________________
ण गहा जुत्ता जोगेहि सयाविण नक्खत्ता जुत्ता जोगेहिं दुहतोविणं चंदा जुत्ता जोगेहिं दुहतोविणं सूरा जुत्ता जोगेहिं दुहतोविणं गहा जुत्ता जोगेहिं दुहतोविणं णवत्ता जुत्ता जोगेहिं मंडलं सतसहस्सेणं अट्ठाणउतीए सतेहिं छेत्ता, इच्चेस णक्खत्तखेत्तपरिभागेणखत्तविजए पाहुडेति आहितेत्तिमि। ७० ॥१०-२२ दसमं पाहुडं। ता कहं ते संवच्छराणादी आहि०१, तत्थ खल इमे पंच संवच्छरा पं00. चंदे चंदे अभिवढिते चंदे अभिवढिते, ता एतेसिं णं पंचण्हं संवच्छराणं पदमस्स चंदस्स संवच्छरस्स के आदी आहितेति बदेजा?, ता जे गं पंचमस्स अभिवड्ढितसंवच्छरस्स पजवसाणे से णं पढमस्स चंदस्स संवच्छरस्स आदी अर्णतरपुरक्खड़े समए, ता से णं किंपज्जवसिते आहि०१, ताजे णं दोच्चस्स चंदसंवच्छरस्स आदी से णं पढमस्स चंदसंबच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये, तंसमयं च णं चंदे केणं णक्खतेणं जोएति', ता उत्तराहिं आसादाहि, उत्तराणं आसाढाणं छधीसं मुहुत्ता छब्बीसं च बावट्ठीभागा मुहुत्तस्स चावट्ठिभागं च सत्तद्विधा छित्ता चप्पणं चुणिया भागा सेसा, तंसमयं सूरे केणं णक्खत्तेणं जोएति?, ता पुणवसुणा, पुणवसुस्स सोलस मुहुत्ता अट्ठ य बावट्ठिभागा महत्तस्स चावट्ठीभागं च सत्तहिहा छेत्ता वीस चुणिया भागा सेसा, ता एएसिं णं पंचण्हं संवच्छराणं दोचस्स चंदसंवच्छरस्स के आदी आहि, ता जे णं पढ़मस्स चंदसंवच्छरस्स पजवसाणे से णं दोचस्स णं चंबसंवच्छस्स्स आदी अणंतरपुरक्खडे समये, ता से णं किंपज्जवसिते आहि०?, ता जे णं तचस्स अभिवढियसंबच्छरस्स आदी से णं दोच्चस्स चंदसंवच्छरस्स पजवसाणे अर्णतरपच्छाकडे समये, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति?, ता पुवाहिं आसाढाहि, पुत्राणं आसाढाणं सत्त मुहत्ता तेवण्णं च वाव. टिभागा मुहुत्तस्स चावविभागं च सत्तद्विधा छेत्ता इगतालीस चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति?,ता पुणवसुणा, पुणवसुस्स णं बायालीसं मुहुत्ता पणतीसं च पावट्टिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिधा छत्ता सत्त चुणिया भागा सेसा, ता एतसिणं पंच' णं दोच्चम्स चंदसंबच्छरस्स पजवसाणे से णं तचस्स अभिवढितसंवच्छरम्स आदी अर्णतरपुरक्खडे समए, ता से णं किंपज्जवसिते आहि०१, ताजे णं चउत्थरस चंदसंवच्छरस्स आदी से णं तच्चस्स अभिवढितसंवच्छरस्स पज्जवसाणे अर्णतरपच्छाकडे समए, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति ?. ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं तेरस मुहुत्ता तेरस य वापद्विभागा मुहत्तस्स चावविभागं च सत्तद्विधा छेत्ता सत्तावीसं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खतेणं जोएति?, ता पुणवसुणा, पुणवसुस्स दो मुहत्ता छप्पण्णं घावविभागा महत्तस्स चावट्ठिभागं च सत्तद्विधा छेत्ता सट्ठी चुणिया भागा सेसा, ता एएसिं णं पंचण्हं संवच्छराणं चउत्थस्स चंदसंवच्छरस्स के आदी आहि०?, ता जे णं तच्चस्स अभिवड्डितसंवच्छरस्स पजवसाणे से णं चउत्थस्स चंदसंबच्छरस्स आदी अर्णतरपुरक्खडे समये, ता से णं किंपज्जवसिते आहि०?, ताजेणं चरिमस्स अभिवडियसंवच्छरस्स आदी से णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समये, तंसमयं चणं चंदे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं. उत्तराणं आसाढाणं चत्तालीस मुहत्ता चत्तालीसं च बावविभागा मुहुत्तस्स पावट्ठिभागं च सत्तद्विधा छेत्ता चउदस चुणिया भागा सेसा, तंसमयं च णं सूरे केणं णक्खत्तेणं जोएति?, ता पुणवसुणा, पुणवसुस्स अउणतीसं महत्ता एकवीसं बावविभागा महत्तस्स बावद्विभार्ग च सत्तद्विधा छेत्ता सीतालीसं चुणिया भागा सेसा, वा एतेसिं गं पंचण्हं संबच्छराणं पंचमस्स अभिवडिढतसंवच्छरस्स के आदी ।
आहिताति वदेजा ?, ता जेणं चउत्थस्स चंदसंबच्छरस्स पज्जवसाणे से णं पंचमस्स अभिवढितर्सवच्छरस्स आदी अर्णतरपुरक्खडे समये, ता से णं किंपजवसिते आहिताति बढेजा?, | ता जे णं पढमस्स चंदसंवच्छरस्स आदी से णं पंचमस्स अभिवड्डितसंवच्छरस्स पजवसाणे अणंतरपच्छाकडे समये, तंसमयं च णं चंदे केणं णक्खत्तेणं जोएति?, ता उत्तराहिं आसाढाहि, उत्तराणं आसाढाणं चरमसमये, तंसमयं च णं सूरे केण णक्खत्तेणं जोएति , ता पुस्सेणं, पुस्सस्स णं एकवीसं मुहुत्ता तेतालीसं च बावहिभागा मुहुत्तस्स बावट्ठीभागं च सत्तद्विधा छत्ता तेत्तीसं चुणिया भागा सेसा । ७१। एकारसमं पाहुढं ११॥ ता कति णं संवच्छरा आहि.?, तत्थ खलु इमे पंच संवच्छरा पं० त०-णखत्ते चंदे उडु आदिचे अभिवढिते, ता एतेसि णं पंचण्हं संबच्छराणं पढमस्स नक्वत्तसंवच्छरस्स णक्खत्तमासे तीसतिमुहुत्तेणं २ अहोरत्तेणं मिजमाणे केवतिए राईदियग्गेणं आहि ?, ता सत्तावीसं राईदियाई एकवीसं च सत्तट्ठिभागा राईदियस्स राईदियग्गेणं आहितेति वदेज्जा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति बदेज्जा ?, ता अडसए एकूणवीसे मुहुत्ताणं सत्ताबीसं च सत्तविभागे मुहुत्तस्स मुद्दत्तग्गेणं आहितेति वदेज्जा, ता एएसि णं अद्धा दुवालसखुत्तकडा णक्खत्ते संवच्छरे, ता से णं केवतिए राइंदियग्गेणं आहि०?, ता तिण्णि सत्तावीसे राईदियसते एकावनं च सत्तविभागा राइंदियम्गेणं आहितेति बदेजा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेजा?, ता णव मुहुत्तसहस्सा अट्ट य बत्तीसे मुहुत्तसए छप्पन च सनट्ठिभागे मुहुत्तस्स मुहुत्तग्गेण आहि०, ता एएसिणं पंचण्हं संवच्छराणं दोचस्स चंदसंवच्छरस्स चंदे मासे तीसतिमुहुत्तेणं अहोरत्तेणं गणिजमाणे केवतिए राइदियग्गेणं आहितेति वदेजा?, ता एगणतीसं ८०१ सूर्यप्रज्ञप्तिः पादु-DR
मुनि दीपरत्नसागर