________________
=
अपसत्था पंचविहा तव्विवरीया पसत्थाउ [६७८] दव्वे भावे संजोअणा उ दव्वे दुहा उ बहि अंतो ।
भिक्खं चिय हिंडतो संजोयंतंमि बाहिरिया
=
गाहा-६७९
=
=
=
=
=
=
=
साह
[६७९] खीरदहिसूवकट्टरलंभे गुडसप्पिवडगवालुंके ।
अंतो उ तिहा पाए लंबण वयणे विभासा उ [६८०] संयोयणाए दोसो जो संजोएइ भत्तपानं त् ।
दव्वाई रसहेउं वाघाओ तस्सिमो होइ [६८१] संजोयणा उ भावे संजोएऊण तानि दव्वाइं ।
संजोयइ कम्मेणं कम्मेण भवं तओ दुक्खं पत्ते य पउरलंभे भुत्तुव्वरिए य सेसगमणट्ठा । दिट्ठो संजोगो खलु अहक्कमो तस्सिमो होइ रसहेउं पडिसिद्धो संयोगो कप्पए गिलाणट्ठा । जस्स व अभत्तछंदो सुहोचिओsभाविओ जो य बत्तीसं किर कवला आहारो कच्छिपूरओ भणिओ | पुरिसस्स महिलियाए अट्ठावीसं भवे कवला एत्तो किणाइ हीनं अलु अद्धऽद्धगं च आहारं ।
बिति धीरा जायामायं च ओमं च पगामं च निगामं च जो पणीयं भत्तपानमाहारे । अइबहुयं अइबहुसो पमाणदोसो मुणेयव्वो बत्तीसाइ परेणं पगाम निच्चं तमेव उ निकामं । जं पुण गलंतनेहं पणीयमिति तं बुहा बॅति अइबहुयं अइबहुसो अइप्पमाणेण भोयणं भोत्तुं । हाएज्ज व वामिज्ज व मारिज्ज व तं अजीरंतं बहुयातीयमइबहु अइबहुसो तिन्नि तिन्नि व परेणं । तं चिय अइप्पमाणं भुंजइ जं वा अतिप्पंतो हियाहारा मियाहारा अप्पाहारा य जे नरा | न ते विज्जा तिगिच्छंति अप्पाणं ते तिगिच्छगा तेल्लदहिसमाओगा अहिओ खरीदहिकंजियाणं च । पत्थं पुण रोगहरं न य हेऊ होइ रोगस्स अद्धमसणस्स सव्वंजनस्स कुज्जा दवस्स दो भागे ।
वाऊपवियारणट्ठा छब्भायं ऊणयं कुज्जा [६९३] सीओ उसिणो साहारणो य कालो तिहा मणेयव्वो ।
साहारणंमि काले तत्थाहारे इमा मत्ता [६९४] सीए दवस्स एगो भत्ते चत्तारि अहव दो पाणे |
=
=
=
=
=
=
=
=
दीपरत्नसागर संशोधितः]
[42]
[४१-पिंडनिज्जुत्ति]