Book Title: Aagam Manjusha 16 Uvangsuttam Mool 05 Sooyapannatti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003916/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा [16] सूरपन्नत्ति * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com. M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ नमो अरिहंताणं ॥ तेणं कालेणं0 मिथिला नाम नयरी होत्या रिद्धस्थिमियसमिदा पमुइतजणजाणक्या जाव पासादीया0, तीसे णं मिहिलाए श्रीसूयप्रशत्युपाङ्गम्न यरीए बहिया उत्तरपुरच्छिमे दिसिभाए एत्य ण माणिभदे णामं चेहए होत्था वण्णओ, तीसे णं मिहिलाए जितसतू राया धारिणी देवी वण्णओ, तेणं कालेणं0 तंमि माणिभदे चेहए सामी समोसढे परिसा निम्गता धम्मो कहितो पडिगया परिसा जाव राजा जामेव दिसि पादुम्भूए तामेव दिसि पडिगते । 1 ॥ तेणं कालेणं0 समबस्स भगवतो महावीरस्स जेतु अतिवासी इंदभुती णामे अणगारे गोतमे गोत्तेणं सत्तुस्सेहे समचौरंससंठाणसंठिए बजारिसहनारायसंघयणे जाव एवं यासी।2।'क्र् मंडलाई बचा 1, तिरिच्छा किं च गच्छइ 2 / ओभासइ केवैयं 3, सेयाइ किं ते संठिई 4 ॥ 1 ॥ कहिं पडिहया लेसा 5, कहिं ते ओयसंठिई 6|के सूरियं वरयते 7, कहं ते उदयसंठिई 8 ॥ 2 ॥ कैकट्ठा पोरिसीच्छाया 9, जोगे किं ते व आहिए 10 / किं ते संवच्छराणादी 11, कै संवच्छराइ य 12 ॥ 3 ॥ कहं चंदमसो वुड्ढी 13, कया ते दोसिणा बहु 14 / के सिग्धगई वृत्ते 15, कह दोसिणलक्खणं 16 ॥ 4 ॥ चयणोववाय 17 उचत्ते 18.सुरिया कर आहिया 19 / अणुभावे के वसंवृत्ते 20, एवमेयाई पीसी॥5॥3। वड्ढोबड्डी महत्ताणा द्द्ल्स्त्थीइ। के ते चिन्नं परियरै, अंतरं किं चरति य ॥ 6 ॥ उम्गाहै केवैयं, केवतियं च विक्ण्पि। मंडलाण य संठाणे, विक्संभो अट्ठ पाहुडा ॥ 7 ॥ 4 ॥ छप्पंच य सत्तेव य अट्ट तिमि य हवंति प्द्दिव्त्ती। पढमस्स पाहुडस्स उ हवंति एयाउ पडिवत्ती ॥ 8 ॥ 5 / पडिवत्तीओ उदए, तहा अत्यमणेमु या भियघाए कण्णकला, मुहुत्ताण गतीति य ॥ 9 ॥ निक्सममाणे सिग्धगई पविसंते मंदगई इय्। चुलसीइसयं पुरिसाणं, तेसि च पडिवत्तीओ ॥ 10 ॥ उदयम्मि अट्ट भणिया भेदग्याए दुवे य प्द्दिव्त्ती। चत्तारि मुहत्तगईए हुंति तैयंमि पडिवत्ती ॥ 11 ॥ 6 / आवलिय मुहुत्तम्गे एवंभागा य जोग्स्सा। कुलाई पुन्नमासी य, सन्निवाए य संठिई ॥ 12 ॥ तार (य)गं च नेता य 10, चंदमग्गत्ति याव्रे। देवताण य अज्झयणे, 778 सूर्यप्रज्ञप्तिः, पाबुर्ड, मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ मुहत्तार्ण नामया इय ॥ 13 ॥ दिवसा राइ वृत्ता य, तिहि गोत्ता भोयणाणि य आइचचार मासा य पंच बच्छरा इय 20 ॥ 14 ॥ जोइसस्स य दाराई, नक्खत्तविजएविय 22 / दसमे पाहुडे एए. बाबीसं पाहुडपाडा ॥ 15 ॥ 7 ॥ ता कहं ते बद्धोबी मुहुत्ताणं आहितेति वदेजा ?, ता अट्ठ एकूणवीसे मुहुत्तस्ते सत्तावीसं च सनट्टिभागे मुहत्तस्स आहिनेति देवा । 8 | ता जया णं सूरिए सबभंतरातो मंडलातो सङ्घबाहिरं मंडलं उपसंकमित्ता चारं चरति सङ्घबाहिरातो य मंडलातो सहन्तरं मंडल उवसंकमित्ता चारं चरति एस णं अदा केवतियं रातिंदियग्गेणं आहितेति वदेजा ?, ता तिष्णि छाबडे रातिंदियसए रातिंदियम्गेणं आहितेति वदेजा । 9 / ता एताए अदाए सूरिए कति मंडलाई चरति ?, ता चुलसीयं मंडलसतं चरति, वासीति मंडलसतं दुक्खुत्तो चरति taM0णिक्लममाणे चेव पवेसमाणे चेव, दुवे य खलु मंडलाई सई चरति taM0 सङ्घभंतरं चैव मंडल सबाहिरं चैव मंडलं । 10 / जह स्वल तस्सेव आदिबस्स संवच्छरस्स सई अट्ठारसमुहुत्ते दिवसे भवति स अट्ठारसमुहुत्ता राती भवति सई दुवालसमुहते दिवसे भवति स दुबालसमुहुत्ता राती भवति, पढमे उम्मासे अस्थि अट्टारसमुहत्ता राती णत्थि अट्टारसमुहत्ते दिवसे अस्थि दुवालसमुहुत्ते दिवसे णत्थि दुवालसमुहत्ता राती भवति, दोचे छम्मासे अस्थि अट्ठारसमुडुत्ते दिवसे णत्थि अट्ठारसमुहत्ता राती अस्थि दुवालसमुहत्ता राती णत्थि दुवालसमुहुत्ते दिवसे भवति, पढमे उम्मासे दोबे छम्मासे णत्थि पण्णरसमुहुत्ते दिवसे भवति णत्थि पण्णरसमुहुत्ता राती भवति तत्थ णं कं हेतुं वदेजा?, ता अयण्णं जंबुद्दीचे सङ्घदीवसमुदाणं सवन्मंतराए जाव परिक्खेत्रेणं paM0 ता जता णं सूरिए सङ्घम्भंतरमंडलं उवसंकमित्ता चारं चरति तदा णं उत्तमकट्टपत्ते उक्कोसए अट्टारसमुडुत्ते दिवसे भवति जहष्णिया दुवालसमुहसा राती भवति से निक्खममाणे सरिए नवं संबच्छरं अयमाणे पढमंसि अहोरत्तंसि अम्भितराणंतरं मंडल उवसंकमित्ता चारं चरति, ता जया णं सरिए अग्भितराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्टारसमुहत्ते दिवसे भवति दोहिं एगट्टिभागमुहुत्तेहिं ऊणे दुवालसमुहन्ता राती भवति दोहि एगट्टिभागमुहुत्तेहिं अधिया से णिक्खममाणे सरिए दोचंसि अहोरनंसि अन्यंतरं तवं मंडल उवसंकमित्ता चारं चरति, ता जया णं सूरिए अग्भितरं तवं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्टारसमुत्ते दिवसे भवति चौहिं एगट्टिभागमुहतेहिं ऊणे दुबालसमुहुत्ता राती भवति चौहिं एगट्टिभागमुडुत्तेहिं अहिया, एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए तदाणंतरा अनंतरं मंडलातो मंडलं संकममाणे 2 दो दो एगट्टीभागमुहुत्ते एगमेगे मंडले दिवसखेत्तस्स णिवुड्डेमाणे 2 तणिक्खेत्तस्स अभिवुइदेमाणे 2 बाहिरमंडल उच संकमित्ता चारं चरति, ता जया णं सूरिए समंतरातो मंडलाओ सङ्घबाहिर मंडलं उवसंकमित्ता चारं चरति तता णं सङ्घ अंतरमंडलं पणिधाय एगेणं तेसीतेणं राइंद्रियसतेणं तिष्णि छावट्टे एगट्टिभागमुहुत्तसते दिवसखेत्तस्स णिवुड्ढित्ता रतणिक्खेत्तस्स अभिवुढित्ता चारं चरति तदा णं उत्तमकट्टपत्ता उक्कोसिया अद्वारसमुहुत्ता राती भवति जहण्णए बारसमुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमछम्मासस्स पजवसाणे, से पविसमाणे सूरिए दोघं छम्मासं अ (A) यमाणे पढमंसि अहोरतंसि बाहिरातरं मंडल उपसंकमेत्ता चारं चरति, ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राती भवति दोहिं एगट्टिभागमुहुत्तेहिं UNA दुवालसमुहुत्ते दिवसे भवति दोहिं एगडिभा गमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोचंसि अहोरतंसि बाहिरं तवं मंडलं उपसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तथं मंडल उपसंकमित्ता चारं चरति तदा णं अड्डारसमुहुत्ता राती भवति चौहिं एगद्विभागमुहुतेहिं UNA दुबालसमुहुत्ते दिवसे भवति चौहिं एगट्टिभागमुहुत्तेहिं अहिए एवं खलु एतेणुवाएणं पविसमाणे सूरिए तदाणंतरातो मंडलातो तयानंतर मंडलं संकममाणे 2 दो दो एगट्टिभागमुहुत्ते एगमेगे मंडले स्तणिखेत्तस्स णिबुड्ढेमाणे दिवसखेत्तस्स अभिवैडेमाणे 2 सव्वम्भंतरं मंडल उवसंकभित्ता चारं चरति, ता जया णं सूरिए सबबाहिराओ मंडलाओ सङ्घन्तरं मंडल उवसंकमित्ता चारं चरति तदा णं सव्ववाहिरं मंडलं पणिधाय एगेणं तेसीएणं राईदियसतेणं तिचि छावट्टे एगट्टि भागमुहुत्तसते रयणिखेत्तस्स निवुटित्ता दिवसखेत्तस्स अभिवड्ढित्ता चारं चरति तथा णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहने दिवसे भवति जहणिया दुवालसमुहत्ता राती भवति, एस णं दो छम्मासे एस णं दुच्चस्स उम्मासस्स पज्जवसाणे, एस णं आदिचे संवच्छरे एस णं आदिबस्स संवच्छरस्स पजवसाणे, इति खलु तस्सेवं आदिचस्स संच्छरस्स सई अड्डा - रसमुहुत्ते दिवसे भवति सई अट्टारसमुहुत्ता राती भवति सई दुवालसमुहुत्ते दिवसे भवति सई दुवालसमुहुत्ता राती भवति, पढमे छम्मासे अस्थि अद्वारसमुहुत्ता राई नत्थि अट्ठारसमुहुत्ते दिवसे अस्थि दुवालसमुहुत्ते दिवसे नस्थि दुवालसमुहुत्ता राई, दोचे वा छम्मासे अत्थि अट्टारसमुदुत्ते दिवसे भवति णत्थि अट्टारसमुहुत्ता राई अस्थि दुवालसमुहुत्ता राई नत्थि दुवालसमुडुत्ते दिवसे भवति, पढमे वा छम्मासे दोचे वा छम्मासे णत्थि पण्णरसमुडुत्ते दिवसे भवति णत्थि पण्णरसमुडुत्ता राई भवति नन्नत्थ रातिंदियाणं वड्ढोबड्डीए मुहुत्ताण वा चयोवचएणं णण्णत्थ वा अणुवायगईए, 'पुत्रेण दुन्नि भागा0 गाधाओ भान्नित्वाओ। 11 ॥ पढमस्स पाहुडस्स पढमं पाहुडपाहुडे 1-1 ॥ ता कहं ते अदमंडलसंठिती आहिताति 779 सूर्यप्रज्ञप्तिः, पालुङ, मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ बवेजा, तत्थ खलु इमे दुवे अद्धमंडलसंठिती paM0 saM0- दाहिणा चेव अद्धमंडलसंठिती उत्तरा चेव अद्धमंडलसंठिती, ता कहं ते दाहिणादमंडलसंठिती आहिताति वदेजा?,ता अयण्णं जंबुद्दीचे दीवे सब्बदीवसमुदाणं जाच परिक्खेवेणं, ता जया णं सूरिए सव्वभंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चार चरति तदा णं उत्तमकट्टपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राती भवति, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि दाहिणाए अंतराए भागाते तस्सादिपदेसाते अभितराणंतरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जता णं सुरिए अमितराणंतरं उत्तरं अदमंडलसंठित उपसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति बोहि एगट्टिभागमहत्तेहि ऊणे दुवालसमुहुत्ता राती भवह दोहि एगट्ठिभागमहत्तेहिं अधिया, सणिक्खममाणे सूरिए दोचंसि अहोरसि उत्तराए अंतराए भागाते तस्सादियपदेसाए अम्भितरं तचं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जया णं सूरिए अम्भितरं तचं दाहिणं अनुमंडलसंठितिं उबसंकमित्ता चारं चरति तदा णं अट्ठारसमहुत्ते दिवसे भवति चौहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चौहिं एगविभागमुहुत्तेहिं अधिया, एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए तदाणंतरातो तदाणंतरं0 तंसि 2 देसंमि तं तं अद्धमंडलसंठिति संकममाणे 2 दाहिणाए 2 अंतराए भागाते तस्सादिपदेसाते सव्ववाहिरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जया णं सूरिए सबबाहिरं उत्तरं अद्धमंडलसंठितिं उपसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ता उक्को0 अट्ठारसमुहुत्ता राई भवति जह0 दुवालसमुहुत्ते दिवसे, एस णं पढमे छम्मासे एस णं पढमछम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोर्च छम्मासं अयमीणे पढमंसि जहोरत्तसि उत्तराते अंतरभागाते तस्सादिपदेसाते बाहिराणंतरं दाहिणं अद्धमंडलसंठित उपसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिराणंतरं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राई भवति दोहिं एगट्ठिभागमुहुत्तेहिं UNA दुबालसमुहुत्ते दिवसे भवति दोहिं एमट्टि भागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोच्चंसि अहोरत्तसि दाहिणाते अंतराए भागाते तस्सादिपदेसाए बाहिरं तच्चं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जया णं ल सरिए बाहिरं तचं उत्तरं अद्धमंडलसंठिति उपसंकमित्ता चारं चरति तदाणं अट्ठारसमुहुत्ता राई भवति चडहिं एग भागमुहुत्तेहिं अधिये, एवं खलु एतेणं उवाएणं पविसमाणे सूरिए तदाणतराउ तदाणतर0 तसि2 देसंसि तं 2 अदमंडलसंठिति संकममाणे 2 उत्तराए तयांतरभागाते तस्सादिपदेसाए SI सबभंतरं दाहिणं अमंडलसंठिति उवसंकमित्ता चारं चरति, ता जया णं सूरिए सबभतरं दाहिणं अद्धमंडलसंठितिं उक्संकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठार - समुहुत्ते दिवसे भवति जष्णिया दुवालसमुहुत्ता राई भवति, एस णं दोचे छम्मासे एस णं दोचस्स छम्मासस्स पज्जवसाणे एस णं आदिचे संवच्छरे एस णं आदिचसंवच्छरस्स पज्जवसाणे । 12 / ता कहं ते उत्तरा अद्धमंडलसंठिती आहिताति वदेज्जा ?, ता अयं णं जंबुद्दीवे दीवे सबदीव जाव परिक्खेवेणं, ता जता णं मरिए सबभतरं उत्तरं अद्धमंडलसंठिति उपसंकमित्ता चार चरति तदा णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति जहा दाहिणा तहा चेव णवरं उत्तरट्टिओ अभितराणंतरं दाहिणं उवसंकमै दाहिणानो अम्भितरं तचं उत्तरं उबसंकमति, एवं खलु एएणं उबाएणं जाच सबबाहिरं दाहिणं उवसंकमति सवबाहिरातो बाहिराणंतरं उत्तरं उवसंकमति उत्तरातो बाहिर तथं दाहिणं तचातो दाहिणातो संकममाणे 2 जाव सबभतरं उवसंकमति तहेव एसणं दोचे छम्मासे एस णं दोबस्स छम्मासस्स पज्जवसाणे एस णं आदिचे संवच्छरे एस णं आदिचस्स संवच्छरस्स पज्जवसाणे, गाहाओ। 13 ॥ पढमे बीयं पाहुडपाहुढं 1-2॥ता के तेचिन्नं पडिचरति आहितेति वदेजा?, तत्थ खलु इमे दुवे सूरिया paM0 taM0-भारहे चेव सरिए एखए चेव सुरिए, ता एते थे दुवे सूरिया पत्तेयं 2 तीसाए 2 मुहुत्तेहिं एगमेगं अवमंडलं चरंति, सट्ठीए2 मुहुत्तेहिं एगमेग मंडलं संघातंति, ता णिक्खममाणे खलु एते दुवे सूरिया णो अण्णमण्णस्स चिणं पडिचरंति, पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिणं पडिचरति, तं सतमेगं चोतालं, तत्थ को हेऊ वदेज्जा?, ता अयण्णं जंबुद्दीवे दीवे जावपरिक्खेवणं, तत्य णं अयं भारहए चेव सुरिए जंबुद्दीवस्स0 पाईणपडीणायतौदीणदाहिणायताए जीवाए मंडलं चउवीसएणं सतेणं छेत्ता दाहिणपुरस्थिमिहंसि चउभागमंडलंसि बाणौतियसूरियगवाई जाई सूरिए अप्पणा चेव चिण्णाई पडिचरति उत्तरपञ्चस्थिमिडसि चउभागमंडलंसि एकाणौति सूरियगताई जाई सरिए अप्पणा चेव चिण्णाई पडिचरति तत्य अयं भारहे सुरिए एखतस्स सूरियस्स जंबुद्दीवस्स पाईणपडिणायताए उदीणदाहिणायताए जीवाए मंडलं चउवीसएणं सतेणं छेत्ता उत्तरपुरच्छिमिडंसि चउभागमंडलंसि बाणौति सूरियगताई जाई सूरिए परस्स चिण्णाई पडिचरति दाहिणपञ्चच्छिमिडंसि चउम्भागमंडलंसि एकूणणौतिं सूरियगताई जाई सूरिए परस्स चेव चिण्णाई पडिचरति, तत्थ अयं एवए सूरिए0 जंबुद्दीवस्स पाईणपर्3ईणायताए उदीणदाहिणायताए जीवाए मंडलं चउवीसएणं सतेणं छेत्ता उत्तरपुरथिमिल्ठसि चउभागमंडलंसि बाणौति सूरियगयाइं जाइं सूरिए अप्पणा चेव चिण्णाई पडियरति दाहिणपुरस्थिमिखंसि चउभागमंडलंसि एकाणौतिं सूरियगताई जाई सूरिए अप्पणा चेव चिण्णाई पडिचरति, तत्थ णं एवं एरवतिए सरिए (195) P780 सूर्यप्रज्ञप्तिः, पाड-1 मुनि दीपरत्नसागर 18 Page #6 -------------------------------------------------------------------------- ________________ मारहस्त सूरियस्स जंबुद्दीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चौबीसएणं सतेणं छित्ता दाहिणपच्चत्थिमिहंसि च भागमंडलंसि बाणौतिं सूरियगताई जाई सुरिए परस्स चिण्णाई पडिचरति उत्तरपुरत्थिमिआंसि चउभागमंडलंसि एकाणौतिं सूरियगताई जाई सूरिए परस्स चैव चिण्णाई पडिचरति, ता निक्खममाणा खलु एते दुवे सूरिया णो अण्णमण्णस्स चिण्णं पडिचरंति, पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पडिन्चरंति, taM0 'सतमेगं चोतालं0 गाहाओ । 14 ॥ पढमे तैयं पाहुडपाहुडं 1.3 ॥ ता केवैयं एए दुबे सरिया अण्णमण्णस्स अंतरं कट्टु चारं चरंति आहिताति वदेजा?, तत्थ खलु इमातो छ पडिवत्तीओ paM0 तत्थ एगे एवमाहंसु ता एवं जोयणसहस्सं एवं च तेत्तीसं जोयणसतं अष्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताति वदेजा एगे एवमाहंसु, एगे पुण एवमाहंसु-ता एवं जोयणसहस्सं एगं चौतीसं जोयणसयं अमनस्स अंतरं कट्टु सूरिया चारं चरंति आहियत्ति वैजा एगे eva0, एगे पुण0 ता एवं जोयणसहस्सं एवं च पणतीसं जोयणसयं अण्णमण्णस्स अंतरं कटट्टु सूरिया चारं चरंति आहिताति बदेज्जा एगे eva0, ege0 एवं दीवं एवं समुदं अण्णमण्णस्स अंतरं कट्टु0, ege0 दो दीवे दो समुद्दे0, ege0 तिष्णि दीवे तिष्णि समुद्दे0, वयं पुण एवं वयामो-ता पंच 2 जोयणाई पणती सं च एगट्टिभागे जोयणस्स अण्णमण्णस्स अंतरं अभिवैडेमाणा वा निवड्ढेमाणा वा सूरिया चारं चरंति Ahi0, तत्य णं को हेऊ आहिताति वदेजा ?, ता अयण्णं जंबुद्दीवे जाव परिक्लेवेणं paM0, ता जया णं एते दुवे सूरिया सङ्घ अंतरमंडलं उवसंकमित्ता चारं चरंति तदा णं णवणौतिजोयणसहस्साई छच्च चत्ताले जोयणसते अण्णमण्णस्स अंतरं कट्टु चारं चरंति आहिताति वदेज्जा, तता णं उत्तमकट्ठपत्ते उफोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुबालसमुहुत्ता राई भवति, ते निक्खममाणा सूरिया णवं संवच्छ अयमाणा पढमंसि अहोरत्तंसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरंति, ता जता णं एते दुवे सूरिया जाच चारं चरंति तदा णं नवनवतिं जोयणसहस्साई छच पणताले जोयणसते पणतीसं च एगद्विभागे जोयणस्स अंतरं कट्टु चारं चरंति आहिताति वदेजा, तता णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्टिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति दोहिं एगट्टिभागमुहुत्तेहिं अधिया, ते क्खिममाणा सूरिया दोचंसि अहोरत्तंसि अब्भितरं तथं मंडल उवसंकमित्ता चारं चरंति, ता जता एते दुवे सूरिया अब्भितरं तचं मंडलं जाव चारं चरंति तया णं नवनवई जोयणसहस्साइं छच इकावण्णे जोयणसए नव य एगट्टिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्टु चारं चरंति0, तदा णं अट्ठारसमुहुत्ते दिवसे भवै चौहिं एगट्टिभागमुडुतेहिं ऊणे दुवालसमुडुत्ता राई भवै चौहिं एगद्विभागमुहुत्तेहिं अधिया, एवं खलु एतेणुवाएणं णिक्खममाणा एते दुबे सूरिया ततोणंतरातो तदाणंतरं मंडलातो मंडलं संकममाणा 2 पंच 2 जोयणाई पणतीसं च एगट्टिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं अभिवर्द्धमाणा 2 सङ्घबाहिरं मंडलं उबसंकमित्ता चारं चरंति, ता जया णं एते दुवे सूरिया सङ्घबाहिरं मंडलं उवसंकमित्ता चारं चरंति तता णं एवं जोयणसतसहस्सं छच्च सद्वे जोयणसते अण्णमण्णस्स अंतरं कट्टु चारं चरंति, तता णं उत्तमकट्टपत्ता जाव राई भवर जहणए दुवाल0 जाव दिवसे भवति, एस णं पढमे उम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, ते पविसमाणा सूरिया दोघं छम्मासं अयमाणा पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उपसंकमित्ता चारं चरंति, ता जया णं एते दुवे सूरिया बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति तदा णं एवं जोयणसयसहस्सं छच चउप्पण्णे जोयणसते छडीसे च एगट्टिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्टु चारं चरंति0, तदा णं अट्ठारसमुडुत्ता राई भवै दोहिं एगद्विभागमुडुत्तेहिं UNA दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्टिभागमुहुत्तेहिं अहिए, ते पविसमाणा सूरिया दोबंसि अहोरतंसि बाहिरं तचं मंडलं उवसंकमित्ता चारं चरंति, ता जता णं एते दुवे सूरिया बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरंति तता णं एवं जोयणसयसहस्सं छच अडयाले जोयणसते बावण्णं च एगट्टिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्टु चारं चरंति, तता णं अट्टारसमुडुत्ता राई भवै चौहिं ega0 जाव UNA दुबालसमुडुत्ते दिवसे भवति चौहिं0 जाव अहिए, एवं खलु एतेणुवाएणं पविसमाणा एते दुवे सूरिया ततोऽणंतरातो तदाणंतरं मंडलाओ मंडलं संकममाणा पंच 2 जोयणाई पणतीसे एगडिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्संतरं णिवुड्ढेमाणा 2 सङ्घम्भंतरं मंडलं उवसंकमित्ता चारं चरंति, जया णं एते दुवे सूरिया सम्मंतरं मंडलं उवसंकमित्ता चारं चरंति तता णं णवणौति जोयणसहस्साइं छच्च चत्ताले जोयणसते अण्णमण्णस्स अंतरं कट्टु चारं चरंति तता णं उत्तमकटुपत्ते जाव दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति, एस णं दोचे छम्मासे एस णं दोचस्स छम्मासस्स पज्जवसाणे एस णं आइच्चे संवच्छरे एस णं आइच्चसंवच्छरस्स पजवसाणे 15 ॥ 1-4 ॥ ता केवतियं ते दीवे समुद्दे वा ओगाहित्ता सूरिए चारं चरति आहिता01, तत्थ खलु इमाओ पंच पडिवत्तीओ paM0, एगे एवमाहंसु ता एवं जोयणसहस्सं एगं च तेत्तीस जोयणसतं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति एगे eva0, एगे पण0-ता एवं जोयणसहस्सं एगं चउत्तीसं जोयणसयं दीवं वा समुदं वा ओगाहिता सूरिए चारं चरति एगे eva0, एगे पुण0 ता एवं जोयणसहस्सं एवं च पणतीसं जोय781 सूर्यप्रज्ञप्तिः, -1 मुनि दीपरत्नसागर यु Page #7 -------------------------------------------------------------------------- ________________ णसतं दीचं वा समुदं वा ओगाहित्ता सूरिए चारं चरति एगे eva0, एगे पुण-ता अवढं दीवं वा समुई वा ओगाहित्ता सूरिए चारं चरति एगे eva0, एगे पुणता नो पाकिंचि एग जोयणसहस्सं एग तेत्तीस जोयणसतंदी वा समुह वा ओगाहित्ता सुरिए चारं चरति0. तत्थ जे ते एवमाहंसता एग जोयणसहस्सं एग तेतीसं जोयणसतंदी वा । समुई वा उम्गाहित्ता सूरिए चारं चरति ते एवमाहंसु-जता णं सूरिए सवभंतरं मंडलं उवर्सकमित्ता चारं चरति तया णं जंबुद्दी एग जोयणसहस्सं एर्ग च नेत्तीसं जोयणसतं ओगाहित्ता सूरिए चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जण्णिया दुवालसमुहत्ता राई भवै, ता जया णं सरिए सवबाहिरं मंडलं उपसंकमित्ता चारं चरै तया णं लवणसमुदं एग जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चार चरै तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवै, एवं चोत्तीसेऽवि, पणतीसेऽवि एवं चेव भाणिया, तत्थ जे ते एवमासु ता अवड्ढे दी वा समुई वा ओगाहिता सूरिए चारं चरनि ते एवमा0-जता णं सरिए सचम्मतरं मंडलं उवसंकमित्ता चारं चरति तता णं अवड्ढे जंबुद्दीवं ओगाहित्ता चारं चरति तता णं उत्तमकट्टपने उक्कोसए अट्ठारसमुहुने दिवसे । भवति जहणिया दुवालसमहत्ता राई भवति, एवं सबबाहिरएषि, णवर अवड्ढे लवणसमुई, तता णं राईदियं तहेब, तस्थ जे ते eva0-ता णो किजि दीव वा समुह वा ओगा. हित्ता सूरिए चारं चरति ते एवमाहंसु-ता जता णं सूरिए सबभंतरं मंडलं उबसंकमित्ता चारं चरति तता णं णो किंचि दीवं वा समुई वा ओगाहिता सूरिए चार चरति नना णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति तहेब, एवं सबबाहिरए मंडले, णवरं णो किंचि लवणसमुई ओगाहित्ता चारं चरति, रातिदियं तहेब, एगे ev0।16। वयं पुण एवं वदामो-ता जया णं सुरिए सवभंतरं मंडलं उबसंकमित्ता चारं चरति तता णं जंबुद्दीवं असीतं जोयणसतं ओगाहित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुने । दिवसे भवति जहष्णिया दुवालसमुहुत्ता राई भवति, एवं सबबाहिरेवि णवरं लवणसमुहं तिण्णि तीसे जोयणसते ओगाहित्ता चारं चरति, तता णं उत्तमकट्टपत्ता उकोसिया अट्ठारसमु. हुत्ता राई भवै जहण्णए दुवालसमुहुत्ते दिवसे भवति, गाथाओ भान्नित्चाओ।17॥1-5॥ ता केवतियं ते एगमेगेण रातिदिएणं विकंपैत्ता 2 सूरिए चारं चरति आहिनेति वदेजा ?, तत्व खल इमाओ सत्त पडिवत्तीओ paM0, तत्धेगे एवमाहंसु-ता दो जोयणाई अददुचत्तालीसं तेसीतसयभागे जोयणस्स एगमेगेणं रातिदिएणं विकंपैत्ता 2 मुरिए चार चरति एगे eva0, एगे पुण0 ता अड्ढातिजाई जोयणाईएगमेगेणं राईदिएणं विकंपैत्ता सूरिए चारं चरति एगे eva0, एगे पुणता तिभागूणाई तिनि जोयणाई एगमेगेणं राईदिएणं विकंपैत्ता 2 सूरिए चारं चरति एगे eva0, एगे पुण-ता तिण्णि जोयणाई अद्धसीतालीसंच तेसीतिसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपैत्ता सूरिए चारं चरति एगे eva0, एगे पुण-ता वरंति एगे eva0,एगे पुण-ता चउभागुणाई चत्तारि जोयणाई एगमेगेर्ण राईदिएणं विकंपैत्ता सूरिए चार चरति एगे eva0, एगे पुण-ता चत्तारि जोयणाई अदचावण्णं च तेसीतिसतभागे जोयणस्स एगमेगेणं राइदिएणं विकंपैत्ता सूरिए चारं चरति ege0, वयं पुण एवं वदामो-ता दो जोयणाई अडतालीसं च एगट्ठिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइदिएणं विकंपैत्ता सूरिए चारं चरंति, तत्थ णं को हेतू इति वदेजा?, ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं paM0, ता जता णं सूरिए सबभतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जण्णिया दुवालसमुहुत्ता राई भवै, से णिक्खममाणे सूरिए ण संवच्छरं अयमाणे पढमंसि अहोरत्तसि अम्भितराणंतरं मंडलं उवसंकमित्ता चार चरति, ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं दो जोयणाई अड. यालीसं च एगट्ठिभागे जोयणस्स एगेण राईदिएर्ण विकंपैत्ता चारं चरति तता णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति दोहिं एगद्विभागमुहुत्तेहिं अहिया, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अम्भितरं तचं मंडलं उक्संकमित्ता चार चरति, ता जया णं सरिए अभितरं तचं मंडलं उपसंकमित्ता चारं चरति तता णं पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स दोहिं राइदिएहिं विकंपैत्ता चारं चरति तता णं अट्ठारसमुहुत्ते दिवसे भवति चौहिं एगहिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता गमुहूत्तेहिं अधिया, एवं खल एतेणं उवाएणं णिक्खममाणे सूरिए तताणतराओ तदाणतरं मंडलातो मंडलं संकममाणे 2दो 2 जोयणाई अडतालीसं च एगट्ठिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राईदिएणं विकम्पमाणे 2 सबबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सरिए सबभंतरातो मंडलातो सबबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं सबभतरं मंडलं पणिहाय एगेणं तेसीवेणं राईदियसतेणं पंचदसुत्सरजोयणसते विकंपैत्ता चार चरति तता णं उत्तमकटुपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवै जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एसणं पढमछम्मासस्स पज्जवसाणे, से य पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरतसि बाहिराणतरं मंडलं उबसंकमित्ता चारं चरति, ता जता णं सूरिए वाहिराणतरं मंडलं उवसंकमित्ता चारं चरति तया णं दो दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगमेगेणं 782 सूर्यपज्ञप्तिः पादुई मुनि दीपरत्नसागर EPAL Page #8 -------------------------------------------------------------------------- ________________ राईदिएणं विकम्पैत्ता चार चरति तता गं अट्ठारसमुहुत्ता राई भवति दोहिं एगट्ठिभागमुहुत्तेहिं UNA दुवालसमुहुत्ते दिवसे भवति दोहिं एगद्विभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति तया णं पंच जोयणाई पणतीसं च एगट्ठि. मागे जोयणस्स दोहिं राइदिएहिं विकंपैत्ता चार चरति, राइदिए तहेव, एवं खलु एतेणुवाएणं पविसमाणे सरिए ततोऽणंतरातो तयाणंतरं मंडलाओ मंडलं संकममाणे 2 दो 2 जोय. NAI अडयालीसं च एगडिभागे जोयणस्स एगमेगेणं राईदिएणं विकंपमाणे 2 सबभंतरं मंडलं उपसंकमित्ता चारं चरति, ता जया णं सूरिए सत्रबाहिरातो मंडलातो सबभंतरं मंडलं उपसंकमित्ता चारं चरति तता णं सबबाहिर मंडलं पणिधाय एगेणं तेसीएणं राइंदियसतेणं पंचदसुत्तरे जोयणसते विकंपैत्ता चारं चरति तताणं उत्तमकद्पत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति जहष्णिया तुवालसमुहुत्ता राई भवै, एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पजवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज. बसाणे । 