________________
गाहा - २०३
निद्दरिसण चउण्हवि आहाकम्मे निमंतणया || [२०२] सालीघयगुलगोरस नवेसु वल्लीफलेसु जाएसुं । दाने अहिगमसड्ढे आहाय कए निमंतेइ ||
[२०३] आहाकम्मग्गहणे अइकम्माईस वट्टए चउसु । नेउरहारिग हत्थी चउतिग दुगग चलणेणं ।। [२०४] आहाकम्मामंतण पडिसुणमाणे अइक्कम हो । पयभेयाउ वइक्कम गहिए तइएयरो गिलिए ||
[२०५] आणाइणो य दोसा गहणे जं भणियमह इमे ते उ । आणाभंग Sणवत्था मिच्छत्त विराहणा चेव [२०६] आणं सव्वजिणाणं गिण्हंतो तं अइक्कमइ लुद्धो । ऽइक्कमंतो कस्साएसा कुणइ सेसं [२०७] एक्केण कयमकज्जं करेइ तप्पच्चया पुणो अन्नो । सायाबहुल परंपर वोच्छेओ संजमतवाणं ।।
आणं च
हु
[२०८] जो जहवायं न कुणई मिच्छद्दिट्ठी तओ वड्ढेइ य मिच्छत्तं परस्स संकं जणेमाणो || [२०९] वड्ढेइ तप्पसंग गेही य परस्स अप्पणो चेव । सजिपि भिन्नदाढो न मुयइ निद्धंधसो पच्छा ।।
[२१०] खद्धे निद्धे य रुया सुत्ते हानी तिगिच्छणे काया । पडियरगाणवि हानी कुणइ किलेसं किलिस्संतो ।।
[२११] जह कम्मं तु अकप्पं तच्छिक्कं वाऽवि भायणठियं वा । परिहरणं तस्सेव य गहियमदोसं च तह भणइ ।।
को अन्नो
[२१२] अब्भोज्जे गमणाइ य पुच्छा दव्वकुलदेस भावे य । एव जयंते छलणा दिट्ठता तत्थिमे दोन्नि ||
[२१३] जह वंतं तु अभोज्जं भत्तं जइविय सुक्कयं आसि । एवमसंजमवमने अनेसणिज्जं अभोज्जं तु ।
[२१४] मज्जारखइयमंसा मंसासित्थि कुणिमं सुणयवंतं । वन्नाइ अन्नमुप्पाइयंति किं तं भवे भोज्जं [२१५] केई भांति पहिए अट्ठाणे मंसपेसिवोसिरणं । संभारिय परिवेस वट्टण वारे सुओ करे धेत्तुं । [२१६] अविकालकरहीखीरं ल्हसुण पलंडू सुरा य गोमंसं । वेयसमएवि अभयं किंचि अभोज्जं अपेज्जं च ।। [२१७] वन्नाइजुयावि बली सपललफलसेहरा असुइत्था । असुइस्स विप्पुसेणवि जह छिक्काओ अभोज्जाओ || [२१८] एमेव उज्झियंमिवि आहाकम्मंमि अकयए कप्पे ।
[14]
[दीपरत्नसागर संशोधितः ]
||
? ।।
? |
? ।।
[४१-पिंडनिज्जुत्ति]