दंसणे वीसुदंसि जैनिहा । पत्तेयबुद्ध तित्थंकरा य बीयमि भंगंमि । / [174] लिंगेण उ नाभिग्गह अणभिग्गह vIsu'bhiggahA चेव । जैसावग बियभंगे पत्तेयबुहा य तित्थयरा । / [ 175] एवं लिंगेण भावण दंसणनाणे य पढमभंगो उ । जैसावग विसुनाणी एवं चिय बीयभंगो [176] दंसणचरणे पढमो सावग जइणो य बीयभंगो उ । जइणो विसरिसदंसी दंसे य अभिग्गहे वोच्छं ॥ [ 177] सावग जै vIsa'bhiggaha पढमो बीओ य भावना चेवं । नाणेण 'वि नेज्जेवं एत्तो चरणेण वोच्छामि ॥ [178] जइणो वीसाभिग्गह पढमो बिय निण्हसावगजइणो उ । एवं तु भावणासु 'वि वोच्छं दोण्हंतिमाणित्तो [179] जइणो सावग निण्हव पढमे बीए य हुंति भंगे य । केवलनाणे तित्थंकरस्स नो कप्पर्3a कयं तु ॥ [180] पत्तेयबुद्ध निण्हव उवासए केवली वि आसज्ज । खइयाइए य भावे पडुच्च भंगे उ जोएज्जा । / [181] जत्थ उ तइओ भंगो तत्थ न कप्पं तु सेस भयणा । तित्थंकरकेवलिणो जह कप्पं नो य सेसाणं ॥ [182] किं तं आहाकम्मंति पुच्छिए तस्सरूवकहणत्थं । संभवपदरिसणत्थं च तस्स असणाइयं भणइ ॥ [183] सालीमाई अवडे फले य सुंठाइ साइमं होइ । तस्स कडनिट्ठियंमी सुद्धमसुद्धे य चत्तारि । / [184] कोद्दवरालगगामे वसही रमणिज्ज भिक्ख सज्झाए । [12] ॥ 'वि । / [ दीपरत्नसागर संशोधितः ] ॥ [41-पिंडनिज्जुत्ति] Page #14 -------------------------------------------------------------------------- ________________ खेत्तपडिलेहसंजय सावयपुच्छुज्जुए कहणा । / [185] जुज्जइ गणस्स खेत्तं नवरि गुरूणं तु नत्थि पाउग्गं । सालित्ति कए रुंपण परिभायण निययगेहेसु । / गाहा-186 ॥ [186] वोलिंता ते व अन्ने वा अडता तत्थ गोयरं । सुणंति एसणाजुत्ता बालादिजनसंकहा । / [187] एए ते जेसिमो रद्धो सालिकूरो घरे घरे । दिन्नो वा सेसयं देमि देहि वा बिति वा इमं । / [188] थक्के थक्कावडियं अभत्तए सालिभत्तयं जायं । मज्झ य पैस्स मरणं दियरस्स य से मया भज्जा । / [189] चाउलोदगंपि से देहि सालीआयामकंजियं । किमेयंति कयं नाउं ? वज्जंत 'न्नं वयंति य [190] लोणागडोदए एवं खाणित्तु महोदगं । ढक्किएण 'च्छते ताव भागया [191] कक्कडिय अंबगा वा दाडिम दक्खा य बीयपूराई । खाइम हिगरणकरणंति साइमं तिगड्गाईयं । / [192] असणाईण चउण्हवि आमं जं सागहणपाउग्गं । तं निट्ठियं वियाणसु उवक्खडं तू कडं होइ । / [193] कंडियतिगुणुक्कंडा उ निट्ठिया नेगदुगुणकंडा उ । निट्ठियकडो उ कूरो आहाकम्मं दुगुणमाहु । / [194] छायंपि विवज्जंती केई फलहेउगाइवुत्तस्स । तं तु न जुज्जइ जम्हा फलंपि कप्पं बीयभंगे । / [195] परपच्चैया छाया नवि सा रुक्खोव्वं वट्टिया कत्ता । नढच्छाए उ दुमे कप्पर्3a एवं भणंतस्स । / [196] वड्ढइ हायै छाया तच्छिक्कं पूइयंपिव न कप्पे । न य आहाय सुविहिए निव्वत्तयई रविच्छायं । / [197] अघनघनचारिगगणे छाया नट्ठा दिया पुणो होइ । कप्पर्3a निरायवे नाम आयवे तं विवज्जेउं । / [198] तम्हा न एस दोसो संभवई कम्मलक्खणविहणो । तंपिय हु ऐघिल्ला वज्जेमाणा अदोसिल्ला ॥ [199] परपक्खो उ गिहत्था समणा समणीउ होइ उ सपक्खो । फासुकडं रद्धं वा निट्ठियमियरं कडं सव्वं । / [200] तस्स कडनिट्ठियंमी अन्नस्स कडंमि निहिए तस्स । चउभंगो इत्थ भवे चरमदुगे होइ कप्पं तु । / [201] चौरो ऐक्कम वैक्कमो य ऐयार तह अनायारो । दीपरत्नसागर संशोधितः] [13] [41-पिंडनिज्जुत्ति] Page #15 -------------------------------------------------------------------------- ________________ गाहा - 203 निद्दरिसण चउण्हवि आहाकम्मे निमंतणया ॥ [202] सालीघयगुलगोरस नवेसु वल्लीफलेसु जाएसुं । दाने अहिगमसड्ढे आहाय कए निमंतेइ ॥ [203] आहाकम्मग्गहणे ऐकम्माईस वट्टए चउसु । नेउरहारिग हत्थी चउतिग दुगग चलणेणं । / [204] आहाकम्मामंतण पडिसुणमाणे ऐक्कम हो । पयभेयाउ वैक्कम गहिए तइएयरो गिलिए ॥ [205] आणाइणो य दोसा गहणे जं भणियमह इमे ते उ । आणाभंग ष्णवत्था मिच्छत्त विराहणा चेव [206] आणं सव्वजिणाणं गिण्हंतो तं ऐक्कमै लुद्धो । 'इक्कमंतो कस्साएसा कुणै सेसं [207] एक्केण कयमकज्जं करेइ तप्पच्चया पुणो अन्नो । सायाबहुल परंपर वोच्छेओ संजमतवाणं । / आणं च हु [208] जो जहवायं न कुणई मिच्छद्दिट्ठी तओ वड्ढेइ य मिच्छत्तं परस्स संकं जणेमाणो ॥ [209] वड्ढेइ तप्पसंग गेही य परस्स अप्पणो चेव । सजिपि भिन्नदाढो न मुयै निद्धंधसो पच्छा । / [210] खद्धे निद्धे य रुया सुत्ते हानी तिगिच्छणे काया । पडियरगाणवि हानी कुणै किलेसं किलिस्संतो । / [211] जह कम्मं तु अकप्पं तच्छिक्कं वाऽवि भायणठियं वा । परिहरणं तस्सेव य गहियमदोसं च तह भणइ । / को अन्नो [212] अब्भोज्जे गमणाइ य पुच्छा दव्वकुलदेस भावे य । एव जयंते छलणा दिट्ठता तत्थिमे दोन्नि ॥ [213] जह वंतं तु अभोज्जं भत्तं जैविय सुक्कयं आसि । एवमसंजमवमने अनेसणिज्जं अभोज्जं तु । [214] मज्जारखइयमंसा मंसासित्थि कुणिमं सुणयवंतं । वन्नाइ अन्नमुप्पाइयंति किं तं भवे भोज्जं [215] केई भांति पहिए अट्ठाणे मंसपेसिवोसिरणं । संभारिय परिवेस वट्टण वारे सुओ करे धेत्तुं । [216] अविकालकरहीखीरं ल्हसुण पलंडू सुरा य गोमंसं । वेयसमएवि अभयं किंचि अभोज्जं अपेज्जं च । / [217] वन्नाइजुयावि बली सपललफलसेहरा असुइत्था । असुइस्स विप्पुसेणवि जह छिक्काओ अभोज्जाओ ॥ [218] एमेव उज्झियंमिवि आहाकम्मंमि अकयए कप्पे । [14] [दीपरत्नसागर संशोधितः ] ॥ ? / / ? | ? / / [41-पिंडनिज्जुत्ति] Page #16 -------------------------------------------------------------------------- ________________ होइ अभोज्जं भाणे जत्थ वसुद्धपि तं पडियं । / [219] सरिच्छं कम्मं सौमवि कोविओ भीओ । परिहरै सावि य दुहा विहिअविहीए य परिहरणा । / गाहा-220 [220] सालीओअणहत्थं दर्छ भणइ अविकोविओ देंतिं । कत्तोच्चउत्ति साली ? वणि जाणइ पुच्छ तं गंतुं । / [221] गंतूण आवणं सो वाणियगं पच्छए कओ साली । पच्चंते मगहाए गोब्बरगामो तहिं वयै । / [222] कम्मासंकाए पहं मोत्तुं कंटाहिसावया अदिसि । छायंपि विवज्जंतो डज्झइ उण्हेण मुच्छाई । / [223] इय अविहीपरिहारी नाणाईणं न होइ आभागी । दव्वकुलदेसभावे विहिपरिहरणा इमा तत्थ । / [224] ओयणसमीमसत्तुग कुम्मासाई उ होति दव्वाइं । बहुजनमप्पजनं वा कुलं तु देसो सुरहाई । / [225] Ayara'nAyara भावे सयं व अन्नेण वाऽवि दावणया । एएसिं तु पयाणं चौपय तिपया व भयणा उ । / [226] अनुचियदेसं सव्वं कुलमप्पं आयरो य तो पुच्छा । सदेसदविए अभावे वि । / [227] तुज्झट्ठाए कयमिणमन्नोन्नमवेक्खए य सविलक्खं । वज्जति गाढरुट्ठा का भे तत्तित्ति वा गिण्हे ॥ [228] गूढायारा न करेंति आयरं पुच्छियावि न कहेंति । थोवंति व नो पुट्ठा तं च असुद्धं कहं तत्थ ? ॥ [229] आहाकम्मपरिणओ फासुयभोईवि बंधओ होइ । सुद्धं गवसमाणो आहाकम्मेवि सो सुद्धो । / [230] संघुद्दिर्3ह सौं एइ दुयं कोइ भोइए पत्तो । दिन्नंति देहि मज्झंति गाउ सौं तओ लग्गो । / [231] मासियपारणगट्ठा गमनं आसन्नगामगं खमगे । sar3अढी पायसकरणं कयाइ अज्जेज्जिही खमओ ॥ [232] खेल्लगमल्लगलेच्छारियाणि डिंभग निभच्छ रुंटणया । हंदि समणत्ति पायस घयग्लज्य जावणढाए ॥ [233] एगंतमवक्कमणं जै साहू इज्ज होज्ज तिन्नो मि । तणुकोट्ठमि अमुच्छा भुत्तंमि य केवलं नाणं । / [234] चंदोदयं च सूरोदयं च रन्नो उ दोन्नि उज्जाणा । तेसिं विवरियगमने आणाकोवो तओ दंडो । / [235] सूरोदयं गच्छमहं पभाए चंदोदयं जंतु तणाइहारा । दीपरत्नसागर संशोधितः] [15] [41-पिंडनिज्जुत्ति] Page #17 -------------------------------------------------------------------------- ________________ गाहा - 237 दुहा खी पच्चरसंतिकाउं रायावि चंदोदयमेव गच्छे ॥ [236] पत्तलदुमसालगया दच्छामु निवंगणत्ति दुच्चित्ता । उज्जानपालएहिं गहिया य हया य बद्धा य । / [237] सहस पइट्ठा दिट्ठ इयरेहि निवंगणत्ति तो बद्धा । निंतस्स य अवरण्हे दंसणमुभओ वहविसग्गा । / [238] जह ते दंसणकंखी अपूरीच्छा विनासिया रण्णा । दिट्ठे s वियरे मुक्का एमेव इहं समोयारो [239] आहाकम्म भुंजइ न पडिक्कमए य तस्स ठाणस्स । एमेव अडै बोडो लुक्कविलुक्को जह कवोडो । / [240] आहाकम्मद्दारं भणियमियाणिं पुरा समुद्दि । उद्देसियंति वोच्छं समासओ तं दुहा होइ । / [241] ओहेण विभागेण य ओहे ठप्पं तु बारस विभागे । उद्दिट्ठ कडे कम्मे एक्केक्कि चउक्कओ भेओ । / [242] जीवामु कहवि ओमे निययं भिक्खावि कैवई देमो । हंदि हुन अदिन्नं भुज्जइ अकयं न य फलेइ । / [243] सा उ अविसेसियं चिय मियंमि भत्तंमि तंडुले छुहै । पासंडीण गिहीण व जो एही तस्स भिक्खट्ठा । / [244] छउमत्थोधुद्देसं कहं वियाणा ? चोइए भणइ । उवउत्तो गुरु एवं गिहत्थसद्दाइचिट्ठाए । / [245] दिन्ना उ ताउ पंचवि रेहाउ करेइ देइ व गणंति । देह इओ मा य इओ अवणेह य एत्तिया भिक्खा । / [246] सद्दाइएसु साहू मुच्छं न करेज्ज गोयरगओ य । एसणजुत्तो होज्जा गोणीवच्छो गवत्तिव्व । / तु [247] ऊसवमंडणवग्गा न पाणियं वच्छए नविय चारिं । वणियागम अवरण्हे वच्छगरडणं खरंटणया । / [248] पंचविहविसयसोक्खक्खणी वहू समहियं हिं तं न गणेइ गोणिवच्छो मुच्छिय गढिओ गवत्तंमि । / [249] गमनागमनुक्खेवे भासिय सोयाइ इंदियाउत्तो । एसणमनेसणं वा तह जाणइ तम्मणो समणो ॥ [250] महईए संखडीए उव्वरियं कूरवंजणाईयं । पठरं दट्ठूण गिही भणइ इमं देहि पुण्णट्ठा । / [251] तत्थ विभागुद्देसियमेवं संभवै पुव्वमुद्दिवं । सीसगणहियट्ठाए तं चेव विभागओ भणइ ॥ [252] उद्देसियं समुद्देसियं च आएसियं समाएसं । [16] [ दीपरत्नसागर संशोधितः ] I ॥ [41-पिंडनिज्जुत्ति] Page #18 -------------------------------------------------------------------------- ________________ एवं कडे य कम्मे एक्केक्कि चउक्कओ भेओ । / [253] जावंतियमुद्देसं पासंडीणं भवे समुद्देसं । समणाणं आएसं निग्गंथाणं समाएसं । / गाहा-254 [254] छिन्नमछिन्नं दुविहं दव्वे खेत्ते य काल भावे य । निप्फाइयनिप्फन्नं नायव्वं जं जहिं कमै । / [255] भत्तुव्वरियं खलु संखडीए तद्दिवसमन्नदिवसे वा । अंतो बहिं च सव्वं सव्वदिनं देहिं अच्छिन्नं । / [256] देहि इमं मा सेसं अंतो बाहिरगयं व एगयरं । जाव अमुगत्ति वेला अमुगं वेलं च आरब्भ । / [257] दव्वाई छिन्नपि हु जै भणई आरओऽवि मा देह । तो कप्पइ छिन्नपि हु अच्छिन्नकडं परिहरंति । / [258] अमुगाणंति व दिज्जौ अमुकाणं मत्ति एत्थ उ विभासा । जत्थ जईण विसिट्ठो निद्देसो तं परिहरिज्जा । / [259] संदिस्संतं जो सुणै कप्पए तस्स सेसए ठवणा । संकलिय साहणं वा करेंति असुए इमा मेरा । / [260] मा एयं देहि इमं पट्टे सिटुंमि तं परिहरंति । जं दिन्नं तं दिन्नं मा संपइ देहि गेण्हति । / [261] रसभायणहेउं वा मा कुच्छिहिई सुहं व दाहामि । दहिमाई आयत्तं करेइ कूरं कडं एयं । / [262] मा काहंति अवण्णं परिकट्ठलियं व दिज्जइ सुहं तु । वियडेण फाणिएण व निद्धेण समं तु vadi'ti । / [263] एमेव य kammaMmi'vi उण्हवणे नवरि तत्थ नाणत्तं । ताविय विलीणएणं मोयग चुन्नीपुणक्करणं । / [264] अमुगंति पुणो रद्धं दाहमकप्पं तु आरओ कप्पं । खेत्ते अंतो बाहिं काले सुइव्वं परेव्वं वा । / [265] जं जह व कयं दाहं तं कप्पइ आरओ तहा अकयं । कयपाकमणिटुंति ठियंपि जावंतियं मोत्तुं । / [266] छक्कायनिरनुकंपा जिनपवयणबाहिरा बहिप्फोडा । एवं वयंति फोडा लुक्कविल्क्का जह कवोडा । / [267] पूईकम्मं दुविहं दव्वे भावे य होइ नायव्वं । दव्वंमि छगणधम्मिय भावंमि य बायरं सहमं । / [268] गंधाइगुणसमिढं जं दव्वं असुइगंधदव्वजुयं । पूइत्ति परिहरिज्जइ तं जाणस दव्वपूइत्ति । / [269] गोद्विनिउत्तो धम्मी सहाए आसन्नगोद्विभत्ताए । दीपरत्नसागर संशोधितः] [17] [41-पिंडनिज्जुत्ति] Page #19 -------------------------------------------------------------------------- ________________ गाहा 271 समयसुरवल्लीसं अजिन्न सन्ना महिसिपोहो । / [270] संजायलित्तभत्ते गोट्ठिगगंधोत्ति चुल्लवणिआयो । उक्खणिय अन्नछगणेण लिंपणं दव्वपूई ऊ ॥ [271] उग्गमकोडीअवयवमित्तेण वि मीसियं सुसुद्धंपि । सुद्धपि कुइ चरणं पूइं तं भावओ पूई । / [272] आहाकम्मुद्देसिय मीसं तह बायरा य पाहुडिया । पूई अज्झोयरओ उग्गमकोडी भवे एसा । / [273] बायर सुहुमं भावे उ पूइयं सुहुममुवरि वोच्छामि । उवगरण भत्तपाणे दुविहं पुण बायरं पूइं । / [274] चुल्लुक्खलिया डोए दव्वीछूढे य मीसगं पूइं । डाए लोणे हिंगू संकामण फोडणे धूमे । / [275] सिज्झंतस्सुवयारं दिज्जंतस्स व करेइ जं दव्वं । तं उवकरणं चुल्ली उक्खा दव्वी य डोयाई । / [276] चुलुक्खा कम्माई आइमभंगेसु तीसुवि अकप्पं । पडिकुट्टं तत्थत्थं अन्नत्थगयं अणुन्नायं । / [277] कम्मियकद्दममिस्सा चुल्ली उक्खा य फड्डगजुया उ । उवगरणपूइमेयं डोए दंडे व एगयरे । / [278] दव्वीछूढेत्ति जं वुत्तं कम्मदव्वीए जं दए । कम्मं घट्टिय सुद्धं तु घट्टए हारपूइयं । / [279] अत्तट्ठिय आयाणे डायं लोणं च कम्म हिंगुं वा । तं भत्तपाणपूई फोडण अन्नं व जं छुहै ॥ [280] संकामेउं कम्मं सिद्धं जंकिंचि तत्थ छूढं वा । अंगारधूमि थाली वेसण हेट्ठा मुणीहि धूमो । / [281] इंधणधूमेगंधे अवयवमाईहिं सुहुमपूई उ । सुंदरमेयं पूई चोयग भणिए गुरु भै । / [282] इंधणधूमेगंधे अवयवमाई न पूइयं होइ । जेसिं तु स पूई सोही नवि विज्जए तेसिं । / [283] इंधण अगणीअवयव धूमो बप्फो य अन्नगंधो य । सव्वं फुसंति लोयं भन्नै सव्वं तओ पूई । / [284] ननु सुहुमपूइयस्सा puvvuddiTThassa'saMbhavo एवं । इंधणधूमाईहिं तम्हा पूइत्ति सिद्धमिणं । / [285] चोयग! इंधणमाईहिं चौहिवि सुहुमपूइयं होइ । पन्नवणामित्तमियं परिहरणा नत्थि एयस्स । / [ 286] सज्झमसज्झं कज्जं सज्झं साहिज्जए न उ असज्झं । [ दीपरत्नसागर संशोधितः ] [18] [41-पिंडनिज्जुत्ति] Page #20 -------------------------------------------------------------------------- ________________ गाहा -288 जो उ असज्झं साहै किलिस्सइ न तं च साहेई । / [287] आहाकम्मियभायण पप्फोडण काउ अकयए कप्पे । गहियं तु सुहुमपूई धोवणमाईहिं परिहरणा । / [ 288] धोयंपि निरावयवं न होइ आहच्च कम्मगहणंमि । नय अद्दव्वा उ गुणा भन्नई सुद्धा कओ एवं [289] लोएवि असुइगंधा विपरिणया दूरओ न दूति । न य मारंति परिणया दूरगाय अवि विसावयवा । / [290] सेसेहि उ दव्वेहिं जावैयं फुसइ तत्तियं पूई । लेवेहि तिहि उ पूई कप्पर्3a कप्पे कए तिगुणे । / [291] इंधणमाइं मोत्तुं चौरो सेसाणि होंति दव्वाइं तेसिं पुण परिमाणं तयप्पमाणाउ आरब्भ ॥ [292] पढमदिवसंमि कम्मं तिन्नि उ दिवसाणि पूइयं होइ । पूईसु तिसु न कप्पइ कप्पइ तइओ जया कप्पो । / [293] समणकडाहाकम्मं समणाणं जं कडेण मीसं तु । आहार उवहि वसही सव्वं तं पूइयं होइ । / [294] सड्ढस्स थेवदिवसेसु संखडी आसि संघभत्तं वा । पुच्छित्तु निउणपुच्छं संलावाओ व [295] मीसज्जायं जावंतियं च पासंडिसाहुमीसं च । सहसंतरं न कप्पइ कप्पर्3a कप्पे कए तिगुणे । / [296] दुग्गासे तं समैच्छिउं व अद्धाणसीसए जन्ता । सड्ढी बहुभिक्खयरे मीसज्जायं करे कोई । / [297] जावंतट्ठा सिद्धं न एइ तं देह कामियं जइणं । बहुसु व अपहुप्पंते भणाइ अन्नंपि रंधेह । / [298] अत्तट्ठा रंधते पासंडीणंपि बीयओ भाइ । निग्गंथट्ठा तइओ अत्तट्ठाए स रंधते सो होइ [299] विसघाइयपिसियासी मरै तमन्नोवि खाइ मरै । इय पारंपरमरणे अनुमरै सहस्ससो जाव ॥ [300] एवं मीसज्जायं चरणप्पं हणइ साहु सुविसुद्धं । तम्हा तं नो कप्पइ पुरिससहस्संतरगयंपि । / [301] निच्छोडिए करीसेण वाऽवि उव्वट्टिए तओ कप्पा । सुक्खावित्ता गिण्हइ अन्न चउत्थे अक् [302] सट्ठाणपरट्ठाणे दुविहं ठवियं तु होइ नायव्वं । खीराइ परंपरए हत्थगय घरंतरं जाव ॥ [303] चुल्ली उवचुल्ली वा ठाणसठाणं तु भायणं पिढरे । [19] [दीपरत्नसागर संशोधितः ] ? / / गाणं ॥ ॥ 'वि । / [41-पिंडनिज्जुत्ति] Page #21 -------------------------------------------------------------------------- ________________ गाहा - 305 सट्ठाणट्ठाणंमि य भायणट्ठाणे य चउभंगो । / [304] छब्बगवारगमाई होइ परट्ठाणमो वस्नेगविहं । सट्ठाणे पिढरे छब्बगे य एमेव दूरे य । / [305] एक्केक्कं तं दुविहं अनंतरं परंपरे य नायव्वं । अविकारि कयं दव्वं तं चेव अनंतरं होइ । / [306] उच्छुक्खीराईयं विगारि अविगारि घयगुलाईयं । परियावज्जणदोसा ओयणदहिमाईयं वा [ 307] उब्भट्ठ परिन्नायं अन्नं लद्धं पओयणे घेच्छी । रिणभीया व अगारी दहित्ति दाहं सुए ठवणा । / [308] नवनीय मंथुतक्कं व जाव अत्तट्ठिया व गिण्हंति । देसूणा जाव घयं कुसणंपिय जत्तियं कालं । / [309] रसकक्कबपिंडगुला मच्छंडिय खंड सक्कराणं च । होइ परंपरठवणा अन्नत्थ व जुज्जए जत्थ । / [310] भिक्खग्गाही एगत्थ कुणै बीओ उ दोसु उवओगं । तेन परं उक्खित्ता पाहुडिया होइ ठवणा उ । / [311] पाहुडियावि हु दुविहा बायर सुहुमा य होइ नायव्वा । ओसक्कणमुस्सक्कण कब्बट्ठीए समोसरणो । / 'वि ॥ [312] कंतामि ताव पेलुं तो ते दाहामि पुत्त तं जै सुणेइ साहू न गच्छए तत्थ आरंभो । / [313] अन्नट्ठ उट्ठिया बा तुब्भवि दाहामि किंपि परिहरति । किह दाणि न उट्ठहिसी ? साहुपभावेण लब्भामो । [314] मा ताव झंख पुत्तय ! परिवाडीए इहेहि सो साहू । एयस्स उट्ठिया ते दाहं सौं विवज्जेइ ॥ ! मा रोव । [315] अंगुलियाए घेत्तुं कड्ढइ कप्पट्ठओ घरं तेणं । किंति कहिए न गच्छइ पाहुडिया एस सुहुमा उ । / [316] पुत्तस्स विवाहदिणं ओसरणे ऐच्छिए मुणिय सड्ढा । ओसक्कंतो सरणे संखडिपाहेणग दवट्ठा । / [दीपरत्नसागर संशोधितः ] [317] अप्पत्तंमि य ठवियं ओसरणे होहीत्ति उस्सकणं । तं पागडमियरं वा करेइ उज्जू अनुज्जू वा II [318] मंगलहेडं पुन्नट्ठया व ओसक्कियं दुहा पगयं । उस्सक्कियंपि किंति य पुट्ठे सिट्ठे विवज्जंति । / [319] पाहुडिभत्तं भुंजइं न पडिक्कमए य तस्स ठाणस्स । एमेव अडै बोडो लुक्कविलुक्को जह कवोडो । / [320] लोयविरलुत्तमंगं तवोकिसं जल्लखौरियसरीरं । [20] [41-पिंडनिज्जुत्ति] Page #22 -------------------------------------------------------------------------- ________________ जुगमेत्तंतरदिहि~ अतुरियचवलं सगिहमितं । / [321] दऋस्ण य तमनगारं सड्ढी संवेगमागया काई । विपुल 'न्नपाण घेत्तूण निग्गया निग्गओ सोऽवि गाहा-322 [322] नीयद्वारंमि घरे न सुज्झई एसणत्तिकाऊणं । नीहंमिए अगारी अच्छइ विलिया व गहिएणं । / [323] चरणकरणालसंमी अन्नंमि य आगए गहिय पुच्छा । इहलोगं परलोग कहेइ चइउं इमं लोगं । / [324] नीयदुवारंमि घरे भिक्खं निच्छंति एसणासमिया । जं पुच्छसि मज्झ कहं कप्पर्3a ? लिंगोवजीवी 'हं । / [325] साहुगुणेसणकहणं आउट्टा तस्स तिप्पर्3a तहेव । कुक्कुडि चरंति एए वयं तु चिन्नव्वया बीओ । / [326] पाओकरणं विहं पागडकरणं पगासकरणं च । पागड संकामण कुड्डदारपाए य छिन्ने व । / [327] रयणपईवे जोई न कप्पइ पगासणा सुविहियाणं । अत्तद्विय परिभोत्तुं कप्पइ कप्पे अकाऊणं । / [328] संचारिमा य चुल्ली बहिं व चुल्ली पुरा कया तेसिं । तहि रंधति कयाई उवही पूई य पाओ य । / [329] नेच्छह तमिसंमि तओ बाहिरचल्लीए साह सिद्धण्णे । इय सौं परिहरए पुढे सिटुंमिवि तहेव । / [330] मच्छियधम्मा अंतो बाहि पवायं पगासमासन्नं । इय अत्तद्विय गहणं पागडकरणे विभासा उ । / [331] कुड्डस्स कुणै छिड्डं दारं वड्ढेइ कुणै अन्नं वा । अवणेइ छायणं वा ठावै रयणं व दिप्पंतं । / [332] जोइ पैवं कुणै व तहेव कहणं तु पुढेऽपुढेवा । अत्तट्ठिए 3 गहणं जोइ पईवे 3 वज्जेइ । / [333] पागडपयासकरणे कयंमि सहसा व ahava'nAbhogA । गहियं विगिंचिऊणं गेण्हड अन्नं अकयकप्पे । / [334] कीयगडंपिय दुविहं दव्वे भावे य दुविहमेक्केक्कं । आयकियं च परकियं परदव्वं तिविह ___'चित्ताइ । / [335] आयकियं पुण दुविहं दव्वे भावे य दव्व चुण्णाई । भावंमि परस्स ट्ठा अहवावी अप्पणा चेव ॥ [336] निम्मल्लगंधगलिया वन्नयपोत्ताइ आयकय दव्वे । / गेलन्ने उड्डाहो पौणे car3अगारि अहिगरणं । / [337] वैयाइ मंखमाई परभावकयं तु संजयहाए । दीपरत्नसागर संशोधितः] [21] [41-पिंडनिज्जुत्ति] Page #23 -------------------------------------------------------------------------- ________________ उप्पायणा निमंतण कीडगड अभिहडे ठविए । / [338] सागारि मंख छंदण पडिसेहो पुच्छ बह गए वासे । कयरिं दिसिं गमिस्सह ? अमुई तहिं संथवं कुणै । / गाहा-339 [339] दिज्जते पडिसेहो कज्जे घेच्छं निमंतणं जइणं । पुव्वगय आगएसुं संछुहई एगगेहंमि । / [340] धम्मकह वाय खमणं निमित्त आयावणे सुयट्ठाणं । जाई कुल गण कम्मे सिप्पंमि य भावकीयं तु । / [341] धम्मकहाअक्खित्ते धम्मकहाउट्ठियाण वा गिण्हे । कड्ढं ति साहवो चिय तुमं व कहि ? पुच्छिए तुसिणी । / [342] किं वा कहिज्ज छारा दगसोयरिया व ahava'gAratthA । किं छगलगगलवलया मुंडकुटुंबी व किं कहए ? ॥ 343] एमेव वाइ खमए निमित्तमायावगंमि य विभासा । सुयठाणं गणिमाई अहवा वाणायरियमाई । / [344] पामिच्चंपिय दुविहं लोइय लोगुत्तरं समासेण । लोइय सज्झिलगाई लोगुत्तर वत्थमाईसु । / [345] सुयाभिगमनाय विही बहि पुच्छा एग जीवै ससा ते । पविसण पाग निवारण उच्छिंदण तेल्ल जइदाणं । / [346] अपरिमियनेहवर्3अढी दासत्तं सो य आगओ पच्छा । दासत्तकहण मा रुय अचिरा मोएमि एत्ताहे ॥ [347] भिक्ख दगसमारंभे कहणाउट्टो कहिं ति वसहित्ति । संवेया आहरणं विसज्ज कहणा कैवया उ । / [348] एए चेव य दोसा सविसेसयरा उ वत्थपाएसुं । लोइयपामिच्चेसुं लोगुत्तरिया इमे अन्ने । / [349] मैलिय फालिय खोमिय हिय नढे वाऽवि अन्न मग्गंते । अवि सुंदरे वि दिन्ने दुक्कररोई कलहमाई । / [350] उच्चत्ताए दानं दुल्लभ खग्गूड अलस पामिच्चे । तंपिय गुरुस्सगासे ठवेइ सो देह मा कलहो । / [351] परियट्टियपि दुविहं लोइय लोगुत्तरं समासेणं । एक्केक्कंपिय दुविहं तद्दव्वे अन्नदव्वे य । / [352] अवरोप्पसज्झिलगा संजुत्ता दोवि अन्नमन्नेणं । पोग्गलिय संजयट्ठा परियट्टण संखडे बोही । / [353] अनुकंप भगिनिगेहे दरिद्द परियट्टणा य कूरस्स । पुच्छा कोद्दवकूरे मच्छर नाइक्ख पंतावे ॥ [354] इयरोऽविय पंतावे निसि ओसवियाण तेसि दिक्खा य । दीपरत्नसागर संशोधितः] [22] [41-पिंडनिज्जुत्ति] Page #24 -------------------------------------------------------------------------- ________________ ? || तम्हा उ न घेतव्वं कै वा जे ओसमेहिंति [355] ऊणहिय दुब्बलं वा खर गुरु छिन्नं मैल असीयसहं । दुव्वन्नं वा नाउं विपरिणमे अन्नभणिओ वा । / गाहा-356 [356] एगस्स माणजुत्तं न उ बीए एवमाइकज्जेसु । गुरुपामूले ठवणं सो दलयै अन्नहा कलहो । / [357] आइन्नमणाइन्नं निसिहाभिहडं च नोनिसीहं च । निसिहाभिहडं ठप्पं वोच्छामी नोनिसीहं तु । / [358] सग्गाम परग्गामे सदेस परदेसमेव बोद्धव्वं । दुविहं तु परग्गामे जलथल नावोडुजंघाए ॥ [359] जंघा बाह तरीइ व जले थले खंधआरखुरनिबद्धा । संजमआयविराहण तहियं पुण संजमे काया । / [360] अत्थाहगाहपं कामगरोहारा जले अवाया उ । कंटाहितेणसावय थलंभि एए भवे दोसा ॥ [361] सग्गामेऽविय दुविहं घरंतरं नोघरंतरं चेव । तिघरंतरा परेणं घरंतरं तं तु नायव्वं । / [362] nogharaMtara'negavihaM वा पाडगसाहीनिवेसणगिहेस् । काये खंधे मिम्मय कंसेण व तं तु आणेज्जा । / [363] सन्नं व असइ कालो पगयं व पहेणगं व पासत्ता । इय एइ काइ घेत्तुं दीवेइ य कारणं तं t । / [364] एसेव कमो नियमा निसिहाभिहडेऽवि होइ नायव्वो । अवीअदायगभावं निसीहिअं तं तु नायव्वं । / [365] ऐदूरजलंतरिया कम्मासंकाए मा न घेच्छति । आणेति संखडीओ सड्ढो सड्ढी व पच्छन्नं । / [366] निग्गम देउल दानं दियाइ सन्नाइ निग्गए दानं । सिटुंमि सेसगमनं दित 'न्ने वारयंतेऽन्ने [367] भुंजण अजीर पुरिमड्ढगाइ अच्छंति भुत्तसेसं वा । आगमनिसीहिगाई न भूजई सावगासंका ॥ [368] उक्खित्तं निक्खिप्पर्3a आसगयं मल्लगंमि पासगए । खामित्तु गया सड्ढा ते ऽवि य सुद्धा असढभावा [369] लद्धं पहेणगं मे अम्गत्थगयाए संखडीए वा । वंदनगट्ठपविट्ठा देइ तयं पट्ठिय नियत्ता । / [370] नीयं पहेणगं मे नियगाणं निच्छियं व तं तेहिं । सागरि सयज्झियं संखडे रुट्ठा ॥ [371] एयं तु अणाइन्नं दुविहंपिय आहडं समक्खायं । / ॥ दीपरत्नसागर संशोधितः] [23] [41-पिंडनिज्जुत्ति] Page #25 -------------------------------------------------------------------------- ________________ आइन्नंपिय दुविहं देसे तह देसदेसे य । / [372] हत्थसयं खलु देसो आरेणं होइ देसदेसो य । आइण्णं मिवि तिगिहा तं चिय उवओगपुव्वागा ॥ गाहा-373 [373] परिवेसणपतीए दूरपवेसे य घंघसालगिहे । हत्थसया आइन्नं गहणं परओ उ पडिकुटुं । / [374] होइ पुण देसदेसो अंतो गिह सा न दीसए जत्थ । उक्खेवाई तत्थ उ सोयाई देइ उवओगं । / [375] उक्कोसं मज्झिम जहन्नगं च तिविहं तु होइ आइन्नं । करपरियत्तं जहन्नं सयमुक्कस मज्झिमं सेसं । / [376] पिहिउब्भिन्नकवाडे फासुय अप्फासे य बोद्धवे । अप्फासुय पुढविमाई फासुय छगणाइदद्दरए । / [377] उब्भिन्ने छक्काया दाने कयविक्कए य अहिगरणं । ते चेव कवाडंमि वि सविसेसा जंतमाईसु । / [378] सच्चित्तपुढविलित्तं लेल सिलं वाऽवि दाउमोलित्तं । सच्चित्तपढविलेवो चिरंपि उदगं अचिरलित्ते । / [379] एवं तु पुव्व नो लित्ते काया उल्लिंपणेऽवि ते चेव । तिम्मेउं उवलिंपर्3a जउमदं वावि तावेउं । / [380] जह चेव पुव्वलित्ते काय दाउं पुणोऽवि तह चेव । उवलिप्पंते काया मुइअंगाइं नवरि छठे । / [381] परस्स तं देइ सए व गेहे तेल्लं व लोणं व घयं गुलं वा । उग्घाडिए तंमि करे अवस्सं स विक्कयं तेण किणाइ अन्नं । / [382] दानकयविक्कया चेव होइ अहिगरणमजयभावस्स । निवयंति जे य तहियं जीवा मुइयंगमूसाई । / [383] जहेव कुंभाइसु पुव्वलित्ते उब्भिज्जमाणे य हवंति काया । ओलिंपमाणे वि तहा तहेव काया कवाडंमि विभासियव्वा । / [384] घरकोइलसंचारा आवत्तण पीढगाइ हेद्वरि । निते ठिए य अंतो डिभाईपेल्लणे दोसा । / [385] घेप्पइ अंकुचियागंमि कवाडे पैदिने परिवहंते । अजऊमुद्दिय गंठी परिभुज्जइ दद्दरो जो य । / [386] मालोहडंपि दुविहं जहन्नमुक्कोसगं च बोद्धव्वं । अग्गतले हि जहन्नं तव्विवरीयं तु उक्कोसं । / [387] भिक्खू जहन्नगंमी गेरुय उक्कोसगंमि दिलुतो । अहिडसणमालपडणे य एवमाई भवे दोसा । / [388] मालाभिमुहं दटूण अगारिं निग्गओ तओ साहू । दीपरत्नसागर संशोधितः] [24] [41-पिंडनिज्जुत्ति] Page #26 -------------------------------------------------------------------------- ________________ गाहा - 390 तच्चण्णिय आगमनं पुच्छा य अदिन्नदाणत्ति । / [389] मालंमि कुट्ठ मोयग सुगंध अहि पविसणं करे डक्का । अन्नदि स आगम निद्द कहणा य संबोही । / [390] आसंदिपीढमंचकजं तोडूखल पडंत उभयवहे । वोच्छेय पओसाई उड्डाहमनाणिवाओ य । / [391] एमेव य उक्कोसे वारण निस्सेणि गुव्विणीपडणं । गब्भित्थिकुच्छिफोडण पुरओ मरणं कहण बोही । / [392] उड्ढमहे तिरियंपिय अहवा मालोहडं भवे तिविहं । उड्ढमहे ओयरणं भणियं कुंभाइसू उभयं । / [393] दद्दरसिलसोवाणे पुव्वारूढे अनुच्चमुक्खित्ते । लोहडं न होइ सेसं मालोहड होइ । / [394] तिरियायय उज्जुगएण गिण्हई जं करेण पासंतो । एयमणुच्चुक्खित्तं उच्चुक्खित्तं भवे सेसं । / [395] अच्छिज्जंपिय तिविहं पभू य सामी य तेणए चेव । अच्छिज्जं पडिकुट्टं समणाण न कप्पए घेत्तुं । / [396] गोवालए य भयए खरए पुत्ते य धूय सुहाए । अचियत्तसंखडाई केइ पओसं जहा गोवो ॥ [397] गोवपओ अच्छेत्तुं दिन्नं तु जैस्स भैदिने पहुणा । पयभाणूणं दडुं खिंसइ भोई रुवे चेडा । / [398] पडियरण पओसेणं भावं नाउं जैस्स आलावो । तन्निब्बंधा गहियं हंदि उ मुक्को सि मा बीयं । / [399] नानिव्विट्टं लब्भइ दासी वि न भुज्जए रिते भत्ता । दोनेगयरपओसं जं काही अंतरायं च ॥ [400] सामी चारभडा वा संजय दट्ठूण तेसि अट्ठाए । कलुणाणं अच्छेज्जं साहूण न कप्पए घेत्तुं । / [401] आहारोवहिमाई जै अट्ठाए उ कोइ अच्छिंदे । संखडि असंखडीए तं गिण्हंते इमे दोसा ॥ [402] अचियत्तमंतरायं तेनाहड ega'negavoccheo / निच्छुभाई दोसा तस्स अ लंभे य जं पावे [403] तेणो व संजयट्ठा कलुणाणं अप्पणो व अट्ठाए । वोच्छेय पओसं वा न कप्पई कप्प [404] संजयभद्दा तेणा आयंती वा असंथरे जणं । जै देतिं न घेत्तव्वं निच्छुभ वोच्छेउ मा होज्जा । / [405] घयसत्तुयदिट्ठतो समणुन्नाय व घेत्तुणं पच्छा । [25] [ दीपरत्नसागर संशोधितः ] ॥ 'णुन्नायं । / [41-पिंडनिज्जुत्ति] Page #27 -------------------------------------------------------------------------- ________________ गाहा 407 देंति तयं तेसिं चिय समणुन्नाया व भुंजंति । / [406] घयसत्तुगदिट्ठतो अंबापाए य तप्पिया पियरो । कामका धम्मो निओइए अम्हवि कयाई ॥ [407] ऐमसिट्टं पडिकुट्ठ अनुनायं कप्पए सुविहियाणं । लड्डुग चोल्लग जंते संखडि खीरावणाईसु । / [408] बत्तीसा सामन्ने ते कहिं ण्हाउं गयत्ति इअ वुत्ते । परसंतिएण पुन्नं न तरसि काउंति पच्चाह । [409] अविय ह बत्तीसाए दिन्नेहिं तवेग मोयगो न भवे । हु अप्पवयं बहुआयं जै जाणसि देहि तो मज्झं । [410] लाभिय नेंतो पुट्ठो किं लद्धं ? नत्थि पच्छिमो दाए । इयरो स आह नाहं देमित्ति सहोढ चोरत्ति । / [411] गिण्हण कड्ढण ववहार पच्छकडुड्डाह पुच्छ निव्विसए । अपहुंमि हुंति दोसा पहुंमि दिन्ने तओ गहणं । / [412] एमेव य जंतंमिवि संखडि खीरे य आवणाईसुं । सामन्नं पडिकुट्टं कप्पर्3a घेत्तुं अणुन्नायं । / [413] चुल्लत्ति दारमहुणा बहुवत्तव्वंति तं कयं पच्छा । वने गुरू सो पुण सामियहत्थीण विन्नेओ । / [414] छिन्नमछिन्नो दुविहो होइ अछिन्नो निसिट्ठ अनिसिट्ठो । छिन्नंभि चुल्लगंमी कप्पर्3a घेत्तुं निसिमि । / [415] छिन्ने दिट्ठमदिट्ठो जो य निसिट्ठो भवे अछिन्नो य । सो कप्पइ इयरो उण अदिट्ठदिट्ठो व [416] अनिसिट्ठमणुन्नायं कप्पइ घेत्तुं तहेव अद्दिद्वं । जड्डस्स य अनिसिद्धं न कप्पई कप्पर्3a अदिट्ठे ॥ [417] निवपिंडो गयभत्तं गहणाई अंतराइयमदिन्नं । डओण्ंबस्स संतिएवि अभिक्ख वसहीय फेडणया । / [418] अज्झोयरओ तिविहो जावंतिय सधरमीसपासंडे । मूलंमि य पुव्वकये ओयरई तिण्ह अट्ठाए । / [419] तंडुलजलआयाणे पुप्फफले सागवेसणे लोणे । परिमाणे नाणत्तं अज्झोयरमीसजाए य । / [420] जावंतिए विसोही सघरपासंडिमीसए पूई । छिन्ने विसोहि दिन्नंमि कप्पई न कप्पई सेसं ॥ [421] छिन्नंमि तओ उक्कड्ढियंमि कप्पर्3a पिहीकए सेसं । आहावा दिन्नं च तत्तियं कप्पए सेसं । [422] एसो सोलसभेओ दुहा कीरई उग्गमो । [26] [ दीपरत्नसागर संशोधितः ] ष्नाओ । / [41-पिंडनिज्जुत्ति] Page #28 -------------------------------------------------------------------------- ________________ एगो विसोहिकोडी अविसोही उ चावरा । [423] आहाकम्मुद्देसिय चरमतिगं पूइ मीसजाए य । बायरपाहुडियाविय अज्झोयरए य चरिमदुगं । / गाहा-424 [424] उग्गमकोडी अवयव लेवालेवे य अकयए कप्पे । कंजिय आयामग चाउलोय संसह पूईओ । / [425] sukkeNa'vi जं छिक्कं तु असुइणा धोवए जहा लोए । इह सुक्केण 'वि छिक्कं दोवै कम्मेण भाणं तु ? ॥ [426] लेवालेवत्ति जं वुत्तं जंपि दव्वमलेवडं । तंपि घेत्तुं न कप्पंति तक्काइ किम लेवडं ? ॥ [427] आहाय जं कीरै तं तु कम्मं वज्जेहिही ओयणमेगमेव । सोवीर आयामग चाउलो दगं कम्मति तो तग्गहणं करेंति । / [428] सेसा विसोहिकोडी भत्तं पानं विगिंच जहसत्तिं । अणलक्खिय मीसदवे सव्वविवेगे ऽवयव सुद्धो ॥ [429] दव्वाइओ विवेगो दव्वे जं दव्व जं जहिं खेत्ते । काले अकालहीनं असढो जं पस्सई भावे । / [430] सक्कोल्लसरिसपाए असरिसपाए य एत्थ चउभंगो । तुल्ले तुल्लनिवाए तत्थ दुवे दोन्न तुल्ला 3 ॥ [431] सुक्के सुक्कं पडियं विगिंचिउं होइ तं सुहं पढमो । बीयंमि दवं छोर्3e गालंति दवं करं दाउं । / [432] तैयंमि करं छोर्3e उल्लिंचइ ओयणाइ जं तरौ । दुल्लहदव्वं चरिमे तत्तियमित्तं विगिचंति । / [433] संथरे सव्वमुज्झंति चउभंगो असंथरे । असढो सुज्झई तेसुं मायावी जेसु बज्झई । / [434] कोडीकरणं दुविहं उग्गमकोडी विसोहिकोडी य । उग्गमकोडी छक्कं विसोहिकोडी अनेगविहा । / [435] नव चेव अढारसगं सत्तावीसा तहेव चौपन्ना । नउई दो चेव सया उ सत्तरी hor3a कोडीणं । / [436] सोलस उग्गमदोसे गिहिणौ समुट्ठिए वियाणाहि । उप्पायणाए दोसे साहूउ समुट्ठिए जाण । / [437] नामं ठवणा दविए भावे उप्पायणा म्णेयव्वा । दव्वंमि होइ तिविहा भावंमि उ सोलसपया उ । / [438] आसूयमाइएहिं बालचियतुरंग बीयमाईहिं । सुयआसदुमाईणं उप्पायणया उ सच्चित्ता । / [439] कनगरययाइयाणं जहेदुधाउविहिया उ अच्चित्ता । दीपरत्नसागर संशोधितः] [27] [41-पिंडनिज्जुत्ति] Page #29 -------------------------------------------------------------------------- ________________ मीसा उ सभंडाणं दुपयाइकया 3 उप्पत्ती । / [440] भावे पसत्थ इयरो कोहाउप्पायणा उ अपसत्थो । कोहाइजुया धायाइणं च नाणाइ उ पसत्था । / गाहा-441 [441] धाई दूइ निमित्ते आजीव वणीमगे तिगिच्छा य । कोहे माने माया लोभे य हवंति दस एए । / [442] पुव्विंपच्छासंथव विज्जा भंते य चुण्ण जोगे य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य । / [443] खीरे य मज्जणे मंडणे य कीलावणंकधाई य । एक्केक्काविय दुविहा करणे कारावणे चेव । / [444] धारेइ धीयए वा धयंति वा तमिति तेण धाई उ । जहविहवं आसि पुरा खीराई पंच धाईओ । / [445] खीराहारो रोवै मज्झ कयासाय देहि णं पिज्जे । पच्छा व मज्झ दाहिसि अलं व भुज्जो व एहामि । / [446] मैमं अरोगि दीहाउओ य होइ अविमाणिओ बालो । दुल्लभयं खु सुयमुहं पिज्जाहि अहं व से देमि । / [447] अहिगरण भद्दपंता कम्मुदय गिलाणए य उड्डाहो । चडुकारी य अवण्णो नियगो अन्नं च जं संके । / [448] अयमवरो उ विकप्पो भिक्खायरि सड्ढि अद्धिई पच्छा । दुक्खसहाय विभासा हियं च धाइत्तणं अज्जो । / [449] वयगंडतणुयथूलत्तणेहिं तं पुच्छिउं अयाणंतो । तत्थ गओ तस्समक्खं भणाइ तं पासिउं बालं । / [450] अहणुट्ठियं व अणविक्खियं व इणमं कुलं तु मन्नामि । पुन्नेहिं जहिताए जदिच्छाए व तरई बालेण सूएमो । / [451] थेरी दुब्बलक्खीरा चिमिढो पेल्लियमहो ऐथणीए । तणुई उ मंदखीरा कुप्परथणियाए सूइमुहो । / [452] जा जेण होइ वण्णेण उक्कडा गरहए य तं तेणं । गरहै समाण तिव्वं पसत्थमियरं च दुव्वन्नं । / [453] उव्वट्टिया पओसं छोभग उब्भामओ य से जं तु । होज्जा मज्झवि विग्घो विसाइ इयरी व एमेव । / [454] एमेव सेसियासुवि सुयमाइस् करणकारणं सगिहे । इड्ढीसु य धाईसु य तहेव उव्वट्टियाण गमो । / [455] लोलै महीए धूलीए गुंडिओ पहाणि अहवणं मज्जे । जलभीरु अबलनयनो ऐउप्पिलणे अ रत्तच्छो । / [456] अब्भंगिय संवाहिय उव्वट्टिय मज्जियं च तो बालं । दीपरत्नसागर संशोधितः] [28] [41-पिंडनिज्जुत्ति] Page #30 -------------------------------------------------------------------------- ________________ उवणेइ मज्जधाई मंडणधाईए सुइदेहं । / [457] उसुआइएहिं मंडेहि ताव णं अहवणं विभूसेमि । हत्थिच्चगा व पाए कया गलिच्चा व पाए वा । / गाहा-458 [458] ढड्ढरसर छुन्नमहो मौयगिरो मौयमम्मणुल्लावो । उल्लावणगाईहिं व करेइ कारेइ वा किड्डं । / [459] थुल्लीए वियडपाओ भग्गकडी सुक्कडाए दुक्खं च । निम्भंसकक्खडकरेहिं भीरुओ होइ घेप्पते । / [460] कोल्लैरे वत्थव्वो दत्तो आहिंडओ भवे सीसो । अवहरै धाइपिंडं अंगुलिजलणे य सादिव्वं । / [461] ओमे संगमथेरा गच्छ विसज्जंति जंघबलहीना । नवभागखेत्तवसही दत्तस्स य आगमो ताहे । / [462] उवसबाहिं ठाणं अन्नाउंछेण संकिलेसो य । पूयणचेडे मा रुय पडिलाभण वियडणा सम्म । / [463] सग्गाम परग्गामे दुविहा दूई उ होइ नायव्वा । सा वा सो वा भणई भणइ व तं छन्नवयणेणं । / [464] एक्केक्काविय दुविहा पागड छन्ना य छन्न दुविहा उ । लोगुत्तरि तत्थेगा बीया पण उभयपक्खेस् । / [465] भिक्खाइए वच्चंते अप्पाहणि नेइ खंतियाईणं । सा ते अमुगं माया सो व पिया ते इमं भणइ । / [466] दूइत्तं खु गरहियं अप्पाहिउं बीयपच्चया भणति । अविकोविया सुया ते जा आह मई भणसु खंतिं । / [467] उभयेऽविय पच्छन्ना खंत ! कहिज्जाहि खंतियाए तुमं । तं तह संजायंतिय तहेव अह तं करेज्जाहि ॥ [468] गामाण दोण्ह वेरं सेज्जायरि धूय तत्थ खंतस्स । वहपरिणय खंत ज्झत्थ णं व नाए कए जुद्धं [469] जामाइपत्तपैमारणं च केण कहियंति जनवाओ । जामाइपुत्तपैमारएण खंतेण मे सिटुं । / [470] नियमा तिकालविसएऽवि निमित्ते छव्विहे भवे दोसा । सज्जं तु वट्टमाणे आउभए तत्थिमं नायं । / [471] लाभालाभं सुहं दुक्खं जीवियं मरणं तहा । छव्विहे ऽवि निमित्ते उ दोसा होंति इमे सुण [472] आकंपिया निमित्तेण भोइणी भोइए चिरगयंमि । पुव्वभणिए कहं ते आगौ ? रुट्ठो य वडवाए । / [473] दूराभोयण एगागि आगओ परिणयस्स पच्चोणी । दीपरत्नसागर संशोधितः] [29] [41-पिंडनिज्जुत्ति] Page #31 -------------------------------------------------------------------------- ________________ गाहा-475 पुच्छा समणे कहणं साइयंकार सुमिणाई । / [474] कोवो वडवागब्भं च पुच्छिओ पंचपुंडमाहंसु । फालण दिट्ठे जै नेव तो तुहं अवितहं कै वा । / [475] जाई कुल गण कम्मे सिप्पे आजीवणा उ पंचविहा । सूयाए असूया व अप्पाण कहेहि एक्केक्के ॥ [476] जाईकुले विभासा गणो उ मल्लाइ कम्म किसिमाई । तुण्णाइ सिप्प ष्णावज्जगं च कम्मेयरास्स्वज्जं [477] होमायवितहकरणे नज्जइ जह सोत्तियस्स पुत्तोत्ति । वसिओ वेस गुरुकुले आयरियगुणे व सूएइ [478] सम्ममसम्मा किरिया अनेन ऊणाऽहिया व विवरीया । समिहामंताहुइठाण जागकाले य घोसाई [479] उग्गाइकुलेसु वि एवमेव गणमंडलप्पवेसाई । देउलदरिसणभासा उवनयणे दंडमाइया [480] कत्तरि पओअणावेक्ख वत्थुबहुवित्थरेसु एव । कम्मेसु य सिप्पेसु य सम्ममसम्मेसु सूईयरा [481] समणे महाणि किवणे अतिही साणे य होइ पंचमए । वणि जायणत्ति वणिओ पायप्पाणं वणेइत्ति [482] मयमाइवच्छगंपिव वणेइ आहारमाइलोभेणं । समणेसु महाणेसु य किविणा स्तिहिसाणभत्ते [483] निग्गंथ सक्क तावस गेरुय आजीव पंचहा समणा । तेसि परिवेसणाए लोभेण वणिज्ज को अप्पं [484] भुंजंति चित्तकम्मट्ठिया व कारुणिय दाणरुइणो य । अवि कामगद्दभेसुवि न नस्सई किं पुण जईसु [485] मिच्छत्तथिरीकरणं उग्गमदोसा य तेसु वा गच्छे । चडुकार स्दिन्नदाणा पच्चत्थिग मा पुणो इंतु [486] लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दानं । अवि नाम बंभबंधु किं पुण छक्कम्मनिरएस [487] किवणेसु दुम्मणेसु य अबंधवायंकजुंगियंगेसुं । पूयाहिज्जे लोए दानपडागं हरै दितो [488] पाएण देइ लोगो उवगारिसु परिचिएस झुसिए । जो पुण अद्धाखिन्नं अतिहिं पूएइ तं दानं [489] अवि नाम होज्ज सुलभो गोणाईणं तणाइ आहारो । छिच्छिक्कारहयाणं न हु सुलहो होइ सुणहा णं [490] केलासभवणा एए आगया गुज्झगा महिं । [30] [ दीपरत्नसागर संशोधितः ] ? ? ॥ ॥ ॥ || || || || || || || ? || || || || [41-पिंडनिज्जुत्ति] Page #32 -------------------------------------------------------------------------- ________________ = चरंति जक्खरूवेणं पुया 'पूया हियाऽहिया [491] एएण मज्झ भावो दिवो लोए पणामहेज्जंमि । एक्केक्के पुवुत्ता भद्दगपंताइणो दोसा = गाहा-492 = = = = = = = [492] एमेव कागमाई साणग्गहणेण सूइया होति । जो वा जंमि पसत्तो वणइ तहिं puTTha'puTTho वा [493] दानं न होइ अफलं पत्तमपत्तेस् सन्निजुज्जतं । इय विभणिएऽवि दोसा पसंसओ किं पुण अपत्ते [494] भणइ नाहं वेज्जो अहवाऽवि कहेइ अप्पणो किरियं । अहवाऽवि विज्जयाए तिविह तिगिच्छा मुणेयव्वा भिक्खाइ गओ रोगी किं विज्जोऽहंति पुच्छिओ भणइ । अत्थावत्तीए कया अबुहाणं बोहणा एवं एरिसयं चिय दुक्खं भेसज्जेण अम्गेण पौणं मे । सहसुप्पन्नं व रुयं वारेमो अट्ठमाईहिं [497] संसोधन संसमणं नियाणपरिवज्जणं च जं तत्थ । आगंतु धाउखोभे य आमए कुणै किरियं तु अस्संजमजोगाणं पसंधणं कायघाय अयगोलो । दुब्बलवग्घा हरणं अच्चुदये गिण्हणुड्डाहे [499] हत्थकप्प गिरिफुल्लिय रायगिहं खलु तहेव चंपा य । कडघयपुन्ने इट्टग लड्डुग तह सीहकेसरए विज्जातवप्पभावं रायकुले वाऽवि वल्लभत्तं से । नाउं ओरस्सबलं जो लब्भइ देइ भया कोहपिंडो सो अन्नेसि दिज्जमाणे जायंतो वा अलद्धिओ कुप्पे । kohaphalaMmi'vi दिढे जो लब्भइ कोहपिंडो सो [502] करडुयभत्तमलद्धं अन्नहिं दाहित्थ एव वच्चंतो । थेरा भोयण तइए आइक्खण खामणा दानं [503] उच्छाहिओ परेण व लद्धिपसंसाहिं वा समुत्तइओ । अवमानिओ परेण य जो एसइ मानपिंडो सो [504] इट्टगछणंमि परिपिंडियाण उल्लाव को न ह पगेव । आणिज्ज इट्टगाओ ? खुड्डो पच्चाह आणेमि जैविय ता पज्जत्ता अगुलघयाहिं न ताहिं णे कज्जं । जारिसियाओ इच्छह ता आणेमित्ति nikkhNto। [506] ओहासिय पडिसिद्धो भणइ अगारिं अवस्सिमा मज्झं । जै लहसि तो तं मे नासाए कुणसु मोयंति (507] कस्स घर पुच्छिऊणं परिसाए अमुइ कैरौ पुच्छे । = = = = = = = = दीपरत्नसागर संशोधितः] [31] [41-पिंडनिज्जुत्ति] Page #33 -------------------------------------------------------------------------- ________________ / किं teNa'mhe जायसु सो किविणो स दाही न तुझं [508] दाहामि तेण भणिए जै न भवसि छण्हमेसि पुरिसाणं । अन्नयरो तो तेऽहं परिसामज्झंमि पणया मि = गाहा-509 = = = = = = = = [509] सेयंगुलि बगुड्डावे किंकरे पहायए तहा । गिद्धावरंखि हद्दन्नए य पुरिसाहमा छा उ [510] जायसु न एरिसोऽहं इट्टगा देहि पुव्वमैगंतुं । माला उत्तारि गुलं भोएमि दिएत्ति आरूढा [511] सीअवणण पडिलाभण दिस्सियरी बोलमंगुली नासं । दुण्हेगयरपओसो आयविवत्ती य उड्डाहो [512] रायगिहे धम्मरुई असाढभूई य खुड्डओ तस्स । रायनडगेहपविसण संभोइय मोयए लंभो आयरिय उवज्झाए संघाडग काणखुज्ज तद्दोसी । नडपासण पज्जत्तं निकायण दिने दिने दानं [514] धूयदुए संदेसो दान सिणेह करणं रहे करणं । लिंगं मुयत्ति गुरुसिह विवाहे उत्तमा पगई रायघरे य कयाई निम्महिलं नाडगं नडागच्छी । ता य विहरंमि मत्ता उवरि गिहे दोवि पासुत्ता [516] वाघाएण नियत्तो दिस्स विचेला विराग संबोही । इंगियनाए पुच्छा पजीवणं रद्वपालंति इक्खागवंस भरहो आयंसघरे य केवलालोओ । हाराइखिवण गहणं उवसग न सो नियत्तोत्ति तेन समं पव्वैया पंच नरसयत्ति नाडए डहणं । गेलन्नखमगपाहुण थेरादिट्ठा य बीयं तु [519] लब्भंतंपि न गिण्हइ अन्नं अमुगंति अज्ज घेच्छामि । भद्दरसंति व काउं गिण्हइ खद्धं सिणिद्धाई [520] चंपा छणंमि घिच्छामि मोयए तेऽवि सीहकेसरए । पडिसेह धम्मलाभ काऊणं सीहकेसरए [521] saDDha'DDharattakesarabhAyaNabharaNaM च पुच्छ पुरिमड्ढे । उवओग संत चोयण साहत्ति विगिंचणे नाणं [522] दुविहो उ संथवो खलु संबंधी वयणसंथवो चेव । एक्केक्कोविय दुविहो पुव्विं पच्छा य नायव्वो [523] मायपी पुव्वसंथव सासूससुराइयाण पच्छा उ । गिहि संथव संबंधं करेइ पुव्वं च पच्छा वा [524] आयवयं च परवयं नाउं संबंधए तयणुरूवं । दीपरत्नसागर संशोधितः] [32] = = = = = = = [41-पिंडनिज्जुत्ति] Page #34 -------------------------------------------------------------------------- ________________ गाहा-526 मम माया एरिसिया ससा व धूया व नत्ताई [525] अद्धिई दिट्ठिपण्हव पुच्छा कहणं ममेरिसी जननी । थणखेवो संबंधो विहवा सुहाइदानं च [526] पच्छासंथवदोसा सासू विहवादिधूयदानं च । भज्जा ममेरिसिच्चिय सज्जो धाओ व भंगो वा [527] मायावी चडुयारी अम्हं ओहावणं कुणै एसो । निच्छुभाई पंतो करिज्ज भद्देसु पडिबंधो [528] गुणसंथवणे पुव्विं संतासंतेण जो थुणिज्जाहि । दायारमदिन्नंमी सो पुव्विं संथवो हव [529] एसो सो जस्स गुणा वियरंति अवारिया दसदिसासु । इहरा कहासु सुणिमो पच्चक्खं अज्ज दिट्ठो सि [530] गुणसंथवेण पच्छा संतासंतेण जो थुणिज्जाहि । दायारं दिन्नमी सो पच्छा संथवो होइ [531] vimalIkaya'mha चक्खू जहत्थया वियरिया गुणा तुझं । आसि पुराणे संका संपयं निस्संकियं जायं [532] विज्जामंतपरूवण विज्जाए भिक्खुवासओ होइ । मंतंमि सीसवेयण तत्थ मुरुडेण दि [533] परिपिंडणमुल्लावो ऐपंतो भिक्खुवासओ दावे । जै इच्छइ अनुजाणह घयगुलवत्थाणि दावेमि [534] गंतुं विज्जामंतण किं देइ ? घयं गुलं च वत्थाई । दिन्ने पडिसाहरणं केण हियं केण मुट्ठो मि ? [ 535 ] पडिविज्जथंभणाई सो वा अन्नो व से करिज्जाहि । पावाजीवीमाई कम्मणगारीय हाई [536] जह जह पएसिणी जाणुगंमि पालित्तओ भाडे । तह तह सीसे वियणा पणस्सइ मरुंडरायस्स [537] पडिमंतथंभणाई सो वा अन्नो व से करिज्जाहि । पावाजीवियमाई कम्मणगारी भवे बीयं [ 538] चुणे अंतद्धाणे चाणक्के पायलेवणे समिए । मूल विवाहे दो दंडिणी उ आयाणपरिसाडे [ 539 ] जंघाहीना ओमे कुसुमपुरे सिस्सजोग रहकरणं । खुड्डदुगंजणसुणणा गमनं संतरे सरणं [ 540 ] भिक्खे परिहायंते थेराणं तेसि ओमे दिंताणं । सहभुज्ज चंदगुत्ते ओमोयरियाए दोबल्लं [541] चाणक्कपुच्छ इट्टालचुण्णदारं पिहित्तु धूमे य । [33] [दीपरत्नसागर संशोधितः ] ॥ ॥ ॥ ॥ ॥ || || || || || || || || || || || || [41-पिंडनिज्जुत्ति] Page #35 -------------------------------------------------------------------------- ________________ गाहा 543 दडुं कुच्छ पसंसा थेरसमीवे उवालंभो [542] जे विज्जमंतदोसा ते च्चिय वसिकरणमाइचुण्णेहिं । एगमनेग पओस कुज्जा पत्थरओ वाऽवि [543] सूभगदुब्भग्गकरा जोगा आहारिमा य इयरे य । आघंसधूववासा पायपलेवाइणो इयरे [544] नैकण्हबिन्न दीवे पंचसया तावसाण निवसति । पव्वदिवसेसु कुलवई पालेवुत्तार सक्का [545] जन सावगाण खिंसण समियस्क्खण माइठाण लेवेण । सावय पयत्तकरणं अविनय लोए चलणधोए [556] उप्पायणाए दोसे साहूउ समुट्ठिए या इमे भणिया । दसएसणाइ दोसे आयपर समुट्ठिए वोच्छं [557] दोन्नि उ साहुसमुत्था संकिय तह भावओस्परिणयं च । सेसा अट्ठवि नियमा गिहिणो य समुट्ठिए जा [558] नामं ठवणा दविए भावे गहणेसणा मुणेयव्वा । [34] ॥ [दीपरत्नसागर संशोधितः ] ॥ ॥ ॥ [546] पडिलाभिय वच्चंता निब्बड नैकूल मिलण समियाऽऽओ । विम्हिय पंचसया तावसाण पव्वज्ज साहा य ॥ [547] अकुमार खयं जोणी विवरीयट्ठा निवेसणं वाऽवि । गम्मपए पायं वा जो कुव्वै मूलकम्मं तं [548] अधिई पुच्छा आसन्न विवाहे भिन्नकन्नसाहणया । आयमणपियण ओसह अक्खय जज्जीवाहिगरणं [549] जंघा परिजिय सड्ढी अद्धि आणिज्जए मम खवत्ती । जोगो जोणुग्घाडण पडिसेह पओस उड्डाहो ॥ [550] मा ते फंसेज्ज कुलं अदिज्जमाणा सुया वयं पत्ता । धम्मो यलोहियस्सा jar3a बिंदू तत्तिया नरया [551] किं न ठविज्जइ पुत्तो पत्तो कुलगोत्तकित्तिसंताणो । पच्छाविय तं कज्जं असंगगहो मा य नासिज्जा [552] किं अद्धि इत्ति पुच्छा सवित्तिणी गब्भिणित्ति से देवी । गब्भाहाणं तुज्झवि करोमि मा अद्धीं कुणसु [553] जैवि सुओ मे होही तहवि कणिट्ठोत्ति इयर जुवराया । देइ परिसाडणं से नाए य पओस पत्थारो ॥ [554] संखडिकरणे काया कामपवित्तिं च कुणै एत्थ । एगत्थुड्डाहाई जज्जिय भोगंतरायंच [555] एवं तु गविट्ठस्सा उग्गमउप्पायणाविसुद्धस्स । गहणविसोहिविसुद्धस्स होइ गहणं तु पिंडस्स ॥ ॥ ॥ ॥ ॥ || || || || || [41-पिंडनिज्जुत्ति] Page #36 -------------------------------------------------------------------------- ________________ दव्वे वानरजूहं भावंमि य दस पया इंति [559] परिसडियपंडुपत्तं वनसंडं दद्दु अन्नहिं पेसे । जूहवई पडियरए जूहेण समं तहिं गच्छे गाहा-560 [560] सयमेवालोएउं जूहवई तं वनं समंतेण । वियरै तेसि पयारं चरिऊण य तो दहं गच्छे [561] ओयरतं पयं दह नीहरंतं न दीसई । नालेण पियह पाणीयं नेस निक्कारणो दहो [562] संकिय मक्खिय निक्खित्त पिहिय साहरिय दायगुम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति [563] संकाए चउभंगो दोसु वि गहणे य भुंजणे लग्गो । जं संकियमावन्नो पणवीसा चरिमए सुद्धो [564] उग्गमदोसा सोलस आहाकम्माइ एसणादोसा । नव मक्खियाइ एए पणवीसा चरिमए सुद्धो [565] छउमत्थो स्यनाणी उवउत्तो उज्जो पयत्तेणं । आवन्नो पणवीसं सुयनाणपमाणओ सुद्धो [566] ओहो सुओवउत्तो सुयनाणी जै वि गिण्हइ असुद्धं । तं केवली वि भंजइ अप्पमाण स्यं भवे इहरा [167] सुत्तस्स अप्पमाणे चरणाभावो तओ य मोक्खस्स । mokkhassa'viya अभावे दिक्खपवित्ती निरत्था उ [568] किंतिह खद्ध ! भिक्खा दिज्जइ न य तरै पुच्छिउ~ हिरिमं । / इय संकाए धेत्तुं तं भुंजइ संकिओ चेव [569] हियएण संकएणं गहिओ अन्नेणं सोहिया सा य । पगयं पहेणगं वा सौं निस्संकिओ भुंजे [570] जारिसय च्चिय लद्धा खद्धा भिक्खा मए अमुयगेहे । अन्नेहि वि तारिसिया वियांत निसामए तइए [571] जै संका दोसकरी एवं सुद्धपि होइ अविसुद्धं । निस्संकमेसियंतिय अनेसणिज्जंपि निघोसं [572] अविसुद्धो परिणामो एगयरे अवडिओ य पक्खंमि । एसिपि कुणै णेसिं अणेसिमेसिं विसुद्धो उ [573] दुविहं च मक्खियं खलु सच्चित्तं चेव होइ अच्चित्तं । सच्चित्तं पुण तिविहं अच्चित्तं होइ दुविहं तु [574] पुढवी आठ वणस्सइ तिविहं सच्चित्तमक्खियं होइ । / अच्चित्तं पुण दुविहं गरहियमियरे य भयणा उ [575] सुक्केण सरक्खेण मक्खियमल्लेण पढविकाएणं । दीपरत्नसागर संशोधितः] [35] [41-पिंडनिज्जुत्ति] Page #37 -------------------------------------------------------------------------- ________________ गाहा 577 सव्वंपि मक्खियं तं एत्तो आउंमि वोच्छामि [576] पुरपच्छकम्म ससिणिदुल्ले चत्तारि आउभेयाओ । उक्किट्ठरसालित्तं paritta'naMtaM महिरुहेसु [ 577] सेसेहि उ काएहिं तीहि वि तेऊसमीरणतसेहिं । सच्चित्तं मी वा न मक्खितं अत्थि उल्लं वा [578] सच्चित्तमक्खियंमि उ हत्थे मत्ते य होइ चउभंगो । आइतिए पडिसेहो चरिमे भंगे अणुन्ना उ [579] अच्चित्तमक्खियंमि उ चउसु वि भंगेसु होइ भयणा उ । अगरहिएण उ गहणं पडिसेहो गरहिए होइ [580] संसज्जिमेहिं वज्जं अगरहिएहिंपि गोरसदवेहिं । महुघयतेल्ल गुलेहि य मा मच्छिपिवीलियाघाओ [581] मंसवससोणियासव लोए वा गरहिएहिं विवज्जेज्जा । उभओऽवि गरहिएहिं मुत्तुच्चारेहिं छित्तंपि [582] सच्चित्तमीसएस दुविहं काएसु होइ निखितं । एक्केक्कं तं दुविहं अनंतर परंपरं चेव [583] पुढवी आउक्काए तेउ वाऊ वणस्सइ तसाणं । एक्केक्क दुहाऽनंतर paraMpara'gaNimi सत्तविहा [584] सच्चित्तपुढविकाए सच्चित्तो चेव पुढवि निक्खित्तो । AU ते वणस्सइ समीरण तसेसु एमेव [585] एमेव सेसयाणवि निक्खेवो होइ जीवकायका सुं । एक्केक्को सट्ठाणे परठाणे पंच पंचेव [586] एमेव मीसएसु वि मीसाण सचेयणाण निखेव । मीसाणं मीसेसु य दोण्हंपिय होइ अच्चित्ते [587] जत्थ उ सचित्तमीसे चउभंगो तत्थ चऊसु वि अगिज्झं । तं तु अनंतर इयरं paritta'naMtaM च वनकाए [589] जं [588] अहवण सचित्तमीसो उ एगओ एगओ उ अच्चित्तो । एत्थवि चउक्कभंगो तत्थाइतिए कहा नत्थि पुण अचित्तदव्वं निक्खिप्पर्3a चेयणेसु दव्वेसु । हिं मग्गणा उ इणमो अनंतरपरंपरा होइ [590] ओगाहिमायनंतरं परंपरं पिढरगाइ पुढवीए । नवनीयाइ अनंतर परंपरं नावामाई [591] विज्झायमुम्मुरिंगालमेव अप्पत्तपत्तसमजाले । वोक्कंते सत्तदुगं जंतोलित्ते य जयणाए [592] विज्झाउत्ति न दीसइ अग्गी दीसे इंधणे छूढे । [36] [ दीपरत्नसागर संशोधितः ] ॥ ॥ ॥ ॥ ॥ || || || || || || || || || || || || [41-पिंडनिज्जुत्ति] Page #38 -------------------------------------------------------------------------- ________________ = आपिंगल अगनिकणा मुम्मुर निज्जाल इंगाले [593] अप्पत्ता उ चउत्थे जाला पिढरं तु पंचमे पत्ता । छट्टे पुण कण्णसमा जाला समैच्छिया चरिमे = गाहा-594 = = = = = = = [594] पासोलित्तकडाहे परिसाडी नत्थि तंपिय विसालं । सोऽविय अचिरच्छूढो उच्छ्रसो नाइउसिणो य [595] उसिणोदगंपि धेप्पर्3a गुडरसपरिणामियं अणच्चुसिणं । जं च अघट्टियकन्नं घट्टियपडणंमि मा अग्गी पासोलित्तकडाहेऽनच्चुसिणे aparisADa'ghaTuMte / सोलस भंगविगप्पा पढमेऽणुन्ना न सेसेसु [597] पयसमदुगाब्भासे माणं भंगाण तेसिमा रयणा । एगंतरियं लहुगुरु दुगुणा दुगुणा य वामेसु दुविहविराहण उसिणे छड्डण हानी य भाणभेओ य । वाउक्खित्तानंतरपरंपरा पप्पडिय वत्थी [199] हरियाइ अनंतरिया परंपरं पिढरमाइसु वणंमि । पूपाई piTTha'naMtara भरिए उबाइसू इयरा [600] सच्चित्ते अच्चित्ते मीसग पिहियंमि होइ चउभंगो । आइतिगे पडिसेहो चरिमे भंगमि भयणा उ [601] जह चेव उ निक्खित्ते संजोगा चेव होंति भंगा य । एमेव य पिहियंमि वि नाणत्तमिणं तैयभंगे अंगारधूवियाई अनंतरो संतरो सरावाई । तत्थेव ऐरवाऊ परंपरं बत्थिणा पिहिए अरं फलाइपिहितं वणंमि इयरं तु पिच्छ पिढराई । कच्छवसंचाराई अनंतरानंतरे छठे गुरु गुरुणा गुरु लहुणा लहुयं गुरुएण दोऽवि लहुयाई । अच्चित्तेणवि पिहिए चउभंगो दोसु अग्गेज्झं [605] सच्चित्ते अच्चित्ते मीसग साहारणे य चउभंगो । आइतिए पडिसेहो चरिमे भंगंमि भयणा उ [606] जह चेव उ निक्खित्ते संजोगा चेव होंति भंगा य । तहा चेव उ साहरणे नाणत्तमिणं तैयभंगे मत्तेण जेण दाही तत्थ अदिज्जं तु होज्ज असनाई । छोटु तयन्नहि तेणं देई अह होइ साहरणं [608] भूमाइएसु तं पुण साहरणं होइ छसु वि काएसु । जं तं दुहा अचित्तं साहरणं तत्थ चउभंगो [609] सुक्के सुक्कं पढमो सुक्के उल्लं तु बीयओ भंगो । = = = = = = = = दीपरत्नसागर संशोधितः] [37] [41-पिंडनिज्जुत्ति] Page #39 -------------------------------------------------------------------------- ________________ उल्ले सुक्कं तइओ उल्ले उल्लं चउत्थो उ [610] एक्केक्के चउभंगो सुक्काईएसु चउसु भंगेसु । थोवे थोवं थोवे बहं च विवरीय दो अन्ने गाहा-611 [611] जत्थ उ थोवे थोवं सुक्के उल्लं च छुहै तं गेज्झं । जै तं तु समक्खेउं थोवाहारं दलै अन्नं [612] उक्खेवे निक्खेवे महल्लभाणंमि लुद्ध वह डाहो । अचियत्तं वोच्छेओ छक्कायवहो य गुरुमत्ते थोवे थोवं छूढं सुक्कं उल्लं तु तं तु आइन्नं । बयं तु अणाइन्नं कडदोसो सोत्ति काऊणं [614] बाले वुड्ढे मत्ते उम्मत्ते वेविए य जरिए य । अंधिल्लए पगलिए आरूढे पाउयाहिं च hatthu'duniyalabaddhe विवज्जिए चेव हत्थपाएहिं । तेरासि गुव्विणी बालवच्छ भुंजंति घुसलिंती भज्जंति य दलयंती कंडंती चेव तह य पीसंती । पीजंती रुंचंती कत्तंति पमद्दमाणी य छक्कायवग्गहत्था समणट्ठा निक्खिवित्तु ते चेव । ते चेवोगाहंती संघटुंताऽरभंती य [618] संसत्तेण य दव्वेण लित्तहत्था य लित्तमत्ता य । उव्वत्तंती साहारणं व दिंती य चोरिययं pAr3इयं च ठवंती सपच्चवाया परं च उद्दिस्स । आभोगमनाभोगे दलंती वज्जणिज्जा ए एएसि दायगाणं गहणं केसिंचि होइ भइयव्वं । केसिंची अग्गहणं तव्विवरीए भवे गहणं [621] कब्बढिग अप्पाहण दिन्ने अन्नन्न गहण पज्जत्तं । खंतिय मग्गणदिन्ने ur3अडाह पओस चारभडा [622] थेरो गलंतलालो कंपणहत्थो पडिज्ज वा देंतो । / य अचियत्तं एगयरे वा उभयओ वा अवयास भाणभेओ वमनं असुइत्ति लोगगरिहा य । पंतावणं च मत्ते वमणविवज्जा य उम्मत्ते वेविय परिसाडणया पासे व छुभेज्जा भाणभेओ वा । एमेव य जरियंमिवि जरसंकमणं च उड्डाहो [625] उड्डाह कायपडणं अंधे भेओ य पास छुहणं च । तद्दोसी संकमणं गलंत भिस भिन्नदेहे य [626] पाउयदुरूढपडणं बद्धे परियाव असुइ खिंसा य । [624] दीपरत्नसागर संशोधितः] [38] [41-पिंडनिज्जुत्ति] Page #40 -------------------------------------------------------------------------- ________________ गाहा 628 छिन्नासु खिसा ते च्चिय पायेऽवि पडणं च [627] आयपरोभयदोसा अभिक्खगहणंमि खोभण नपुंसे । लोगदुगुंछा संका एरिसया [628] गुव्विणि गब्भे संघट्टणा उ उट्टंतुवेसमाणी । बालाई मंसुडग मज्जाराई विराहेज्जा [629] भुंजंती आयमणे उदगं छोट्टीय लोगगरिहा य । घुसुती संसत्ते करंमि लित्ते भवे रसगा [ 630] दगबीए संघट्टण पीसणकंडदल भज्जणे डहणं । पिंजंत रुचणाई दिन्ने लित्ते करे उदगं [631] लोणदगागनिवत्थीफलाइमच्छाइ सजिय हत्थमि । पाणोगाहणया संघट्टण सेसकाएणं [632] खणमाणी आरभए मज्जइ धोयै व सिंचए किंचि । छेयविसारणमाई छिंदै छठ्ठे फुरुफुरुं [633] छक्कायवग्गहत्था केई कोलाइकन्नलाई । सिद्धत्थगपुप्फाणि य सिरंमि दिन्नाइं वज्जंति [634] अन्ने भांति दससु वि एसणदोसेसु नत्थि तग्गहणं । तेन न वज्जं भन्नै ननु गहणं दायगग्गहणा [635] संसज्जिमंमि देसे संसज्जिमदव्वलित्तकरमत्ता । संचारो ओयत्तण उक्खिप्पंतेऽवि ते चेव [636] साधारणं बहूणं तत्थ उ दोसा जहेव अनिसि । चोरियए गहणाई भयए सुण्हाइ वा दंते [637] पाहुडिठवियगदोसा तिरिउड्ढमहे तिहा अवायाओ । धम्मियमाई ठवियं परस्स परसंतियं वाऽवि [638] अनुकंपा पडिनीयट्ठया व ते कुणै जाणमाणोऽवि । एसणदोसे बीओ कुणै उ असढो अयाणंतो [639] भिक्खामित्ते अवियालणा उ बालेण दिज्जमाणंमि । संदिट्ठे वा गहणं ऐबहुय वियालणेऽणुन्ना [640] थेर पहु थरथरंते धरिए अन्नेण दढसरीरे वा । अव्वत्तमत्तसड्ढे अविंभले वा असागरिए [641] सुइंभद्दगदित्ताई दढग्गहे वेविए जरंमि सिवे । अन्नधरियं तु सड्ढो देयंधोऽन्नेण वा धरिए [642] maMDalapasUtikuTThI'sAgarie पाउयागए अयले । कमबद्धे सवियारे इयरे बिट्ठे असागरिए [643] पंडग अप्पडिसेवी वेला थणजीवि इयर सव्वंपि । [39] [ दीपरत्नसागर संशोधितः ] ॥ ॥ ॥ ॥ ॥ || || || || || || || || || || || || [41-पिंडनिज्जुत्ति] Page #41 -------------------------------------------------------------------------- ________________ उक्खित्तमनावाए न किंचि लग्गं ठवंतीए [644] पीसंती निप्पिट्टे फासुं वा धुसुलणे असंसत्तं । कत्तणि असंखचुण्णं चुण्णं वा जा अचोक्खलिणी गाहा-645 [645] उव्वट्टणि संसत्तेण वाऽवि अट्टील्लए न घट्टेइ । पिंजणपमद्दणेसु य पच्छाकम्मं जहिं नत्थि [646] सेसेसु य पडिवक्खो न संभवै कायगहणमाईस् । पडिवक्खस्स अभावे नियमा उ भवे तयग्गहणं [647] सच्चित्ते अच्चित्ते मीसग उम्मीसगंमि चउभंगो । आइतिए पडिसेहो चरिमे भंगंमि भयणा उ जह चेव य संजोगा कायाणं हेतुओ य साहरणे । तह चेव य उम्मीसे होइ विसेसो इमो तत्थ दायव्वमदायव्वं च दोऽवि दव्वाइं देइ मीसेउं । ओयणकुसुणाईणं साहरण तयण्णहिं छोढुं तंपिय सुक्के सुक्कं भंगा चत्तारि जह उ साहरणो । अप्पबहुएऽवि चौरो तहेव Ainna'NAinne अपरिणयंपिय दुविहं दव्वे भावे य दुविहमेक्केक्कं । दव्वंमि होइ छक्कं भावंमि य होइ सज्झिलगा [652] जीवत्तंमि अविगए अपरिणयं परिणयं गए जीवे । दिलुतो दुखदही इय अपरिणयं परिणयं तं च दुगमाई सामन्ने जै परिणमई उ तत्थ एगस्स । देमित्ति न सेसाणं अपरिणयं भावओ एयं । एगेण वाऽवि एसिं मणमि परिणामियं न इयरेणं । तंपि हु होइ अगिज्झं सज्झिलगा सामि साहू वा [655] घेत्तव्वमलेवकडं लेवकडे मा हु पच्छकम्माई । न य रसगेहिपसंगो इअ वुत्ते चोयगो भणइ [656] जै पच्छकम्मदोसा हवंति मा चेव भुंजऊ सययं । तवनियमसंजमाणं चोयग ! हानी खमंतस्स [657] लित्तंति भाणिऊणं छम्मासा हायए चउत्थं तु । आयंबिलस्स गहणं असंथरे अप्पलेवं तु आयंबिलपारणए छम्मास निरंतरं तु खविऊणं । जै न तरै छम्मासे एगदिनूनं तओ कुणौ [659] एवं एक्केक्कदिनं आयंबिलपारणं खवेऊणं । दिवसे दिवसे गिण्हौ आयंबिलमेव निल्लेवं [660] jar3a से न जोगहानी संपइ एसे व होइ तो खमओ । दीपरत्नसागर संशोधितः] [40] [41-पिंडनिज्जुत्ति] Page #42 -------------------------------------------------------------------------- ________________ खमणंतरेण आयंबिलं तु नियमं तवं कुणै [661] हेढावणि कोलसगा सोवीरगकूरभोइणो मनुया । जै तेऽवि जति तहा किं नाम जई न जाविति ? ॥ गाहा-662 = = = = = = = [662] तिय सीयं समणाणं तिय उण्ह गिहीण teNa'NannAyaM । तक्काईणं गहणं कट्टरमाईस् भइयव्वं [663] आहारौवहिसेज्जा तिन्नि वि उण्हा गिहीण सीएऽवि । तेण उ जीरै तेसिं दुहओ उसिणेण आहारो [664] एयाई चिय तिन्नि वि जईण सीयाइं होंति गिम्हे वि । तेणुवहम्मै अग्गी तओ य दोसा अजीराई [665] ओयण मंडग सत्तुग कम्मासाराय मासकलवट्टा । तूयरिमसूरमुग्गा मासा य अलेवडा सुक्का उब्भिज्जपिज्जकंगू तक्कोल्लणसूवकंजि कढियाई । एए उ अप्पलेवा पच्छाकम्म तहिं भइयं [667] खीर दहि जाउ कट्टर तेल्ल घेयं फाणियं सपिंडरसं । इच्चाई बहुलेवं पच्छाकम्मं तहिं नियमा संसट्टेयरहत्थो मत्तोऽविय दव्व सावसेसियरं । एएसु अट्ठ भंगा नियमा गहणं तु ओएसु [669] सच्चित्ते अच्चित्ते मीसग तह छर्3अडणे य चउभंगो । चउभंगे पडिसेहो गहणे आणाइणो दोसा [670] उसिणस्स छड्डणे देंतओ व डज्झेज्झ कायदाहो वा । सीयपडणंमि काया पडिए महबिंदुआहरणं [671] नामं ठवणा दविए भावे घासेसणा मुणेयव्वा । दव्वे मच्छाहरणं भावंमि य होइ पंचविहा [672] चरियं व कप्पियं वा आहरणं दुविहमेव नायव्वं । अत्थस्स साहणट्ठा इंधणमिव ओयणट्ठाए [673] अह मंसंमि पहीणे झायंतं मच्छियं भणइ मच्छो । किं झायसिं तं एवं ? सुण ताव जहा अहिरिओऽसि तिबलागमुहम्मुक्को तिक्खुत्तो वलयामहे । तिसत्तक्खुत्तो जालेणं सइ छिन्नोदए दहे [675] एयारिसं ममं सत्तं सढं घट्टियघट्टणं । इच्छसि गलेण घेत्तुं अहो ते अहिरीयया [676] बायालीसेसणसंकडंमि गहणंमि जीव । न ह छलिओ । इहिं जह न छलिज्जसि भुजंतो रागदोसेहिं [677] घासेसणा उ भावे होइ पसत्था तहेव अपसत्था । = = = = = [674] = = = दीपरत्नसागर संशोधितः] [41] [41-पिंडनिज्जुत्ति] Page #43 -------------------------------------------------------------------------- ________________ = अपसत्था पंचविहा तव्विवरीया पसत्थाउ [678] दव्वे भावे संजोअणा उ दव्वे दुहा उ बहि अंतो । भिक्खं चिय हिंडतो संजोयंतंमि बाहिरिया = गाहा-679 = = = = = = = साह [679] खीरदहिसूवकट्टरलंभे गुडसप्पिवडगवालुंके । अंतो उ तिहा पाए लंबण वयणे विभासा उ [680] संयोयणाए दोसो जो संजोएइ भत्तपानं t । दव्वाई रसहेउं वाघाओ तस्सिमो होइ [681] संजोयणा उ भावे संजोएऊण तानि दव्वाइं । संजोयै कम्मेणं कम्मेण भवं तओ दुक्खं पत्ते य पौरलंभे भुत्तुव्वरिए य सेसगमणट्ठा । दिट्ठो संजोगो खलु अहक्कमो तस्सिमो होइ रसहेउं पडिसिद्धो संयोगो कप्पए गिलाणट्ठा । जस्स व अभत्तछंदो सुहोचिओस्भाविओ जो य बत्तीसं किर कवला आहारो कच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला एत्तो किणाइ हीनं अलु addha'ddhagaM च आहारं । बिति धीरा जायामायं च ओमं च पगामं च निगामं च जो पणीयं भत्तपानमाहारे । ऐबहुयं ऐबहुसो पमाणदोसो मुणेयव्वो बत्तीसाइ परेणं पगाम निच्चं तमेव उ निकामं । जं पुण गलंतनेहं पणीयमिति तं बुहा बएण्ति ऐबहुयं ऐबहुसो ऐप्पमाणेण भोयणं भोत्तुं । हाएज्ज व वामिज्ज व मारिज्ज व तं अजीरंतं बहुयातीयमैबहु ऐबहुसो तिन्नि तिन्नि व परेणं । तं चिय ऐप्पमाणं भुंजइ जं वा अतिप्पंतो हियाहारा मियाहारा अप्पाहारा य जे नरा । न ते विज्जा तिगिच्छंति अप्पाणं ते तिगिच्छगा तेल्लदहिसमाओगा अहिओ खरीदहिकंजियाणं च । पत्थं पुण रोगहरं न य हेऊ होइ रोगस्स अद्धमसणस्स सव्वंजनस्स कुज्जा दवस्स दो भागे । वाऊपवियारणट्ठा छब्भायं ऊणयं कुज्जा [693] सीओ उसिणो साहारणो य कालो तिहा मणेयव्वो । साहारणंमि काले तत्थाहारे इमा मत्ता [694] सीए दवस्स एगो भत्ते चत्तारि अहव दो पाणे । = = = = = = = = दीपरत्नसागर संशोधितः] [42] [41-पिंडनिज्जुत्ति] Page #44 -------------------------------------------------------------------------- ________________ गाहा-696 उसिणे दवस्स दोन्नि उ तिन्नि व सेसा उ भत्तस्स [695] एगो दवस्स भागो उवट्ठितो भोयणस्स दो भागा । वड्ढंति व हायंति व दो दो भागा उ एक्केक्के [696] तत्थ उ तइयचउत्था दोन्नि य अणवट्ठिया भवे भागा । पंचमछट्टो पढमो बीओ वि अवट्ठिया भागा [697] तं होइ सइंगालं जं आहारेइ मुच्छिओ संतो । तं पुण होइ सधूमं जं आहारेइ निंदतो [698] अंगारत्तमपत्तं जलमाणं इंधणं सधूमं तु । अंगारत्ति पवुच्चै तं चिय दड्ढं गए धूमे [699] रागग्गिसंपलित्तो भुंजतो फासुयंपि आहारं । निड्ढंगालनिभं करेइ चरणिंधणं खिप्पं [700] दोसग्गीवि जलंतो अप्पत्तियधूमधूमियं चरणं । अंगारमित्तसरिसं जा न हवै निद्दही ताव [701] रागेण सइंगालं दोसेण सधूमगं मुणेयव्वं । छायालीसं दोसा बोद्धव्वा भोयणविहीए [702] आहारंति तवस्सी विगइंगालं च विगयधूमं च । झाणज्झयणनिमित्तं एसुवएसो पवयणस्स [703] छहिं कारणेहिं साधू आहारिंतो वि आयरै धम्मं । छहिं चेव कारणेहिं निज्जूहिंतो वि आयरै [704] वेयण वेयावच्चे इरियट्ठाए य संजमट्ठाए । तह पाणवत्तियाए छट्टं पुण धम्मचिंत [705] नत्थि छुहाए सरिसा वियणा भुंजेज्ज तप्पसमणट्ठा । छाओ वेयावच्चं न तरै काउं अओ भुंजे [706] इरिअं नवि सोहेई पेहाईअं च संजमं काउं । छाओ वा परिहाइ गुणणुप्पेहासु अ असत्तो [707] अहव ण कुज्जाहारं छहिं ठाणेहिं संजए । पच्छा पच्छिमकालंमि काउं अप्पक्खमं खमं [708] आयंके उवसग्गे तितिक्खया बंभचेरगुत्तीसु । पाणिदया तवहेउं सरीरवोच्छेयणट्ठाए [709] आयंको जरमाई रायासन्नायगाइ उवसग्गो । बंभवयपालणट्ठा पाणिदया वासमहियाई [710] तवहेउ चउत्थाई जाव उ छम्मासिओ तवो होइ । छट्टं सरीरवोच्छेयणट्ठया हो अणाहारो [711] सोलस उग्गमदोसा सोलस उप्पायणाए दोसा उ । [43] [ दीपरत्नसागर संशोधितः ] ॥ ॥ ॥ ॥ ॥ || || || || || || || || || || || || [41-पिंडनिज्जुत्ति] Page #45 -------------------------------------------------------------------------- ________________ दस एसणाए दोसा संजोयणमाइ पंचेव [712] एसो आहारविही जह भणिओ सव्वभावदंसीहिं । धम्मावस्सगजोगा जेण न हायंति तं कुज्जा गाहा-713 [713] जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स मुनि दीपरत्नसागरेण संशोधिताः सम्पादिताश्च "पिंडनिज्जुत्ति मूलसूत्तं" सम्मत्तं ॥ 41/1| पिंडनिज्जुत्ति बीइअं मूलसुत्तं सम्मत्तं । दीपरत्नसागर संशोधितः] [44] [41-पिंडनिज्जुत्ति]