18 ॥ 1-6 ॥ ता कहं ते मंडलसंठिती आहिताति वदेजा?, तत्थ खलु इमातो अट्ठ पडिवत्तीओ paM0, तत्थेगे एवमाहसु-ता सवावि मंडलवता समचौरंससंठाणसंठिता paM0 एगे eva0, एगे पुण-ता सञ्चावि णं मंडलवता विसमचौरंससंठाणसंठिया paM0 एगे eva0, एगे पुण0 सवाविणं मंडलवया समचतुक्कोणसंठिता paM0 एगे e.ege पुण0 सवावि मंडलवता विसमचउक्कोणसंठिया paM0 एगे eva0, एगे पुणता समावि मंडल0 समचकवालसंठिया paM0 एगे eva0, एगे पुण-ता सवावि मंडलवता विसमचकवालसंठिया paM0 एगे eva0,एगे पुण-ता सञ्चावि मंडलवता चकदचकवालसंठिया paM0 एगे eva0, एगे पुण-ता सवावि मंडलवता छत्तागारसंठिया paM0 एगे एवमाहंसु, तत्थ जे ते एवमाहंसु ता सबावि मंडलवता छत्ताकारसंठिता paM0 एतेणं णएणं णेयवं, जो चेवणं इतरेहि, पाहुडगाहाओ भाणियवाओ । 19 ॥ 1-7 ॥ ता सबावि णं मंडलवया केवतियं बाहलेणं केवतियं आयामविक्खंभेणं केवतियं परिक्खेवणं आहिताति वदेजा ?, तत्व खलु इमा तिषिण पडिवत्तीओ paM0, तत्थेगे एवमाहंसु-ता सबाविण मंडलवता जोयणं बाहलेणं एर्ग जोयणसहस्सं एगं तेत्तीसं जोय. णसतं आयामविक्खंभेणं तिणि जोयणसहस्साई तिण्णि य नवणौए जोयणसते परिक्खेवेणं paM0 एगे eva0, एगे पुण-ता समावि मंडलवता जोयणं पाहाणं एग जोयणसहस्सं एगं च चउत्तीसं जोयणसय आयामविक्खंभेणं तिण्णि जोयणसहस्साई चत्तारि बिउत्तरे जोयणसते परिक्खेवेर्ण paM0एगे eva0,एगे पुण-ता जोयणं वाह च पणतीसं जोयणसतं आयामविखंभेणं तिनि जोयणसहस्साई चत्तारि पंचुत्तरे जोयणसते परिक्खेवेणं paM0 एगे eva0, वयं पुण-ता सबावि मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं अणियता आयामविक्खंभेणं परिक्खेवेणं च आहिताति वदेजा, तत्थ णं को हेऊत्ति वदेजा ?, ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं, ता जया णं सूरिए सबम्भंतरं मंडलं उपसंकमित्ता चारं चरति तया णं सा मंडलवता ar3अतालीसं एगट्ठिभागे जोयणस्स बाहलेणं णवणउइजोयणसहस्साई छच्च चत्ताले जोयणसते आयामविक्खंभेणं तिण्णि जोयणसतसहस्साई पण्णरसजोयणसहस्साई एगणणौति जोयणाई किंचिविसेसाहिए परिक्खेवणं, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभितराणतरं मंडलं उपसंकमित्ता चारं चरति, ता जया णं सूरिए अम्भितराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं सा मंडलवता अडयालीसं एगट्ठिभागे जोयणस्स बाहलेणं णवणवई जोयणसहस्साई छच्च पणताले जोयणसते पणतीसं च एगट्ठिभागे जोयणस्स आयामविक्वं. भेणं तिष्णि जोयणसतसहस्साई पनरसं च सहस्साई एग सत्तुत्तरं जोयणसतं किंचिविसेसूर्ण परिक्खेवेणं, तदाणं दिवसरातिप्पमाणं तहेब, से णिक्खममाणे सरिए दोच्चसि अहोरत्तसि अम्भितरं तच्चं मंडलं उवसंकमित्ता चार चरति, ता जया णं सुरिए अम्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरति तया णं सा मंडलवता अडतालीसं एगढिभागे जोयणस्स बाह. हलेणं णवणवतिजोयणसहस्साई छच्च एकावण्णे जोयणसते णव य एगट्ठिभागा जोयणस्स आयामविक्खंमेणं तिषिण जोयणसहस्साई पारस य सहस्साई एर्ग च पणवीस जोयणसय परिक्खेवेणं paM0, तता णं दिवसराई तहब, एवं खलु एतेण उवाएणं निक्खममाणे सूरिए तताणंतरातो तदाणंतरं मंडलातो मंडलं उवसंकममाणे 2 पंच 2 जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले विक्खंभवाहलेणं अभिवड्ढेमाणे 2 अट्ठारस जोयणाई परिरयवुढि अभिवड्ढेमाणे 2 सवबाहिर मंडलं उबसंकमित्ता चारं चरति, ता जया र्ण सूरिए सब जाव चारं चरति तता णं सा मंडलवता अडतालीसं एगट्ठिभागा जोयणस्स एगं च जोयणसयसहस्सं छच्च सद्धे जोयणसते आयामविक्खंभेणं तिनि जोयणसयसहस्साई अट्ठारस सहस्साई तिण्णि य पण्णरसुत्तरे जोयणसते परिक्लेवेणं तदा णं उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस पढमस्स छम्मासस्स पजवसाणे, से पविसमाणे सूरिए दोचं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडल उवसंकमित्ता चारं चरति, ता जया ण सरिए बाहिराणंतरं मंडलं उवर्स783 सूर्यपज्ञप्तिः , पा 1 मुनि दीपरत्नसागर AREER Page #9 -------------------------------------------------------------------------- ________________ कमित्ता चारं चरति तता णं सा मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहलेणं एग जोयणसयसहस्सं छच्च चौपपणे जोयणसते छवीसं च एमट्ठिभागे जोयणस्स आयामचि खंभेणं तिमि जोयणसतसहस्साई अट्ठारस सहस्साई दोषिया य सत्ताणौते जोयणसते परिक्खेवेणं paM0, तता णं राइंदिए तहेव, से पविसमाणे सूरिए दोचंसि अहोरतसि बाहिरं तचं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए वाहिरं तचं मंडलं उवसंकमित्ता चारं चरति तता णं सा मंडलवता अडयालीसं एगविभागे जोयणस्स बाहदेणं एग जोयणस. तसहस्सं छच्च अडयाले जोयणसए बावणं च एगदिमागे जोयणस्स आयामविक्खंभेणं तिण्णि जोयणसतसहस्साई अट्ठारस सहस्साई दोषिण औणासीते जोयणसते परिक्खेवेणं paM0, दिवसराई तहेव, एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तदाणंतरं मंडलातो मंडलं संकममाणे 2 पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले विक्खंभवुदिंड णिबुड्ढेमाणे 2 अट्ठारस जोयणाई परिरयबुढूइंढ णिबुद्धेमाणे 2सब तरं मंडलं उवसंकमित्ता चारं चरति, ता जताणं सूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति तता र्ण सा मंडलवया अडयालीसं एगहिभागे जोयणस्स बाहलेणं णवणौतिं जोयणसहस्साई छप चत्ताले जोयणसए आयामविखंभेर्ण तिष्णि जोयणसयसहस्स सहस्साई औणाणौतिं च जोयणाई किंचिक्सेइसाहियाई परिक्खेवेर्ण paM0, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एसणंदोचे छम्मासे एसणं दोचस्स छम्मासस्स पज्जवसाणे एसणं आदिने संवच्छरे एसणं आदिचस्स संवच्छरस्स पज्जवसाणे, तासचाविणं मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स वाहण्डेणं, सञ्चाविणं मंडलंतरिया दो जोयणाई विक्खंभेणं, एसणं अद्धा तेसीयसतपडुप्पण्णो पंच दसुत्तरे जोयणसते Ahi0, ता अम्भितरातो मंडलवताओ बाहिरं मंडलवतं चाहिराओ वा मंडलावताओ अम्भितरं मंडलवतं एसणं अदा केवतियं Ahi0?, तापंच दसुत्तरजोयणसते आहिताति वदेजा, अम्भितराते मंडलवताते बाहिरा मंडलवया बाहिराओ मंडलवतातो a.. भितरा मंडलवता एस णं अदा केवतियं Ahi01, ता पंच दसुत्तरे जोयणसते अडतालीसं च एगढिमागे आहि, ता अमंतरातो मंडलवतातो बाहिरमंडलवता पाहिरातो0 अभंतरमंडलवता एस णं अदा केवतियं Ahi01, ता पंच णवुत्तरे जोयणसते तेरस य एगढिमागे जोयणस्स Ahi0, अम्भितराते मंडलवताए बाहिरा मंडलक्या चाहिराते मंडलवताते अभंतरमंडलवया एसणं अद्धा केवतियं आहिताति बदेजा?. ता पंच सुत्तरे जोयणसए आहियत्ति वदेजा । 2आएदाता कह इमाओ अट्ठ पडिवत्तीओ paM0, तत्थेगे एवमाईसु-ता पुरच्छिमातो लोअंतातो पादो मरीची आगासंसि उद्देति से णं इमं लोयं तिरियं करेइत्ता पचत्थिमंसि लोगन्तंसि सायंमि सरिए आगासंसि विद्धस्संति एगे एवमा0, एगे पुणता पुरच्छिमातो लोअंतातो पातो सरिए आगासंसि उद्देइ से णं इमं लोयं तिरियं करेति त्ता पञ्चस्थिमंसि लोयंसि सूरिए आगासंसि विसति, एगे eva0, एगे पुण-ता पुरस्थिमाओ लोयंतातो पादो सूरिए आगासंसि उत्तिट्ठति से इमं लोयं तिरिय करेति ता पच्चस्थिमंसि लोयंसि सार्य सरिए आगासं अणुपविसति त्ता अहे पडियागच्छति ता पुणरवि अवरभूपुरस्थिमातो लोयंतातो पातो सूरिए आगासंसि उत्तिट्ठति एगे एवमा0, एगे पुण0 ता पुरस्थिमाओ लोगताओ पाओ सरिए पुढवीओ उत्तिट्ठति, से ण हम लोयं तिरिय करेति त्ता पच्चत्थिमिछसि लोयंतसि सायं सूरिए पुढवीकार्यसि विसइ एगे eca0, एगे पुण-पुरस्थिमाओ लोयंताओ पाओ सूरिए पुढवीओ उत्तिठ्ठइ से णं इम लोयं तिरिय करेइ त्ता पच्चत्थिमंसि लोयतसि सायं सूरिए पुढवीकार्य अणुपविसइ त्ता अहे पडियागच्छइत्ता पुणरवि अवरभूपुरस्थिमाओ लोगताओ पाओ सूरिए पुढवीओ उत्ती एगे eva0, एगे पुण-ता पुरथिमिलाओ लोयंताओ पाओ सूरिए आउकार्यसि उत्तिठाइ से णं इमं लोयं तिरिय करेइ त्ता पच्चस्थिमंसि लोयंतंसि सायं सरिए आउकार्यसि विसति एगे eva0, एगे पुण0-ता पुरस्थिमातो लोगतातो पाओ सरिए आउओ उत्तिट ए आउओ उत्तिट्ठति, सेणं इमं तिरिय लोयं तिरियं करेति त्ता पच्चत्थिमंसि लोयंसि सायं सुरिए आउकार्यसि पविसह ता अहे पडियागच्छति ता पुणरवि अवरभूपुरस्थिमातो लोयंतातो पादो सरिए आउओ उत्तिठति एगे eva0, एगे पुणता पुरस्थिमातो लोयंताओ बहई जोयणाई बहूई जोयणसताई बहूई जोयणसहस्साई उड्ढे दूर उप्पतित्ता एत्य णं पातो सूरिए आमासंसि उत्तिट्ठति से णं इमं दाहिणद लोयं तिरियं करेति त्ता उत्तरद्धलोयं तमेव रातो सेणं इमं उत्तरबलोयं तिरिय करेइ ता दाहिणलोयं तमेव राओ, से णं इमाई दाहिणुत्तरढलोयाई विरियं करेइ त्ता पुरस्थिमाओ लोयंतातो बहूई जोयणाई तं चेव उड्ढं दूर उप्पतित्ता एत्य णं पातो सूरिए आगासंसि उत्तिट्ठति एगे eva0, वयं पुण एवं वयामो-ता जंबुडीवस्स पाईणपडीणायतौदीणदाहिणायताए जीवाए मंडलं चौबीसेणं सतेणं छेत्ता दाहिणपुरच्छिमंसि उत्तरपच्चस्थिमंसि य चउम्भागमंडलंसि इमीसे स्यणप्पमाए पुढवीए बहुसमरमणिजातो भूमिभागातो अट्ठ जोयणसताई उड्ढे उप्पतित्ता एत्थ णं पादो दुबे सूरिया आगासाओ उत्तिट्ठति, ते णं इमाई दाहिणुत्तराई जंबुद्दीवभागाई तिरिय करेंति प्ता पुरस्थिमपच्चत्थिमाई जंबुद्दीवभागाई तामेव रातो ते णं इमाई पुरच्छिमपच्च. (196) 784 सूर्यमज्ञप्तिः पादुड-र मुनि दीपरत्नसागर Page #10 -------------------------------------------------------------------------- ________________ थिमाई जंबुद्दीवभागाई तिरिय करेंति ता दाहिणुत्तराई जंबुद्दीवभागाई तामेव रातो, ते णं इमाई दाहिणुत्तराई पुरच्छिमपञ्चत्थिमाणि य जंजुहीवभागाई तिरिय करेंति त्ता जंबुहीवस्स पाईणपडीणायत एल्थ णं पादो दुवे सूरिया आगासाओ उत्तिति । 21 ॥ 2-1 ॥ ता कहं ते मंडलाओ मंडलं संकममाणे 2 सूरिए चार चरति Ahi0?, तत्थ खलु इमातो दुवे पडिवत्तीओ paM0, तत्थेगे एवमासु-ता मंडलातो मंडलं संकममाणे 2 सूरिए भेयपाएणं संकामै एगे eva0, एगे पुण-ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं णिवेदेति, तत्थ जे ते एवमासु ता मंडलातो मंडलं संकममाणे भेयघाएणं संकमै तेसिं णं अयं दोसे ता जेणंतरेणं मंडलातो मंडलं संकममाणे 2 मूरिए भेयघाएणं संकमति एवतियं च णं अद्धं पुरतो न गच्छति, पुरतो अगच्छमाणे मंडलकालं परिहवेति, तेसिं णं अयं दोसे, तत्य जे ते एवमाहंसु-ता मंडलातो मंडलं संकममाणे मूरिए कण्णकलं णिवेदेति तेसिं णं अयं विसेसे-ता जेणंतरेणं मंडलातो मंडलं संकममाणे सरिए कण्णकलं णिश्वेदेति एवतियं च णं अदं पुरतो गच्छति पुरतो गच्छमाणे मंडलकालं ण परिहवेति तेसिं णं अयं विसेसे, तत्थ जे ते एवमाहसु-मंडलातो मंडलं संकममाणे सरिए कण्णकलं णिवेढा लातो मंडलं संकममाणे सरिए कण्णकलंणिवेढेति एतेणं णएणं णेत, णो चेवणं इतरेणं । 22॥2.2॥ता केवतियं ते खेतं सुरिए एगमेगेणं मुहुत्तेणं गच्छति आहि ?, तत्थ खलु इमातो चत्तारि पडिक्त्तीओ paM0, तस्य एगे-ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुतेण गच्छति ege0, एगे पुणता पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति एगे eva0, एगे पुण-ता चत्तारि 2 जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ege0, एगे पुणता छवि पंचवि चत्तारिवि जोयणसहस्साई सूरिए एगमेगेर्ण मुहुत्तेणं गच्छति ege0, तत्थ जे ते एकमाईसु ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते eva0-जता णं सूरिए सबभंतरं मंडल उवसंकमित्ता चारं चरति तया णं उत्तमकट्ठपत्ते उकोसे अट्ठारसमुहुत्ते दिवसे भवति जहष्णिया दुवालसमुहुत्ता राई भवति, तंसिं च णं दिवसंसि एग जोयणसतसहस्सं अट्ठ य जोयणसहस्साई तावक्खेत्ते paM0, ता जया णं सूरिए सबबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिक्से भवति, तंसिं च णं दिवसंसि चावत्तरि जोयणसहस्साई तावक्खेत्ते paM0, तया ण छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, तत्य जे ते एवमासु ता पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते eva0-ता जता णं सूरिए सबभतरं मंडलं उवसंकमित्ता चारं चरति, तहेव दिवसराइप्पमाणं, तंसिं च णं तावखेत्तं नउइजोयणसहस्साई, ता जया णं सूरिए सबबाहिर मंडलं उवसंकमित्ता चारं चरति तता णं तं चेव राईदियप्पमाणं, तसिं च णं दिवससि सढि जोयणसहस्साई तावक्खेत्ते paM0, तताणं पंच 2 जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, तत्थ जे ते eva0 ता चत्तारि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते eva0- ता जया णं सूरिए सबभतरं मंडलं उवसंकमित्ता चारं चरति तता णं दिवसराई तहेव, तसि च णं दिवसंसि बावत्तरि जोयणसहस्साई तावक्खेत्ते paM0, ता जया णं सूरिए सववाहिर मंडलं उक्संकमित्ता चार चरति तता णं राईदियं तथेव. तंसिं च णं दिववसंसि अडयालीसं जोयणसहस्साई ताक्पखेते paM0, तता णं चत्तारि 2 जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, तस्थ जे ते एवमाहंसु छवि पंचवि चत्तारिवि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते eva0-ता सुरिए णं उम्गमणमुहुरासि अत्थमणमुहुत्तंसि य सिग्घगती भवति तता गं छ छ जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छति, मज्झिमतावखेत्तं समासादेमाणे 2 सूरिए मज्झिमगती भवति, तता णं पंच 2 जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छति, मज्झिम तावखेत्तं संपत्ते सूरिए मंदगती भवति, तता णं चत्तारि जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छति, तत्य को हेऊत्ति वदेजा, ता अयण्णं जंबुद्दीवे दीवे जाव परिक्खेवेणं, ता जया णं मूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं दिवसराई तहेव संसिं च र्ण दिवसंसि एकाणौतिं जोयणसहस्साई तावखेत्ते paM0, ता जया णं सूरिए सवबाहिरं मंडलं उपसंकमित्ता चार चरति तता र्ण राइंदियं तहेच, गहिजोयणसहस्साई तावखेत्ते paM0, तताणं छवि पंचवि चत्तारिवि जोयणसहस्साई सरिए एगमेगेणं महत्तेणं गच्छति एगे eva0, वयं पुण एवं वदामो-ता सातिरेगाइं पंच 2 जोयणसहस्साई सरिए एगमेगेणं मुहत्तेणं गच्छति, तत्थ को हेतृत्ति वदेज्जा ?, ता अयण्णं जंबुद्दीवे0 परिक्खेवेणं, ता जता णं सूरिए सबभतरं मंडलं उबसंकमित्ता चारं चरति तता णं पंच 2 जोयणसहस्साई दोण्णि य एकावण्णे जोयणसए एगूणतीसं च सविभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इधगतस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसतेहिं एकवीसाए य सट्ठिभागेहिं जोयणस्स सूरिए चक्सुण्फास हामागच्छति, तया णं दिवसराई तहेव, से णिक्खममाणे सूरिए गवं संवच्छरं अयमाणे पढमसि अहोरसि अभितराणतरं मंडलं उवसंकमित्ता चारं चरति, ता जया र्ण सरिए अम्भितराणतरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच2 जोयणसहस्साई दोणि य एकावण्णे जोयणसते सीतालीसं च सहिमागे जोयणस्स एगमेगेण मुहुत्तेणं गच्छति, तता णं इहगयस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं औणासीते य जोयणसतेहिं 785 सूर्यपज्ञप्तिः, पार्डर मुनि दीपरत्नसागर Page #11 -------------------------------------------------------------------------- ________________ सत्तापण्णाए सहिभागेहिं जोयणस्स सद्विभागं च एगसहिहा छेत्ता औणावीसाए चुणियाभागेहिं मूरिए पफ्युएफास हवमागच्छति, तता णं दिवसराई तहेच.(18-1, 12.3), से पिक्सममाणे सरिए दोर्चसि अहोरतसि अम्भितरं तयं मंडलं उपसंकमित्ता चारं चरति, ता जया णं सूरिए अम्भितरं तचं मंडलं उपसंकमित्ता चारं चरति तता गं पंच 2 जोयणस. हस्साई दोण्णि य वावण्णे जोयणसते पंच य सहिभागे जोयणस्स एगमेगेणं मुहुतेणं गच्छति, तता णं इहगतस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं छण्णौतीए य जोयणेहि तेत्तीसाए य सट्ठिभागेहि जोयणस्स सद्विभार्गच एगद्विधा छेत्ता दोहिणियाभागेहि सरिए चक्षुष्कासं हवमागच्छति, तताणं दिवसराई नहेब, एवं खलु एतेणं उवाएणं णिक माणे सूरिए तताणंतराओ तदाणंतरं मंडलातो मंडलं संकममाणे 2 अट्ठारस 2 सहिभागे जोयणस्स एगमेगे मंडले मुहुत्तगतिं अभिबुड्ढेमाणे 2 चुलसीति 2 जोयणाई पुरिसच्छार्य णिबुड्ढेमाणे 2 सयबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सवबाहिरं मंडल उपसंकमित्ता चारं चरति तता णं पंच 2 जोयणसहस्साई तिमि य पंचुत्तरे जोयणसते पण्णरस य सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स एकतीसाए जोयणसहस्सेहिं अट्टहिं एकतीसेहिं जोयणसतेहिं तीसाए य सहिभागेहिं जोय. णस्स सूरिए चक्खुष्कासं हवमागच्छति, तता णं उत्तमकट्ठपत्ता उकोसिया अट्ठारसमुहुत्ता राई भवै जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पजवसाणे, से पविसमाणे सूरिए दोचं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उपसंकमित्ता चारं चरति, ता जता णं मूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच 2 जोयणसहस्साई तिष्णि य चौरुत्तरे जोयणसते सत्तावणं च सद्विभाए जोयणस्स मुहुत्तेणं गच्छति, तता णं इधगतस्स मण्सस्स एकतीसाए जोयणसहस्सेहिं नवहि य सोलेहिं जोयणसएहिं एगणतालीसाए सविभागेहिंजोयणस्स सहिभागं च एगहिहा छेत्ता सट्टीए चुष्णियाभागेहिं सूरिए चक्खुफासं हमागच्छति, तता णं राईदियं तहेव, से पविसमाणे सरिए दोसि अहोरतंसि बाहिरं तचं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तवं मंडलं उपसंकमित्ता चारं चरति तता णं पंच2 जोयणसहस्साई तिथि य चौरुत्तरे जोयणसते ऊतालीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स एगाधिरोहिं बत्तीसाए जोयणसहस्सेहिं एका. पण्णाए य सद्विभागेहिं जोयणस्स सद्विभागं च एगविया छेत्ता तेवीसाए चुण्णियामागेहिं सूरिए चक्खुएफार्स हबमागच्छति, राईदियं तहेब, एवं खलु एतेणुवाएणं पविसमाणे सुरिए तताणंतरातो तताणंतरं मंडलातो मंडलं संकममाणे 2 अट्ठारस 2 सहिभागे जोयणस्स एगमेगे मंडले मुहुत्तगई णिवुड्डेमाणे 2 सातिरेगाई पंचासीति 2 जोयणाई पुरिसच्छार्य । अभियुड्ढेमाणे 2 सयभंतर मंडल उवसंकमित्ता चारं चरति, ता जता णं सूरिए साम्भतरं मंडलं उपसंकमित्ता चारं चरति तता णं पञ्च 2जोयणसहस्साई दोण्णि य एकावण्णे जोयणसए अगुणतीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता क इहगयस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसतेहिं एकवीसाए य सविभागेहिं जोयणस्स सरिए चक्खुफासं हवमागच्छति, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति, एस गं दोचे छम्मासे एस णं । दोबस्स छम्मासस्स पजवसाणे एस णं आदिचे संवच्छरे एस णं आदिच्चसंवच्छरस्स पजवसाणे । 23 ॥ वितियं पाहुढं 2-3 ॥ ता केवतियं खेत्तं चंदिमसूरिया ओभासंति उज्जोवेति: तवेंति पगासंति आहि, तत्थ खल इमाओबारस पडिक्त्तीओ paM0, तत्येगे एवमा ता एग दीव एग समुई चंदिमसूरिया ओभासेंति0 एगे eva0,ege0 ता तिष्णि दीवे तिणि समुदे चंदिमसूरिया ओभासंतिक एगे eva0, एगे पुण-ता अदचउत्थे (pra0 आउड्डे) दीवसमुदे चंदिमसूरिया ओभासंतिक एगे eva0, एगे पुण-ता सत्त दीवे सत्त समुद्दे चंदिमसूरिया ओभा. संतिक एगे eva0, एगे पुण0 ता दस दीवे दस समुहे चंदिमसूरिया ओभासंति0, एगे पुण-ता वारस दीवे वारस समुदे चंदिमसूरिया ओभासंति0, एगे पुण-बायालीसं दीवे बाया. लीसं समुदे चंदिमसूरिया ओभासंति0, एगे पुण0-यावत्तरिं दीवे बावत्तरि समुद्दे चंदिमसूरिया ओभासंति0, एगे पुण-ता बायालं दीवसतं बायालं समुहसतं चंदिमसूरिया ओभा संति0, एगे पुण-ता वाचत्तरं दीक्सतं पावत्तरि समुहसतं चंदिममूरिया ओभासंति0,एगे पुण- ता वायालीसं दीवसहस्सं पायालं समुहसहस्सं चंदिमसरिया ओभासंति0, एगे पुण0 ता यावत्तरं दीवसहस्सं वावत्तरं समुदसहस्सं चंदिमसूरिया ओभासंतिक एगे एवमाहंसु, क्यं पुण एवं वदामो-अयण्णं जंबुद्दीवे जाव परिक्खेवेणं paM0, से णं एगाए जगतीए सवतो समंता संपरिक्सित्ते, साणं जगती तहेव जहा जंबुद्दीवपन्नत्तीए जाच एवामेव सपुचावरेणं जंबुद्दीवे 2 चोइस सलिलासयसहस्सा छप्पनं च सलिलासहस्सा भवन्तीतिमस्खादा, जंबुद्दीवे गं दीवे पंचचक्कभागसंठिता आहिताति वदेजा, ता कह ते जंबुद्दीवे पंचचकभागसंठिते Ahi0?, ता जता गं एते दुवे सूरिया सबभंतर मंडलं उवर्सकमित्ता चारं चरति तदा णं जंबुद्दीवस्स तिष्णि पंचचौकमागे जोभासेति0, ta0-एगेवि एर्ग दिवढे पंचकमार्ग ओमासेति0 एगेवि एग दिवई पंचचकभार्ग ओभासेति, तता णं उत्तमकट्टपत्ते उक्कोसए अट्ठारस. 786 सूर्यप्रज्ञप्तिः , बाबु-3 मुनि दीपरत्नसागर Page #12 -------------------------------------------------------------------------- ________________ , मुटु दिवसे भवति जहणिया दुवालसमुडुत्ता राई भवै, ता जता णं एते दुवे सूरिया सङ्घबाहिरं मंडलं उवसंकमित्ता चारं चरंति तदा णं जंबुद्दीवस्स0 दोष्णि चकभागे ओभासंति0, ता एगेवि एवं पंचचकवालभागं ओभासति एगेवि एकं पंचचकवालभार्ग ओभासइ0 तता णं उत्तमकट्टपत्ता उकोसिया अट्ठारसमुहुत्ता राई भवै जहण्णए दुवालसमुडुत्ते दिवसे भवति । 24 ॥ ततियं पाडुर्ड 3 ॥ ता कहं ते सेआते संठिई आहिता 01, तत्थ खलु इमा दुविहः संठिती paM0 taM0 चंदिमस्रियसंठिती य तावखेत्तसंठिती य, ता कहं ते चंदिमसूरियसंठिती आहिता 01, तत्थ खलु इमातो सोलस पडिवत्तीओ paM0, तत्येंगे एवमाहंसु-ता समचौरंससंठिता चंदिमसूरियसंठिती एगे eva0, एगे पुण0 ला विसमचौरंससंठिता चंदिमसूरियसंठिती paM0, एवं समचउकोणसंठिता विसमचउकोणसंठिया समचक्रवालसंठिता विसमचकवालसंठिता चक्कद्र चकवालसंठिता paM0 एगे eva0, एगे पुण0 ता छत्तागारसंठिता चंदिमसूरियसठिती paM0, गेहसंठिता गेह्रावणसंठिता पासादसंठिता गोपुरसंठिया पेच्छाघरसंठिता वलभीसंठिता हम्मियतलसंठिता वालग्गपोतियासंठिता चंदिमसूरियसंठिती paM0 तत्थ जे ते एवमा0ता समचौरंससंठिता चंदिमसूरियसंठिती paM0 एतेणं णएणं तवं णो चेव णं इतरेहिं, ता कहं ते तावक्खेत्तसंठिती आहिता 01, तत्थ खलु इमाओ सोलस पडिवत्तीओ paM0, तत्थ गं एगे एवमाहंसुता गेहसंठिता तावखित्तसंठिती paM0 एवं जाव वालग्गपोतियासंठिता तावखेत्तसंठिती, एगे पुण एवमा0ता जस्संठिते जंबुद्दीवे तस्संठिता तावक्खेत्तसंठिती एगे eva0, एगे पुण0 ता जस्संठिते भारहे वासे तस्सं0, एवं उज्जाणसंठिया निजाणसंठिता एगतो णिसहसंठिता दुहतो पिसहसंठिता सेयणगसंठिता एगे eva0, एगे पुण0 ता सेणगपट्टसंठिना तावखेत्तसं0] एगे एवमाहंसु, वयं पुण एवं वदामो ता उदीमुहकलंबुआपुप्फसंठिता तावखेत्तसंठिती paM0 अंतो संकुडा बाहिं वित्थडा अंतो वट्टा वाहिं पिधुला अंतो अंकमुहसंठिता नाहिं सत्यमुहसंठिता उभतो पासेणं तीसे दुवे बाहाओ अवद्विताओ भवंति पणतालीसं 2 जोयणसहस्साइं आयामेणं, दुवे य णं तीसे बाहाओ अणवट्टिताओ भवति, taM0 सङ्घम्भतरिया चैव बाहा सवबाहिरिया चैव बाहा, तत्य को हेतूत्ति वदेजा ?, ता अयण्णं जंबुद्दीवे जाव परिक्लेवेणं, ता जया णं सूरिए सम्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उदीमुहकलंबुआपुप्फसंठिता तावखेत्तसंठिती आहिताति वदेज्जा अंतो संकुडा वाहिं वित्थडा अंतो बट्टा बाहिं पिधुला अंतो अंकमुहसंठिता बाहिं सत्यिमुहसंठिआ, दुहतो पासेणं तीसे तथैव जाव सबाहिरिया चैव वाहा, तीसे णं सङ्घभंतरिया बाहा मंदरपश्यंतणं णव जोयणसहस्साइं चत्तारि य छलसीते जोयणसते णव य दसभागे जोयणस्स परिक्लेवेणं आहिता0, ता से णं परिक्लेवविसेसे कतो आहिता 01, ता जे गं मंदरस्स पचयस्स परिक्खेवे तं परिक्लेवं तीहिं गुणित्ता दसहिं छित्ता दसहिं मागे हीरमाणे एस णं परिक्खेवविसेसे आहिता0, तीसे गं सङ्घबाहिरिया बाहा लक्ष्णसमुदंतेणं चरणौति जोयणसहस्साइं अट्ठ य अट्ठसट्टे जोयणसते चत्तारि य दसमागे जोयणस्स परिक्वेवेणं आहिता0, ता से णं परिक्खेवविसेसे कतो आहिता 01, ता जे र्ण जंबुद्दीवरस परिक्खेवे तं परिक्खेवे तीहिं गुणित्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिताति वदेजा, तीसे णं तावक्रखेत्ते केवतियं आयामेणं आहिताति वदेजा?, ता अट्ठत्तरीं जोयणसहस्साइं विष्णि य तेत्तीसे जोयणसते जोयणतिभागे य आयामेणं आहितेति वदेज्जा, तया णं किंसंठिया अंधगारसंठिई आहितेति वदेजा 1, उद्धीमुहकलंबु आपुप्फसंठिता तहेब जाव बाहिरिया चैव बाहा, वीसे णं सङ्घभंतरिया वाहा मंदरपवर्ततेणं छज्जोयणसहस्साइं तिष्णि य चउवीसे जोयणसते छच्च दसभागे जोयणस्स परिक्खेवेणं आहितेतिवदेना, ता से णं परिक्लेवविसेसे कतो आहिते 01, ता जे णं मंदरम्स पञ्चयस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता सेसं तहेब, तीसे णं सङ्घबाहिरिया बाहा लवणसमुद्दतेणं तेवद्धिं जोयणसहस्साइं दोण्णि य पणयाले जोयणसते छच्च दसभागे जोयणस्स परिक्खेवेणं आहिते 0, वा से णं परिक्वेवचिसेसे कत्तो आहिते 01, ता जे गं जंबुदीवस्स परिक्लेवे तं परिक्खेवं दोहिं गुणित्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्वेवविसेसे आहिते0, ता से णं अंधकारे केवतियं आयामेणं आहिते 01, ता अत्तरि जोयणसहस्साइं तिण्णि य तेत्तीसे जोयणसते जोयणतिभागं च आयामेणं आहितेति वदेजा, तता णं उत्तमकट्टपत्ते अट्ठारसमुडुत्ते दिवसे भवति जहणिया दुवालसमुडुत्ता राई भवै, ता जया णं सूरिए सबबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं किंसंठिता तावखेत्तसंठिती आहिता 01 ता उदीमुहकलंबुयापुप्फसंठिता तावक्रखेत्तसंठिती आहिता0, एवं जं अमितरमंडले अंधकारसंठितीए पमाणं तं बाहिरमंडले तावक्खेत्तसंठितीए जं तहिं तावखेत्तसंठितीए तं बाहिरमंडले अंधकारसंठितीए भाणियां जाच तता णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुडुत्ता राई भवति जहणए दुबालसमुडुत्ते दिवसे भवति, ता जंबुद्दीवे सूरिया केवतियं खेत्तं उटं तवंति केवतियं खेत्तं आहे तवंति केवतियं खेत्तं तिरियं तवंति ?, ता जंबुदीवे गं दीवे सूरिया एवं जोयणसतं ur3अढं तबंति अट्ठारस जोयणसताई अधे तवंति सीतालीसं जोयणसहस्साइं दुन्नि य तेबट्टे जोयणसते एकवीस च सट्टिभागे जोयणस्स तिरियं तवंति । 25 ॥ चउत्थं पाहुडं 4 ॥ ता कंसि णं सूरियस्स लेस्सा पढिहताति वदेजा 1, तत्थ खलु इमाओ वीसं पडिवत्तीओ paM0, तत्येगे eva0-ता मंदरंसि णं पञ्चतंसि सूरियस्स लेस्सा पडि787 सूर्यप्रज्ञप्तिः, पाडुड मुनि दीपरत्नसागर Page #13 -------------------------------------------------------------------------- ________________ 0 हता एगे eva0, एगे पुण एव ता मेरुंसि णं पञ्चतंसि सूरियस्स लेस्सा पडिहता एगे eva0, एवं एतेणं अभिलावेण भणियां, ता मणोरमंसि णं पश्यंसि ता सुदंसणंसि णं पवयंसि ता सयंपर्भसि णं पञ्चसिता गिरिरायंसि णं पचतंसि ता स्तणुचयंसि णं पचतंसि ना सिठुचयंसि णं पञ्वयंसि ता लोअमज्झसि णं पव्रतंसि ता लोयणाभिंसि णं पचतंसिता अच्छंसि णं पचसि ता सूरियावत्तंसि णं पञ्चतंसि ता सूरियावरणंसि णं पञ्चतंसि ता उत्तमंसि णं पश्यंसि ता दिसादिसि णं पचतंसि ता अवतंसंसि णं पञ्चतंसि ता धरणिखी लंसि णं पवयंसि ता घर णिसिंगंसि णं पश्यंसि ता पञ्चर्तिदंसि णं पञ्चतंसि ता पश्यरायंसि णं पश्यंसि सूरियस्स लेसा पडिहता आहिताति पदेजा एगे eva0, वयं पुण एवं वदामो ता मंदरेवि पचति जाब पचयरायावि दुश्चति, ता जेणं पुग्गला सूरियस्स लेस फुसंति ते णं पुग्गला सूरियस्स लेसं पडिहणंति, अदिद्वावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति चरिमलेसंतरगतावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति । 26 ॥ पंचमं पाहुडं 5 ॥ ता कहं ते ओयसंठिती आहिताति वदेखा ?, तत्थ खलु इमाओ पणवीस पडिवत्तीओ paM0 तत्थेगे एवमाहंसु-ता अणुसमयमेव सूरियरस ओया अण्णा उप्पजे अण्णा अवेति एगे एवमाहंसु, एगे पुण0 ता अणुमुहुत्तमेव सूरियस्स ओया अण्णा उप्पज्जति अण्णा अवेति एतेणं अभिलावेणं णेतवा, ता अणुराई दियमेव ता अणुपक्खमेव ता अणुमासमेव ता अणूउमेव ता अणुअयणमेव ता अणुसंवच्छरमेव ता अणुजुगमेव ता अणुवाससयमेव ता अणुवाससहस्समेव ता अणुवाससयसहरसमेच ता अणुपुत्रमेव ता अणुपुइसयमेव ता अणुपुत्रसहस्समेव ता अणुपुत्रसतसहस्समेव ता अणुपलितोयममेव ता अणुपलितोवमसतमेव ता अणुपलितोयमसहस्समेव ता अणुपलितो बमसयसहस्समेव ता अणुसागरोवममेव ता अणुसागरोवमसतमेव ता अणुसागरांचमसहस्तमेव ता अणुसागरोत्रमतयसहस्तमेव एगे एवमाहंसु ता अणूस्सप्पिणीओसप्पिणिमेव सूरियस्स ओया अण्णा उप्पजति अण्णा अवेति एगे एवमाहंसु, वयं पुण एवं वदामो ता तीसं 2 मुहुत्ते सूरियस्स ओया अवट्टिता भवति, तेण परं सूरियस्स ओया अणवद्विता भवति, छम्मासे सूरिए ओयं णिबुद्धेति उम्मासे सूरिए ओयं अभिवद्वेति, णिक्खममाणे सूरिए देस णिवुड्ढेति पविसमाणे सूरिए देस अभिवुइ, तत्थ को हेतुति वदेजा 1, ता अयणं जंबुद्दीवे सङ्घदीवसमुद्दाणं जाव परिक्खेवेणं, ता जया णं सूरिए सङ्घभंतरं मंडलं uba0 चारं चरति तता णं उत्तमकट्टपत्ते उकोसए अट्ठारसमुडुत्ते दिवसे भवति जहणिया दुवालस मुहुत्ता राई भवति, से णिक्लममाणे सूरिए गवं संवच्छरं अयमाणे पढमंसि अहोरसंसि अमितराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अग्भितराणंतरं मंडलं * उवसंकमित्ता चारं चरति तता णं एगेणं राईदिएणं एवं भागं ओयाए दिवसखित्तस्स णिवुद्धित्ता रतणिक्खेत्तस्स अभिवद्दित्ता चारं चरति मंडलं अट्ठारसहिं तीसेहिं सतेहिं छित्ता, तता णं अट्ठारसमुडुत्ते दिवसे भवति दोहिं एगट्टिभागमुहुत्तेहिं ऊणे दुबालसमुहुत्ता राई भवति दोहिं एगट्टिभागमुहुतेहिं अहिया, से णिक्खममाणे सूरिए दोचंसि अहोरतंसि अभितरं तवं मंडल उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितरं तवं मंडलं उपसंकमित्ता चारं चरति तता णं दोहिं राईदिएहिं दो भागे ओयाए दिवसखेत्तस्स णिवुड्ढित्ता रय*णिखित्तस्स अभिवदेत्ता चारं चरति मंडलं अट्ठारसतीसेहिं सएहिं छेत्ता, तता णं अट्ठारसमुहुत्ते दिवसे भवति चौहिं एगट्टिभागमुहुत्तेहिं ऊणे दुबालसमुडुत्ता राई भवति चौहिं एगट्टिभागमुहुत्नेहिं अहिया, एवं खलु एतेणुवाएणं निक्खममाणे सूरिए तयाणंतराओ तदाणंतरं मंडलातो मंडलं संकममाणे 2 एगमेगे मंडले एगमेगेणं राईदिएणं एगमेगं भागं ओयाएदिवसखेत्तस्स गिबुड्ढेमाणे 2 स्यणिखेत्तस्स अभिवढेमाणे 2 सङ्घबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सहमंतरातो मंडलातो सबाहिरं मंडलं उवर्सकमित्ता चारं चरति तता णं सहमंतरं मंडल पणिधाय एगेणं तेसीतेणं राइदियसतेणं सगं तेसीतं भागसतं ओयाए दिवसखेत्तस्स णित्रुट्टेत्ता स्यणिखेत्तस्स अभिवुइदेत्ता चारं चरति मंडलं अट्ठारसहिं तीसेहिं सयेहिं छेत्ता, तता णं उत्तमक पत्ता उको अट्ठारसमुडुत्ता राई भवति जह0 दुबालसमुडुते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमस्स उम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोघं छम्मासं अयमाणे पढमंसि अहोरत्तंसि वाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिराणंतरं मंडल उवसंकमित्ता चारं चरति तता णं एगेणं राईदिएणं एवं भागं ओयाए रतणिक्खेत्तस्स णित्रुट्टेत्ता दिवसखेत्तस्स अभिवदेत्ता चारं चरति मंडलं अट्ठारसहिं तीसेहिं सएहिं छेत्ता, तता णं अट्ठारसमुहुत्ता राई भवति दोहिं एगट्टिभागमुडुत्तेहिं UNA दुवालसमुडुत्ते दिवसे भवति दोहिं एगट्टिभागमुडुत्तेहिं अधिए, से पविसमाणे सूरिए दोचंसि अहोरत्तंसि बाहिरं तचं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तथं मंडल उवसंकमित्ता चारं चरति तता णं दोहिं राईदिएहिं दो भाए ओयाए स्यणिखेत्तस्स णिबुद्धेत्ता दिवसखेत्तस्स अभिवुड्डेत्ता चार चरति मंडलं अद्वारसहिं तीसेहिं सएहिं छेत्ता, तया णं अट्ठासमुडुत्ता राई भवति चौहिं एगडिभागमुडुत्तेहिं UNA दुबालसमुडुत्ते दिवसे भवति चौहिं एगडिभागमुहुत्तेहिं अधिए, एवं खल एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तदणंतरं मंडलातो मंडल संकममाणे 2 एगमेगे मंडले एगमेगेणं राईदिएणं एगमेगं भागं ओयाए स्यणिखत्तेरस णित्रुइढेमाणे 2 दिवसखेत्तस्स अभिवढेमाणे 2 सङ्घभंतरं मंडल उवसंकमित्ता चारं चरति ता जया णं सूरिए सबवाहिरातो मंडलातो सबभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं (197) 788 सूर्यप्रज्ञप्तिः, पार्ड-5 मुनि दीपरत्नसागर Page #14 -------------------------------------------------------------------------- ________________ | सबबाहिरं मंडलं पणिधाय एगेणं तेसीतेणं राईदियसएणं एग तेसीतं भागसतं ओयाए स्यणिखित्तस्स णिवुड्ढेत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चारं चरति मंडलं अट्ठारसतीसेहि सएहिं व छेत्ता, तता णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहुने दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एस णं दोचे छम्मासे एसणं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिचे संवच्छरे एस णं आदिचस्स संवच्छरस्स पज्जवसाणे । 27 / छटुं पाहुढं 6 ॥ ता के ते सूरियं वरंति आहिताति पदेजा ?, तत्य खलु इमाओ वीसं पडिवत्तीओ paM0, तत्थेगे एवमाहंसु. ता मंदरे ण पश्यते सूरियं वस्यति आहितेति वदेज्जा एगे एवमा0, एगे पुण-ता मेरू णं पवते सूरियं वरति Ahi0, एवं एएणं अभिलावणं णेत जाव पचतराये णं पचते सूरियं वरयति आहितेते एगे एवमाहंस, वयं पुण एवं वदामो-ता मंदरेवि पचति तहेव जाव पचतराएवि पवुचति, ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते पोग्गला सूरियं वरयंति अदिट्टाविण पोग्गाला सूरियं वरयंति, परमलेसंतरगताविण पोग्गला सूरियं वरयति । 28 ॥ सत्तमं पाहुडं ॥ता कहं ते उदयसंठिती आहितेति वदेज्जा ?, तत्थ खलु इमाओ तिण्णि पडिवत्तीओ paM0, तत्थेगे एक्माहंसु-ता जया णं जंबुद्दीवे0 दाहिणड्ढे अट्ठारसमुहुत्ते दिवसे भवति तता णं उत्तरड्ढेवि अट्ठारसमुहुत्ते दिवसे भवति जया णं उत्तरढे अट्ठारसमुहुने दिवसे भवति तया णं दाहिणड्ढेऽवि अट्ठारसमुहुत्ते दिवसे भवति, जदा णं जंबुद्दीचे दाहिणड्ढे सत्तरसमुहुने दिवसे भवति तया णं उत्तरदेवि सत्तरसमुहुत्ते दिवसे भवति, जया णं उत्तरड्ढे सत्तरसमुहुत्ते दिवसे भवति तदा णं दाहिणड्डेवि सत्तरसमुहुत्ते दिवसे भवति, एवं परिहावेतवं, सोलसमुहुत्ते दिवसे पण्णरस दिवसे चौदस दिवसे तेरस0 दिवसे जाव ता जया णं जंबुद्दीचे दाहिणड्ढे बारसमुहुत्ते दिवसे तया णं उत्तरदेवि बारसमुहुत्ते दिवसे भवति, जता णं उत्तरदे बारसमुहुत्ते दिवसे भवति तता णं दाहिणदेवि वारसमुहृते दिवसे भवति, जता णं दाहिणदे बारसमुहूत्ते दिवसे भवति तता णं जंबुद्दीवे मंदरस्स पञ्चयस्स पुरच्छिमपचत्थिमेणं सता पण्णरसमुहुत्ते दिवसे भवति सदा पण्णरसमुहुत्ता राई भवति, अपट्टिता णं तत्थ राईदिया paM0 समणाउसो ! एगे eva0, एगे पुण0- जता णं जंबुद्दीवे दाहिणढे अट्ठारसमुहुत्ताणतरे दिवसे भवति तया णं उत्तरदेवि अट्ठारसमुहुत्ताणतरे दिवसे भवै, जया णं उत्तरदे अट्ठारसमुहु ताणंतरे दिवसे भवै तता णं दाहिणड्ढेवि अट्ठारसमुहुत्ताणतरे दिवसे भवै, एवं परिहावेतवं, सत्तरसमुहुत्ताणंतरे दिवसे भवति सोलसमुहुत्ताणतरे पण्णरसमुहुत्ताणंतरे चोइसमुहुत्ताजाणंतरे तेरसमुहुत्ताणंतरे, जया णं जंबुद्दीवे दाहिणद्धे वारसमुहुत्ताणतरे दिवसे भवति तदाणं उत्तरद्धेवि वारसमुहुत्ताणंतरे दिवसे, जता णं उत्तरदे पारसमुहुत्ताणतरे दिवसे भवै तया णं दाहिणदेवि वारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबुद्दीवे 2 मंदरस्स पवयस्स पुरथिमपञ्चस्थिमेणं णो सदा पण्णरसमुहुने दिवसे भवति णो सदा पण्णरसमुहुत्ता राई भवति, अणवट्ठिता णं तत्थ राईदिया paM0 समणाउसो! एगे eva0, एगे पुण-ता जया णं जंबुद्दीवे 2 दाहिणड्ढे अट्ठारसमुहुत्ते दिवसे भवति तदा णं उत्तरखे दुवालसमुहुत्ता राई भवति जया णं उत्तरइढे अट्ठारसमुहुने दिवसे भवति तदा दाहिणहढे वारसमुहुत्ता राई भवै जया णं दाहिणड्ढे अट्ठारसमुहुत्ताणतरे दिवसे भवति तदाणं उत्तरखे वारसमुहुत्ता राई भवै, जता णं उत्तरदे अट्ठारसमुहत्ताणतरे दिवसे भवति तदा णं दाहिण बारसमहत्ता राई भवति, एवं णेत सगलेहिय अणंतरेहिय एकेके दो दो आलावगा, सबहिं दुवालसमहत्ता राई भवति, जाव ता जता गं जंबुद्दीवे दाहिणद्धे वारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरदे दुवालसमुहुत्ता राई भवति जया णं उत्तरदे दुवालसमुहुत्ताणतरे दिवसे भवति तदा णं दाहिणदे दुबालसमुहुत्ता राई भवति, तता णं जंबुद्दीवे मन्दरस्स पञ्चयस्स पुरथिमपचत्थिमेणं णेवत्थि पण्णरसमुहुत्ते दिवसे भवति णेवत्यि पण्णरसमुहुत्ता राई भवति, वोच्छिण्णा णं तत्थ राई. दिया paM0 समणाउसो ! एगे एवमा0, वयं पुण एवं वदामो-ता जंबुद्दीवे 2 सूरिया उदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छति, पाईणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंति, दाहि. गपडीणमुग्गच्छ पडीणउदीणमागच्छन्ति par3ईणउदीणमुग्गच्छ उदीणपाईणमागच्छन्ति, ता जता णं जंबुद्दीवे दीचे दाहिण दिवसे भवति तदा र्ण उत्तरदे दिवसे भवति, जदा णं u0 तदा णं जंबुद्दीवे दीवे मंदरस्स पञ्चयस्स पुरच्छिमपञ्चच्छिमेणं राई भवति, ता जया णं जंबुद्दीवे 2 मंदरस्स पायस्स पुरथिमेणं दिवसे भवति तदा णं पञ्चच्छिमेणवि दिवसे भवति, जया णं पचत्थिमेणं दिवसे भवति तदा णं जंबुद्दीवे 2 मंदरस्स पचयस्स उत्तरदाहिणेणं राई भवति, ता जया णं दाहिणद्धेवि उक्कोसए अवारसमुहुने दिवसे भवति तया णं उत्तरदे उकोसए अट्ठारसमुहुत्ते दिवसे भवति, जदा उत्तर 0 तदा णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरस्थिमेणं जहणिया दुवालसमुहुत्ता राई भवति, ता जया णं जंबुद्दीवे दीवे मन्दरस्स पञ्चतस्स पुरच्छिमेणं उकोसए अट्ठारसमुहत्ते दिवसे भवति तता णं पचत्थिमेणवि उक्कोसए अट्ठारसमुहुने दिवसे भवति, जता णं पञ्चस्थिमेणं उकोसए अट्ठारसमुहुत्ते दिवसे भवति तता णं जंबुद्दीवे दीवे मंदरस्स परयस्स उत्तरदाहिणेणं जहणिया दुवालसमहत्ता राई भवति, एवं एएणं गमेणं तत्र, अद्वारसमहत्ताणतरे दिवसे सातिरेगवालसमा सत्तरसमुहुत्ते दिवसे तेरसमुहुत्ता राई सत्तरसमुहुत्ताणतरे दिवसे सातिरंगतेरसमुहुत्ता राई सोलसमुहुत्ते दिवसे चोइसमुहुत्ता राई सोलसमुहुत्ताणतरे दिवसे सातिरेगचोडसमुहुत्ता राई 789 सूर्यपज्ञप्तिः, पार्ड-8 मुनि दीपरनसागर Page #15 -------------------------------------------------------------------------- ________________ पण्णरसमुहुत्ते दिवसे पण्णरसमुडुत्ता राई पण्णरसमुहुत्ताणंतरे दिवसे सातिरंगपण्णरसमुहुत्ता राई भवै चौदसमुहुत्ते दिवसे सोलसमुहत्ता राई चोदसमुत्ताणंतरे दिवसे सानिरेगसोसमुहुत्ता राई तेरसमुहत्ते दिवसे सत्तरसमुहुत्ता राई, तेरसमुहत्ताणंतरे दिवसे सातिरेगसत्तरसमुडुत्ता राई, जहण्णए दुवालसमुहुत्ते दिवसे भवति उक्कोसिया अहारसमुहुत्ता राई भवै, एवं भणित, ता जया णं जंबुद्दीवे दीवे दाहिणद्वे वासाणं पढमे समए पडिवजति तदा णं उत्तरदेवि वासाणं पढमे समए पडिवज्जति जता णं उत्तर वासाणं पढमे समए पडिवज्जति तता णं जंबुद्दीये मंदरस्स पवयस्स पुरच्छिमपचत्थिमेणं अनंतरपुर खडकालसमयंसि वासाणं पढने समए पडिवज्जइ, ता जया णं जंबुद्दीवे मंदरस्स पवयस्स पुरच्छिमेणं वासाणं पढमे समए पडिबाइ तता णं पञ्चत्थिमेणवि वासाणं पढमे समए पडिवाइ, जया णं पच्चत्थिमेणं वासाणं पढमे समए पडिवज्जइ तता णं जंबूदीवे मंदरदाहिणेणं अणंतरपच्छाकयकालसमयंसि वासाणं पढमे समए पडिवण्णे भवति, जहा समओ एवं आवलिया आणापाणू धोवे लवे मुहुत्ते अहोरते पक्खे मासे उऊ, एवं दस आलावगा जहा वासाणं एवं हेमंताणं गिम्हाणं च भाणिता, ता जता णं जंबुदीवे दाहिण पढमे अपणे पडिवजति तदा णं उत्तरदेवि पढमे अयणे पडिवज्जइ जता णं उत्तर पढमे अयणे पडिवजति तदा णं दाहिणद्वेवि पढमे अयणे पडिवज्जइ, जता णं उत्तर पढमे अयणे पडिवजति तता णं जंबुद्दीवे मंदरस्स पञ्चयस्स पुरत्थिमपन्चत्थिमेणं अनंतर पुरखडकालसमयंसि पढमे अयणे पडिबजति, ता जया णं जंबुदीवे मंदरस्स पवयस्स पुरत्थिमेणं पढमे अयणे पडिवज्जति तता णं पच्चत्थिमेणवि पढमे अयणे पडिवजइ, जया णं पञ्चत्थिमेणं पढमे अयणे पडिवाइ तदा णं जंबुद्दीवे मंदरस्स पवयस्स उत्तरदाहिणेणं अणतरपच्छाकडकालसमयंसि पढमे अथणे पडिवण्णे भवति, जहां अयणे तहां संवच्छरे जुगे वाससते, एवं वाससहस्से वाससयसहस्से पुगे पुण्ये एवं जाव सीसपहेलिया पलितोवमे सागरोवमे, ता जया णं जंबुद्दीवे दाहिणड्ढे ओसप्पिणी पडिवज्जति तता णं उत्तरदेवि ओसप्पिणी पडिवजति जता णं उत्तरदे ओसप्पिणी पडिवज्जति तता णं जंबुद्दीचे मंदरम्स पश्यस्स पुरत्थिमपञ्चत्थिमेणं णवत्थि ओसप्पिणी व अस्थि उस्सप्पिणी अवद्विते णं तत्थ काले paM0 समणाउसो, एवं उस्सप्पिणीत्रि, ता जया णं लवणे समुद्दे दाहिणद्धे दिवसे भवति तता णं लवणसमुद्दे उत्तरदे दिवसे भवति जता णं उत्तरद्धे दिवसे भवति तता णं लवणसमुद्दे पुरच्छिमपच्चत्थिमेणं राई भवति, जहा जंबुद्दीचे तब जाव उस्सप्पिणी तहा धायैसंडे णं दीवे सूरिया ओदीण तहेब, ता जता णं धायैसंडे दीवे दाहिणद्धे दिवसे भवति तता णं उत्तरदेवि दिवसे भवति, जता णं उत्तरदे दिवसे भवति तता णं धायैसंडे दीवे मंदराणं पव्वताणं पुरत्थिमपच्चत्थिमेणं राई भवति, एवं जंबुद्दीवे जहा तहेब जाव उस्सप्पिणी, कालोए णं जहा लवणे समुद्दे तहेब, ता अभंतरपुक्खरदे णं सूरिया उदीणपाईणमुमाच्छ तहेब ता जया णं अम्मंतरपुक्खरदेणं दाहिण दिवसे भवति तदा णं उत्तरदेवि दिवसे भवति, जता णं उत्तरद्धे दिवसे भवति तता णं अभि तरपुक्खरद्धे मंदराणं पव्वताणं पुरत्थिमपच्चत्थिमे णं राई भवति, सेसं जहा जंबुद्दीवे तहेब जाब ओस्सप्पिणीउसप्पिणीओ । 29 ॥ अट्टमं पाहुडं 8 ॥ ता कतिकडं ते सूरिए पोरिसीइच्छायं णिवतेति आहिते 0?, तत्थ खलु इमाओ तिष्णि पडिवत्तीओ paM0 तत्थेगे एवमाहंसु-जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला संतप्पंति, ते णं पोग्गला संतप्पमाणा तदणंतराई बाहिराई पोग्गलाई संतावतीति एस णं से समिते तावक्खेत्ते एगे, एगे पुण0 ता जे गं पोग्गला सूरियस्स लेसं फुर्सति ते णं पोग्गला नो संतप्पंति, ते णं पोग्गला असंतप्पमाणा तदतराई बाहिराई पोग्गलाई णो संतार्वेतीति एस णं से समिते तावक्रखेत्ते एगे eva0, एगे पुण0 ता जेणं पोग्गला सूरियस्स लेर्स फुसंति ते णं पोग्गला अत्थेगतिया संतप्पंति अत्येगतिया णो संतति, तत्थ अत्येगइआ संतप्पमाणा तदणंतराई बाहिराई पोग्गालाई अत्येगतियाई संतावेंति अत्येगतियाई णो संतावति, एस णं से समिते तावखेने एगे एवः, वयं पुण एवं वदामो-ता जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेसाओ बहित्ता उच्छूढा अभिणिसट्टाओ एतावति एतासि णं लेसाणं अंतरेसु अण्णतरीओ छिण्णलेसाओ संमुच्छति, तते णं ताओ छिण्णलेस्साओ समुच्छियाओ समाणीओ तदांतराई बाहिराई पोग्गलाई संतावेंतीति एस णं से समिते तावक्खत्ते । 30 / ता कतिकडे ते सूरिए पोरिसीच्छार्य णिवत्तेत आहितेति वदेज्जा ?, तत्थ खलु इमाओ पणवीसं पडिवत्ताओ paM0 तत्येंगे एवं ता अणुसमयमेव सूरिए पोरिसिच्छायं णिडत्ते आहिते एगे एव एगे पुणता अणुमुहुत्तमेव सूरिए पोरिसिच्छायं णिडत्तेति आहिते, एतेणं अभिलावेणं णेतनं, ता जाओ चैव ओयसंठितीए पणुवीस पडिवत्तीओ ताओ चैव ताओ जाव अणूस्सप्पिणीमेव सूरिए पोरिसीए च्छायं णिवत्तेत आहिता एगे एवं0 वयं पुण एवं वदामो-ता सूरियस्स णं उच्चतं च लेस च पहुच छाउदेसे उबत्तं च छायं च पडुच लेसुद्देसे लेसं च छायं च पडुच उच्चत्तोडेसे, तत्थ खलु इमाओ दुवे पडिवत्तीओ paM0 तत्येंगे एवं0 ता अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए चउपोरिसीच्छायं निवत्ते, अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसीच्छायं निवत्तेइ - एगे, एगे पुण0 अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसीच्छायं णिडत्तेति एगे एवं एगे पुण0 ता अस्थि गं से दिवसे जंसि णं दिवसंसि 700 सूर्यप्रज्ञप्तिः, पाडु - 05 मुनि दीपरत्नसागर Page #16 -------------------------------------------------------------------------- ________________ कि मरिए दपोरिसीच्छायं णिवनेति अस्थि णं से दिवसे जंसिणं दिवसंसि सरिए नो किंचि पोरिसिच्छायं णिवनेति, तत्थ जे ते एवमाहंसु-ना अस्थि णं से दिवसे जोस णं दिवसंसि मुरिए चउपोरिसियं छायं णिवनेति अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दोपोरिसियं छायं निवत्तेइ ते एव-ता जता णं मूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति नना र्ण उनमकट्ठपने उक्कोसए अद्वारसमुहुने दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, तंसि च णं दिवसंसि सूरिए चउपोरिसीयं छायं निवत्तेति, ना उम्गमणमुहुनंसि य अन्धमणमुटु सि य लेसं अभिवैमाणे नो चेवणं णिबुड्ढेमाणे, ता जता णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ना चारं चरति तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुना राई भवनि जहण्णए दुवालसमुहत्ते दिवसे भवति, तसि च णं दिवसंसि सूरिए दुपोरिसियं छायं निव्वत्तेइ, taM0- उग्गमणमुहुतंसि य अस्थमणमुहुत्तंसि यलेसं अभिवड्ढेमाणे नो वर्ण निबुड्ढेमाणे, नत्य णं जे ने eva0-ता अस्थि णं से दिवसे जंसिं णं दिवसंसि सूरिए दुपोरिसियं छायं णिव्यत्तेइ, अस्थि णं से दिवसे जंसि णं दिवसंसि मुरिए णो किंचिपोरिसिय छायं णिवत्तेनि ने eva0-ता जना णं सूरिए सबभंतरं मंडलं उपसंकमित्ता चारं चरति तता णं उत्तमकट्टपत्ते उकोसए अट्ठारसमुहुने दिवसे भवति जष्णिया दुवालसमुहुना राई भवनि, तंसि च दिवसंसि मृरिए दुपोरिसियं छायं णिवत्तेति taM0- उग्गमणमुहुत्तंसि य अत्थमणमुहुर्तसि य लेसं अभिवड्ढेमाणे णो चेव णं णिबुड्ढेमाणे, ता जया णं मूरिए सववाहिरं मंडल उबसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति, तसिं च णं दिवसंसि मूरिए णो किचि पोरिसीलार्य णिबनेति taM0- उम्गमणमुहुत्तंसि य अत्यमणमुहुत्तंसि य, नो चेव णं लेर्स अभिवुड्ढेमाणे वा निवुड्ढेमाणे वा, ता कैकट्ठ ते सूरिए पोरिसीच्छायं निव्वत्तेइ आहियनि वैजा?.