________________
उत्तराफरगुणीणं सत्त मुहुत्ता तेत्तीसं च वावठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तदिठधा छेना एकतीस चुणिया भागा सेसा, ता एनेसिणं पंचण्हं संबच्छराणं सच्चं पुण्णमासिणि चंदे केणं गक्खत्तेणं जोएति?, ता अस्सिणीहि, अस्सिणीणं एकवीसं मुहत्ता णच य एगट्ठिभागा मुहत्तस्स पावविभागं च सतद्विधा छेत्ता तेवट्ठी चुषिणया भागा सेप्सा, तंसमयं च णं मरे केण णखत्तेणं जोएति?, ता चित्ताहि.चित्ताणं एको महतो अट्ठावीसं च वावट्ठी भागा महत्तस्स पावविभागं च सत्तट्टिया छेत्ता नीसं चुणिया भागा सेला, ता एतेसिंणं पंचण्हं संवच्छराणं दुवालसमं पुण्णमासिणि चंदे केणं गक्खत्तेणं जोएति?,ता उत्तराहिं आसाढाहिं, उत्तराणं च आसादाणं छवीसं मुहुत्ता छवीसं च बावट्टिभागा मुहुत्तस्स पावट्ठिभागं च सत्तहिहा छेत्ता चउपणं चुणिया भागा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति',ता पुणवसुणा, पुणवसुस्स सोलस मुहुत्ता अट्टय वावट्ठीभागा मुहुनस्स वावट्ठिभागं च सत्तट्टिया छेत्ता वीसं चुणिया भागा सेसा, ता एतेसिं णं पंचण्हं संवच्छराणं चरम पावहिं पुण्णमासिणिं चंदे केणं णक्वत्तेणं जोएति ?, ता उत्तराहिं आसाढाहि, उत्तराणं आसादाणं चरमसमए, समयं च णं सूरे केणं णक्खत्तेर्ण जोएति ?, ता पुस्सेणं, पुस्सस्स एकूणवीसं मुहुत्ता तेतालीसं च चावहिभागा मुहुत्तस्स वावट्ठिभागं च सनट्ठिया छेना तेत्तीस चुणिया भागा सेसा ।६७। एतेसिं णं पंचण्हं संवच्छराणं पढमं अमावासं चंदे केणं णक्वत्तेणं जोएति?, ता अस्सेसाहि, अस्सेसाणं एके मुहुत्ते चत्तालीसं च वावट्ठिभागा मुहुत्तस्स चाबविभागं च सनद्विधा छेत्ता छावट्ठी चुणिया भागा सेसा, संसमयं च णं सूरे केणं णक्वत्तेणं जोएति ?, ता अस्सेसाहिं चेव, अस्सेसाणं एको मुहुत्तो पत्तालीसं च वाचट्ठिभागा मुटुत्तस्स चावट्ठिभागं सत्तठ्यिा छेत्ता छावदिंठ चुष्णिया भागा सेसा, ता एएसि णं पंचण्ह संवच्छराणं दो अमावासं चंदे केणं णक्खतेणं जोएति ?, ता उत्तराहिं फम्गृणीहि, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं बावट्ठिभागा मुहुत्तस्स पापट्ठिभायं च सत्तद्विधा छेत्ता पण्णढि चुणिया भागा सेसा, तंसमयं च णं मूरे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं चेव फम्णुणीहि, उत्तराणं फग्गुणीणं तघेव जया चंदस्स, ता एतेसिं णं पंचण्डं संवच्छराणं तथं अमावास चंद्र केणं नक्सत्तेणं जोएति ?, ता हत्येणं, हत्यस्स चत्तारि मुहत्ता तीसं च चाबटिभागा मुहुत्तस्स वाचट्ठिभागं च सत्तद्विधा छेत्ता चावट्ठी चुणिया भागा सेसा, संसमयं च णं सूरे केणं णवत्तेणं जोएति?, ता हत्येणं चेत्र, हत्थस्स जहा चंदस्स, ना एएसि णं पंचण्हं संवच्छराणं दुबालसमं अमावासं चंदे केणं णक्खत्तेणं जोएति?, ता अहाहि, अदाणं चत्तारि मुहुत्ता दस य चाबविभागा मुहुत्तस्स पावट्ठिभागं च सत्तद्विधा छेत्ता चउपर्ण चुण्णिया भागा सेसा, समयं चणं सूरे केणं नक्वत्तेणं जोएति?, ता