नन्य इमाओछपणउई पडिवत्तीओ paM0, तत्थेगे एवमाहंमु-अस्थि णं ते से देसे जंसिं णं देसंसि सूरिए एगपोरिसीछायं निवत्नेह एगे eva0, एगे पुण-ता अस्थि णं से देसे जंसि देसंसि मुरिए दुपोरिसियं छायं णिवनेति, एवं एनेणं अभिलावणं णेतवं, जाव छण्णौतिं पोरिसियं छार्य णिवत्तेति, तत्थ जे ते एवमाहंसु-ता अधिणं से देसे जंसि णं देसंसि सरिए एगपो। रिसियं छायं णिवनेति ने एक्माहंसु-ता सूरियस्स णं सबहेडिमातो सूरप्पडिहितो बहित्ता अभिणिसट्टाहिं लेसाहिं ताहिजमाणीहिं इमीसे रयणप्पभाए पुढबीए बहुसमरमणिज्जाओ भूमिभागाओ जावतियं सूरिए उइदं उच्चनेणं एवतियाए एगाए अदाए एगेणं छायाणुमाणप्पमाणेणं उमाए तत्थ से सूरिए एगपोरिसीयं छायं णिवत्तेति, तत्थ जे ने एवमाहंग-ना 5 अन्थि णं से देसे जंसिणं देसंसि सूरिए दुपोरिसिं छायं णिवनेति ते एवमाहंसु-ता सूरियस्स णं सबहेडिमातो सूरियपडिधीतो बाहत्ता आभिणिसताहिं लेसाहिं नाडिजमाणीहिं इमीसे स्यणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो जावतियं मूरिए उड्ढे उचत्तेणं एवतियाहिं दोहिं अद्धाहि दोहिं छायाणुमाणप्पमाणेहिं उमाए एत्य णं से मुरिए दुपोरिसिर्य छायं णिवनेति, एवं णेय जाब तस्थ जे ते एवमाहंमु-ता अस्थि णं से देसे जंसिणं देसंसि सूरिए छष्णौति पोरिसियं छायं णिवत्तेति ते एवमाहंमु-ता मरियम्स णं सबहिडिमानो मुरप्पडिधीओ बहित्ता अभिणिसट्टाहिं लेसाहिं ताडिजमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो जावतियं सरिए उड्ढे उच्चनेणं एवतियाहिं छष्णवनीए भा अदाहिं छण्णवतीए छायाणुमाणपमाणेहि उमाए एत्य णं से सूरिए छण्णउनि पोरिसियं छायं णिवत्तेति एगे eva0, वयं पुण एवं वदामो-सातिरंगाउणद्विपोरिसीणं मुरिए पोरिसीना छायं णिवतेति. अवद्धपोरिसी णं छाया दिवसम्स किंगते वा सेसे वा?,ता तिभागे गते वा सेसे वा, ता पोरिसी णं छाया दिवसस्स किंगते वा सेसे वा?,ता चउभागे गने वा सेसे 5 वा, ता दिवद्धपोरिसी णं छाया दिवसस्स किं गने वा सेसे वा?, ता पंचमभागे गते वा सेसे वा, एवं अद्धपोरिसिं छोढुं पुच्छा, दिवसस्स भाग छोढुं वा करणं जाव ता अद्धाउणासट्टिपोरिसीछाया दिवसस्स कि गते वा सेसे वा?, ना एगूणवीससतभागे गने वा सेसे वा, ता औणसहिपोरिसी णं छाया दिवसस्स किं गते वा सेसे बा?, वावीससयसहस्सभागे गते वा सेसे वा, ना सानिरेगाउणसहिपोरिसी णं छाया दिवसस्स किं गने वा सेसे वा?, ना णस्थि किंचि गते वा सेसे वा, तत्थ खलु इमा पणवीसनिविट्ठा छाया paM0 तं-खंभछाया रच्छाया पागारठाया पासायछाया उबग्ग(पकनर)छाया उच्चत्तछाया अणुलोमछाया पडिलोमछाया आरुभिता उवहिता (10)समा पडिहता खीलच्छाया पक्खच्छाया पुरतौदम्गा पुरिमकंठभाउवगता पच्छिमकंठभाउगता छायाणुवादिणी कठाणुवादिणीछाया छायछाया (20) छायाचिकंप्पो चेहासछाया कडछाया गोलछागा पिटुओदग्गा, तत्थ णं गोलच्छाया अट्टविहा पंनं0-गोरच्छाया अवदगोलग्छाया गोलगोलछाया अवद्धगोलगोलछाया गोलावलिच्छाया अबड्ढगोलावलिछाया गोलपुंजछाया अब्द्ध्गोल्पुण्ज्लाया।31॥न्न्व्म्ण् पाहुई 9 ॥ ना जोगेनि बत्थुम्स आवलियाणिवाते आहिनेता कहं ने जोगेनि वत्थुस्स आवलियाणिवाते आहिते?, तत्व खलु इमाओ पंच पडिवत्तीओ paM0, तत्थेगे eva0-ता सवेविणं णवत्ता कनियादिया भरणिपजवसाणा एगे eva0, एगे पुण-ना सधेवि णं णक्खना महादीया अस्सेसपजवसाणा paM0 एगे eva0, एगे पुण eva0-ता सवेवि णं णक्खत्ता धणिट्ठादीया सब791 सूर्यप्रज्ञप्तिः पार्ड-20 मुनि दीपरत्नसागर Page #17 -------------------------------------------------------------------------- ________________ णपज्जबसाणा paM0 एगे eva0, एगे पुण- ता सब्वेवि णं णक्खत्ता अस्सिणीआदीया रेवतिपलवसाणा paM0 एगे eva0, एगे पुण-सव्येवि णं णक्खत्ता भरणीआदिया अस्सिणीपजवसाणा paM0 एगे eca0, बर्य पुण एवं वदामो-सब्वेविणं णक्खत्ता अभिईआदीया उत्तरासाढापज्जवसाणा paM0 20-अभिई सवणो जाव उत्तरासाढा । 32 ॥ 10-1 ॥ ता कहं ते मुहुत्तम्गे Ahi01, ता एतेसिं णं अट्ठावीसाए णवत्ताणं अस्थि णक्खत्ते जे णं णव मुहुत्ते सत्तावीसं च सत्तविभागे मुहुत्तस्स चंदेणं सदि जोयं जोएंति, अस्थि णक्खता जे णं पण्णरस मुहुत्ते चंदेणं सदि जोयं जोएंति, अस्थि णक्खत्ता जे णं तीसं0, अत्यि णक्खत्ता जेणं पणतालीसं मुहुत्ते चंदेणं सदि जोयं जोएंति, ता एएसिणं अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ते जे णं नव मुहुत्ते सत्तावीसं च सत्तट्ठिभाए मुहुत्तस्स चंदेणं सदि जोएंति?, कयरे नक्खत्ता जेणं पण्णरस मुहुत्ते चंदेणं सद्धिं जोगं जोएंति?, कतरे नक्सत्ता जेणं तीसं मुहुने चंदेण सदि जोगं जोइति? कतरे नक्खत्ता जेणं पणयालीसं मुहुत्ते चंदेण सदि जोयं जोइंति ?, ता एएसिणं अट्ठावीसाए णक्खत्ताणं तत्य जे से णकखत्ते जे णं णव मुहुत्ते सत्तावीसं च सत्तट्टिभागे मुहुत्तस्स चंदेण सदि जोयं जोएंति से णं एगे अभीयी, तत्य जे ते णक्खत्ता जे णं पण्णरस मुहुत्ते चंदेणं सद्धिं जोयं जोएंति ते ण छ, तं-सतभिसया भरणी अदा अस्सेसा साती जेट्टा, तत्थ जे ते णक्खत्ता जे णं तीस मुहुत्ते चंदेण सद्धिं जोयं जोयंति ते पण्णरस, taM0-सवणे धणिट्ठा पुवाभहवता रेवती अस्सिणी कत्तिया मम्गसिर पुस्सो महा पुराफरगुणी हत्थो चित्ता अणुराहा मूलो पुवआसाढा, तत्थ जे ते णवत्ता जे णं पणतालीसं मुहुने चंदेणं सद्धिं जोगं जोएंति ते ण छ, taM0 उत्तराभवदा रोहिणी पुणवसू उत्तराफग्गुणी विसाहा उत्त्रासाद्धा।33। ता एतेसिं णं अट्ठावीसाए णखत्ताणं अस्थि णक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धि जोयं जोएति, अस्थि णक्खत्ता जे ण छ अहोरते एकवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि णक्खत्ता जे णं तेरस अहोरले वारस य मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि णक्खत्ता जेणं बीसं अहोरते तिषिण य मुहत्ते सूरेण सद्धिं जोयं जोएंति, ता एतेसिणं अट्ठावीसाए णक्खत्ताणं कतरे णक्खत्ते जे णं चत्तारि अहोरते छच्च मुहुत्ते सुरेण सदि जोयं जोएति ? कतरे णक्सत्ता जे ण छ अहोरते एकवीस मुहुत्ते सुरेणं सदि जोयं जोएंति ? कतरे णक्खत्ता जे णं तेरस अहोरत्ते वारस मुहुत्ते सूरेण सद्धिं जोयं जोएंति ? कतरे णक्खत्ता जे णं वीसं अहोरते तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति?, एतेसिं णं अट्ठावीसाए णक्खत्ताणं तत्य जे से णक्खत्ते जे णं चत्तारि अहोरते छच मुहुत्ते सूरेण सद्धिं जोयं जोएति से णं अभीयी, तत्थ जे ते णक्खत्ता जे णं छ अहोरत्ते एकवीसंच मुहुत्ते सुरिएण सद्धिं जोयं जोएंति ते णं छ, saM0-सतभिसया भरणी अदा अस्सेसा साती जेट्टा, तत्य जे ते तेरस अहोरते दुवालस य मुहुत्ते सूरेण सद्धि जोयं जोएंति तेणं पण्णरस, taM0. सवणो धणिट्ठा पुधामहवता रेवती अस्सिणी कत्तिया मम्गसिरं पूसो महा पुवाफम्गुणी हत्थो चित्ता अणुराधा मूलो पुत्रआसाढा, तत्थ जे ते णक्खत्ता जे णं बीसं अहोरत्ते तिषिण य महत्ते सुरेण सद्धि जोयं जोएंति ते ण छ,taM0- उत्तराभैवता रोहिणी पुणव्वसु उत्तराफग्गुणी बिसाहा उत्त्रासाद्धा।34॥10-2॥ता कहं ते एवंभागा Ahi0?, साए णक्वत्ताणं अस्थि णक्खत्ता पुच्वंभागा समखेत्ता तीसतिमुहुत्ता paM0, अत्थिणक्खत्ता पच्छंभागा समक्खेत्ता तीसैमुहुत्ता paM0, अस्थि णक्खत्ता णतंभागा अबढखेत्ता पण्णरसमुहुत्ता paM0, अस्थि णक्खत्ता उभयंमागा दिवड्ढखेत्ता पणतालीसमुहुत्ता 50, ता एएसिं णं अट्ठावीसाए णस्खत्ताणं कतरे णक्खत्ता पुर्वभागा समखेत्ता तीसतिमुहुत्ता paM0 कतरे णक्खत्ता पच्छंभागा समक्खेत्ता तीसतिमुहुत्ता paM0? कतरे णक्खत्ता णर्तमगा अवड्ढलेता पण्णरसमुहुत्ता paM01 कतरे नक्खत्ता उभयंभागा दिवढखेत्ता पणतालीसतिमुहुत्ता paM01, ता एतेसिंणं अट्ठावीसाए णक्खत्ताणं तत्य जे ते णक्खत्ता पुष्वंभागा समखेत्ता तीसतिमुहुत्ता paM0 ते ण छ, taM0- पुवापोट्ठवता कत्तिया मघा पुशाफरगुणी मूलो पुवासाढा, तत्थ जेतेणखत्ता पच्छभागा समवेत्ता तीसतिमहत्ता paM0 ते ण दस, te0 अभिई सवणो धणिवा रेवती अस्सिणी मिगसिर पूसो हत्यो चित्ता अणुराधा, तस्य जे ते णक्खत्ता पत्तंभागा अवदखेत्ता पण्णरसमुहुत्ता paM0 ते णं छ, taM0-सयभिसया भरणी अद्दा अस्सेसा साती जेट्ठा, तत्थ जे ते णक्खत्ता उभयंभागा दिवड्ढखेत्ता पणतालीस मुहुत्ता paM0 ते णं छ, taM0- उत्तरापोट्टवता रोहिणी पुणवसू उत्तराफग्गुणी विसाहा उत्तरासाढा । 35 ॥ 10-3 ॥ ता कहं ते जोगस्स आदी आहिताति वदेज्जा ?, ता अभियीसवणा खलु दुवे णक्खत्ता पच्छाभागा समखित्ता सातिरेगऊतालीसतिमुहुत्ता तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएंति ततो पच्छा अवरं सातिरेयं दिवस, एवं खलु अभिईसवणा दुवे णक्सत्ता एगराई एणं च सातिरेगं दिवसं चंदेण SI सर्दि जोर्ग जोएंति त्ता जोयं अणपरियति त्ता सायं चंद धणिद्राणं समप्पंति. ता धणिद्रा खल र चंद धणिट्ठार्ण समप्पति,ता घणिट्ठा खलु णक्खत्ते पच्छभागे समक्खेत्ते तीसतिमुहुत्ते तप्पढमयाए सायं चंदेण सद्धि जोगं त्ता ततो पच्छा राई अवरं च दिवसं, एवं खल घणिहाणक्खत्ते एगच राई एगं च दिवसं चंदेण सद्धि जोयं जोएति त्ता जोयं अणपरियति त्ता सायं चंदं सतभिसयाणं समपेति, ता सतमिसया खलु णक्खत्ते णत्तंमागे अवड्ढखेते पण्णरसमुहुत्तेता पढमताए सायं चंदेण सदि जाव जोएति णो लभति अबरं दिवसं, एवं खलु सयभिसया णक्खत्ते एर्ग राई चंदेण सद्धिं जोयं जोएति त्ता जोर्य अणुपरियडेति ता तो चंद पुराणं पोडवताणं समप्पेति, ता पुवापोडवता खलु नक्ससे पूर्वभागे समखेते तीसतिमुहुत्ते तप्पढमताए पातो (198) 792 सूर्यप्रज्ञप्तिः पाठः-10 मुनि दीपरत्नसागर Page #18 -------------------------------------------------------------------------- ________________ चंदेणं सदि जोयं जोएतिततो पच्छा अवरराई,एवं खल पुवापोट्टवता णक्खत्ते एगं च दिवसं एगं च राई चंदेणं सदि जोर्य जोएति त्ता जोयं अणुपरिषद्देति त्ता पातो चंदं उत्तरापोडवताणं समप्पेति, ता उत्तरापोट्टवता खलु नक्खत्ते उभयंभागे दिवढखेते पणतालीसमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोयं जोएति अवरं च रातिं ततो पच्छा अवरं दिवस. एवं खलू उत्तरापोट्ठवताणक्खत्ते दो दिवसे एगं च राई चंदेण सदि जोयं जोएति ता जोगं अणुपरियति ना सायं चंद रेवतीणं समप्पेति, ता रेवती खलु णक्खने पच्छंभागे समखेने तीसतिमुहुत्ते तप्पढमताए सागं चंदेणं सदि जोयं जोएति ततो पच्छा अवरं दिवसं, एवं खलु रेवतीणक्खत्ते एग राई एगं च दिवसं चंदेण सद्धिं जोयं जोएनि ता जोयं अणुपरियति त्ता सागं चंदं अस्सिणीणं समप्पेति, ता अस्सिणी खलु णक्खत्ते पच्छिमभागे समखेते तीसतिमुहुत्ते तप्पढमताए सागं चंदेण सद्धिं जोयं जोएति ततो पच्छा अवरं दिवसं. एवं खलु अस्सिणी एगच दिवसं चंदेण सदि जोयं जोएति त्ता जोगं अणपरियट्टडत्ता साग चंदं भरणीणं समप्पेति, ता भरणी खल णक्खने णतंभागे अबढखेते पण्णरसमहने तप्पढमताए सागं चंदेण सदि जोयं जोएति णो लभति अवर दिवस, एवं खलु भरणीणक्खने एग राई चंदेणं सद्धि जोयं जोएति ता जोयं अणुपस्थिति ना पादो चंदं कनियाणं समप्पेति. ता कत्तिया खलु णक्खने पुवंभागे समक्खित्ते तीसैमुहुत्ते तप्पढमताए सागं चंदेणं सद्धिं जोगं जोएति ततो पच्छा राई, एवं खलु कत्तिया णक्खते एग दिवसं एगं चराई चंदेणं सदि जोयं जोएति त्ता जोयं अणुपरियट्टै त्ता पादो चंदं रोहिणीणं समप्पेति, रोहिणी जहा उत्तराभहवता मगसिरं जहा धणिवा अदा जहा सतभिसया पुणवसू जहा उत्तराभहवता पुस्सो जहा धणिहा अस्सेसा जहा सतभिसया मघा जहा पुवाफग्गुणी 2जहा पुवामद्दवया उत्तराफग्गुणी जहा उत्तराभहवता जिट्टा जहा त्यो नित्ता य जहा धणिट्ठा साती जहा सतभिसया विसाहा जहा उत्तराभहबदा अणुराहा जहा धणिट्ठा सयभिसया मूला पुवासाढा य जहा पुषभद्दपदा उत्तरासादा जहा उत्त्राभ्व्ता।36॥10-4॥ ना कहं ते कुल्ला आहि, तत्थ खलु इमे वारस कुला पारस उपकुला चत्तारि कुलोचकुला paM0, बारस कुला, taM0-धणिट्ठाकुलं उत्तराभर (pa0 पोह)वता0 अस्सिणी0 कनिया0 संठाणा0 पुस्सा महा0 उत्तराफम्गुणी चित्ताविसाहा0 मूला उत्तरासाढाकुलं, वारस उपकुला taM0-सवणउवकुलं पुवापोट्टवता0 रेवती भरणी रोहिणी पुणब्वमु. अस्सेसा पुवाफग्गुणी हत्थो0साती0 जेट्ठा0 पुव्वासाढा, चत्तारि कुलोचकुला तं- अभीयीकुलोचकुलं सतभिसया0 अहा. अणुराधाकुलोवकुलं । 37 ॥ 10-5 ॥ ता कहं ते पुषिणमासिणी आहि?, तत्य खलु इमाओ वारस पुणिमासिणीओ वारस अमावासाओ paM0 तं-साविट्ठी पोट्टवती आसोई कत्तिया मग्गसिरी पोसी माही फरगुणी चेत्ती विसाही जेट्टामूली आसाढी, ता साविट्टिष्णां पुण्णमासिणिं कति णक्खत्ता जोएंति?, ता तिणि णक्खत्ता जोइंति, तं-अभिई सवणो धणिट्ठा, ता पुट्ठवतीण्णं पुण्णिम कति णक्खत्ता जोएंति?,ता तिनि नक्खत्ता जोयंतितं.. सतिभिसया पुवापोट्ठवता उत्तरापुट्टवता, ता आसोदिण्णं पुण्णिमं कति णक्सत्ता जोएंति, ता दोणि णक्खत्ता जोएंति, taM0-खती य अस्सिणी य, कत्तियण्णं पुषिणमं कति णक्खत्ता जोएंति ?, ता दोण्णि णकखत्ता जोएंति taM0-भरणी कत्तिया य, ता मागसिरीपुनिमं कति णक्लत्ता जोएंति?,ता दोण्णि णक्खत्ता जोएंति, तं-रोहिणी मरगसिरो य, ता पोसिण्णं पुण्णिम कति णखत्ता जोएति?, ता तिण्णि णकखत्ता जोएति, taM0-अद्दा पुणवसू पुस्सो, ता माहिणं पुषिणमं कति णकसत्ता जोएंति?, ता दोपिण नक्खत्ता जोयंति, तं. अस्सेसा महा य, ता फग्गुणीणं पुण्णिम कति णखत्ता जोएंति?, ता दुन्नि नक्खत्ता जोएंति tai0- पुब्वाफगुणी उत्तराफग्गुणी य, ता चित्तिणं पुण्णिम कति णक्खत्ता जोएंति?, ता दोण्णि0 तहत्थो चित्ता य, ता विसाहिण्णं पुण्णिम कति णक्खता जोएंति?, दोण्णि णक्खत्ता जोएंति taM0-साती विसाहा य, ता जेट्टामूलिणं पुण्णिमासिणि कति णकखत्ता जोएंति?, ता तिन्नि णकखत्ता जोयंति, taM0- अणुराहा जेट्ठा मूलो, आसाढिण्णं पुण्णिम कति णकखत्ता जोएंति?, ता दो णक्खत्ता जोएंति, taM0- पुवासाढा उत्तरासाढा । 38 / ता साविट्टिण्णं पुण्णिमासिं णं किं कुलं जोएति उवकुलं0 कुलोवकुलं जोएति , ता कुलं vA0 उबकुलं vA0 कुलोवकुलं वा जोएति, कुलं जोएमाणे धणिट्टा णक्खत्ते0 उबकुलं जोएमाणे सवणे णक्खत्ते जोएति, कुलोचकुलंजोएमाणे अभिईणक्खत्ते जोएति, साविढेइ पुणिर्म कुलं वा उबकुलं वा कुलोबकुलं वा जोएति, कुलेण वा उपकुलेण वा कुलोवकुलेण वा जुत्ता साविट्ठी पुण्णिमा जुत्ताति वत्तछ सिया, ता पोटुवतिण्णं पुण्णिमं किं कुलं0 उवकुल0 कुलोचकुलं वा जोएति ?, ता कुलं vA0 उबकुलं vA0 कुलोवकुलं वा जोएति, कुलं जोएमाणे उत्तरापोट्टवया णक्खत्ते जोएति, उपकुलं जोएमाणे पुवापोट्ठवता णक्खत्ते जोएति, कुलोवकुलं जोएमाणे सतभिसया णक्खत्ते जोएति, पोट्ठवतिण्णं पुण्णमासिणि कुलं वा उपकुलं वा कुलोचकुलं वा जोएति, कुलेण वा जुत्ता पुट्ठबती पुणिमा जुत्ताति क्त्तवं सिया, ता आसोई णं पुण्णिमासिणिं किं कुलं उबकुलं कुलोचकुलं जोएति?, णो लभति कुलोबकुलं, कुलं जोएमाणे अस्सिणी णक्खत्ते जोएति, उबकुल जोएमाणे रेवतीणक्खते जोएति, आसोहं णं पुण्णिमं च कुलं वा उवकुलं वा जोएति कुलेण वा जुत्ता उवकुलेण वा जुत्ता अस्सोदिणी 793 सूर्यप्रज्ञप्तिः पाहु-10| मुनि दीपरत्नसागर Page #19 -------------------------------------------------------------------------- ________________ पुण्णिमा जुत्तत्ति वत्त सिया, एवं णेतन्याउ (pa0 जाव आसाढी पुनमासिणी जुत्तत्ति वत्तव्य सिया) पोसं पुण्णिम जेठामूलं पुणिमं च कुलोचकुलंपि जोएनि, अवसेसामु णत्यि कलोचकुलं, ता सावदिठ णं अमावास कति णक्खत्ता जोएंति', दुनिनक्खत्ता जोएंति, taM0- अस्सेसा य महा य, एवं एतेणं अभिलावेणं णेतव्वं, पोट्ठबती दोनि णक्खना जोएंति, taM0 पुच्चाफग्गुणी उत्तराफरगुणी, अस्सोई हत्यो चित्ता य, कत्तिई साती विसाहा य, मगसिरं अणुराधा जेट्टामूलो, पोसिं पुधासाढा उत्तरासाढा, माहिं अभीयी सवणो धणिहा, फगणी सत. भिसया पुवापोट्टवता उत्तरापोट्ठवता, चेति रेवती अस्सिणी य, विसाहिं भरणी कत्तिया य, जेट्टामूलिं रोहिणी मगसिरं च, ता आसाढि णं अमावासि कति णवत्ता जोएंति?, ता तिन्नि नक्खत्ता जोएंति, तं-अदा पुणवसू पुस्सो, वा साविहि णं अमावासं किं कुलं या जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएइ?, कुलं वा जोएइ उपकुलं वा जोएड नो लम्भै कुलोचकुलं, कुलं जोएमाणे महाणक्खत्ते जोएति, उबकुलं जोएमाणे असिलेसा जोएइ, कुलेण वा जुत्ता उबकुलेण वा जुत्ता साविट्टी अमावासा जुत्ताति बत्तवं सिया, एवं णेत णवरं मग्गसिराए माहीए फग्गुणीए आसाढीए य अमावासाए कुलोवकुलंपि जोएति, सेसासु णस्थि । 39 ॥ 10-6 ॥ ता कहं ते सण्णिवाते Ahi01, ता जया णं साविट्ठी पुषिणमा भवति तता णं माही अमावासा भवति जया णं माही पुषिणमा भवति तता णं साविट्ठी अमावासा भवति, जता ण पुट्ठवती पुण्णिमा भवति तता णं फग्गुणी अमावासा भवति जया णं फग्गुणी पुण्णिमा भवति तता णं पुट्टवती अमावासा भवति, जया णं आसोई पुण्णिमा भवति तता ण चेत्ती अमावासाभवतिजया णं चित्ती पुषिणमा भवति तया णं आसोई अमावासा भवति, जया णं कत्तियी पुण्णिमा भवति तता णं वेसाही अमावासा भवति जता णं वेसाही पुण्णिमा भवति तता णं कत्तिया अमावासा भवति, जया णं मग्गसिरी पुण्णिमा भवति तता वति तता णं मग्गसिरी अमावासा भवति, जता णं पोसी पुण्णिमा भवति तता णं आसाढी अमावासा भवति जताणं आसाढी पुण्णिमा भवति तता णं पोसी अमावासा भवति । 40 ॥ 10-7 ॥ ता कहं ते नक्खत्तसंठिती Ahi0?, ता एएसिं णं अट्ठावीसाए णक्खत्ताणं अभीयी ण णक्खत्ते किंसंठिते paM0?, go0! गोसीसावलिसंठिते paM0, सवणे णक्खत्ते किंसंठिते paM01, काहारसंठिते paM0, धणिट्ठाणक्खत्ते0 सौणिपलीणगसंठिते paM0, सयभिसयाणक्वत्ते0 पुप्फोवयारसंठिते, पुवापो. ट्ठवताणक्खत्ते अवड्ढवाविसंठिते, एवं उत्तराधि, रेवतीणक्खत्ते णावासंठिते, अस्सिणीणक्खत्ते आसक्खंधसंठिते, भरणीणक्खने भगसंठिए paM0, कत्तियाणक्खत्ते छुरघरसंठिते paM0, रोहिणीणक्खत्ते सगइढिसंठिते. मिगसिराणक्खतेमगसीसावलिसंठिते, अहाणक्खत्ते रुधिरविंदुसंठिए, पुणवसू तुलासंठिए, पुप्फे बदमाण, अस्सेसाण पडागसंठिए, महापागारसंठिते, पुषाफम्गुणी अद्धपलियंकसंठिते, एवं उत्तरावि, हत्थे हत्यसंठिते, ता चित्ताणक्खत्ते मुहफुल्लसंठिते, सावी0 खीलगसंठिते, विसाहा0 दामणिसंठिते, अणुराधाएगावलिसठिने, जेट्टान0 गयदंतसंठिते, मूले0 विच्छुयलंगोलसंठिते, पुत्रासाढा0 गयविकमसंठिते, उत्तरासादाणक्खत्ते किंसंठिए paM01, सीहनिसाइयसंठिते paM0 ॥ 41 ॥ 10-8 // ता कहं ते तारम्गे Ahi01, ता एतेसि अट्ठावीसाए णक्खत्तार्ण अभीईणखत्ते कतिवारे paM0?, तितारे paM0, सवणे णक्खत्ते तितारे, धनिट्ठा पणतारे, सतभिसया कति?. सत्ततारे. पुवापोदृवता कति0, दुतारे, एवं उत्तरावि, रेवतीण कति ?, बत्तीसतितारे, अस्सिणी0 कति?, तितारे, एवं सखे पुच्छिजति, भरणी तितारे, कत्तिया छतारे, रोहिणी पंचतारे,मगसिरेतितारे, अदा एगतारे, पुणवसू पंचतारे, पुस्से तितारे, अस्सेसा छत्तारे, महा सत्ततारे, पुष्वाफग्गुणी दुतारे, एवं उत्तरावि, हत्थे पंचतारे, चित्ता एकतारे, साती एकतारे, विसाहा पंचतारे, अणुराहा चउतारे, जेट्टा तितारे, मूले एगारतारे, पुत्रासाढा चउतारे, उत्तरासाढाणक्खत्ते चउतारे paM0 ॥ 42 ॥ 10.9 // ता कहं ते णेता Ahi01, ता वासाणं पढमं मास कति णकसत्ता णति ?. ता चत्तारि णकखत्ता णिति, taM0- उत्तरासाढा अभिई सवणो धणिट्ठा, उत्तरासाढा चोदस अहोरते णेति, अमिई सत्त अहोरत्ते णेति, सवणे अट्ट अहोरले णेति, धणिट्ठा एगे अहोरत्तं नेह, तंसिणं मासंसि चौरंगलपोरिसीए छायाए सरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे दो पादाइं चत्तारि य अंगुलाणि पोरिसी भवति, ता वासाणं दोचं मासं कति णवत्ता ऐति?, ता चत्तारि णकखत्ता ऐति, taM0 धणिट्ठा सतभिसया पुच्वापुट्टवता उत्तरापोट्टबया, धणिट्ठा चोइस अहोरते णेति, सयभिसया सत्त अहोरते णेति, पुव्वाभहवया अट्ट अहोरते णेह, उत्तरापोट्टवता एर्ग अहोरत्तं णेति, तसिणं मासंसि अटुंगुलपोरिसीए छायाए सूरिए अणुपरियद्दति, तस्स र्ण मासस्स चरमे दिवसे दो पादाई अट्ट अंगुलाई पोरिसी भवति, ता वासाणं ततियं मासं कति णकखत्ता ऐति ?, ता तिण्णि णवत्ता णिति, taM0- उत्तरापोट्टवता रेवती अस्सिणी, उत्तरापोट्टवता चोइस अहोरने णेति रेवती पण्णरस0 a. स्सिणी एग अहो, तंसिं च णं मासंसि दुवालसंगुलपोरिसीछायाए सूरिए अणुपरियति, तस्स णं मासस्स चरिमदिवसे लेहत्थाई निणि पदाई पोरिसी भवति, ता वासाणं चउर्थ मासं कति णक्खत्ता ऐति?, ता तिमि नक्खत्ता ऐति, taM0- अस्सिणी भरणी कत्तिया, अस्सिणी चउद्दस aho0 भरणी पारस अहो कत्तिया एग अहो, तंसिं चणं मासंसि सोलसं794 सूर्यपज्ञप्तिः,g5-20 मुनि दीपरत्नसागर Page #20 -------------------------------------------------------------------------- ________________ 75. % * **** गुलपोरिसीछायाए मुरिए अणुपरियट्टै, तस्स र्ण मासस्स चरिमे दिवसे तिमि पयाई चत्तारि अंगुलाई पोरिसी भवै, ता हेमंताणं पढमं मासं कैणक्खनाणेति ?, ता तिणि णवत्ता ऐति, taM0- कत्तिया रोहिणी संठाणा, कत्तिया चोइस अहोरोहिणी पारस अहो संठाणा एग अहो,तंसि चणं मासंसि बीसंगुलपोरिसीए छायाए सरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे तिषिण पदाई अह अंगुलाई पोरिसी भवति, ता हेमंताणं दो मार्स कति णक्यता गति?,चत्तारि णक्खत्ता णेति, तं-संठाणा अहा पुणवसू पुस्सो, संठाणा चोइस अहोरते णेति अदा सत्त अहो. पुणवसू अट्ठ अहो पुस्से एगं अहोरतं णेति, संसि च णं मासंसि चउवीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे लेहट्टाणि चत्तारि पदाई पोरिसी भवति, ता हेमंतार्ण ततियं मासं कति णक्खत्ता ऐति ?,ता तिण्णि णक्खत्ता ऐति, ta0-पुस्से अस्सेसा महा, पुस्से चोडस अहोरते णेति अस्सेसा पंचदस अहो महा एगं अहो, तंसि च णं मासंसि वीसंगुलाइ पोरिसीए छायाए सूरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे तिषिण पदाई अटुंगुलाई पोरिसी भवति, ता हेमंताणं चउत्थं मासं कति णकखत्ता णेति ?, ता तिण्णि नक्खत्ता ति, taM0-महा पुञ्चाफग्गुणी उत्तराफग्गुणी, महा चोइस aho0 पुवाफम्गुणी पत्ररस अहो. उत्तराफग्गुणी एग aho0, तंसि च णं मासंसि सोलसांगुलाइ पोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे तिण्णि पदाई चत्तारि अंगुलाई पोरिसी भवति, ता गिम्हाणं पढम मासं कति णक्खत्ता ऐति?, ता तिमि णकखत्ता ऐति, taM0-उत्तराफरगुणी हत्यो चित्ता, उत्तराफम्गुणी चोइस अहोरत्ते णेति हत्थो पण्णरस अहो चित्ता एग अहोरनं णेइ, तंसि च णं मासंसि दुवालसांगुलपोरिसीए छायाए सूरिए अणुपरियदृति, तस्स णं मासस्स चरिमे दिवसे लेहवाइ य तिण्णि पदाई पोरिसी भवति, ता गिम्हाणं वितियं मासं कति णक्खत्ता णेति ?, ता तिण्णि णक्खत्ता ऐति, taM0-चित्ता साई बिसाहा, चित्ता चोइस अहोरते णेति साती पण्णरस अहो विसाहा एग अहोरत्तं णेति, नंसि च णं मासंसि अट्ठगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे दो पदाई अट्ट अंगुलाई पोरिसी भवति, गिम्हाणं ततियं मासं कति णक्खत्ता गति ?, ता चत्तारि णक्खत्ता ऐति, ta0 . विसाहा अणुराधा जेट्ठा मूलो, विसाहा चोइस अहो अणुराधा अट्टजेट्ठा सत्त0 मूल एग अहोरत्तं णेति, तंसि च णं मासंसि चौरंगुलपोरिसीए छायाए मूरिए अणुपरियट्टति, तम्स णं मासस्स चरिमे दिवसे दो पादाणि य चत्तारि अंगुलाणि पोरिसी भवति, ता गिम्हाणं चउत्थं मासं कति णक्वत्ता णेति ?, ता तिण्णि णवत्ता णेंति, taM0- मूलो पुष्वासाढा उत्तरासाढा, मूलो चोइस अहोरते णेति पुश्वासाढा पण्णरस अहोरते णेति उत्तरासाढा एग अहोरत्तं णेइ, तंसिं च णं मासंसि बट्टाए समचौरंससंठिताए णम्गोधपरिमंडलाए सकायमणुरं. गिणीए छायाए सरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे लेहवाई दो पदाई पोरिसी भवति । 43 ॥ 10-10 ॥ ता कहं ते चंदमग्गा अहि.?, ता एएसि णं अट्ठावीसाए णक्वत्ताणं अस्थि णक्खत्ता जे णं सता चंदस्स दाहिणेणं जो जोएंति, अस्थि णक्खत्ता जे णं सता चंदस्स उत्तरेणं जोयं जोयंति, अस्थि णक्वत्ता जे णं सदा चंदस्स दाहिणेणवि उत्तरेणवि पमईपि जोयं जोएंति, अस्थि णवत्ता जेणं चंदस्स दाहिणेणवि पमपि जोयं जोएंति, अस्थि णक्खत्ता जे ण चंदस्स सदा पमई जोअं जोएंति, वा एएसिं णं अट्ठावी णेणं जोयं जोएंति, तहेव जाव कतरे नक्खत्ता जेणं सदा चंदस्स पमहं जोयं जोएति.ता एतेर्सि णं अद्रावीसाए नक्ख.12 ताणं तत्थ जे णं नक्खत्ता सया चंदस्स दाहिणेण जोर्य जोएंति ते णं छ, taM0-संठाणा अद्दा पुस्सो अस्सेसा हत्यो मूलो, तत्थ जे ते णक्खत्ता जे णं सदा चंदस्स उत्तरेणं जोयं जोएंति तेणं बारस, taM0- अभिई सवणो धणिट्ठा सतभिसया पुवाभद्दवया उत्तरापोट्ठवता रेवती अस्सिणी भरणी पुश्वाफम्गुणी उत्तराफग्गुणी साती, तत्थ जे ते णक्खत्ता जेणं चंदस्स दाहिणेणवि उत्तरेणवि पमपि जोयं जोएंति ते णं सत्त, ने-कत्तिया रोहिणी पुणवसू महा चित्ता विसाहा अणुराहा, तत्थ जे ते नक्खत्ता जे णं चंदस्स दाहिणेणवि पमहंपि जोयं जोएंति ताओ णं दो आसाढाओ सवबाहिरे मंडले जोयं जोएंसु वा जोएंति वा जोएस्संति वा, तत्थ जे से णक्खत्ते जे णं सदा चंदस्स पमई जोयं जोएंति सा णं एगा जेत्त्त्था। 44 / ता कति ते चंदमंडला paM0?, ता पण्णरस चंदमंडला paM0, ता एएसिणं पण्णरसण्डं चंदमंडलाणं आत्थि चंदमंडला जे सया णक्खत्तेहिं अविरहिया, अस्थि चंदमंडला जे णं सया णखत्तेहिं विरहिया, अस्थि चंदमंडला जे णं रविससिणक्वत्ताणं सामण्णा भवंति, अस्थि चंदमंडला जे णं सया आदिचेहिं विरहिया, ता एतेसि णं पण्णरसहं चंदमंडलार्ण कयरे चंदमंडला जे णं सता णक्खत्तेहिं अविरहिया जाव कयरे चंदमंडला जे णं सदा आदिच्चविरहिता ?, ता एतेसि णं पण्णरसण्हं चंदमंडलाणं जे ते चंदमंडला जे णं सदा णक्खत्तेहिं अविरहिता ते णं अट्ठ, taM0-पढमे चंदमंडले ततिए छट्टे0 सत्तमे अट्ठमे0 दसमे एकादसे0 पण्णरसमे चंदमंडले, तत्थ जे णं सदा णक्खत्तेहिं विरहिया ते णं satta, taM0-bitie cautthe पंचमे नवमे बारसमे तेरसमे चउद्दसमे चंदमंडले, तत्थ जे ते चंदमंडला जे णं ससिरविनक्खत्ताणं सामण्णा भवंति ते णं चत्तारि, taM0- पढमे बीए इक्कारसमे पन्नरसमे चंदमंडले, तत्थ जे ते चंदमंडला 795 सूर्यपज्ञप्तिः पाडर्ड-10 मुनि दीपरत्नसागर आ Page #21 -------------------------------------------------------------------------- ________________ जे णं सदा आदिवविरहिता ते णं पंच, taM0 छढे सत्तमे अट्ठमे नवमे दसमे चंदमंडले । 45 ॥ 10-11 ॥ ता कहं ते देवताणं अज्झयणा आहि ?, ता एएणं अट्टाबीसाए नकखत्ताणं अभिई णकखत्ते किंदेवताए paM01.बंभदेवयाएपं0, सवणे विण्हुदेवयाएपं0, धणिट्ठा वसुदेवयाए paM0, सयभिसया वरुणदेवयाए paM0, पुवापोट्ठ अजदे0 उत्तरापोटुवया अहिबढिदेवताए 50, एवं सचेवि पुच्छिजति, रेवती पुस्सदेवता अस्सिणी अस्स0 भरणी जम0 कत्तिया अग्गि0 रोहिणी पयावै0 संठाणा सोम0 अदा रुद्द0 पुणव्वसू अदिति0 पुस्सो बहस्सइ अस्सेसा सप्प महा पिति पुवाफम्गुणी भग0 उत्तराफग्गुणी अजम0 हत्ये सविया0 चित्ता तट्ठ0 साती वायु विसाहा इंदग्गी0 अणुराहा मित्तः जेट्ठा इंद0 मूले णिरितिक पुवासादा Au0 उत्तरासाढा विस्सदेवयाए pN0॥46॥10-12॥ ता कहं ते मुहुत्ताणं नामधेजा Ahi0?, ता एगमेगस्स णं अहोरत्तस्स तीसं मुहुत्ता paM0 20. रोदे सेते मित्ते वायु सुपीए तहेव अभिच्ण्दे। माहिद बलय बंभो बहुसचे 10 चेव ईसाणे ॥ 16 ॥ तट्टे य भावियप्पा वेसमणे वारुणे य आन्न्ण्दे। विजए य वीससेणे पायावचे उपसमे य 20 ॥ 17 ॥ गंधच अग्गिवेसे सयरिसहे आयवं च अममे y। अणवं च भोम रिसहे सबढे स्कूखसे चेव 30 ॥ 18 ॥ 47 // 10-13 // ता कहं ते दिवसा आहिय?, ता एगमेगस्स णं पकूखस्स पन्नरस 2 दिवसा paM0 ta0 पडिवा दिवसे पितिया जाव पण्णरसीदिवसे, ता एतेसिं णं पण्णरसण्हं दिवसाणं पारस नामधेजा paM0 ta0-'पुवंगे सिद्धमणोरमे य तत्तो मणोहरो थेष । जस. सबकामसमिदेति y॥19॥ इंदे मदामिसित्ते सोमणस्स धणंजए य बोद्वे। अत्यसिद्ध अभिजाते अचासणे य स्त्ण्जे॥20॥ अग्गिवेसे उसमे दिवसाणं नामधे जाई। ता कहं ते रातीओ आहि.?, ता एगमेगस्स णं पक्खस्स पण्णरस राईओ paM0 taM0-पडिवा राई विदिया राई जाव पण्णरसी राई, ता एतासिं णं पण्णरसहं राईणं पण्णरस नामधेजा paM0 taM0 उत्तमा य मुणकखत्ता, एलावचा ज्सोध्रा। सोमणसा चेव तवा, सिरिसंभूता य बोदवा ॥ 21 ॥ विजया य वेजयंती जयंति अपराजिया य इच्छा y। समाहारा चेव तथा तेया य तहा य अतितेया ॥ 22 ॥ देवाणंदा निस्ती स्वणीणं न्नाम्धेजाई।48॥10-14॥ ता कहं ते तिही Ahi0, तत्थ खलु इमा दुविहा तिही paM0 ta0-दिवसतिही राइतिही य, ता कहं ते दिवसतिही आहितेति बदेला?, ता एगमेगस्स णं पक्खस्स पण्णरस 2 दिवसतिही paM0 20-णंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पंचमी, पुणरवि गंदे भदे जए तुच्छे पुणे पक्खस्स दसमी, पुणरवि णंदे भद्दे जये तुच्छे पुण्णे पक्खस्स पण्णरसी, एवं ते तिगुणा तिहीओ सधेसि दिवसाणं, कहं ते राइतिधी आहि.?, एगमेगस्स णं पक्खस्स पण्णरस रातितिधी paM0 ta0- उम्गवती भोगवती जसवती सबसिद्धा सुहणामा पुणरवि उग्गवती भोगवती जसवती सबसिदा सुहणामा पुणरवि उग्गवती भोगवती जसवती सबसिद्धा मुहणामा, एते तिगुणा तिहीओ सवासिं रातीणं । 49 ॥ 10-15 ॥ ता कहं ते गोत्ता Ahi01, ता एतेसिं णं अट्ठावीसाए णवत्ताणं अभियी णक्खत्ते किंगोले paM01, ता मोग्गडायणसगोत्ते paM0, सवणे णकखते किंगोते?, संखायणसगोत्ते paM0, धणिट्ठाणक्खंते अम्मितावसगोत्ते paM0, सतभिसयाणकसत्ते कण्णलो(प. कलो)यणसगोते paM0, पुवापोडवताणकखत्ते जौकण्णियसगोत्ते paM0, उत्तरापोट्टवताणकखत्ते धणंजयसगोते paM0. रेवतीणकसत्ते पुस्सायणसगोत्ते paM0, अस्सिणीनक्सत्ते अस्सादणसगोत्ते paM0, भरणीणखत्ते भग्गवेससगोते paM0, कत्तियाणकसत्ते अग्गिवेससगोत्ते paM0, रोहिणीणकखत्ते गोतमसगोत्ते paM0, संठाणाणक्खत्ते भारदायसगोत्ते paM0, अदाणकखत्ते लोहिचायणसगोत्ते paM0, पुणवमुणकखत्ते वासिट्ठसगोत्ते paM0, पुस्से उमजायणसगोत्ते paM0, अस्सेसा मंडब्बायणसगोले paM0, महाण, पिंगायणसगोत्ते paM0, पुव्वाफम्गुणी गोवातायणसगोत्ते paM0, उत्तराफरगुणी कासवसगोत्ते paM0, हत्थे कोसियगोत्ते paM0, चित्ता0 दम्भियावणसगोत्ते paM0, साई बामस्छगोत्ते paM0, विसाहा0 सुंगायणसगोत्ते paM0, अणुराधा0 गोलब्वायणसगोत्ते paM0, जेट्टा0 तिगिच्छायणसगोत्ते paM0, मूले0 कच्चायणसगोत्ते paM0, पुवासाढा0 बज्झियायणसगोने paM0, उत्तरासाढाणक्खत्ते किंगोत्ते paM01, बग्घावचसगोते paM0 ॥ 50 ॥ 10-16 // ता कहं ते भोयणा आहि, ता एएसिणं अट्ठावीसाए णक्खत्ताणं कत्तियाहिं दधिणा भोचा कर्ज साचिंति, रोहिणीहि वसभमंसं भोचा कजं साति, संठाणाहिं मिगमंसं अहाहिं णवणीतेण भोच्चा पुणवसुणा घतेण. पुस्सेणं खीरेण अस्सेसाए दीवगमंसं महाहिं कसरि पुबाहिं फग्गुणीहिं मढकमंसं0 उत्तराहिं फम्गुणीहिं णक्खी(ma0 भी)मंसं हत्येण वस्थाणीपणं चित्ताहिं मुमासूवेणं0 सादिणा फलाई विसाहाहिं आसित्ति(pra0 नसियाओ0 अणुराहाहिं मिस्सकूर0 जेट्ठाहिं ओलदिएणं0 मूलेणं मूलापनेणं0 पुचाहिं आसाढाहिं आमलग(ma0 मालवे )सरीरे उत्तराहिं आसाढाहिं बिलेविं0 अभीयिणा पुप्फेहिं0 सवणेणं खीरेण धणिट्ठाहिं जूसेण0 सयभिसाए तुवरीओ0 पुबाहिं पुट्ठवयाहि कारिडएहि उत्तराहिं पुट्ठवताहिं बराहमसं0 रेवतीहिं जलय रमंसं अस्सिणीहिं तित्तिरमंसं वट्टकमंसं vA0 भरणीहिं तिलतंदुलकं भोच्चा कजं साधेति । 51 / 10-17 ॥ ता कहं ते चारा आहि ?, तत्व खलु इमा दुविहा चारा paM0 taM0-आदिचचारा य चन्दचारा य, ता कहं ते चंदचारा आहि?, ता पंचसंवच्छरिए णं जुगे अभीइणक्खत्ते सत्तसदिचारे चंदेण सद्धिं जोयं जोएति, सवणे णं गक्खत्ते सत्तठिचारे चंदेण सदि जोयं जोएति एवं जाव उत्तरासादाणक्खत्ते सत्तद्विचारे चंदेणं सदिं जोयं जोएति, ता कहं ते आइचचारा आहितेति वदेजा ?, ता पंचसंवच्छरिए णं जुगे अभीयीणक्वते (199) 796 सूर्यप्रज्ञप्तिः pA85-80 मुनि दीपरत्नसागर Page #22 -------------------------------------------------------------------------- ________________ पंचचा(वा)रे सूरेण सद्धिं जोर्य जोएति, एवं जाव उत्तरासादाणक्खत्ते पंचचा(वा)रे सूरेण सदि जोयं जोएति।52॥10-18॥ता कहतेमासा आहि?, ता एगमेगस्स गं संवच्छरस्स बारस मासा paM0, तेसिं च दुविहा नामधेजा paM0 ta0- लोइया लउत्तरिया य, तत्थ लोइया णामा-सावणे भदबते आसोए जाव आसाढे, लउत्तरिया णामा- अभिर्णदे सुपट्टे य, विजये पीतिव्द्ध्न्ने। सेजसे सिवे यावि, सिसिरे य सहेमवं ॥ 23 ॥ नवमे वसंतमासे, इसमे कुसुम्स्ण्भ्वे। एकादसमे णिदाहो, वणविरोही य बारसे ॥ 24 ॥ 53 ॥ 10-19 // ता कति णं भंते ! संवच्छरा आहि.?, ता पंच संवच्छरा Ahi0, taM0-णखत्तसंवच्छरे जुग0 पमाण लक्खण स्न्निच्छ्र्स्ण्व्च्छ्रे।54। ता पक्वत्तसंवच्छरे णं दुवालसबिहे paM0 ta0-सावणे भदवए जाव आसाढे, जंवा बहस्सती महम्गहे दुवालसहि संवच्छरेहिं सर्व णक्खत्तमंडलं समाणेति ।55।ता जुगसंवच्छरे पंचविहे paM0 20-चंद चंदे अभिवढिए पंदे अभिवढिए चेव, ता पढमस्स णं चंदसंवच्छरस्स चउवीस पचा पं. दोबस्स णं चंदसंवच्छरस्स चउवीसं पवा paM0 तच्चस्स णं अभिवद्दिढतसंवच्छरस्स उनीसं पचा paM0 पउत्थस्सणं चंदसंवचटरस्स चाउबीसं पव्वा paM0 पंचमस्स्स णं अभिवढियसंवच्छरस्स छब्बीस पव्या paM0, एवामेव सपुष्वावरेणं पंचसंवच्छरिए जुगे एगे चउवीसे पव्वसते भवतीतिमक्खातं । 56 / ता पमाणसंवच्छरे पंच. विहे paM0 saM0-नक्खत्ते चंदे उडू आइये अभिव्द्धिए।57। ता लक्खणसंवच्छरे पंचविहे paM0 ta0- नक्खत्ते चंदे उडू आइथे अभिवढिए, ता णक्सत्ते णं संवच्छरे णं पंचविहे paM0. 'समग णक्खत्ता जोयं जोएंति समगं उदू परिणमंति । नचुण्हं नाइसीए बहूदए होइ नक्खत्ते ॥ 25 ॥ ससिसमगपुनिमासि जोईता विस्म्चारिन्क्ख्त्ता। कडुओ बहूद्दवओ य तमाहु संवच्छर चंदं ॥ 26 ॥ विसमं पवालिणो परिणमंति अणुऊसु दिति पुप्फफलं । वासं न सम्म वासइ तमाहु संवच्छर कम्मं ॥ 27 ॥ पुढवीदगाणं च रसं पुष्फफलाणं च देइ आइथे। अप्पेणवि बासेणं समं निफजए सस्सं ॥ 28 ॥ आइचतेयतविया खणलवदिवसा उऊ प्रिन्न्म्न्ति। पूरेति निण्णथलये तमाहु अभिवड्ढितं जाण ॥ 29 ॥ ता सणिच्छरसंवच्छरेणं अट्ठावीसतिविहे paM0 saM0- अभियी सवणे जाव उत्तरासाढा, जं वा सणिच्छरे महग्गहे तीसाए संवच्छरेहिं सई णक्खत्तमंडलं समाणेति । 58 ॥ 10.20 ॥ ता कहं ते जोतिसस्स दारा Ahi01, तत्थ खलु इमाओ पंच पडिवत्तीओ paM0, तत्थेगे एवमाहंसु-ता कत्तियादी णं सत्त नक्खत्ता पुचदारिया paM0 एगे eva0, एगे पुण- ता महादीया सत्त पुत्र paM0 एगे eva0, एगे पुण- अणुराहाइया सत्त पुष. paM0 ege0, एगे पुण-धणिट्ठादीया सत्त पुष्व0paM0 ege0, एगे पुण-अस्सिणीयादीया णं सत्त पुर050 ege0, एगे पुण-भरणीयादीआ णं सत्त नाणक्खत्ता पव050, तत्वजे ते एवमाहंसता कत्तियादी णं सत्त पञ्च.paM0 ते eva020-कत्तिया रोहिणी संठाणा अदा पुणवस पुस्सो असिलेसा, सत्त णक्खत्ता दाहिणदारिया paM0 taM0-महा पुवाफम्गुणी उत्तराफरगुणी हत्यो चित्ता साई विसाहा, अणुराधादीया सत्तणक्खत्ता पच्छिमदारिया paM0 ta0-अणुराधा जेट्ठा मूलो पुवासाडा उत्तरासाढा अभियी सवणो, पणिहादीया सत्त णक्वत्ता उत्तरदारिया paM0 saM0-धणिट्ठा सतभिसया पुवापोट्टवता उत्तरापोट्ठवता रेवती अस्सिणी भरणी, तत्थ जे ते एवमासु ता महादीया सत्त पुष्प0 50 ते eva0 saM0- महा पुराफरगुणी उत्तराफरगुणी हत्यो चित्ता साती बिसाहा, अणुराधादीया सत्त दाहिण. paM0 taM0-अणुराधा जेट्ठा मूले पुवासाढा उत्तरासाढा अभियी सवणे, धणिट्ठादीया सत्त पच्छिम paM0 saM0-धणिट्ठा सतभिसया पुधापोट्ठवता उत्तरापोट्ठवता रेखती अस्सिणी भरणी, कत्तियादीया सत्त उत्तर0 paM0 taM0- कत्तिया रोहिणी संठाणा अदा पुणवसू पुस्सो अस्सेसा, तस्य ण जे ते eva0 ता पणिवादीया सत्त पुर0 paM0 ते eva0 saM0-धणिट्ठा सत्तभिसया पुबाभदवया उत्तराभवया रेवती अस्सिणी भरणी, कत्तियादीया सत्त दाहिण. paM0 saM0- कत्तिया रोहिणी संठाणा अदा पुणवसू पुस्सो अस्सेसा, महादीया सत्त पच्छिम paM0 20-महा पुचाफरगुणी उत्तराफरगुणी हस्थो चित्ता साती बिसाहा, अणुराधादीया सत्त उत्तर0 paM020- अणुराधा जेट्ठा मूलो पुवासाढा उत्तरासाढा अभीयी सवणो, तत्थ जे ते eva0 ता अस्सिणीआदीया सत्त पुष. पं.ते eva0 saM0-अस्सिई भरणी कत्तिया रोहिणी संठाणा अदा पुणवसू, पुस्सादिया सत्त दाहिण paM0 ta0.पुस्सो अस्सेसा महा पुब्वाफम्गुणी उत्तराफरगुणी हत्यो चित्ता, सादीयादीया सत्त पच्छिम0pa0 20. साती बिसाहा अणुराहा जेट्ठा मुलो पुब्बासाढा उत्तरासादा, अभीयीआदिया सत्त उत्तर0paM020-अभिई सवणो धणिट्ठा सतभिसया पुचाभदवया उत्तराभहवया रेवती,तत्य जे ते eva0 ता भरणिआदीया सत्त पु paM0 ते eva0 saM0. भरणी कत्तिया रोहिणी संठाणा अदा पुणव्यसू पुस्सो, अस्सेसादीया सत्त दाहिण paM0 20 अस्सेसा महा पुण्याफारगुणी उत्तराफरगुणी हत्थो चित्ता साई, बिसाहादीया सत्त पच्छिम0 50 taM0-विसाहा अणुराहा जेट्ठा मूलो पुष्वासादा उत्तरासाढा अभिई, सवणादीया सत्त उत्तर paM0 te0-सवणो धणिट्ठा सतभिसया पुण्यापोट्ठवया उत्तरापोहवया खती अस्सिणी एगे eva0, वयं पुण एवं वदामो ता अभिईयादिया सत्त पुब्बदा0 paM0 तं-अभियी सवणो धणिट्ठा सतभिसया पुग्वापोट्ठयता उत्तरापावया रेवती, अस्सिणीआदीया सत्त दाहिण000-अस्सिणी भरणी कत्तिया रोहिणी संठाणा अहा पुणब्वस, पुस्सादीया सत्त पच्छिम paM0 ta0-पुस्सो अस्सेसा महा पुराफरगुणी उत्तराफरगुणी हत्यो 797 सूर्यप्रज्ञप्तिः, पाड-10 मुनि दीपरनसागर परक E Page #23 -------------------------------------------------------------------------- ________________ चित्ता, सातिआदीया सत्त णक्खत्ता उत्तरदारिया paM0 ta0-साती विसाहा अणुराहा जेट्ठा मूले पुष्वासाढा उत्तरासाढा । 59 ॥ 10-21 ॥ ता कहं ते णक्खत्तविजये Ahi0?, ता अयण्ण 8 जंबुद्दीवे जाव परिक्खेवेणं, ता जंबुद्दीवे दो चंदा पभासेंसु वा पभासेंदि वा पमासिस्संति वा दो सूरिया तर्विसु वा तवेंति वा तविस्संति वा छप्पण्णं णवत्ता जोयं जोएंसु vA0ते. दो अभीयी दो सवणा दो धणिट्ठा दो सतभिसया दो पुवापोट्टवता दो उत्तरापोट्ठवता दो रेवती दो अस्सिणी दो भरणी दो कत्तिया दो रोहिणी दो संठाणा दो अदा दो पुणवसू दो पुस्सा । दो अस्सेसा दो महा दो पुष्वाफग्गुणी दो उत्तराफग्गुणी दो हत्था दो चित्ता दो साई दो विसाहा दो अणुराधा दो जेट्ठा दो मूला दो पुच्चासाढा दो उत्तरासाढा, ता एएसि णं छप्पण्णाए नक्सत्ताणं अस्थि णवत्ता जे णं णव मुहुत्ते सत्तावीसं च सत्तविभागे मुहुत्तस्स चंदेण सद्धिं जोयं जोएंति अस्थि नक्सत्ता जे णं पण्णरस मुहुत्ते चंदेण: अस्थि णखत्ता जे णं तीसैमुटुत्ते0 अस्थि णक्खत्ता जेणं पणयालीसं मुहुने चंदेण0, ता एतेसिं थे छप्पण्णाए णक्खत्ताणं कतरे णक्खत्ते जे णं णव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण: कतरे णखत्ता जे णं पचरस मुहुतेक कतरे णक्वत्ता जे णं तीसं मुहुने कतरे णक्रवत्ता जे णं पणतालीसं मुहुने चंदेण सद्धिं जोयं जोएंति?, ता एतेसिं णं उप्पण्णाए णक्वत्ताणं तत्थ जे ते णक्खत्ता जेणं णव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण0 ते णं दो अभीयी, तत्थ जे ते णक्खत्ता जे णं पण्णरस मुहुत्ते चंदेण0 ते णं वारस taM0-दो सतभिसया दो भरणी दो अदा दो अस्सेसा दो साती दो जेट्टा, तत्थ je0 णं तीसं मुहुत्ते चंदेण0 ते णं तीसं taM0-दो सवणा दो धणिट्ठा दो पुषभदयता दो रेवती दो अस्सिणी दो कत्तिया दो संठाणा दो पुस्सा दो महा दो पुवाफम्गुणी दो हत्या दो चित्ता दो अणुराधा दो मूला दो पुवासाढा, तत्थ जे ते णक्खत्ता पषतालीसं मुहुते0 ते णं चारस taM0-दो उत्तरापोट्ठबता दो रोहिणी दो पुणवसू दो उत्तराफम्गुणी दो विसाहा दो उत्तरासादा, ता एएसिणं छप्पण्णाए णक्खत्ताणं अत्थि णक्खत्ते जे णं चत्तारि अहोरते छच मुहुत्ते मूरिएण सदि जोयं जोएंति अस्थि णक्खत्ता जेणं छ अहोरते एकवीसं च मुहुत्ते सूरेण अस्थि णक्खत्ता जे णं तेरस अहोरते वारस मुहुत्ते सूरेण अत्थि णक्खत्ता जे णं वीसं अहारते तिनि य मुहुत्ते सुरेण, एएसिं णं छप्पण्णाए णक्खत्ताणं कयरे णक्खत्ता जे णं तं चेच उचारेयचं, ता एतेसिं णं छप्पण्णाए णक्खत्ताणं तत्थ जे ते णक्खत्ता जे णं चत्तारि अहोरत्ते छच मुहुने सूरेण ते णं दो X अभीयी, तत्य जे ते णक्वत्ता जेणं छ अहोरते एकवीसं च मुहुत्ते सूरेण0 ते णं वारस taM0-दो सतभिसया दो भरणी दो अहा दो अस्सेता दो साती दो जेहा, तत्व जे ते णवत्ता जे णं तेरस अहोरले बारस मुहुने सूरेण ते णं तीसं taM0- दो सवणा जाव दो पुवासादा, तत्थ जे ते णवत्ता जे णं पीसं अहोरते तिण्णि य मुहते सुरेण सदि जोयं जोएंति ने णं वारस तक. दो उत्तरापोहचता जाच उत्त्रासादा।60। ता कह ने सीमाविक्खंभे आहितेति वदेजा?, ता एतेसि गं छप्पण्णाए णक्खत्ताणं अस्थि णक्सत्ता जेसिं णं छ सया तीसा सत्तविभागतीसति. भागाणं सीमाविक्संभो अस्थि णक्खत्ता जेसिं णं सहस्सं पंचोत्तरं सत्तसट्ठिभागतीसतिभागाणं सीमाविक्खंभो अस्थि णक्खत्ता जेसि णं दो सहस्सा दसुत्तरा संत्तद्विभागतीसतिभागाणं सीमाविक्खंभो अत्थि णक्खत्ता जेसिं गं तिसहस्सं पंचदसुत्तरं सत्तविभागतीसतिभागाणं सीमाविक्खंभो, ता एतेसिं गं छप्पण्णाए णक्खत्ताणं कतरे णक्सत्ता जेसिं णं छ सया तीसा तं चेव उचारेतवं जाव तिसहस्सं पंचदसुत्तरं सत्तसहिभागतीसइभागाणं सीमाविक्खंभो', ता एतेसिं णं छप्पण्णाए णक्खत्ताणं तत्थ जे ते णक्खत्ता जेसिं णं छ सता तीसा सत्तट्टिभागतीसतिभागाणं सीमाविक्संभो ते णं दो अभायी, तत्थ जे ते णक्खत्ता जेसिं णं सहस्सं पंचुत्तरं सत्तविभागतीसतिभागाणं सीमाविक्संभो ते णं बारस0-दो सतभिसया जाव दो जेडा, तत्य जे ते णक्वत्ता जेसिं णं दो सहस्सा दसुत्तरा सत्तहिभागतीसतिभागाणं सीमाविक्खंभो ते ण तीसं, ta0-दो सवणा जाव दो पुवासाढा, तत्थ जे ते णक्खत्ता जेसिणं तिण्णि सहस्सा पण्णरसुत्तरा सत्तविभागतीसतिभागाणं सीमाविक्खंभो ते णं वारस, taM0- दो उत्तरापोट्ठवता जाव उत्तरासाढा । 61 / एतेसिं णं छप्पण्णाए णक्खत्ताणं किं सता पादो चंदेण सदि जोयं जोएंति ता एतेसि णं छप्पण्णाए णक्खत्ताणं किं सया सायं चंदेण0 एतेसिं णं छप्पण्णाए णवत्ताणं किं सया दुहा पविसिप 2 चंदेण?, ता एएसिणं छप्पण्णाए णक्ख. ताणं न किंपितंज सया पादो चंदेण, नो सया सार्ग चंदेण, नो सया दुहओ पविसित्ता 2 चंदेण, गणत्थ दोहिं अभीयीहिं. ता एतेणं दो अभीयी पायचिय 2 चोत्तालीसं 2 अमावासं जोएंति णो चेव णं पुण्णिमासिणि । 62 / तत्थ खलु इमाजो बावट्ठी पुण्णमासिणीओ बावट्ठी अमावासाओ paM0, ता एएसिं गं पंचण्हं संवच्छराणं पढमं पुण्णमासिणि चंदे कसि देसंसि जोएइ ?, ता जसि णं देसंसि चंदे चरिमं बावढेइ पुण्णमासिणि जोएति ताए पुण्णमासिणिट्ठाणातो मंडलं चउच्चीसेणं सतेणं छेत्ता बत्तीसं भागे उवातिणावित्ता एवणं से चंदे पढम पुण्णमासिणि जोएति, ता एएसिं थे पंचण्डं संवच्छराणं दोर्च पुण्णमासिणिं चंदे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि चंदे पढमं पुष्णमासिणि जोएति ताए पुण्ण - मासिणिट्ठाणातो मंडलं चउवीसेणं सतेणं छेत्ता बत्तीसं भागे उवाइणावेत्ता एत्थ से चंदे दोचं पुण्णमासिणिं जोएति, ता एएसिणं पंचण्हं संवच्छराणं तचं पुण्णमासिणिं चंदे कंसि 798 सूर्यप्रज्ञप्तिः , पाद -10 मुनि दीपरत्नसागर Page #24 -------------------------------------------------------------------------- ________________ देसंसि जोएति?, ता जंसि णं देसंसि चंदे दोचं पुण्णमासिणि जोएति ताते पुष्णमासिणी ठाणातो मंडल चडवीसेणं सगं छेत्ता बत्तीसं भागे उवाइणावेत्ता एत्थ णं तचं चंदे पुण्णमासिणि जोएति, ना एतेसिं पंचष्टं संवच्छरणं दुवालसमं पुष्णमासिणि चंद कंसि देसंसि जोएति ?, ता जंसि णं देसंसि चंदे तवं पुण्णमासिणि जोएनि ताते पुष्णमासिणिडाणाने मंडलं चउवीसेणं सतणं लेना दोणि अट्टासीने भागसते उवायणावेत्ता एत्थ णं से चंदे दुवालसमं पुण्णमासिणि जोएति एवं खलु एतेणुवाएणं ताते 2 पुण्णमासिणिद्वाणात मंडल चवीसेणं सनेणं छेत्ता बनीसभागं उवानिणावेत्ता तंसि 2 देसंसि तं तं पुण्णमासिणिं चंदे जोएति, ता एतेसिं णं पंचण्डं संवच्छराणं चरमं बावहिं पुण्णमासिणि चंद कंसि देसंसि जोएति ?, 1. ता जंबुडीवम्स णं पाईणपडीणायनाए उदीणदाहिणायताए जीवाए मंडलं चौडीसेणं सतेणं छेत्ता दाहिणिसि चउभागमंडलंसि सत्तावीसं भागे उवायणावेना अट्ठावीस. निभागं बीसहा छेना अट्ठारसभागे उवातिणावेत्ता तीहिं भागेहिं दोहि य कलाहिं पञ्चत्थिमिद्धं चउब्भागमंडलं जसंपत्ते एत्थ णं चंदे चरिमं बावटिंत पुण्णमासिणि जोएति । 63 ॥ ता एएसिं णं पंचं संवराणं पढमं पुण्णमासिणि सूरे कंसि देसंसि जोएति ?, ता जंसिं णं देसंसि सूरे चरिमं वावडिंः पुण्णमासिणिडाणातो मंडल चौडीसेणं सतेणं छेत्ता चरणवतिं भागे उयातिणावेत्ता एत्थ णं से सरिए पढमं पुण्णमासिणि जोएइ, ता एएसिं णं पंचन्हं संवच्छराणं दोचं पुण्णमासिणि सूरे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि सूरे पढमं पुण्णमासिणि जोएइ ताए पुण्णमासिणीठाणाओ मंडलं चउवीसेण सएणं छेत्ता चउणवइभागे उबाइणावित्ता एत्थ णं से सूरे दोचं पुण्णमासिणि जोएड, ता एएसि णं पंचष्टं संवच्छरणं तवं पुण्णमासिणि सूरे कंसि देसंसि जोएइ ?, ता जंसि णं देसंसि सूरे दोचं पुण्णमासिणि जोएति ताते पुण्णमासिणिड्डाणाते मंडलं चौडीसेण सतेणं छेत्ता चउणउतिभागे उवानिणावेता एत्य णं से सूरे तसं पुण्णमासिणि जोएनि ता एतेसिं णं पंचष्टं संवच्छराणं दुबालसं पुण्णमासिणि0 जोएति ?, ताते पुण्णमासिणिड्डाणातो मंडलं चौडी सेणं सतेणं छेत्ता अदछनाले भागसते उवाइणावेत्ता एत्थ णं से सूरे दुवालसमं पुण्णमासिणि जोएति, एवं खलु एतेणुवाएणं ताते 2 पुण्णमासिणिट्टाणातो मंडलं चडवीसेणं सतेण छेत्ता चडणौति 2 भागे उबा तिणावेत्ता तंसि णं 2 देसंसि तं तं पुष्णमासिणि सूरे जोएति ता एतेसिं णं पंचन्हं संबच्छराणं चरिमं बावहिं पुण्णमासिणि सूरे कंसि देसंसि जोएति ?, ता जंबुद्दीवस्स णं पाईणपडीजायताए उदीर्णदाहिणायताए जीवाए मंडल चडवीसेणं सएवं छेत्ता पुरच्छिमिहंसि च भागमंडलसि सत्तावीसं भागे उवातिणावेत्ता अट्ठावीसतिभागं वीसचा छेत्ता अड्डारसभागे उवादिणावेत्ता तीहिं भागेहिं दोहि य कलाहिं दाहिणिलं चउभागमंडलं असंपत्ते एत्थ णं सूरे चरिमं बावद्धिं पुष्णिमं जोएति । 64 / ता एएसि णं पंचन्हं सचच्छराणं पढमं अमावास चंदे कंसि देसंसि जोएति ? ता जंसि णं देसंसि चंदे चरिमं बावहिं अमावासं जोएति ताते अमावासद्वाणातो मंडलं चउवीसेणं सतेणं छेत्ता बत्तीस भागे उवादिणावेत्ता एन्थ णं से चंदे पढमं अमावास जोएति, एवं जेणेव अभिलावेण चंदस्स पुण्णमासिणीओ भणिताओ तेणेव अभिलावेण अमावासाओ भणितवाओ, बिया ननिया दुवालसमी एवं खलु एतेषु वाएणं ताते 2 अमावासट्टाणाते मंडलं चउवीसेणं सतेणं छेत्ता दुतीसं 2 भागे उवादिणावेत्ता तंसि 2 देसंसि तं तं अमावासं चंद्रेण जोएति, ना एतेसिं णं पंचहं संवच्छरणं चरमं वाचट्ठि अमावासं चंदे कंसि देसंसि जोएति ?, ता जंसि णं देसंसि चंदे चरिमं बावद्धिं पुण्णमासिणि जोएति ताते पुण्णमासिणिडाणाए मंडलं चौडीसेणं सनेणं छेना सोलसभागे ओसकावैत्ता एत्थ णं से चंद्रे चरिमं बावहिं अमावास जोएति । 65 / ता एतेसिं णं पंचहं संवच्छराणं पढमं अमावासं सूरे कंसि देसंसि जोएति ? ता जंसि णं देसंसि सूरे चरमं बाइ अमावास जोएति ताते अमावासद्वाणाते मंडलं चउवीसेणं सतेणं छेत्ता चडणौतिभागे उवायणावेत्ता एत्थ णं से मूरे पढमं अमावास जोएति एवं जेणेव अभिलावेणं सूरियस्स पुण्णमासिणीओ तेणेव अमावासाओवि, taM0-विदिया तझ्या दुबालसमी एवं खलु एतेणुवाएणं ताते 2 अमावासद्वाणाते मंडलं चडवीसेणं सतेणं छेत्ता चडणौति 2 भागे उवायणावेत्ता ता तंसि 2 देसंसि तं तं अमावासं सूरिए जोएति, ता एतेसिंणं पंचहं संवच्छरणं चरिमं बावडिं अमावासं सूरे कंसि देसंसि जोएइ ? ता जंसि णं देसंसि मूरे चरिमं बावडिं पुण्णमासिं जोएति ताते पुण्णमासिणिट्ठाणाते मंडलं चउवसेणं सतेणं छेत्ता सत्तालीसं भागे ओसकावैत्ता एत्थ णं से सूरे चरिमं बावठि अमावासं जोएति। 66 ता एएसि णं पंचहं संवच्छराणं पढमं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता घणिहाहिं, घणिद्वाणं तिष्णि मुहुत्ता एकूणवीसं च बावट्टिभागा मुहुत्तस्स वावद्विभागं च सत्तडिया छेत्ता पण्णट्टी चुण्णिया भागा सेसा, तंसमयं च णं सूरिए केणं णक्खत्तेणं जोएति ?, ता पुत्राफग्गुणीहिं, ता पुत्राफग्गुणीणं अट्ठावीस मुहुत्ता अट्ठतीसंच बावट्टिभागा मुहुत्तस्स बावट्टिभागं च सत्त दिलधा छेत्ता बत्तीसं चुण्णिया भागा सेसा, ता एएसि णं पंचहं संचच्छराणं दोघं पुण्णमासिणिं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं पोलवताहिं. उत्तराणं पोलवताणं सत्तावीस मुहुत्ता चोइस य बावदिठभागे मुहुत्तस्स वावदिट्ठभागं च सत्तट्ठिया छेत्ता बावट्ठी चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं णक्ख नेणं जोएति ? ता उत्तराहि फग्गुणीहिं, 799 सूर्यप्रज्ञप्तिः, पार्ड -10 मुनि दीपरत्नसागर Page #25 -------------------------------------------------------------------------- ________________ उत्तराफरगुणीणं सत्त मुहुत्ता तेत्तीसं च वावठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तदिठधा छेना एकतीस चुणिया भागा सेसा, ता एनेसिणं पंचण्हं संबच्छराणं सच्चं पुण्णमासिणि चंदे केणं गक्खत्तेणं जोएति?, ता अस्सिणीहि, अस्सिणीणं एकवीसं मुहत्ता णच य एगट्ठिभागा मुहत्तस्स पावविभागं च सतद्विधा छेत्ता तेवट्ठी चुषिणया भागा सेप्सा, तंसमयं च णं मरे केण णखत्तेणं जोएति?, ता चित्ताहि.चित्ताणं एको महतो अट्ठावीसं च वावट्ठी भागा महत्तस्स पावविभागं च सत्तट्टिया छेत्ता नीसं चुणिया भागा सेला, ता एतेसिंणं पंचण्हं संवच्छराणं दुवालसमं पुण्णमासिणि चंदे केणं गक्खत्तेणं जोएति?,ता उत्तराहिं आसाढाहिं, उत्तराणं च आसादाणं छवीसं मुहुत्ता छवीसं च बावट्टिभागा मुहुत्तस्स पावट्ठिभागं च सत्तहिहा छेत्ता चौपणं चुणिया भागा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति',ता पुणवसुणा, पुणवसुस्स सोलस मुहुत्ता अट्टय वावट्ठीभागा मुहुनस्स वावट्ठिभागं च सत्तट्टिया छेत्ता वीसं चुणिया भागा सेसा, ता एतेसिं णं पंचण्हं संवच्छराणं चरम पावहिं पुण्णमासिणिं चंदे केणं णक्वत्तेणं जोएति ?, ता उत्तराहिं आसाढाहि, उत्तराणं आसादाणं चरमसमए, समयं च णं सूरे केणं णक्खत्तेर्ण जोएति ?, ता पुस्सेणं, पुस्सस्स एकूणवीसं मुहुत्ता तेतालीसं च चावहिभागा मुहुत्तस्स वावट्ठिभागं च सनट्ठिया छेना तेत्तीस चुणिया भागा सेसा । 