अदाहिं चेब, अदाणं जहा चंदस्स, ता एएसिणं पंचण्हं संवच्छराणं चरिमं वावड़ेि अमावासं चंदे केणं णक्खत्तेणं जोएति ?, ता पुणवसुणा, पुणवसुस्स बाबीसं मुहुत्ता चायालीसं च चासट्ठिभागा मुहुत्तस्स सेसा, समयं च ण सूरे केणं णक्खत्तेणं जोएति ?, ता पुणत्रसुणा चेव, पुणवसुस्स णं जहा चंदस्स 1६८ावा जेणं अज्ज णक्वत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाणि अट्ट एकूणवीसाणि मुहुत्तसताई चवीसं च बावद्विभार्ग मुहुत्तस्स वावट्ठिभागं च सत्तद्विधा छेना वावडिं चुणियामागे उवायिणावेत्ता पुणरवि से चंदे अण्णेणं सरिसएणं चेव णक्खत्तेणं जोयं जोएति अण्णंसि देसंसि, ता जेणं अज णवत्तेणं चंदे जोर्य जोएति जंसि देसंसि से णं इमाई सोलस अटुतीस मुहुत्तसताई अउणापणं च वाचट्ठिभागे मुहुत्तस्स वावडिभार्ग च सत्तट्टिया छेत्ता पण्णडिं चुष्णियाभागे उचायिणावेत्ता पुणरवि से णं चंदे तेणं चेव णक्खत्तेणं जोयं जोएति अण्णंसि देसंसि, ता जेणं अज्ज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाई चउप्पणं मुहुत्तसहस्लाई णव य मुहुत्तसताई उचादिणावित्ता पुणरवि से चंदे अण्णेणं तारिसएणं णक्खत्तेणं जोयं जोएति तंसि देसंसि, ता जेणं अज णक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमं एग मुहुत्तसयसहस्सं अट्ठाणउतिंच मुहुत्तसताई उवायिणाचित्ता पुणरवि से चंदे तेण चेव णक्खत्तेणं जोयं जोएह तंसि देसंसि, ता जेणं अज्ज णक्खत्तेणं सूरे जोयं जोएति जैसि देसंसि से र्ण इमाई तिपिण छाबडाई राईदियसताई उवादिणावेत्ता पुणरवि से सुरिए अण्णेणं तारिसएणं व नक्खत्तेण जोयं जोएति तंसि देसंसि, ताजेणं अज नकखत्तेणं सूरे जोयं जोएति संसि देसंसि से णं इमाई सत्तदुतीसं राईदियसताई उवाइणावेत्ता पुणरवि से सूरे तेणं व नकखत्तेणं जोयं जोएति तंसि देसंसि, ता जेणं अज णक्खत्तेणं सूरे जोयं जोएतिजैसि देसंसि से णं इमाई अट्ठारस तीसाई राईदियसताई उचादिणावेत्ता पुणरवि सूरे अण्णेणं तारिसएणं चेव णक्सत्तेणं जोयं जोएति तंसि देसंसि, ता जेणं अज्ज णक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि तेण इमाई छत्तीसं सट्ठाई राइंदियसयाई उवाइणावित्ता पुणरवि से सूरे देणं चेव णक्खत्तेणं जोयं जोएति तंसि देसंसि । ६९। ता जया णं इमे चंदे गतिसमावण्णए भवति तता णं इतरेचि चंदे गतिसमावण्णए भवति जता णं इतरे चंदे गतिसमावण्णए भवति तता णं इमेवि चंदे गतिसमावण्णए भवति, ता जया णं इमे सूरिए गइसमावणे अवति तया णं इतरेवि सूरिए गइसमावण्णे भवति जता णं इतरे सूरिए गतिसमावण्णे भवति तया णं इमेवि सुरिए गइसमावणे भवति, एवं गहेविणक्खत्तेवि, ता जयाण इमे चंदे जुत्ते जोगेणं भवति नता ण इतरेवि चंदे जुत्ते जोगेणं भवति जया गं इयरे चंदे जुत्ते जोगेणं भवइ तता णं इमेवि चंदे जुत्ते जोगेणं भवति, एवं सूरेवि गहेवि णक्खत्तेवि, सतावि णं चंदा जुत्ता जोएहिं सतावि णं सूरा जुत्ता जोगेहिं सयावि (२००) ८०० सूर्यप्रज्ञप्तिः , ungs-10
मुनि दीपरत्नसागर