67 / एतेसिं णं पंचण्हं संवच्छराणं पढमं अमावासं चंदे केणं णक्वत्तेणं जोएति?, ता अस्सेसाहि, अस्सेसाणं एके मुहुत्ते चत्तालीसं च वावट्ठिभागा मुहुत्तस्स चाबविभागं च सनद्विधा छेत्ता छावट्ठी चुणिया भागा सेसा, संसमयं च णं सूरे केणं णक्वत्तेणं जोएति ?, ता अस्सेसाहिं चेव, अस्सेसाणं एको मुहुत्तो पत्तालीसं च वाचट्ठिभागा मुटुत्तस्स चावट्ठिभागं सत्तठ्यिआ छेत्ता छावदिंठ चुष्णिया भागा सेसा, ता एएसि णं पंचण्ह संवच्छराणं दो अमावासं चंदे केणं णक्खतेणं जोएति ?, ता उत्तराहिं फम्गृणीहि, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं बावट्ठिभागा मुहुत्तस्स पापट्ठिभायं च सत्तद्विधा छेत्ता पण्णढि चुणिया भागा सेसा, तंसमयं च णं मूरे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं चेव फम्णुणीहि, उत्तराणं फग्गुणीणं तघेव जया चंदस्स, ता एतेसिं णं पंचण्डं संवच्छराणं तथं अमावास चंद्र केणं नक्सत्तेणं जोएति ?, ता हत्येणं, हत्यस्स चत्तारि मुहत्ता तीसं च चाबटिभागा मुहुत्तस्स वाचट्ठिभागं च सत्तद्विधा छेत्ता चावट्ठी चुणिया भागा सेसा, संसमयं च णं सूरे केणं णवत्तेणं जोएति?, ता हत्येणं चेत्र, हत्थस्स जहा चंदस्स, ना एएसि णं पंचण्हं संवच्छराणं दुबालसमं अमावासं चंदे केणं णक्खत्तेणं जोएति?, ता अहाहि, अदाणं चत्तारि मुहुत्ता दस य चाबविभागा मुहुत्तस्स पावट्ठिभागं च सत्तद्विधा छेत्ता चौपर्ण चुण्णिया भागा सेसा, समयं चणं सूरे केणं नक्वत्तेणं जोएति?, ता अदाहिं चेब, अदाणं जहा चंदस्स, ता एएसिणं पंचण्हं संवच्छराणं चरिमं वावर्3एइ अमावासं चंदे केणं णक्खत्तेणं जोएति ?, ता पुणवसुणा, पुणवसुस्स बाबीसं मुहुत्ता चायालीसं च चासट्ठिभागा मुहुत्तस्स सेसा, समयं च ण सूरे केणं णक्खत्तेणं जोएति ?, ता पुणत्रसुणा चेव, पुणवसुस्स णं जहा चंदस्स 168आवा जेणं अज्ज णक्वत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाणि अट्ट एकूणवीसाणि मुहुत्तसताई चवीसं च बावद्विभार्ग मुहुत्तस्स वावट्ठिभागं च सत्तद्विधा छेना वावडिं चुणियामागे उवायिणावेत्ता पुणरवि से चंदे अण्णेणं सरिसएणं चेव णक्खत्तेणं जोयं जोएति अण्णंसि देसंसि, ता जेणं अज णवत्तेणं चंदे जोर्य जोएति जंसि देसंसि से णं इमाई सोलस अटुतीस मुहुत्तसताई औणापणं च वाचट्ठिभागे मुहुत्तस्स वावडिभार्ग च सत्तट्टिया छेत्ता पण्णडिं चुष्णियाभागे उचायिणावेत्ता पुणरवि से णं चंदे तेणं चेव णक्खत्तेणं जोयं जोएति अण्णंसि देसंसि, ता जेणं अज्ज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाई चउप्पणं मुहुत्तसहस्लाई णव य मुहुत्तसताई उचादिणावित्ता पुणरवि से चंदे अण्णेणं तारिसएणं णक्खत्तेणं जोयं जोएति तंसि देसंसि, ता जेणं अज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमं एग मुहुत्तसयसहस्सं अट्ठाणौतिंच मुहुत्तसताई उवायिणाचित्ता पुणरवि से चंदे तेण चेव णक्खत्तेणं जोयं जोएह तंसि देसंसि, ता जेणं अज्ज णक्खत्तेणं सूरे जोयं जोएति जैसि देसंसि से र्ण इमाई तिपिण छाबडाई राईदियसताई उवादिणावेत्ता पुणरवि से सुरिए अण्णेणं तारिसएणं व नक्खत्तेण जोयं जोएति तंसि देसंसि, ताजेणं अज नकखत्तेणं सूरे जोयं जोएति संसि देसंसि से णं इमाई सत्तदुतीसं राईदियसताई उवाइणावेत्ता पुणरवि से सूरे तेणं व नकखत्तेणं जोयं जोएति तंसि देसंसि, ता जेणं अज णक्खत्तेणं सूरे जोयं जोएतिजैसि देसंसि से णं इमाई अट्ठारस तीसाई राईदियसताई उचादिणावेत्ता पुणरवि सूरे अण्णेणं तारिसएणं चेव णक्सत्तेणं जोयं जोएति तंसि देसंसि, ता जेणं अज्ज णक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि तेण इमाई छत्तीसं सट्ठाई राइंदियसयाई उवाइणावित्ता पुणरवि से सूरे देणं चेव णक्खत्तेणं जोयं जोएति तंसि देसंसि । 69 / ता जया णं इमे चंदे गतिसमावण्णए भवति तता णं इतरेचि चंदे गतिसमावण्णए भवति जता णं इतरे चंदे गतिसमावण्णए भवति तता णं इमेवि चंदे गतिसमावण्णए भवति, ता जया णं इमे सूरिए गैसमावणे अवति तया णं इतरेवि सूरिए गैसमावण्णे भवति जता णं इतरे सूरिए गतिसमावण्णे भवति तया णं इमेवि सुरिए गैसमावणे भवति, एवं गहेविणक्खत्तेवि, ता जयाण इमे चंदे जुत्ते जोगेणं भवति नता ण इतरेवि चंदे जुत्ते जोगेणं भवति जया गं इयरे चंदे जुत्ते जोगेणं भवै तता णं इमेवि चंदे जुत्ते जोगेणं भवति, एवं सूरेवि गहेवि णक्खत्तेवि, सतावि णं चंदा जुत्ता जोएहिं सतावि णं सूरा जुत्ता जोगेहिं सयावि (200) 800 सूर्यप्रज्ञप्तिः , ungs-10 muni दीपरत्नसागर Page #26 -------------------------------------------------------------------------- ________________ ण गहा जुत्ता जोगेहि सयाविण नक्खत्ता जुत्ता जोगेहिं दुहतोविणं चंदा जुत्ता जोगेहिं दुहतोविणं सूरा जुत्ता जोगेहिं दुहतोविणं गहा जुत्ता जोगेहिं दुहतोविणं णवत्ता जुत्ता जोगेहिं मंडलं सतसहस्सेणं अट्ठाणौतीए सतेहिं छेत्ता, इच्चेस णक्खत्तखेत्तपरिभागेणखत्तविजए पाहुडेति आहितेत्तिमि। 70 ॥ 10-22 दसमं पाहुद्द्ण्। ता कहं ते संवच्छराणादी Ahi01, तत्थ खल इमे पंच संवच्छरा paM00. चंदे चंदे अभिवढिते चंदे अभिवढिते, ता एतेसिं णं पंचण्हं संवच्छराणं पदमस्स चंदस्स संवच्छरस्स के आदी आहितेति बदेजा?, ता जे गं पंचमस्स अभिवड्ढितसंवच्छरस्स पजवसाणे से णं पढमस्स चंदस्स संवच्छरस्स आदी अर्णतरपुरक्खर्3e समए, ता से णं किंपज्जवसिते Ahi01, ताजे णं दोच्चस्स चंदसंवच्छरस्स आदी से णं पढमस्स चंदसंबच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये, तंसमयं च णं चंदे केणं णक्खतेणं जोएति', ता उत्तराहिं आसादाहि, उत्तराणं आसाढाणं छधीसं मुहुत्ता छब्बीसं च बावट्ठीभागा मुहुत्तस्स चावट्ठिभागं च सत्तद्विधा छित्ता चप्पणं चुणिया भागा सेसा, तंसमयं सूरे केणं णक्खत्तेणं जोएति?, ता पुणवसुणा, पुणवसुस्स सोलस मुहुत्ता अट्ठ य बावट्ठिभागा महत्तस्स चावट्ठीभागं च सत्तहिहा छेत्ता वीस चुणिया भागा सेसा, ता एएसिं णं पंचण्हं संवच्छराणं दोचस्स चंदसंवच्छरस्स के आदी आहि, ता जे णं par3हमस्स चंदसंवच्छरस्स पजवसाणे से णं दोचस्स णं चंबसंवच्छस्स्स आदी अणंतरपुरक्खडे समये, ता से णं किंपज्जवसिते Ahi0?, ता जे णं तचस्स अभिवढियसंबच्छरस्स आदी से णं दोच्चस्स चंदसंवच्छरस्स पजवसाणे अर्णतरपच्छाकडे समये, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति?, ता पुवाहिं आसाढाहि, पुत्राणं आसाढाणं सत्त मुहत्ता तेवण्णं च वाव. टिभागा मुहुत्तस्स चावविभागं च सत्तद्विधा छेत्ता इगतालीस चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति?,ता पुणवसुणा, पुणवसुस्स णं बायालीसं मुहुत्ता पणतीसं च पावट्टिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिधा छत्ता सत्त चुणिया भागा सेसा, ता एतसिणं पंच' णं दोच्चम्स चंदसंबच्छरस्स पजवसाणे से णं तचस्स अभिवढितसंवच्छरम्स आदी अर्णतरपुरक्खडे समए, ता से णं किंपज्जवसिते Ahi01, ताजे णं चउत्थरस चंदसंवच्छरस्स आदी से णं तच्चस्स अभिवढितसंवच्छरस्स पज्जवसाणे अर्णतरपच्छाकडे समए, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति ?. ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं तेरस मुहुत्ता तेरस य वापद्विभागा मुहत्तस्स चावविभागं च सत्तद्विधा छेत्ता सत्तावीसं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खतेणं जोएति?, ता पुणवसुणा, पुणवसुस्स दो मुहत्ता छप्पण्णं घावविभागा महत्तस्स चावट्ठिभागं च सत्तद्विधा छेत्ता सट्ठी चुणिया भागा सेसा, ता एएसिं णं पंचण्हं संवच्छराणं चउत्थस्स चंदसंवच्छरस्स के आदी Ahi0?, ता जे णं तच्चस्स अभिवड्डितसंवच्छरस्स पजवसाणे से णं चउत्थस्स चंदसंबच्छरस्स आदी अर्णतरपुरक्खडे समये, ता से णं किंपज्जवसिते Ahi0?, ताजेणं चरिमस्स अभिवडियसंवच्छरस्स आदी से णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये, तंसमयं चणं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं. उत्तराणं आसाढाणं चत्तालीस मुहत्ता चत्तालीसं च बावविभागा मुहुत्तस्स पावट्ठिभागं च सत्तद्विधा छेत्ता चौदस चुणिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति?, ता पुणवसुणा, पुणवसुस्स औणतीसं महत्ता एकवीसं बावविभागा महत्तस्स बावद्विभार्ग च सत्तद्विधा छेत्ता सीतालीसं चुणिया भागा सेसा, वा एतेसिं गं पंचण्हं संबच्छराणं पंचमस्स अभिवडिढतसंवच्छरस्स के आदी । आहिताति वदेजा ?, ता जेणं चउत्थस्स चंदसंबच्छरस्स पज्जवसाणे से णं पंचमस्स अभिवढितर्सवच्छरस्स आदी अर्णतरपुरक्खडे समये, ता से णं किंपजवसिते आहिताति बढेजा?, | ता जे णं पढमस्स चंदसंवच्छरस्स आदी से णं पंचमस्स अभिवड्डितसंवच्छरस्स पजवसाणे अणंतरपच्छाकडे समये, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति?, ता उत्तराहिं आसाढाहि, उत्तराणं आसाढाणं चरमसमये, तंसमयं च णं सूरे केण णक्खत्तेणं जोएति , ता पुस्सेणं, पुस्सस्स णं एकवीसं मुहुत्ता तेतालीसं च बावहिभागा मुहुत्तस्स बावट्ठीभागं च सत्तद्विधा छत्ता तेत्तीसं चुणिया भागा सेसा । 71 / एकारसमं पाहुढं 11 ॥ ता कति णं संवच्छरा आहि.?, तत्थ खलु इमे पंच संवच्छरा paM0 ta0-णखत्ते चंदे उडु आदिचे अभिवढिते, ता एतेसि णं पंचण्हं संबच्छराणं पढमस्स नक्वत्तसंवच्छरस्स णक्खत्तमासे तीसतिमुहुत्तेणं 2 अहोरत्तेणं मिजमाणे केवतिए राईदियग्गेणं आहि ?, ता सत्तावीसं राईदियाई एकवीसं च सत्तट्ठिभागा राईदियस्स राईदियग्गेणं आहितेति वदेज्जा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति बदेज्जा ?, ता अडसए एकूणवीसे मुहुत्ताणं सत्ताबीसं च सत्तविभागे मुहुत्तस्स मुद्दत्तग्गेणं आहितेति वदेज्जा, ता एएसि णं अद्धा दुवालसखुत्तकडा णक्खत्ते संवच्छरे, ता से णं केवतिए राइंदियग्गेणं Ahi0?, ता तिण्णि सत्तावीसे राईदियसते एकावनं च सत्तविभागा राइंदियम्गेणं आहितेति बदेजा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेजा?, ता णव मुहुत्तसहस्सा अट्ट य बत्तीसे मुहुत्तसए छप्पन च सनट्ठिभागे मुहुत्तस्स मुहुत्तग्गेण Ahi0, ता एएसिणं पंचण्हं संवच्छराणं दोचस्स चंदसंवच्छरस्स चंदे मासे तीसतिमुहुत्तेणं अहोरत्तेणं गणिजमाणे केवतिए राइदियग्गेणं आहितेति वदेजा?, ता एगणतीसं 801 सूर्यप्रज्ञप्तिः पादु-DR मुनि दीपरत्नसागर Page #27 -------------------------------------------------------------------------- ________________ " इंदियाई बत्तीस पापट्टिभागा राईदियस्स राइदियग्गेणं Ahi0, ता से णं केवतिए मुहुत्तग्गेणं आहि 01, ता अट्ठपंचासए मुहुते तीसं च बावद्विभागे मुहुत्तग्गेणं आहिते0, ता एस गं अदा दुबालसखुत्तकडा चंदे संच्छरे, ता से णं केवतिए राईदियम्गेणं आहितेति वदेज्जा ?, ता तिनि चउप्पने राइदियसते दुबालस य बावद्विभागा राईदियग्गेणं आहि 01, तीसे gaM0 केवति महत्तणं आहि:, ता दस मुहुत्तसहस्साई छब पणुवीसे मुहुत्तसए पण्णासं च चावद्विभागे मुहुत्तेणं Ahi0, ता एएसिंणं पंचमहं संच्छराणं तचस्स उडुसबच्छरस्स उडुमासे तीसतिमुहुत्तेणं गणिजमाने के लिए राइदियग्गेणं Ahi01, ता तीस राइंदियाणं राईदियम्गेणं Ahi0, ता से णं केवतिए मुहुत्तग्गेणं Ahi01, ता णव मुहतसताई मुत्तग्गेणं आहितेति वदेजा, ता एस णं अद्धा दुवालसमुत्तकडा उडुसवच्छरे, ता से णं केवतिए राईदियग्गेणं आहि 01, ता तिष्णि सट्टे राइदियसते राइदियग्गेणं आहि ता से णं केवलिए मुडुत्तणं आहि ?, ता दस मुहुत्तसहस्साइं अट्ठ य सयाई मुहुत्तम्गेणं Ahi0 वा एएसिं णं पंचन्हं संवच्छराणं चउत्थस्स आदिचसंवच्छरस्स आइचे मासे तीसतिमुद्दतेणं अहो - रत्ते गणिमाणे केवइए राइदियम्गेण आहि 01, ता तीसं राईदियाई अवद्धभागं च राईदियस्स राईदियग्गेणं Ahi0, ता से णं के लिए मुहत्तग्गेणं आहि 01 ता णवपण्णरस मुहत्तसमुदुत्तम् आहि ता एस णं अदा दुबालसखुत्तकडा आदि संवच्छरे, ता से णं केवतिए राईदियग्गेणं Ahi0 ? वा तिन्नि छाडे राईदियसए राईदियग्गेणं आहि:, ता से केलिए मुद्दत्तम्गेणं Ahi01, ता दस महत्तसहस्साई णव असीते मुहत्तसते मुद्दत्तग्गेणं आहिते, ता एएसि णं पंचन्हं संच्छराणं पंचमस्त अभिवढियसंवच्छरस्त अभिव मासे तीसतिमुतेणं अहोरतेणं गणिनमाणे केवतिए राईदियम्गेणं आहि 0? ता एकतीसं राईदियाई एगुणतीसं च मुद्दत्ता सत्तरस य बावट्टिभागे मुहुत्तस्स राइदियम्गेणं Ahi0, ता से णं केवतिए मुद्दत्तम्गेणं आहि 0? ता जब एगूणसट्टे मुद्दत्तसते सत्तरस य वावद्विभागे मुहुत्तस्स मुडुत्तग्गेणं Ahi0, ता एस णं अदा दुबालसखुत्तकडा अभिवतिसंवच्छरे, ता से केवतिए राइदियम्गेणं Ahi01. तिष्णि तेसीते राईदियसते एकवीसं च मुहुत्ता अट्ठारस बावद्विभागे मुहुत्तस्स राईदियग्गेणं Ahi0, ता से णं केवतिए मुहुत्तग्गेण Ahi0 1, ता एकारस मुहुत्तसहस्साई पंच य एकारस मुहुत्नसते अट्ठारस बावट्टिभागे मुहुत्तस्स मुहुत्तग्गेणं आहिते0 / 72 / ता केवतियं ते नोजुगे राईदियग्गेणं आहि ?, ता सत्तरस एकाउ राइदियसते एगूणवीसं च मुद्दत्तं च सत्तावण्णे त्रावद्विभागे मुडुत्तस्स बावद्विभागं च सत्तट्ठिधा छेत्ता पणपणं चुण्णियाभागे राईदियग्गेणं Ahi0, ता से णं केवतिए मुहुत्तग्गेणं आहि 01, ता तेपण्णमुत्तसहस्साई सत्त य उणापत्रे मुदुत्तसते सत्तावण्णं बावद्विभागे मुहुत्तस्स बाट्ठिभागं च सत्तद्विधा छेत्ता पणपण्णं चुण्णिया भागा मुडुत्तग्गेणं Ahi0, ता केवतिए णं ते जुगप्पत्ते राईदियम्गेणं Ahi01, ता अट्ठतीसं राईदियाई दस य मुहुत्ता चत्तारि य पावट्ठिभागे मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता दुबालस चुण्णिया भागा राइदियग्गेणं आहि, ता से णं केवतिए मुडुत्तग्गेणं आहि 01 ता एकारस पण्णासे मुदुत्तसए चत्तारि य बावट्ठिभागे चावट्ठिभागं च सत्तट्टिहा छेत्ता दुवालस चुण्णिया भागा मुद्द तम्गेणं Ahi0, ता केवतियं णं जुगे राइदियग्गेणं Ahi01, ता अट्ठारसतीसे राइदियसते राईदियग्गेणं आहि, ता से णं केवतिए मुद्दत्तम्गेणं Ahi0?, ता चउप्पण्णं मुडुत्तसहस्साई वय मुहुत्तसताई मुत्तग्गेणं Ahi0, ता से णं केवतिए बाषट्टिभागमुत्तम्गेणं आहि 01, ता चउत्तीसं सतसहस्साई अद्भुतीसं च चावट्ठिभागा मुद्दत्तम्गेण Ahi0 / 73 / ता कता णं एते आदिचचंदसंच्छरा समादीया समपज्जवसिया आहि 01, ता सहिं एए आदिवमासा बावठि एते चंदमासा एस णं अद्धा छबुत्तकडा दुबालसभयिता तीसं एते आदिबसवच्छरा एकतीसं एते चंदसंबरा तता णं एते आदिश्चचंदसंवच्छरा समादीया समपज्जवसिया Ahi0, ता कता णं एते आदिच उडुचंदणक्खत्तसंवच्छरा समादीया समपज्जवसिया आहि 0?, ता सठि एते आदिचा मासा एगदिंठ एते उडुमासा बावठि एते चंदमासा सत्तहिं एते नक्खत्ता मासा, एस णं अदा दुबालसखुत्तकडा दुवालसभयिता सद्धिं एते आदिचा संबच्छरा एगहिं एते उडू संवच्छरा बावडिं एते चंदा संवच्छरा सत्तहिं एते नक्खत्ता संवच्छरा तता णं एते आदिवौडुचंदणक्खत्ता संबच्छरा समादीया समपज्जबसिया Ahi0, ता कता णं एते अभिवडियआदिवौडुचंदणक्खत्ता संगच्छरा समादीया समपजवसिता Ahi01, ता सत्तावण्णं मासा सत्त य अहोरता एकारस य मुहुत्ता तेवीसं बावट्टिभागा मुहुत्तस्स एते णं अभिवद्दिता मासा सहि एते आदिचा मासा एगठि एते उडुमासा बावट्ठी एते चंदमासा सत्तट्ठी एते नक्सत्तमासा एस णं अदा उप्पण्णसत्तखुत्तकडा दुबालसभयिता सत्त सया चोत्ताला एते णं अभिवढिता संबच्छरा सत्त सता जसीता एते णं आदिचा संबच्छरा, सत्त सता तेणउता एते णं उडुसबच्छरा, अट्ठ सता छलुत्तरा एते णं चंदा संचच्छरा, एकसत्तरी अट्ठ सया एए णं नक्खत्ता संबच्छरा तता णं एते अभिवड्ढितआदिच उडुचंदनक्खत्ता संबच्छरा समादीया समपज्जवसिया Ahi0, ता णयट्ठताए णं चंदे संच्छरे तिष्णि चउप्पण्णे राइदियसते दुचालस य बावदिट्ठभागे राइदियस्स Ahi0, ता अहातचेणं चंदे संवच्छरे तिष्णि चउप्पण्णे राइदियसते पंच मुहुत्ते पण्णासं च वावट्ठिभागे मुडुत्तस्स Ahi0 / 74 / 802 सूर्यप्रज्ञप्तिः पातु - 12. मुनि दीपरत्नसागर क Page #28 -------------------------------------------------------------------------- ________________ तत्थ खलु इमे छ उडू paM0 taM0 पाउसे परिसारते सरते हेमंते वसंते गिम्हे, ता सज्ञेवि णं एते चंदौडू दुबे 2 मासाति चउप्पण्णेणं आदाणेणं गणिजमाणा सातिरेगाई एगूणसट्ठी 2 इंदियाई राईदियम्गेणं आहिं0, तत्थ खलु इमे छ ओमरता paM0 taM0 ततीये पत्रे सत्तमे एकारसमे पद्मरसमे एगूणवीसतिमे तेवीसनिमे पत्रे तत्थ खलु इमेल अनिरता paM0 0 चउत्थे पव्वे अट्टमे पारसमे सोलसमे वीसतिमे चडवीसतिमे पच्चे, 'छचेव य ऐरत्ता आइचाओ हवंति मान्नाई। छच्चेव ओमरता चंद्राहि हवंति माणाहि ॥ 30 ॥ 75 ॥ तत्थ खलु इमाओ पंच वासिकीओ पंच हेमंतीओ आउट्टीओ paM0 ता एएसि णं पंचहं संवच्छराणं पढमं वासिक आउहिं चंदे केणं नक्खत्तेणं जोएति ? ना अभीयिणा, अभीयिस्स पढमसमएणं, तंसमयं च णं मूरे केणं णक्खत्तेणं जोएति ?, ता पूसेणं, पूसस्स एगूणवीसं मुहुत्ता तेतालीस च वावट्टिभागा मुदुत्तस्स पावट्टिभागं च सत्तट्टिया ना तेतीस चुण्णिया भागा सेसा, ता एएसि णं पंचहे संवराणं दोघं वासिकि आउहिं चंदे केणं 01, ता संठाणाहिं, संठाणाणं एकारस मुहुत्ता ऊतालीस च बावट्टिभागा मुहुत्तस्स वावट्टिभागं च सनडिया डेना तेपणं चुष्णिया भागा सेसा, तंसमयं सूरे केणं 01, ता पूसेणं, पूसस्स णं तं चैव जं पढमाए, एतेसिं णं पंचण्डं संवच्छरणं तचं वासिकि आउट्टि चंद्रे केणं? ता बिसाहाहि बिसाहाणं तेरस मुडुत्ता चप्पण्णं च वाचट्टिभागा मुहुत्तस्स बावदिट्ठभागं च सत्तट्ठिधा छेत्ता चत्तालीसं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं ?, ता पूसेणं, पूसस्स तं चेत्र, ता एतेसिं णं पंच बच्छराणं चउत्थि वासिकि आउहिं चंदे केणं 01, ता रेवतीहिं, रेवतीणं पणवीसं मुहुत्ता बत्तीसं च बावदिट्ठभागा मुहुत्तस्स बादिभागं च सतदिधा छत्ता उड्डीसं चुष्णिया भागा सेसा, समयं च णं सूरे केण01, ता पूसेणं, पूसस्स तं चैव ता एतेसिं णं पंचन्हं संवच्छराणं पंचमिं वासिकि आउहिं चंदे के 01 ता पुत्राहि फग्गुणीहिं. पुत्राफरगुणीणं वारस मुहत्ता सत्तालीस च पावदिट्ठभागा मुडुत्तस्स वावट्ठिभागं च सत्तठिधा छेत्ता तेरस चुष्णिया भागा सेसा, तंसमयं च णं सूरे केणं0 1. ता पूसेणं, पूसस्स तं वेत्र 76 / ता एएसि णं पंच संवच्छरणं पढमं हेमंतं आउहिं चंदे केणं0?, ता हत्येणं, हत्थस्स णं पंच मुहुत्ता पण्णासं च वावट्टिभागा मुडुत्तस्स वावट्टिभागं च सत्तदिधा लेना सठी चुणिया भागा सेसा, तंसमयं चणं सूरे केणं0 1. उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एएसि णं पंचन्हं संवच्छरणं दोघं हेमंति आउटि चंदे केणं? ना सनभिसयाहि, सतभि सयाणं दुन्नि मुहुत्ता अट्ठावीसं च चावट्टिभागा मुहत्तस्स बावदिट्ठभागं च सत्तट्ठिधा छेत्ता उत्तालीस चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं? ता उत्तराहि आसाढाहि, उत्तराणं आसाढाणं चरिमसमए, एतेसि णं पंचन्हं संबच्छराणं तचं हेमंति आउहिं चंदे केणं 01, ता पूसेणं, पूसस्स एकूणवीसं मुहुत्ता तेतालीसं च चावट्टिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं 01, ता उत्तराहिं आसादाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एतेसि णं पंचहं संच्छराणं चउत्थि हेमंति आउट्टि चंदे केणं 01, ता मूलेणं, मूलस्स छ मुडुत्ता अट्ठावन्नं च चावट्ठिभागा मुडुत्तस्स बावट्टिभागं च सत्ततिधा छत्ता बीसं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं0 1, ता उत्तराहिं आसादाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एतेसिं णं पंचण्डं संवच्छराणं पंचमिं हेमंत आउहिं चंदे केणं 01, कनियाहिं, कत्तियाणं अट्ठारस मुहुत्ता छत्तीसं च वावट्टिभागा मुहत्तस्स बावभिआगं च सत्तट्ठिधा छेत्ता छ चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं 01, ता उत्तराहिं आसादाहिं. उत्तराणं आसाढाणं चरिमसमए । 77 / तत्थ खलु इमे दसविधे जोए paM0 तं वसभाणुजोए वेणुयाणुजोते मंचे मंचाइमंचे छत्ते छत्तातिच्छते जुअणदे घणसंमद्दे पीणिते मंडकप्पुते णामं दसमे एतेसिं णं पंचहं संवराणं छत्तातिच्छतं जोयं चंदे कंसि देसंसि जोएति ? ता जंबुद्दीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चडवीसेणं सतेणं छित्ता दाहिणपुरच्छिमिसि चभागमडलंसि सत्तावीसं भागे उवादिणावेत्ता अट्ठावीसतिभागं वीसधा छेत्ता अट्ठारसभागे उवादिणावेत्ता तीहिं भागेहिं दोहि य काहिं दाहिणपुरच्छिमि चउच्मागमंडलं असंपत्ते एत्थ णं से चंदे छत्तातिच्छतं जोयं जोएति, taM0 उप्पिं चंदो मज्झे णक्खत्ते हेट्ठा आदिथे, तंसमयं च णं चंदे केण01, ता चित्ताणं चरमसमए । 78 ॥ चारसमं पाहु 12 ॥ ता कहं ते चंद्रमसो वढोचट्टी Ahi01, ता अट्ठपंचासीते मुदुत्तसते तीसं च बावट्टिभागे मुहुत्तस्स, ता दोसिणापक्खाओ अन्धगारपक्खमयमाणे चंदे चत्तारि चायालसते छत्तालीस च पावट्टिभागे मुडुत्तस्स जाई चंदे रज्जति तं par3हमाए पढमं भागं चितियाए वितियं भागं जाव पण्णरसीए पण्णरसमं भागं चरिमसमए चंदे रत्ते भवति, अवसेसे समए चंदे रत्ते विरत्ते य भवति, इयण्णं अमावासा, एत्थ णं पढमे पत्रे अमावासा, ता अंधारपक्खो, ता णं दोसिणापक्वं अयमाणे चंदे चत्तारि बायाले मुडुत्तसते छातालीसं च चावट्टिभागा मुहुत्तस्स जाई चंदे विरजति, taM0 पढमाए पढमं भागं चितियाए वितियं भागं जात्र पण्णरसीए पण्णरसमं भागं, चरिमे समये चंदे विरत्ते भवति, अवसेससमए चंदे रत्ते य विरत्ते य भवति, इयण्णं पुण्णमासिणी, एत्थ णं दोचे पत्रे पुण्णमासिणी । 79 / तत्थ खलु इमाओ बावहिं पुण्णमासिणीओ बावठि अमावासाओ paM0, बावठि एते कसिणा रागा बावठि एते कसिणा 803 सूर्यप्रज्ञप्तिः, पाई- 13 मुनि दीपरत्नसागर Page #29 -------------------------------------------------------------------------- ________________ 0 2. ओ विरागा, एते चब्बीसे पव्वसते एते चडब्बीसे कसिणरागविरागसते, जावतियाणं पंचन्हं संवच्छराणं समया एगेणं चौडीसेणं समयसतेणूणका एवतिया परित्ता असंखेजा देसराग चि रागसता भवतीतिमखाना, अमावासातो णं पुण्णमासिणी चत्तारि पाताले मुट्ठत्तसते उत्तालीसं बावट्ठिभागे मुहुत्तस्स Ahi0, ता पुण्णमासिणीतो णं अमावासा चत्तारि पायाले मुहत्तसते उत्तालीसं बापट्टिभागे मुहत्तस्स Ahi0, ता अमावासातो णं अमावासा अट्ठपंचासीते मुहुत्तसते तीस व बावट्टिभागे मुहुत्तस्स Ahi0, ता पुण्णमासिणीतो णं पुण्णमासिणी अट्ठपंचासीते मुत्तसते ती बावट्टिभागे मुडुत्तस्स आहि, एस णं एवतिए चंदे मासे एस णं एवतिए सगले जुगे । 80 / ता चंदेणं अदमासेणं चंद्रे कति मंडलाई चरति ?, ता चोदस चउम्भागमंडलाई चरति एगं च चउवीसयसतभागं मंडलस्स, ता आइबेणं अदमासेणं चंदे कति मंडलाई चरति ?, ता सोलस मंडलाई चरति, सोलसमंडलचारी तदा अवराई खलु दुवे अटुकाई जाई चंदे केणै असामण्णकाई सयमेव पचिट्ठित्ता 2 चारं चरति कतराई खलु ते दुवे अट्टकाई 01, इमाई खलु ते वे अट्ठगाई0 naM0. निक्खममाणे चेव अमावासतेण पविसमाणे चेव पुष्णमासिंतेणं, एताई खलु दुवे अट्ठगाई जाई चंदे केणई असामण्णगाई सयमेव पचिट्ठित्ता 2 चारं चरर्3a, ता पढमायणगते चंदे दाहिणाते भागाते पवि समाणे सत्त अदमंडई जाई चंदे दाहिणाते भागाए- पविसमाणे चारं चरति, कतराई खलु ताई 01, इमाई खलु ताई 01, taM0 विदिए अदमंडले चउत्थे * छट्टे अट्टमे दसमे0 पारसमे0 चौदसमे एताई खलु ताई सत्त अदमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति, ता पढमायणगते चंदे उत्तराते भागाते पविसमाणे छ अदमंडलाई तेरस य सत्तट्टि भागाई अदमंडलस्स जाई चंदे उत्तराते भागाए पविसमाणे चारं चरति, कतराई खलु ताई cha01, इमाई खलु ताई cha0 ta0 तईए अदमंडले पंचमे सत्तमे नवमे एकारसमे* तेरसमे0 पद्मरसमद मंडलस्स तेरस सत्तट्टिभागाई, एताई खलु ताई छ अदमंडलाई तेरस य सत्तट्ठिभागाई अदमंडलस्स जाई चंदे उत्तराते भागाते पविसमाणे चारं चरति, एतावयाव पढमे चंदायणे समते भवति, ता णक्खत्ते अदमासे नो चंदे अदमासे चन्दे अदमासे नो णक्खत्ते अदमासे, ता नक्खत्ताओ अद्धमासातो ते चंदेणं अदमासेणं किमधियं चरति ?. एवं अमंडलं चरति चत्तारि य सत्तट्ठिभागाई अदमंडलस्स सत्तट्ठिभागं च एकतीसाए छेत्ता णव भागाई, ता दोचायणगते चंदे पुरच्छिमाए भागाते णिक्खममाणे सत्त चप्प जाई जाई चंदे परस्स चित्रं पडिचरति सत्त तेरसकाई जाई चंदे अप्पणा चिण्णं चरति ता दोचायणगते चंदे पचत्थिमाए भागाए निक्खममाणे छ चउप्पण्णाई जाई चंदे परस्स चिणं पडिचरति छ तेरसगाई जाई चंदे अप्पणो चिण्णं पडिचरति, अवरगाई खलु दुबे तेरसगाई जाई चंदे केणै असामनगाई सयमेव पचिट्टित्ता 2 चारं चरति कतराई खलु ताई दुबे 0?, इमाई खलु ताई दुवे सव्यंतरे चैव मंडले सबबाहिरे चेत्र मंडले, एयाणि खलु ताणि दुबे तेरसगाई जाई चंदे केणई जाव चारं चरै, एतावता दोचे चंद्रायणे समते भवति, ताणक्खते मासे नो चंदे मासे चंदे मासे णो णक्खत्ते मासे, ता णक्खत्ताते मासाए चंदेणं मासेणं किमधियं चरति ?, ता दो अदमंडलाई चरति अट्ठ य सत्तट्ठिभागाई अदमंडलस्स सत्तट्टिभागं च एकतीसधा छेत्ता अट्ठारस भागाई, ता तबायणगते चंदे पञ्चत्थिमाते भागाए पविसमाणे माहिराणंतरस्स पञ्चत्थिमिलस्स अद्धमंडलस्स ईतालीस सत्तट्ठिभागाई जाई चंदे अप्पणो परस्स य विष्णं पडिचरति, तेरस सत्तट्ठिभागाई जाई चंदे परस्स चिण्णाई पडिचरति, तेरस सत्तट्टिभागाई जाई चंदे अप्पणो परस्स य चिष्णं पडिचरति, एतावयाच वाहिराणंतरे पचत्थिमिले अनुमंडले समते भवति, तबायणगते चंदे पुरच्छिमाए भागाए पचिसमाणे बाहिरतचस्स पुरच्छिमिस्स अदमंडलस्स ईतालीसं सत्तट्टिभागाई जाई चंदे अप्पणो परस्स य चिण्णाई पडियरति तेरस सत्तट्टिभागाई जाई चंदे परस्स चिण्णं पडियरति तेरस सत्तट्टिभागाई जाई चंदे अप्पणो परस्स य चिण्णं पडिचरति, एतावताव चाहिस्तचे पुरच्छिमिले अमंडले समते भवति, ता तथायणगते चंद्रे पथत्थिमाते भागाते पविसमाणे बाहिरचउत्थस्स पञ्चत्थिमिलस्स अमंडलस्स अट्ठ सत्तट्टिभागाई सत्तद्विभागं च एकतीसधा छेत्ता अ ठारस भागाई जाई चंदे अप्पणो परस्स य चिण्णाई पडियरति एतावताव बाहिरच उत्थपञ्चत्थिमिले अदमंडले समते भवै, एवं खलु चंदेणं मासेणं चंदे तेरस चउप्पण्णगाई दुवे तेरसगाई जाई चंदे परस्स चिण्णाई पडिचरति, तेरस तेरसगाई जाई चंदे अप्पणो चिण्णाई पडियरति, दुवे ईतालीसगाई दुवे तेरसगाई अट्ठ सत्तट्ठिमागं च एकतीसा छेत्ता अट्ठारस भागाई जाई चंदे अप्पणो परस्स य चिण्णाई पडिचरति, अवराई खलु दुवै तेरसगाई जाई चंदे केणई असामन्नगाई सयमेव पविट्ठित्ता 2 चारं चरति इबेसो चंद्रमासो, अभिगमणणिक्खमणवुढिणिवुढिअणवट्ठितसंठाणसंठितीविडवण गिढिपत्ते रूवी चंदे देवे 2 आहितेतिवदेना । 81 ॥ तेरसमं पाहुडं 13 ॥ ता कता ते दोसिणा बहू आहि-?, ता दोसिणापक्खेणं दोसिणा बहू Ahi0, ता कहं ते दोसिणापक्खे दोसिणा बहू आहि 01, ता अंधकारपक्खाओ णं दोसिणा बहू Ahi0, ता कहं ते अंधकारपक्खातो दोसिणापक्खे दोसिणा बहू आहि 0?, ता अंधकारपक्खातो णं दोसिणापक्वं अयमाणे चंदे चत्तारि बायाले मुहुत्तसते छत्तालीसं च चावदिट्ठभागे मुहुत्तस्स जाई चंदे विरजति, taM0 पढमाए पढमं भागं विदियाए जाव पण्णरसीए पण्णरसं भार्ग, एवं खलु अंधकारपक्खातो दोसिणापक्खे दोसिणा बहू Ahi0, ता केवतिया णं दोसिणापक्ले दोसिणा बहू Ahi01, ता परित्ता असंखेजा भागा, ता (201) 804 सूर्यप्रज्ञप्तिः बु- 14 मुनि दीपरत्नसागर Page #30 -------------------------------------------------------------------------- ________________ कता ते अंधकारे बहू Ahi01, ता अंधयारपक्खे णं बहू अंधकारे Ahi0, ता कहं ते अंधकारपले अंधकारे बहू Ahi01, ता दोसिणापक्खातो अंधकारपक्खे अंधकारे बहू Ahi0, ता कहं ते दोसिणापक्खातो अंधकारपक्खे अंधकारे बहू Ahi01, ता दोसिणापक्खातो णं अंधकारपक्वं अयमाणे चंदे चत्तारि बाताले मुहुत्तसते छायालीसं च बावट्ठिभागे मुहुत्तस्स जाई चंदे जति taM0 पढमाए पढमं भागं चिदियाए विदियं जाव पण्णरसीए पण्णरसमं भागं, एवं खलु दोसिणापक्खातो अंधकारपक्खे अंधकारे बहू Ahi0, ता केवतिए णं अंधकारपक्वे अंधकारे बहू Ahi01, परित्ता असंखेजा भागा । 82 ॥ चोहसमं पाहुडं 14 ॥ ता कहं ते सिग्धगती वत्थू आहि ? ता एतेसिं णं चंदिमसूरियगहगणनखत्ततारारूवाणं चंदेहिंतो सूरा सिग्धगती सूरेहिंतो गहा सिग्धगती गहेहिंतो णक्खत्ता सिग्धगती णक्खत्तेहिंतो तारा सिग्धगती सङ्घप्पगती चंदा सवसिग्धगती तारा, ता एगमेगेणं मुडुत्तेणं चंदे केवतियाई भागसताइं गच्छति ?, ता जं जं मंडलं उवसंकमित्ता चारं चरति तस्स 2 मंडलपरिक्वेवस्स सत्तरस अडसट्टि भागसते गच्छति मंडलं सतसहस्सेणं अडाणौतीसतेहिं छेत्ता, ता एगमेगेणं मुहुत्तेणं सूरिए केवतियाई भागसयाई गच्छति ?, ता जं जं मंडलं उवसंकमित्ता चारं चरति तस्स 2 मंडलपरिक्खेचस्स अट्ठारस तीसे भागसते गच्छति मंडलं सतसहस्सेर्णं अट्ठाणौतीसतेहिं छेत्ता, ता एगमेगेणं मुहुत्तेणं णक्खत्ते केवतियाई भागसताई गच्छति ?, ता जं जं मंडलं उवसंकमित्ता चारं चरति तस्स 2 मंडलपरिक्वेस्स अट्ठारस पणतीसे भागसते गच्छति मंडलं सतसहस्सेणं अठाणौतीसतेहिं छेत्ता । 83 / ता जया णं चंदं गतिसमावण्णं सूरे गतिसमावण्णे भवति से णं गतिमाताएं केवतियं विसेसेति ?, बावट्ठभागे विसेसेति, ता जया णं चंद गतिसमावणं णक्खत्ते गतिसमावण्णे भवै से णं गतिमाताएं केवतियं विसेसेइ 1, ता सत्तदिभागे विसेसेति, ता जता णं सूरं गतिसमावणं णक्खत्ते गतिसमावण्णे भवति से णं गतिमाताए केवतियं विसेसेति ? ता पंच भागे विसेसेति, ता जता णं चंद गतिसमावण्णं अभीयीणक्खत्ते णं गतिसमात्रणे पुरच्छिमाते भागाते समासादेति, पुरच्छिमाते भागाते समासादित्ता णत्र मुहत्ते सत्तावीसं च तत्तद्विभागे मुहुत्तस्स चंद्रेण सद्धिं जोयं जोएति ता जोयं अणुपरिषदृति ता विप्पजहाति ता विगतजोई यावि भवति, ता जता णं चंद गतिसमावण्णं सवणे णक्खत्ते गतिसमावण्णे पुरच्छिमाए भागादे समासादेति ता तीस मुहुत्ते चंद्रेण सद्धिं जोअं जोएति त्ता जोयं अणुपरियहति त्ता विप्पजहाति ता विगतजोई यात्रि भवै, एवं एएणं अभिलावेणं णेत, पण्णरसमुहुत्ताई तीसतिमुहुत्ताई पणयालीसमुहुत्ताई भाणितवाई जाव उत्तरासाढा, ता जता र्ण चंद गतिसमावण्णं गहे गतिसमावण्णे पुरच्छिमा भागाते समासादेति ता चंद्रेणं सद्धि जोगं जुंजति ता जोगं अणुपरियहति सा चिप्पजहति विगतजोई यावि भवति, ता जया णं सरं गतिसमावण्णं अभीयीणक्खत्ते गतिसमावण्णे पुरच्छिमाते भागाते समासादेति ना चत्तारि अहोरते उच्च मुहुत्ते सूरेणं सद्धिं जोयं जोएति ता जोयं अणुपरियदृति ता विप्पजहति ता विगतजोगी यावि भवति, एवं छ अहो - रत्ता एकवीसं मुहुत्ता य तेरस अहोरता बारस मुहुत्ता य वीसं अहोरत्ता तिष्णि मुद्दत्ता य सबै मणितवा जात्र जता णं सूरं गतिसमावण्णं उत्तरासादाणक्खत्ते गतिसमावण्णे पुरच्छिमाते भागाते समासादेति त्ता वीसं अहोरते तिष्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएति ता जोयं अणुपरियै ता विप्पजहति त्ता विगतजोगी याचि भवति, ता जता णं सूरं गतिसमावण्णं गहे गतिसमावण्णे पुरच्छिमाते भागाते समासादेति त्ता सूरेण सद्धिं यथाजोयं जुंजति त्ता यथाजोयं अणुपरियहति ता जाव विप्पजहति त्ता विगतजोगी यावि भवति । 84 / ता णक्खत्तेणं मासेणं चंदे कति मंडलाई चरति ?, ता तेरस मंडलाई चरति तेरस य सत्तट्ठिभागे मंडलस्स, ता णक्खत्तेणं मासेणं सूरे कति मंडलाई चरति ? तेरस मंडलाई चरति चोत्तालीस च सत्तदिभागे मंडलस्स, ता णक्खत्तेणं मासेणं णक्खत्ते कति मंडलाई चरति ?, ता तेरस मंडलाई चरति अदसीवालीसं च सत्तट्टिभागे मंडलस्स, ता चंदेणं मासेणं चंदे कति मंडलाई चरति ?, चोद भागाई मंडलाई चरति एगं च चौडीससतं भागं मंडलस्स, ता चंदेणं मासेणं सूरे कति मंडलाई चरति ?, ता पण्णरस चडभागूणाई मंडलाई चरति एगं च चडवीससयभागं मंडलस्स, ता चंदेणं मासेणं णक्खत्ते कति मंडलाई चरति 1, ता पण्णरस चडभागूणाई मंडलाई चरति छच चउवीससतभागे मंडलस्स, ता उडुणा मासेणं चंदे कति मंडलाई चरति ?, ता चोदस मंडलाई चरति तीसं च एगट्टिभागे मंडलस्स, ता उडुणा मासेणं सूरे कति मंडलाई चरति ?, ता पण्णरस मंडलाई चरति, ता उडुणा मासेणं णक्खत्ते कति मंडलाई चरति ?, ता पण्णरस मंडलाई चरति पंच य बावीससतभागे मंडलस्स, ता आदिचेणं मासेणं चंदे कति मंडलाई चरति ? वा चोइस मंडलाई चरति एकारस य भागे मंडलस्स, ता आदिचेणं मासेणं सुरे कति मंडलाई चरति ?, ता पण्णरस चडभागाहिगाई मंडलाई चरति, ता आदिचेणं मासेणं णक्खत्ते कति मंडलाई चरति ?, ता पण्णरस चडभागहिगाई मंडलाई चरति पंचतीसं च वीससतभागमंडलाई चरति, ता अभिवढिएणं मासेणं चंदे कति मंडलाई चरति ?, ता पणरस मंडलाई तेसीतिं छलसीयसतभागे मंडलस्स, ता अभिवड्ढितेणं मासेणं सूरे कति मंडलाई चरति ?, ता सोलस मंडलाई चरति तीहिं भागेहिं ऊणगाई दोहिं अडयालेहिं सएहिं मंडलं छित्ता, अभिवढितेणं मासेणं नक्खत्ते कति मंडलाई चरति ?, 805 सूर्यप्रज्ञप्तिः, पाबुर्ड- 15 मुनि दीपरत्नसागर Page #31 -------------------------------------------------------------------------- ________________ य ता सोलस मंडलाइं चरनि सीतालीसाए सएहिं भागेहि अहियाई चोरसहिं अट्टासीएहिं सएहि मंडलं छेना|85)ना एगमेगेणं अहारनेणं चंदे कति मंडलाई चरति ता एमं अदमंडलं चरनि एकतीसाए भागेहिं कृणं णवहिं पण्णरसेहि सएहि अदमंडलं छेना, ता एगमेगेणं अहोरनेणं मूरिए कति मंडलाइं चरति ?.ना एगं अदमंडलं चरति, ता एगमेगेणं अहोरत्तेणं णक्खने कति मंडलाई चरनि?. ना एगं अदमंडलं चरनि दोहि भागेहिं अधियं बत्तीसेहिं सएहिं अहमंडलं छेना, ना एगमेगं मंडलं चंदे कतिहिं अहोरतेहिं चरति ?. ना दोहिं अहोरनेहिं चरति एकतीसाए भागेहिं अधिनेहिं पौहि चोनालेहि सनेहिं राइदिएहिं छेना, ता एगमेगं मंडलं सूरे कतिहिं अहोरत्तेहिं चरति?, ता दोहि अहोरनेहिं चरति, ना एगमेगं मंडलं णवने कतिहिं अहोरनेहिं चरति?, ना दोहिं अहोरत्तेहिं चरति दोहिं भागेहिं ऊणेहिं तिहिं सत्तसडेहि सतेहिं राइदिएहिं छेत्ता, ता जुगेणं चंदे कति मंडलाई चरति ?, ता अट्ठचुलसीते मंडलसने चरति, ना जगेणं सूरे कनि मंडलाई परति, ता णवपण्णरसे मंडलसते चरति.ता जुगेणं णवते कति मंडलाई परति,ता अठारसपणतीसे दुभागमंडलसते चरांते, इच्चेसा मुहुनगनी रिक्सानिमासराईदियजुगमंडलपविभनी सिग्धगती वत्थु आहितेत्तिचेमि । 86 ॥ पन्नरसमं पाहुई 15 ॥ ता कहं ते दोसिणालक्खणे आहि?, ता चंदलेसादी य दोसिणादी य दोसिणाई य चंदलेसादी य के अढे किलक्खणे ?, वा एकट्टे एगलक्खणे, ता सूरलेस्सादी य आयवेइ य आतवेति य सूरलेस्सादी य के अट्टे किंलक्खणे?, ता एगट्टे एगलक्खणे, ता अंधकारेति य छायाइ य छायाति य अंधकारेति य के अहे किंलक्खणे?, ता एगट्टे eglkkhnne।87॥ solarsa पाहुढं 16 ॥ ता कहं ते चयणोक्याते आहि, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ paM0, तत्य एगे eva0-ता अणुसमयमेव चंदिमसूरिया अण्णे चयंति अण्णे उपकजंति, एवं जहेब हेदठा तहेव जाव एगे पुण eva0-ता अणुओसप्पिणीउस्सप्पिणीमेव चैदिममूरिया अण्णे चयंति अण्णे उपवनंति एगे eva0, वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा महिड्डीआ महाजुतीया महाबला महाजसा महासोक्खा महाणुभावा वरवत्थधरा वरमालघरा वरगन्धधरा वराभरणघरा बोच्छित्तिणयट्ठताए काले अण्णे चयंति अण्णे उवषजति आहि0188॥ सत्तरस पाहुडं 17 ॥ ता कहं ते उचत्ते आहि?. तत्य खलु इमाओ पणवीस पडिवत्तीओ paM0, तत्थेगे eva0-ता एर्ग जोयणसहस्सं सूरे उड्ड उच्चत्तेणं दिवैद चंदे एगे eva0, एगे पुणता दो जोयणसहस्साई सूरे उड्ढं उच्चनेणं अढातिजाई चंदे एगे eva0, एगे पुण-ता तिनि जोयणसहस्साई सूरे उदं उचत्तेणं अधुटाई चंदे0, एगे पुण-ता चत्तारि जोयणसहस्साई सूरे उड्ढं उच्चत्तेणं अदपंचमाई चंदे एगे eva0, एगे पुण-ता पंच जोयणसहस्साई सूरे उड्ढे उच्चत्तेणं अवछट्ठाई चंदे एगे eva0,एगे पुण-ता छ जोयणसहस्साई सूरे उड्ढे उच्चत्तेणं अद्वसत्तमाई चंदे एगे eva0,एगे पुण-ता सत्त जोयणसहस्साई सरे उडढं उचत्तेणं अट्ठमाईचंदे एगे eva0 एगे पुण-ता अट्ट जोयणसहस्साई सरे ur3अद उचत्तेणं अनवमाई चंदे एगे eva0.एगे पुण-ना नव जोयणसहस्साई सूरे उड्ढे उच्चत्तेणं अद्धदसमाई चंदे एगे eva0,एगे पुण-ता दस जोयणसहस्साई सूरे उड्ढं उचत्तेणं अदएकारस चंदे एगे eva0, एगे पुण-एकारस जोयणसहस्साई सूरे उइदं उच्चत्तेणं अद्धचारस चंदे0, एतेणं अभिलावेणं तवं, बारस सूरे अद्धतेरस चंदे तेरस सूरे अद्धचोइस चंदे चौदस सूरे अद्धपण्णरस चंदे पण्णस्स सूरे अद्सोलस चंदे सोलस सूरे अदसत्तरस चंदे सत्तरस सूरे अद्धाट्ठारस चंदे अट्ठारस सूरे अदएकूणवीसं चंदे एकोणचीस सूरे अद्धवीसं चंदे वीसं सूरे अदएकवीसं चंदे एकवीसं मूरे अद्यावीसं चंदे बावीसं सरे अदतेवीसं चंदे तेवीसं सूरे अदचउवीसं चंदे चौबीसं सूरे अदपणवीसं चंदे एगे eva0, एगे पुण-पणवीसं जोयणसहस्साई सूरे उइदं उचत्तेणं अदछवीसं चंदे एगे eva0, वयं पुण:एवं बदामो-ता इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्त णउइजोयणसए उड्ढं उप्पतित्ता हेट्ठिआले ताराविमाणे चारं चरति अट्ठजोयणसने उद्ददं उप्पतित्ता सूरविमाणे चारं चरति अट्टासीए जोयणसए उड्ढे उप्पहत्ता चंदविमाणे चार चरति णव जोयणसताई उड्द उप्पतित्ता उवरिले ताराविमाणे चारं चरति, हेहितातो तारापिमा. णातो दसजोयणाई उड्ढे उप्पतित्ता सूरविमाणे चारं चरति नौतिं जोयणाई उड्ढे उप्पतित्ता चंदविमाणे चार चरति दसोवरिं जोयणसतं उद उप्पतित्ता उवरिहे नाराकवे चारं चरनि, सूरविमाणातो असीतिं जोयणाई उड्ढे उप्पतित्ता चंदविमाणे चारं चरति जोयणसतं उड्ढे उप्पतित्ता उपरि तारारूचे चारं चरति, ता चंदविमाणातो ण वीसं जोयणाई उड्ढे उपतित्ता उपसिङते तारारूचे चारं चरति, एवामेव सपुवावरेण दसुत्तरजोयणसते पाहाडे तिरियमसंखेजे जोतिसविसए जोतिसं चार चरति आहि0।89। ता अस्थि णं चंदिममूरियाणं देवाणं हिपि तारारूबा अणुपि तुलावि समपि तारारूबा अणुपि तुलावि उप्पिपि तारारूबा अणुंपि तुझावि?, ता अस्थि, ता कहं ते चंदिमसूरियाणं देवाणं हिट्ठपि तारारुवा अणुपि तुडाविसमपि तारारुवा अपितुलावि उप्पिपि तारारूवा अर्णपि ताजाविता जहा2णे तेसिंण देवार्ण तवणियमभचेराई उस्सिताई भवंति तहा2णं तेसि देवाणं एवं भवति, ta0-अणुत्ते वा तालत्ते वा, ता एवं खलु दिमसूरियाणं देवाणं हिट्ठपि तारारूवा अणुंपि तुलावि तहेव । 90 / ता एगमेगस्स चंदस्स देवस्स केवतिया गहा परिवारो paM0 केवतिया 806 सूर्यप्रज्ञप्तिः , पाटु-18 मुनि दीपरत्नसागर Page #32 -------------------------------------------------------------------------- ________________ एक नक्खत्ता परिवारो paM0 केवतिया तारा परिवारो paM0 1, ता एगमेगस्स णं चंदस्स देवस्स अट्ठासीनी गहा परिवारो paM0 ता अट्ठावीसं णक्खत्ता परिवारों paM0 'छावट्टिसहस्साई णत्र चेत्र सताई प्ण्च्स्य्राई। एगससीपरिवारो तारागणकोडिकोडीणं ॥ 31 ॥ परिवारो paM0 / 91 ता मंदरस्स णं पञ्चतस्त्र केवतियं अवाधाए जोइसे चारं चरति, ता एक्कारस एकवीसे जोयणसते अबाधाए जोइसे चारं चरति, ता लोअंतातो णं केवतियं अबाधाए जोतिसे paM0 1, ता एकारस एकारे जोयणसते अबाधाए जोइसे paM0 / 92 / ता जंत्रुदीचे णं दीवे कतरे णक्खते सम्भंतरि चारं चरति कतरे णक्खते सङ्घबाहिरिई चारं चरति कयरे णक्खते समुवरिडं चारं चरति कयरे णक्खते सतहिट्टितं चारं चरै ? अभीयी णक्खते सङ्घभितरि चारं चरति, मूले णक्खत्ते सङ्घबाहिरिडं चारं चरति, साती णक्खते समुपरि चारं चरति, भरणी णक्खते सबहेडि N चारं चरति । 93 / ता चंद्रविमाणे णं किंसंठिते paM01, ता अद्धकविगठाणसंठिते समफालियामए अन्भुग्गयमूसित पहसिते विविधमणिरयणभत्तिचित्ते तथेव जाव पडिरुवे, एवं सूरविमाणे गहविमाणे णक्खत्तविमाणे ताराविमाणेवि, ता चंदविमाणे णं केवतियं आयामविक्वं भेणं केवतियं परिक्वेवेणं केवतियं बालेणं paM01, ता छप्पण्णं एगट्टिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिरयेणं अट्ठावीसं एगट्टिभागे जोयणस्स वाहणं paM0 ता सूरविमाणे णं केवतियं आयामविवसंभेणं पुच्छा, ता अडयालीस एगट्टिभागे जोयणस्स आयामविक्रवंभेणं तं तिगुणं सविसेसं परिरएणं चौडी एगट्टिभागे जोयणस्स वाले paM0 ता गविमाणे णं पुच्छा, ता अद्धजोयणं आयामविक्वं भेणं तं तिगुणियं सविसेसं परिरएणं कोसं वाहणं paM0 ता णक्खत्तविमाणे णं केवतियं पुच्छा, ता कोर्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिरतेणं अद्धकोर्स बाइलेणं paM0, ता ताराविमाणे णं केवतियं पुच्छा, ता अद्धको आयामविक्संभेणं तं तिगुणं सविसेसं परिरएणं पंचधणुसयाई बाहणं paM0 ता चंदयिमाणं कति देवसाहस्सीओ परिवहति 1, सोलस देवसाहस्सीओ परिवहति taM0 पुरच्छिमेणं सीहरूषधारीणं चत्तारि देवसाहस्सीओ परिवहति दाहिणेणं गयरू वधारणं चत्तारि 0 पचत्थिमेणं वसभरुवधारीणं चत्तारि देव0 उत्तरेणं तुरगरूवधारणं चत्तारि देव0, एवं सूरविमार्णपि, ता गहविमाणे णं कति देवसाहस्सीओ परिवहति ?, ता अट्ठ देवसाहस्सीओ परिवहति तं पुरच्छिमेणं सिंहरूवधारणं दो देवसाहस्सीओ परिवहंति एवं जाव उत्तरेणं तुरगरूपधारीणं, ता नक्खत्तविमाणे णं कति देवसाहस्सीओ परिवहति ?, ता चत्तारि देवसाहस्सीओ परिवहति तं पुरच्छिमेणं सीहरूवधारीणं एका देवसाहस्सी परिवहति एवं जाव उत्तरेणं तुरगरूत्रधारीणं देवाणं, ता ताराचिमाणे णं कति 01, ता दो देवसाहसीओ परिवति, taM0 पुरच्छिमेणं सीहरूवधारीणं पंच देवसता परिवहति एवं जावुत्तरेणं तुरगरूवधारीणं । 94 / एतेसिं णं चंदिमसूरियगणक्खत्ततारारूवाणं कयरे2हिंतो सिधगती वा मंदगती वा 1, ता चंदेहिंतो सूरा सिग्धगती सुरेहिंतो गहा सिग्धगती गहेहिंतो णक्खत्ता सिग्धगती णक्खतेहिंतो तारा सिग्धगती सङ्घप्पगती चंदा सवसिग्धगती तारा, ता एएसि णं चंदिमसूरियगगणणक्वत्ततारारूवाणं कयरे 2हिंतो अप्पिढिया वा महिडिया वा 1, ताराहितो महढिया णक्खत्ता णक्खत्तेहिंतो गहा महिड्डिया गहेहिंतो सूरा महिढिया सूरेहिंतो चंदा महिढिया, सङ्घप्पढिया तारा सक्षमहिडिया च्ण्दा। 95 / ता जंबुद्दीवे णं दीवे तारारूवस्स 2 य एस णं केवतियं अबाधाए अंतरे paM01, दुविहे अंतरे paM0 taM0वाघातिमे य णिवाघातिमे य, तत्थ णं जे से वाघातिमे से जह0 दोष्णि छावडे जोयणसते उको बारस जोयणसहस्साई दोण्णि बाताले जोयणसते तारारूवस्स 2 य अबाधाए अंतरे paM0 तत्थ जे से निवाघातिमे से जह0 पंच धणुसताई uko0 अद्धजोयणं तारारूवस्स 2 य अबाधाए अंतरे paM0 / 96 / ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ paM0 1, ता चत्तारि अग्गमहिसीओ paM0 taM0 चंदप्पभा दोसिणाभा अधिमाली पभंकरा, तत्थ णं एगमेगाए देवीए चत्तारि देवीसाहस्सी परियारो paM0 पभू णं तातो एगमेगा देवी अण्णाई चत्तारि 2 देवीसहस्साई परिवारं विउडित्तए, एवामेव सपुधावरेणं सोलस देवीसहस्सा, सेत्तं तुडिए, ता पभू णं चंदे जोतिसिंदे जोतिसराया चंदवडिंसए विमाणे सभाए सुधम्माए तुडिएवं सद्धिं दिवाई भोगभोगाई भुंजमाणे विहरितए 1, णो इणट्टे समर्3e, ता कहं ते NI पभू जोतिर्सिदे जोतिसराया चंदवडिंसए विमाणे सभाए सुधम्माए तुडिएणं सद्धिं दिवाई भोगभोगाई भुंजमाणे विहरित्तए ?, ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो चंदवडिंसए विमाणे सभाए सुधम्माए माणत्रए चेतियखंभे वैरामएस गोलवट्टसमुग्गएस बहवे जिणसकधाओ संगिक्खित्ताओ चिति, ताओ णं चंदस्स जोतिसिंदस्स जोइसरण्णो अण्णेसिं च बहूणं जोतिसियाणं देवाण य देवीण य अबणिजाओ बंदणिजाओ पूयणिजाओ सकारणिजाओ सम्माणणिजाओ कलाणं मंगलं देवयं चेतियं पज्जुवासणिजाओ एवं खलु णो पभू चंदे जोतिसिंदे जोतिसराया चंदवडिसए विमाणे सभाए मुहम्माए तुडिएणं सद्धिं दिवाई भोगभोगाई भुंजमाने विहरितए, पभू णं चंदे जोतिसिंदे जोतिसराया चंदवसिए विमाणे समाए सुधम्माए चंदंसि सीहासणंसि चऊहिं सामाणियसाहस्सीहिं चौहिं अग्गमहिसीहिं सपरिवाराहिं तीहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अमेहि य बहूहिं जोतिसिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे महताहतण807 सूर्यप्रज्ञप्तिः पाहुडे- 18 मुनि दीपरत्नसागर Page #33 -------------------------------------------------------------------------- ________________ हगीयवाइयतंतीतलतालतुडियघणमुहंगपडप्पवाइतरवेणं दिशाई भोगभोगाई मुंजमाणे विहरित्तए, केवलं परियारणिड्डीए, णो चेव णं मेहुणवत्तियं, ता सूरस्स णं जोइसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ paM0?, ता चत्तारि अग्गमहिसीओ paM0 saM0- सूरप्पभा आतवा अचिमाली पभंकरा, सेसं जहा चंदस्स णवरं सूखडेंसए विमाणे जाव णो चेव णं मेहुणवत्तिताए । 9 / जोतिसियाणं देवाणं केवैयं कालं ठिती paM0?, जह0 अडभागपलितोत्रमं उक्को0 पलितोवमं वाससयसहस्समभहियं, ता जोतिसिणीणं देवीणं केवतियं कालं ठिती paM01, जह* अहभागपलितोवम उको अदपलिओवमं पक्षासाए वाससहस्सेहिं अब्भहियं, चंदविमाणे णं देवाणं केवतियं कालं ठिती paM0?, जह0 चउम्भागपलितोचमं उक्को0 पलितोचमं वाससयसहस्समम्महियं, ता चंदविमाणे णं देवीणं केवतियं कालं ठिती paM0?, जह0 चउम्भागपलितोवम उक्को अदपलितोवमं पण्णासाए वाससहस्सेहिं अमहियं, सूरविमाणे णं देवाणं केवतियं कालं ठिती paM0?, जह0 चउम्भागपलितोवमं उक्को0 पलिओवमं वाससहस्समभहियं, ता सूरविमाणे णं देवीणं केवतियं कालं ठिती paM0 1, जह0 चउम्भागपलि. तोवम uko0 अपलितोवमं पंचहि वाससएहिं अमहिय, ता गहविमाणे णं देवाणं केवतियं कालं ठिती paM01, जह0 चउम्भागपलितोवर्म उक्को0 पलितोवर्म, ता गहविमाणे णं देवीणं केवतियं कालं ठिती paM0?, जह0 चउम्भागपलितोवम उक्को अदपलितोवर्म, ताणक्खत्तविमाणे णं देवाणं केवतियं कालं ठिती paM01, जह0 चउभागपलितोवमं उको अदपलिओवम, ता णक्खत्तविमाणे णं देवीणं केवैयं कालं ठिती paM01, जह0 अट्ठभागपलितोचमं उको चउम्भागपलितोवर्म, ता ताराविमाणे णं देवाणं पुच्छा, जह* अट्ठभागपलितोवम उक्को0 चउम्भागपलियोवमं, ता ताराविमाणे णं देवीणं पुच्छा, ता जह* अट्ठभागपलितोवमं उक्को साइरेगाट्ठभागपलिओवमं । 98aa ता एएसिणं चंदिमसूरियगहणक्खत्ततारारुवाणं कतरे01, ता चंदा य सूरा य एते णं दोवि तुडा सबत्योवा णक्खत्ता संखिजगुणा गहा संखिजगुणा तारा संखिजगुणा । 99 ॥ अट्ठारसमं पाहुडं 18 ॥ ता कति णं चंदिमसूरिया सबलोयं ओभासंति उज्जोएंति तति पभासेंति आहि ?, तत्थ खलु इमाओ दुवालस पडिवत्तीओ paM0, तत्थेगे eva0-ता एगे चंदे एगे सूरे सञ्चलोयं ओभासति एगे eva0, एगे पुण0-ता तिण्णि चंदा तिण्णि सूरा सबलोयं ओभासेंति0 एगे eva0, एगे पुण-ता आहुटिं चंदा आहुहिं सूरा सञ्चलोयं ओभासेंति एगे eva0, एगे पुण-एतेणं अभिलावेणं णेतवं सत्त चंदा सत्त सूरा दस चंदा दस सूरा चारस चंदा चारस सूरा चातालीसं चंदा0 पावत्तरि चंदा0 बातालीसं चंदसतं0 बावत्तरं चंदसयं पावत्तरं सूरसयं चायालीसं चंदसहस्सं पातालीस सूरसहस्स पावत्तरं चन्दसहस्सं बावत्तरं सूरसहस्सं सबलोयं ओभासंतिक एगे eva0, वयं पुण एवं वदामो-ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं, ता जंबुहीवं केवतिया चंदा पभासिंसु वा पभासिति वा पभासिस्संति वा?, केवतिया सूरा तर्विसु vA0 केवतिया णक्खत्ता जो जोइंसु0?, केवतिया गहा चारं चरिमु vA0? केवतिया तारागणकोडिकोडीओ सोभ सोभेंसु वा?, ता जंबुद्दीवे दो चंदा पभासेंसु वा दो सूरिया तवईसु वा छप्पणं णक्खत्ता जोयं जोएंसु वा. छावत्तरं गहसतं चार चरिंसु वा एर्ग सयसहस्सं तेत्तीसं च सहस्सा णव सया पण्णासा तारागणकोडिकोडीणं सोभं सोमेंसु vA0 'दो चंदा दो सूरा णक्खत्ता खलु हवंति छ्प्प्न्न्न्ना। छावत्तरं गहसतं जंबुद्दीचे विचारीणं ॥ 32 ॥ एमं च सयसहस्सं तित्तीसं खलु भवे shssaaii। णव य सता पण्णासा तारागणकोडिकोडी] ॥ 33 ॥ ता जंचुदी णं दीवं लवणे नामं समुद्दे पट्टे वलयाकारसंठाणसंठिते सवतो समंता संपरिक्तिचित्ताणं चिट्ठति, ता लवणे णं समुद्दे किं समचकवालसंठिते विसमचकवालसंठिते?, ता लवणे समचकवालसंठिते नो विसमचकवालसंठिते, ता लवणसमुहे केवैयं चक्कवालविखंभेणं केवतियं परिक्खेवेणं Ahi01, ता दो जोयणसतसहस्साई चकवालविक्खंभेणं पण्णरस जोयणसतसहस्साई एक्कासीयं च सहस्साई सर्त चऊतालं किंचिविसेसूर्ण परिक्खेवेणं आहि, ता लवणसमुद्दे केवतिया चंदा पभार्सेसु vA0?,एवं पुच्छा जाव केवतियाउ तारागणकोडिकोडीओ सोभेसु vA0?, ता लवणे णं समुद्दे चत्तारि चंदा पभासेंसु vA0 चत्तारि सूरिया तवइंसु वा चारस णखत्तसतं जोयं जोएंसु vA0तिणि चावण्णा महम्गहसता चारं चरिंसु वा दो सतसहस्सा सत्तढिं च सहस्सा णव य सता तारागणकोडीकोडीणं सोभिंसु vA0, 'पण्णरस सतसहस्सा एकासीतं सतं चूताल्ण्। किंचिविसेसेणूणो लवणोदधिणो परिक्खेवो ॥ 34 ॥ चत्तारि चेव चंदा चत्तारि य सूरिया ल्व्न्न्तोये। बारस णक्खत्तसयं गहाण तिण्णेव चावण्णा ॥ 35 ॥ दोश्चेव सतसहस्सा सत्तढिं खलु भवे shssaaii। णव य सता लवणजले तारांगणकोडिकोडीणं ॥ 36 ॥ ता लवणसमुदं धातईसंडे णाम दीवे बडे वलयाकारसंठिते तहेव जाव णो विसमचक्वालसंठिते, धातईसंडे णं दीवे केवतियं चकवालविक्वंभेणं केवतियं परिक्खेवेणं Ahi0?, ता चत्तारि जोयणसतसहस्साई चकवालविक्खंभेणं ईतालीसं जोयणसतसहस्साई दस य सहस्साई णवय एकट्टे जोयणसते किंचिविसेसूणे परिक्खेवेणं Ahi0, धातईसंडे दीवे केवतिया चंदा पभासेंसु pA0 पुच्छा, ता धातईसंडे णं दीवे बारस चंदा पभासेंसुवा0 बारस सूरिया तवेंसु vA0 तिणि छत्तीसा णक्खत्तसता जो जोएंसु वा एगं छप्पण्णं महग्गहसहस्सं चारं चरिंसु vA0-'अट्टेव सतसहस्सा तिण्णि सहस्साई सत्त य स्याई। एगससीपरिवारो तारागणकोडिकोडीओ ॥ 37 ॥ सोमं सोमेंसु vA0, 'घातईसंडपरिरओ ईताल दसुत्तरा सतसहस्सा । णव य सता एगट्ठा किंचिबिसेसेण परिहीणा ॥ 38॥चुवीस्ण् ससिरविणो (202) 808 सूर्यप्रज्ञप्तिः पाड-25 मुनि दीपरत्नसागर 24ASTI Page #34 -------------------------------------------------------------------------- ________________ र भक्तत्तसता व तिमि छ्त्तीसा। एचगसहसं पप्पणे घाईसंडे ॥ 39 ॥ अहेव सतसहस्सा तिणि सहस्साई सत्त ब्स्ताई। धायासंडे रीतारामणकोडिकोडी ॥40॥ता पायसिंहनीकालोए गार्म समुरे हे पलयागारसंठाणसठिते जाव गो विसमपचालसंठाणसंठिते, वा कालोएणं समुद्र केवतियं चकचालविक्रमेण केवतिय परिकलेवेणं Ahi01. ता कालोए गं समुरे अह जोयणसतसहस्साई पकवालविक्रमेण paM0 एकाणौतिं जोयणलयसहस्साई सत्तरं च सहस्साई छच पंचुत्तरे जोयणसते किंचिपिसेसाधिए परिक्लेवेणं Ahi0, ता कालोयेणं समुद्र केवतिया चंदा पमासेंसु वा. पुच्छा, ता कालोए समुहे बातालीसं चंदा पमासेमु vA0 पायालीसं सूरिया तवेंसुवा. एकारस छापत्तरा पक्वत्तसता जोयं जोइंसु वा तिमि सहस्सा छम छन्नौया महगहसया चार चरिंसु vA0 अट्ठावीसं च सयसहस्साई पारस सहस्साई नव य सयाई पण्णासा तारागणकोडिकोडीओ सोमं सोभेम् । vA0, 'एकाणउई सतराई सतसहस्साई परिरतो त्स्स्। अहियाई सब पंचुत्तराई कालोदविवरस्स ॥ 41 ॥ पातालीसे चंदा पातालीसं च विणकरा दित्ता। कालोदधिमि एते चरंति संबद्धलेसागा ॥42॥nnksttshssN एगमेष छापत्तरं च सतमण्णं । उब सया छष्णौया महागहा तिष्णि य सहस्सा ॥ 43 ॥ अवाचीस कालोदहिमि पारस य syshssaaii। णव य सया पण्णासा तारागणकोडिकोडीणं ॥44॥ता कालोयं णं समुदं पुक्खरखरे णामं दीवे बट्टे वलयाकारसंठाणसंठिते सवतो समंता संपरिक्तिपित्ताणं चिट्ठति, ता पुखरवरे ण दीये कि समचकवालसंठिए विसमचकवालसंठिए, ता समचकवालसंठिए नो विसमचकवालसठिए, ता पुक्खरखरे णं दीवे केवैयं चकचालविकृसंमेणं केवैयं परिकलेवेणं?.ता सोलस जोयणसयसहस्साई चकवालविक्संमेणं एगा जोयणकोडी पाणौतिं च सतसहस्साई औणाणवई च सहस्साई अडचाउणौते जोअणसते परिक्खेवेणं आहि, ता पुक्खरवरे णं दीवे केवतिया चंदा पभासेंसु वा पुच्छा तघेव, ता चोवालं चंदसदं पमासेंसु vA0 चोत्तालं सूरियाणं सतं तवइंसुवा0 चत्तारि सहस्साई बत्तीसं च नक्खत्ता जोअं जोएंसु वा वारस सहस्साई छच बाबत्तरा महग्गहसता चार परिसुवा, छण्णौतिसयसहस्साई चोयालीसं सहस्साई चत्तारिय सयाई तारागणकोडिकोडीणं सोमं सो सुवा. 'कोडी पाणौती खलु औणाणौति भवे shssaaii। अहसता चउणउता य परिरओ पोक्खरवरस्स ॥ 45 ॥ चोत्ताल चंदसतं चोत्तालं चेव सूरियाण स्त्ण्। पोक्खरवरम्मि दीवे चरंति एते पभासंता ॥ 46 ॥ पत्तारि सहस्साई बत्तीसं पेव hu~ti न्न्क्ख्त्ता। छथ सता पावत्तर महम्गहा चारहसहस्सा ॥ 47 ॥ छण्णौति सयसहस्सा चोत्तालीसं खलु मवे shssaaii। चत्तारितह सयाई तारागण कोडिकोडीणं ॥ 48 ॥ 15 ता पुक्सरवरस्स णं दीवस्स बहुमजादेसमाए माणुसुत्तरे णामं पथए paM0 बढे वलयाकारसंठाणसंठिते जे णं पुक्खरवरं दीवं दुधा विभयमाणे 2 चिट्ठति, ta0-अम्भितरपुक्खरवं च पाहियुक्खरवंच, ता अम्भितरपुक्खरखे णं किं समचकवालसंठिए विसमचक्वालसठिए ?,ता समचकवालसठिए णो विसमचकवालसंठिते, ता अभितरपुक्खरखे ण केवतिय चकबालविक्खंभेर्ण केवतिय परिक्खेवणं आहि..ता अढ जोयणसयसहस्साई चकचालविकृखंभेणं एका जोयणकोडी बायालीसं च सय जोयणसते परिकलेवेणं Ahi0, ता अम्भितरपुरकवरदे णं केवतिया चंदा पमा सु वा पुच्छा, बावत्तरि चंदा पभासिसुवा0 बावत्तरि सूरिया तवइंसु vA0 दोषिण सोला णक्खत्तस. हस्सा जो जोएंसु वा छ महम्गहसहस्सा तिणि सया छत्तीसा चार चरेंसु vA0 अडतालीससतसहस्सा बावीसं च सहस्सा दोण्णि य सता तारागणकोडिकोडीणं सोमं सोर्मिसु vA0, ता समयक्खेत्ते णं केवतिय आयामविक्रमेणं केवैयं परिक्खेवणं Ahi0?, ता पणतालीसं जोयणसतसहस्साई आयामविक्खमेणं एका जोयणकोडी बायालीसं च सतसहस्साई तीसं च सहस्साई वोणि य औणापणे जोयणसते परिक्खेवेणं आहि, ता समयकखेत्ते णं केवतिया चंदा पभासेंसु vA0 पुच्छा तघेव, ता पत्तीस चंदसतं पभासेंसु vA0बत्तीस सूरियाण सतं तवइंसु वा तिणि सहस्सा छच छण्णउता णवत्तसता जोयं जोएंसु vA0 एकारस सहस्सा छच सोलस महम्गहसता चारं चरिंसु vA0 अट्ठासीतिं सतसहस्साई चत्तालीस च सहस्सा सत्त य सया तारागणकोडीकोडीणं सोमं सोमिंसु वा. 'अद्वैव सतसहस्सा अम्भितरपुक्खरस्स विक्ख्ण्भो। पणतालसयसहस्सा माणुसखेत्तस्स विक्खंभो ॥ 49 ॥ कोडी मातालीसा तीसं सहसा दो सया औन्न्प्न्न्या|मान्नुस्खेत्त्प्रिरो एसेव य पुक्खरखस्स ॥ 50 ॥ बावत्तरिं च चंदा पावत्तरिमेष विणकरा दित्ता। पुखरपरदीवड्ढे चरति एते पभासेंता ॥ 51 ॥ तिष्णि सता छत्तीसा छब सहस्सा महम्गहाणं तु। णक्खत्ताणं तु भवे सोलाई दुवे सहस्साई ॥ 52 ॥ अडयालसयसहस्सा बावीसं खलु भये shssaaii। दो त सया पुक्खरखे तारागणकोडिकोडीणं ॥ 53 ॥ बत्तीस चंदसतं बत्तीसं चेव सूरियाण स्त्ण्। सबलं माणुसलोअंचरंति एते पभासेंता ॥ 54 ॥ एकारस य सहस्सा छप्पिय सोला महग्गहाणं तु। उच्च सता उम्पाउया जक्सत्ता तिग्णि य सहस्सा ॥ 55 ॥ अट्ठासीई चत्ताई सतसहस्साई mnnuylogNmi। sattaya सता अणूणा तारागणकोडिकोडीणं ॥ 56 ॥ एसो तारापिंडो सबसमासेण mnnuyloymi। बहिता पुण ताराओ जिणेहिं मणिया असंतेजा ॥ 57 ॥ एवतियं तारगं जं मणिय माणुसंमि लोग्मि। चार कलंत्यापुष्फसठित जोतिस चरति ॥ 58 ॥ रविससिगहण809 सूर्यप्रज्ञप्तिः , उग्स्:-27 मुनि दीपरत्नसागर Page #35 -------------------------------------------------------------------------- ________________ कलता एवतिया आहिता म्न्नुय्लोए। जेसिं णामा गोतं न पागता पण्णवेहिति ॥ 59 ॥ छावढि पिडगाइं चंदादिवाण mnnuyloymi। do चंदा दो सूरा य hu~ti एकेकए पिडए ॥ 6 ॥ छावढि पिडगाई णकखत्ताणं tu mnnuyloyNmi। छप्पण्णं णकखत्ता हुण्ति0॥61॥ छावहि पिडगाई महागहाणं tu mnnuyloyNmi। छावत्तरं गहसत hoi0 ॥ 62 ॥ चत्तारि य पंतीओ चंदाइचाण mnnuyloymmi। छावलुइ 2 च होइ एकिकिया पन्ती ॥ 63 ॥ छप्पन पंतीओ णवत्ताण tu mnnuyloyNmi। chaavdi0||64|| छावत्तरं गहाणं पंतिसर्य हवति मणुयलो. य्मि। छावढि0 ॥ 65 ॥ ते मेरुमणुचरंता पदाहिणावत्तमंडला स्के। अणवडियजोगेहिं चंदा सूरा गहगणा य ॥ 66 ॥ णक्तत्ततारगाणं अवडिता मंडला मुन्नेया। तेऽविय पदाहिणावत्तमेव मे अणुचरंति ॥ 67॥र्य्न्निक्र्दिन्न्क्रान्न्ण् उद्धं च अहे व संकमो न्स्थि। मंडलसंकमणं पुण सख्तरबाहिरै तिरिए ॥ 68 ॥ स्थणिकरदिणकराणं णखत्ताणं महम्गहार्ण c। चारविसेसेण भवे सुहदुकखविधी मणुस्साणं ॥ 69 ॥ तेसिं पविसंताणं तावक्खेतं तु बढते न्निय्य्ण्। तेणेव कमेण पुणो परिहायति निक्समंताणं ॥ 70 ॥ तेसिं कलंख्यापुष्फसंठिता hu~ti ताव्खेत्त्फा। अंतो य संकुडा पाहि वित्थडा चंदसूराणं ॥ 71 ॥ केणं वदति चंदो ? परिहाणी केण hu~ti चंदस्स? कालो वा जुल्हा वा keNa'NubhAveNa चंदस्स ॥ 72 ॥ किव्हं राहविमाणं णिचं चंदण होइ अविर्हित्। चतुरंगलमप्पत्तं हिन्द्रा चंदस्स तं चरति ॥ 73 ॥ पाव पण्णरसइभागेण य चंदं पण्णरसमेव तं व्र्ति। पण्णरसतिभागेण य पुणोवि तं चेव वक्कमति ॥ 75 ॥ एवं वड्दति चंदो परिहाणी एव होइ ब्ण्द्स्स्। कालो वा जुण्हा वा eva'NubhAveNa चंदस्स ॥ 76 ॥ अंतो मणुस्सखेत्ते हवंति चारोवगा तु उव्व्न्न्न्ना। पंचविहा जोतिसिया चंदा सूरा गहगणा य ॥ 77 ॥ तेण परं जे सेसा cNdaadicghtaarnnkkhtaa| Nasthi गती णवि चारो अवहिता ते मुणेयच्चा । / 78 ॥ एवं जंबुद्दीवे दुगुणा लवणे चउम्गुणा हुण्ति। लावणगा य तिगृणिता ससिसूरा घायीस्ण्द्दे॥79॥दो चंदा इह दीवे चत्तारि य सायरे ल्व्न्न्तोए। धायैसंडे दीवे चारस चंदा य सूरा य ॥ 8 ॥ धावइसंडप्पमितिसु उहिट्ठा तिगुणिता भवे च्ण्दा। आदिल्लचंदसहिता अणंतराणंतरे खेत्ते ॥ 81 ॥ रिकखग्गहतारगं दीवसमुद्दे जहिच्छसी न्नाउण्। तस्स ससीहिं गुणितं रिक्खय्गहतारगरगं तु ॥ 82 ॥ वहिता तु माणुसनगस्स caMdasUrANa'vahitA जोन्न्हा। चंदा अभीयीजुत्ता सूरा पुण हुंति पुस्सेहिं ॥ 83 ॥ चंदातो सूरस्स य सूरा चंदस्स अंतर होइ। पण्णाससहस्साइंतु जोयणाणं अणूणाई ॥ 84 ॥ सूरस्स य सूरस्स य ससिणो ससिणो य अंतरं होइ। चाहिं तु माणुसनगस्स जोयणाणं सतसहस्सं ॥ 85 ॥ सूरतरिया चंदा चंदतरिया य दिणयरा दित्ता। चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥ 86 ॥ अट्ठासीतिं च गहा अट्ठावीसं च हुंति न्क्ख्त्ता। एगससीपरिवारो एत्तो ताराण वोच्छामि ॥8॥छावा?shssaainnv व सताइ पचसतराइआएगससीपरिबारातारागणकाडिकांडाण ॥ 88 ॥ असा मणुस्सखत्तजेचदिमसूरियगहगणणकृत्ततारारुवातण देव ववनगा कप्पोब0 विमाणोव0 चारोव0 चारद्वितीया गविरतिया गतिसमावण्णगा?, ता तेणं देवा णो उड्ढो0 नो कप्पो0 विमाणो0 चारो0 नो चारठितीया गैरैया गतिसमावण्णगा उड्ढामुहकलंबुआपुष्फर्सठाणसंठितेहिं जोअणसाहस्सिएहिं तावकखेत्तेहिं साहस्सिएहिं बाहिराहि य वेउवियाहिं परिसाहिं महताहतणगीयचाइयतंतीतलतालतुडियघणमुइंगपडुप्प. वाइयरवेणं महता उकडिसीहणादबोलकलकलरवेणं अच्छे पडतरायं पदाहिणावत्तमंडलचार मेरुं अणुपरियट्ठति, ता तेसिं णं देवाणं जाधे इंदे चयति से कथामिदाणिं पकरेंति, ता चत्तारिपंच सामाणिया देवा तं ठाणं उवर्सपजित्तार्ण विहरति जाब अण्णे इंदे उववष्णे भवति, ता इंदठाणे णं केवइएणं कालेणं विरहियं उववाएणं paM01, ता जह इकं समय उक्को0 छम्मास, ता पाहता ण माणुस्सखत्तस्स जे चदिमसूरियगहजावतारारुवा ते ण देवा कि उड्ढोवचण्णगा कप्पो0 विमाणो0 चारोच0 चारद्वितीया गतिरतीया गतिसमावण्णगा?, ता, ते णं देवा णो उड्ढोब0 नो कप्पो विमाणो0 णो चारोव0 चारठितीया नो गैरैया णो गतिसमावष्णगा पकिट्टगसंठाणसंठितेहिं जोयणसयसाहस्सिएहिं तावक्खेत्तेहिं सयसाहस्सियाहिं वाहिराहिं वेउश्चियाहिं परिसाहिं महताहतनगीयवाइयजावस्वेणं दिवाई भोगभोगाई मुंजमाणा विहरंति, सुहलेसा मंदलेसा प्रदायवलेसा चित्तंतरलेसा अण्णोऽण्णसमोगाढाहिं लेसाहिं कुडा इव ठाणठिता ते पदेसे समतो समंवा ओभासंति उज्जोति तति पभासेंति, ता तेसिं णं देवाणं जाहे इंदे चयति से कहमिदाणिं पकरंति?, ता जाव चत्तारिपंच सामा तं ठाणं तहेव जाव छम्मासे ।10।ता पक्खरवरं णं दी परखरोदे णामं समहे बट्टे वलयाकारसंठाणसंठिते सब जाव चिद्वति, ता पक्खरोदे णं समरे किं समचक्वालसंठिते जाव णो विसमचक्कचालसंठिते, ता पुक्लरोदे णं समुद्र केवतियं चकवालविकखंभेणं केवैयं परिकलेवेणं Ahi0, ता संखजाई जोयणसहस्साई आयामविकलंभेणं संखेजाई जोयणसहस्साई परिक्खेवणं Ahi0, ता पुक्खरवरोदे णं समुद्र केवतिया चंदा पभासेंसुवा0 पुच्छा तहेव, ता पुक्खरोदे गं समुद्दे संखेजा चंदा पमासु वा जाव संखेजाओ तारागणकोडाकोडीओ सोभं सोमेंसु vA0, एतेणं अभिलाचेणं वरुणचरे दीवे वरुणोदे समुदे वीरवरे दीवे खीरवरे समुझे घतवरे दीवे धतोदे समुहे लोतवरे दीवे खोतोदे समुद्दे णंदिस्सरवरे दीये 810 सूर्यप्रज्ञप्तिः , पादुई-17 मुनि दीपरत्नसागर Page #36 -------------------------------------------------------------------------- ________________ गंविस्सरे समुद्र अरुणे दीवे अरुणोदे समुद्र अरुणवरे दीचे अरुणतरोदे समुहे अरुणवरोभासे दीवे अरुणवरोभासे समुरे कुंडले दीये कुंडलोदे समुद्दे कुंडलवरे वीवे कुंडलवरीदे समुद्र कुंडलयरोभासे दीवे कुंडलवरोभासे समुद्दे 14 सोसि विक्वंभपरिक्खेवो जोतिसाई पुक्ख्रोद्साग्र्स्रिसाई। ता कुंडलवरोभासणं समुई ख्यए दीवे bar3e वलयाकारसंठाणसंठिए सबतो जाव चिट्ठति, ता क्यएर्ण दीवे किं समचकवाल जाव णो विसमाचकवालसंठिते. तारुपए ण दीवे केवैयं समचकवालविक्खंभेणं केवतियं परिक्खेवेणं Ahi01, ता असंखेजाई जोयणसहस्साई चकचालविक्र्समेणं असंखेजाई जोयणसहस्साई परिक्खेवेणं आहिता रुयगे णं दीवे केवतिया चंदा पभासेंसुथा पुच्छा,ता स्यगे ण दीचे असंखेज्जा चंदा पभाससु vA0 जाच असंखेज्जाओ तारागणकोडिकोडीओ सोभे सो सुवा, एवं रुयगे समुद्दे रुयगवरे दीवे रुयगवरोदे समुद्दे क्यगवरोभासे दीये रुयगवरोभासे समुद्दे, एवं तिपडोयारा णेतका जाव सूरे दीवे सूरोदे समुद्दे सूरखरे दीवे सूरवरे समुद्देसूरवरोभासे दीवे सूखरोभासे समुद्दे, सबेसि विक्रखंभपरिक्खेवजोतिसाई स्यगवरदीवसरिसाई, ता सूरखरोभासोदण्णं समुह देवे णामं दीवे वट्टे वलयाकारसंठाणसंठिते सवतो समंता संपरिक्खिवित्ताणं चिट्ठति जाव णो विसमचक्कवालसंठिते, ता देवे णं दीये केवतियं चकवालविकखंभेणं केवतियं परिक्खेवेर्ण Ahi0?, ता असंखेजाइं जोयणसहस्साई चक्कवालविखंभेणं असंखेज्जाई जोयणसहस्साई परिक्खेवेणं Ahi0, ता देवे णं दीवे केवतिया चंदा पभासेंसु वा पुच्छा, तधेव, ता देवे णं दीवे असंखेजा चंदा पभार्सेसु वा जाप असंखेजाओ तारागणकोडिकोडीओ सोभेसु vA0, एवं देवोदे समुद्दे णागे दीवे णागोदे समुद्दे जक्खे दीवे जक्खोदे समुहे भूते दीवे भूतोदे समुहे सर्यभरमणे दीवे सयंभूरमणे समुद्दे, सके देवदीक्सरिसा । 101 ॥ एकृणवीसतिमं पाहुडं 19 ॥ ता कहं ते अणुभावे Ahi0?, तस्थ खलु इमाओ दो पडिवत्तीओ paM0, तत्थेगे eva0-ता चंदिमसूरिया णं णो जीवा अजीवा णो घणा झुसिरा णो बादरखोंदिधरा कलेवरा, नत्थि णं तेसिं उठाणेति वा कम्मेति वा बलेति वा वीरिएति वा पुरिसकारपरकमेति वा. ते णो विज लवंति णो असणि लवंति णो थणितं लवंति, अहे य क बादरे बाउकाए समुच्छति त्ता विजुपि लवति असणिपि लवंति थणितंपिलवंति एग eva0, एग पुण eva0-1 चंदिमसूरिया णं जीवा णो अजीवा घणा णो मुसिरा बादरवुदिधरा नो कलेवरा अस्थि णं तेसिं उट्ठाणेति vA0 ते विजुपि लवंतिक एगे eva0, वयं पुण एवं वदामो-ता चंदिमसूरिया गं देवा महिड्ढिया जाव महाणुभागा (ma0 वा) परवत्यधरा वरमालधरा वराभरणधारी अवोच्छित्तिणयट्ठताए अने चयंति अण्णे उवजति ।102।ता कहं ते राहुकम्मे Ahi0?, तत्थ खलु इमाओ दो पडिवत्तीओ पंछ, सत्येगे eva0-अस्थि णं से राहू देवे जे णं चंदं वा सूरं वा गिण्हति एगे eva0, एगे पुण-नस्थि णं से राहू देवे जे णं चंद वा सूरै वा गिण्हइ, तत्व जे ते eva0-ता अस्थि णं से राहू देवे जे णं चंदं वा सूरं वा गिण्हति से eva0-ता राहू णं देवे चंदं वा सूरं वा गेण्हमाणे बुद्धतेणं गिण्हित्ता बुद्धतर्ण मुयति बुद्धतेणं गिहित्ता मुद्धतेणं मुयह मुद्धतेणं गिणिहत्ता मुदंतेणं मुयति वामभुयन्तेणं गिव्हित्ता वामभुयंतेणं मुयति वाममुर्वतेणं गिहित्ता दाहिणभुयंतेणं मुयति दाहिणभुयंतेणं गिणिहत्ता वामभुयंतेणं मुपति दाहिणभुयंतेणं गिणिहत्ता दाहिणभुयंतेणं मुयति, तत्य जे ते eva0-ता नस्थि ण से राहू देवे जे णं चंदं वा सूरै वा गेण्हति ते eva0. तत्थ णं इमे पण्णरस कसिणा पोग्गला paM0 taM0-सिंघाणए जडिलए खरए खत्तर अंजणे खंजणे सीतले हिमसीयले केलासे अरुणाभे परिजए णमसूरए कविलिए पिंगलए राहू, ता जया णं एते पण्णरस कसिणा 2 पोग्गला सदा चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति तता णं माणुसलोयंमि माणुसा एवं वदति-एवं खलु राहू चंद चा सूरं वा गेमहति एवं खलु0, वा जता णं एते पण्णरस कसिणा 2 पोग्गला । सदा चंदस्स वा सरस्स वा णो लेना बचारिणो भवंतिणो खल तदा माणुसलोयम्मिमणुस्सा एवं वदति-एवं खल राह चंद वासरं वा गेण्हति एगे eva0. बर्य पूर्ण एवं वदामो-ता राह णं देवे महिड्डीए महाणुभावे वरत्त्यधरे वरमलधरे बराभरणधारी, राहुस्स णं देवस्स णव णामधेजा paM0 ते-सिंघाडए जडिलए खरए खेत्तए ढड्ढ(ददु)रे मगरे मच्छे कच्छभे कण्हसप्पे, ता राहुस्स णं देवस्स लिआणा पंचवण्णा paM0 ta0-किव्हा नीला लोहिता हालिहा सुकिल्ला, अस्थि कालए राहुविमाणे खंजणवण्णाभे paM0 अस्थि नीलए राहुविमाणे लाउयवण्णाभे paM0 अस्थि लोहिए राहुविमाणे मंजिट्ठावण्णाभे paM0 अस्थि हालिदए राहुक्मिआणे हलिहावण्णाभे paM0 अस्थि सुकिल्लए राहुचिमाणे भासरासिवण्णाभे paM0, ता जया णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विठमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेस्सं पुरच्छिमेणं आवरित्ता पचत्यिमेणं बीतीवतति तया णं पुरच्छिमेणं चंदे वा सूरे वा उबदंसेति पञ्चस्थिमेणं राहू, जदाणं राहुदेवे आगच्छमाणे vA0 चंदस्स वा सूरस्स वा लेसं दाहिणेणं आवरित्ता उत्तरेणं वीतीवतति तदा णं दाहिणेणं चंदे वा सूरे वा उवदंसेति उत्तरेणं राहू, एतेणं अभिलावेणं पञ्चत्यिमेणं आवरित्ता पुरच्छिमेणं बीतीवतति उत्तरेणं आवरित्ता दाहिणेणं वीतिवतति, जया णं राहू देवे आगच्छमाणे vA0 चंदस्स वा सूरस्स वा लेसं दाहिणपुरच्छिमेणं आवरित्ता उत्तरपचत्यिमेणं वीईवयह लथा णं दाहिणपुरच्छिमेणं चंदे वा सूरे वा उवदंसेइ उत्तरपञ्चस्थिमेणं राहू, जया णं राहू देवे आगच्छमाणे vA0 चंदस्स वा सूरस्स वा लेसं दाहि. 811 सूर्यप्रज्ञप्तिः , पाड n गलस्गेजतदर्दस् तिक्द 35AMA मुनि दीपरत्नसागर Page #37 -------------------------------------------------------------------------- ________________ गपञ्चत्यिमेणं आवरित्ता उत्तरपुरथिटमेणं बीतीवतति तदा गं दाहिणपचत्यिमेणं चंदे वा सूरे वा उवदंसेति उत्तरपुरच्छिमेणं राह. एतेणं अभिलावेणं उत्तरपञ्चस्थिमेणं आवरेत्ता दाहिगपुरच्छिमेणं बीतीवतति उत्तरपुरच्छिमेणं आवरेत्ता दाहिणपञ्चस्थिमेणं बीतीवयै, ता जता णं राहू देवे आगच्छमाणे vA0 चंदस्स चा सूरस्स या लेसं आवरेना बीतीव0 तदा णं मणुस्सलोए मणुस्सा वदंति-राहणा चंदे वा सूरे वा गहिते, ता जया णं राहु देवे आगच्छमाणे vA0 चंदस्स वा सूरस्स या लेसं आवरेत्ता पासेणं बीतीवतति तना णं मणुस्सलोअमि मणुस्सा वदंति चंदेण वा सूरेण वा राहुस्स कुच्छी भिण्णा, ता जता णं राहू देवे आगच्छमाणे vA0 चंदस्स वा सूरस्स या लेसं आवरेत्ता पचोसकति नता णं मणुस्सलोए मणुस्सा एवं वदति राहणा चंदे वा सूरे वा वंते राहुणा0, ता जता णं राहू देवे आगच्छमाणे वा चंदस्स वा सूरस्स या लेसं आवरेना मझमझेणं वीतिवतति तता णं मणुस्सलायंसि मणुस्सा वर्दति राहणा चंदे वा सूर या वियरिए राहणा02. ता जता णं राहु देव आगच्छमाणे चंदस्स वा सूरस्स वा लोअंसि मणुस्सा वदंति-राहणा चंदे वा सूरे वा पत्थे राहुणा 2 / कतिविधे णं राह paM0?, दुविहे paM0 taM0 ता धुवराह य पवराहू य, तत्थ णं जे से धुवराह से णं बहुलपक्खस्स पाडिवए पण्णरसइभागेणं पण्णरसैमार्ग चंदस्स लेसं आवरेमाणे 2 चिट्ठति, तं-पढमाए पढम भार्ग जाव पन्नरसम भार्ग, चरमे समए चंदे रत्ते भवति अबसेसे समए चंदे रने य विरने य भवै, तमेव सुकपक्खे उपदंसेमाणे 2 चिटुति, तं par3हमाए पढम भार्ग जाव चंदे विरत्ते य भवै, अवसेसे समए चंदे रते य विरते य भवति, तत्थ णं जे ने पञ्चराह से TA जहणणं ठण्हं मासाणं. उस्कोसर्ण बायालीसाए मासाणं चंदस्स ar3अतालीसाए संबच्छराणं सूर्स्स्|103shtaakhte चंदे ससी2Ahi01.ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो कंते मियंके विमाणे कंता देवा कंताओ देवीओ कंताई आसणसयणखंभभंडमत्तोषगरणाई अप्पणाविणं चंदे देवे जोतिसिंदे जोतिसराया सोमे कते सुभे पियदसणे मुरुवेता एवं खलु चंदे ससी 2 Ahi0, ता कहं ते सूरिए आदिचे 2 आहि, ता सूरादिया समयाति वा आवलियाति वा आणापाणूति वा थोवेति वा जाव उस्सप्पिणीओसप्पिणीति वा एवं खलु सूरे आदिचे 2 आहि ॥ 104 / ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ paM01, ता चत्तारि अग्गमहिसीओ paM00-चंदप्पमा दोसिणाभा अचिमाली पभंकरा जहा जाहेडा तं चेत्र जाव णो चेव णं मेहुणवत्तियं, एवं सूरस्सवि भाणितवं, ता चंदिमसूरिया जोतिसिंदा जोतिसरायाणो केरिसे कामभोगे पञ्चणुभवमाणा विहरति?, ता से जहाणामते केई 17परिसे पदमजोषणद्राणवलसमत्थे पढमजोवणद्वाणवलसमत्थाए भारियाए सद्धि अचिरवत्तवीवाहे अस्थत्थी अस्थगवेसणताए सोलसवासविष्पवसिते से णं ततो लद्धटे कतकजे अणह. समग्गे पुणरवि णियगघरं हव्यमागते हाते कतबलिकम्मे कयकौयमंगलपायच्छिते सुदप्पावेसाई मंगलाई बस्थाई पवरपरिहिते अप्पमहग्याभरणालंकियसरीरे मणुण्णं थालीपाकसुई अट्ठारसवंजणाउलं भोयणं भुत्ते समाणे तंसि तारिसगंसि वासघरंसि अंतो सचित्तकम्मे बाहिस्तो दूमितपट्ठमढे विचित्तौडोअचिलियतले बहुसमविभत्तभूमिभाए मणिरयणपणासितंधयारे कालागुरुपवरकुंदुरुकतुरुकधूवमघमघतगंधुद्धयाभिरामे सुगंधवरगंधिए गंधवट्टिभूते तंसि तारिसगंसि सयणिजसि दुहतो उष्णते मज्झेणतगंभीरे सालिंगणवाहिए उभओ (पण्णनगंड pA0) बिब्बोयणे सुरम्मे गंगापुलिणवालुयाउदालसालिसए मुविरइयरयत्ताणे वियवियखोमियखोमदुगूलपट्टपडिच्छायणे रत्तंसुयसंबुडे सुरम्मे आईणगरूतबूरणवणीततुलफासे सुगंधवरकुसुमचष्णसपणोक्यारकलिते ताए तारिसाए भारियाए सदि सिंगारागारचारुवेसाए संगतगतहसितमणितचिट्ठितसंलाबविलासणिउणजुत्तोवयारकुसलाए अणुरत्ताचिरत्ताए मणोणुकलाए एगंतरतिपसत्ते अण्णत्व कत्थई मणं अकुव्यमाणे इढे सहफारिसरसरूवगंधे पंचविधे माणुस्सए कामभोगे पचणुभवमाणे विहरिजा, ता से णं पुरिसे कुइसमणकालसमयंसि केरिसए सातासोक्खं पचणुभवमाणे विहरति ?, उरालं समणाउसो!, ता तस्सणं पुरिसस्स कामभोगेहितो एतो अर्णतगुणविसिट्ठतराए चेव वाणमंतराणं देवाणं कामभोगा, वाणमंतराणं देवाणं कामभोगेहितो अणंतगुणविसिट्टतराए चेव असुरिंदवजियाणं भवणवासीणं देवाणं कामभोगा, असुरिंद देवाण अणंतगुणविसिद्भुतरा चेव असुर इंदभूयाणं देवाणं कामभोगा, असुरकुमाराणं देवाणं कामभोगेहितो गहणकखत्ततारारुवापं कामभोगा, गगणणक्खत्ततारारूवाणं कामभोगेहितो अर्णतगुणविसिट्ठयरा चेव चंदिमसूरियाणं देवाणं कामभोगा, ता एरिसए णं चंदिमसूरिया जोइसिंदा जोइसरायाणो कामभोगे पचणुभवमाणा विहरति । 105 / तत्थ खलु इमे अट्ठासीती महग्गहा paM0 0 इंगालए क्यिआलए लोहितंके सणिच्छरे आहुणिए पाहुणिए कणे कणए कणकणए कणविताणए 10 कणगसंताणे सोमे सहिते अस्सासणो कजोबए कन(pra0च्छ)रए अयकरए दुंदुभए संखे संखणामे 20 संखवण्णाभे कंसे कंसणाभे कंसवण्णाभे णीले णीलोभासे रुप्पे रुप्पोभासे भासे भासरासी 30 तिले तिलपुष्फवण्णे दगे दगवण्णे काये वंधे इंदग्गी धूमकेतू हरी पिंगलए 40 बुधे सुके वहस्सती राहू अगत्थी माणवए कामफासे धुरे पमुहे बियडे 50 विसंधिकप्पेलए पैडे जडियालए अरुणे अग्गिए काले महाकाले सोस्थिए सोवस्थिए बदमाणगे 60 पलंबे णिचालोए णिचुजोते सर्वपमे ओभासे सेर्यकरे खेमकरे आर्भकरे पभंकरे अरए 70 बिरए असोगे बीतसोगे य (प.विमले )विवते विवत्ये विसाले साले सुबते अणियही (203) 812 सूर्यमज्ञप्तिः , पादुई-20 मुनि दीपरनसागर Page #38 -------------------------------------------------------------------------- ________________ एगजडी 80 दुजडी कर करिए rAya'mgale पुष्ककेतू भावे केतू, संगहणी-इंगालए वियालए लोहितके सणिच्छर चेव्। आहुणिए पाहणिए कणकसणामावि पंचेच ॥ 89 ॥ सोमे सहिते अस्सासणे य कजोवए य कारे। अयकरए दुंदुभए संखसणामावि तिष्णेय ॥ 90 ॥ तिमेव कंसणामा णीले रुप्पी य hu~ti च्नारि। भास तिल पुष्फवष्णे दगवणे काय बंधे y॥91॥ इंदगी धूमकेतू हरि पिंगलए पुचे य सुके या बहसति राहु अगत्थी माणवए कामफासे य ॥ 92 ॥ धुरए पमुहे वियडे विसंधिकप्पे नियहि पयले y। जडियालए य अरुणे अग्गिल काले महाकाले ॥ 93 ॥ सोस्थिये सोचस्थिये पक्षमाणग तथा पलथे y। णिचालोए णिचुजोए सयंपभे चेव ओभासे ॥ 94 ॥ सेयंकर सेमंकर आभंकर पभंकरे य स्सोद्दो। अरए विरए य तहा असोग तह वीतसोगे y॥55॥ विमले वितत विवत्ये विसाल तह साल सुपते चेव । अणियही एगजडी य होइ पिजडी य पोइयो ॥ 96 ॥ कर करिए rAya'ggala बोदो पुष्फ भाव केतू या अट्ठासीति गहा खलु णेयचा आणुपुचीए ॥ 9 ॥ 106 ॥ 20 पाहुई । इति एस पाहुडत्या अभाजणहिययाहा इन्न्मो। उजित्तिता भगवती जोतिसरायस्स प्छ्त्ती॥98॥ एस गहितापि संती थद्धे गार्विय्मान्निप्द्दिन्नीए। अबहुस्सुए ण देया तविपरीते भवे देया ॥ 99 ॥ सदाधितिउहाणुच्छाहकम्मबलविरिपरिसकारहि । जो सिक्सिओपि संतो अभायणे परिकहे (p.kkhiye)बाहि॥10॥ सो पश्यणकुलगणसंपबाहिरो न्नान्न्विन्न्य्प्रिहीन्नो। अरईतयेरगणहरमेरं किर होति बोलीणो 101 ॥ तम्हा घितिउट्टाणच्छाहकम्मर सिक्खिओं न्नान्न्ण्। धारेयत्रं णियमा ण य अविणएमु दायचं ॥ 102 ॥ वीरवरस्स भगवतो ज्र्म्र्न्न्किलेस्दोस्र्हिय्स्स्। चंदामि शियपणतो सोक्सुप्पाए सया पाए॥103॥10॥ इति श्रीसूर्यपज्ञप्त्युपांग, शिलोत्कीर्णसकलागमोपेतश्रीसिदाचलोपेत्यकागतश्रीवर्धमानजैनागममंदिरे शिलोत्कीर्ण कृतं वीरम्य 2468 बीविकमस्य 1998 आषाढकृष्णदशम्यां