________________
चंदेणं सदि जोयं जोएतिततो पच्छा अवरराई,एवं खल पुवापोट्टवता णक्खत्ते एगं च दिवसं एगं च राई चंदेणं सदि जोर्य जोएति त्ता जोयं अणुपरिषद्देति त्ता पातो चंदं उत्तरापोडवताणं समप्पेति, ता उत्तरापोट्टवता खलु नक्खत्ते उभयंभागे दिवढखेते पणतालीसमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोयं जोएति अवरं च रातिं ततो पच्छा अवरं दिवस. एवं खलू उत्तरापोट्ठवताणक्खत्ते दो दिवसे एगं च राई चंदेण सदि जोयं जोएति ता जोगं अणुपरियति ना सायं चंद रेवतीणं समप्पेति, ता रेवती खलु णक्खने पच्छंभागे समखेने तीसतिमुहुत्ते तप्पढमताए सागं चंदेणं सदि जोयं जोएति ततो पच्छा अवरं दिवसं, एवं खलु रेवतीणक्खत्ते एग राई एगं च दिवसं चंदेण सद्धिं जोयं जोएनि ता जोयं अणुपरियति त्ता सागं चंदं अस्सिणीणं समप्पेति, ता अस्सिणी खलु णक्खत्ते पच्छिमभागे समखेते तीसतिमुहुत्ते तप्पढमताए सागं चंदेण सद्धिं जोयं जोएति ततो पच्छा अवरं दिवसं. एवं खलु अस्सिणी
एगच दिवसं चंदेण सदि जोयं जोएति त्ता जोगं अणपरियट्टडत्ता साग चंदं भरणीणं समप्पेति, ता भरणी खल णक्खने णतंभागे अबढखेते पण्णरसमहने तप्पढमताए सागं चंदेण सदि जोयं जोएति णो लभति अवर दिवस, एवं खलु भरणीणक्खने एग राई चंदेणं सद्धि जोयं जोएति ता जोयं अणुपस्थिति ना पादो चंदं कनियाणं समप्पेति. ता कत्तिया खलु णक्खने पुवंभागे समक्खित्ते तीसइमुहुत्ते तप्पढमताए सागं चंदेणं सद्धिं जोगं जोएति ततो पच्छा राई, एवं खलु कत्तिया णक्खते एग दिवसं एगं चराई चंदेणं सदि जोयं जोएति त्ता जोयं अणुपरियट्टइ त्ता पादो चंदं रोहिणीणं समप्पेति, रोहिणी जहा उत्तराभहवता मगसिरं जहा धणिवा अदा जहा सतभिसया पुणवसू जहा उत्तराभहवता पुस्सो जहा धणिहा अस्सेसा जहा सतभिसया मघा जहा पुवाफग्गुणी २जहा पुवामद्दवया उत्तराफग्गुणी जहा उत्तराभहवता जिट्टा जहा त्यो नित्ता य जहा धणिट्ठा साती जहा सतभिसया विसाहा जहा उत्तराभहबदा अणुराहा जहा धणिट्ठा सयभिसया मूला पुवासाढा य जहा पुषभद्दपदा उत्तरासादा जहा उत्तराभवता।३६॥१०-४॥ ना कहं ते कुल्ला आहि, तत्थ खलु इमे वारस कुला पारस उपकुला चत्तारि कुलोचकुला पं०, बारस कुला, तं०-धणिट्ठाकुलं उत्तराभर (प० पोह)वता० अस्सिणी० कनिया० संठाणा० पुस्सा महा० उत्तराफम्गुणी चित्ताविसाहा० मूला उत्तरासाढाकुलं, वारस उपकुला तं०-सवणोउवकुलं पुवापोट्टवता० रेवती भरणी रोहिणी पुणब्वमु. अस्सेसा पुवाफग्गुणी हत्थो०साती० जेट्ठा० पुव्वासाढा, चत्तारि कुलोचकुला तं- अभीयीकुलोचकुलं सतभिसया० अहा. अणुराधाकुलोवकुलं ।३७॥१०-५॥ ता कहं ते पुषिणमासिणी आहि?, तत्य खलु इमाओ वारस पुणिमासिणीओ वारस अमावासाओ पं० तं-साविट्ठी पोट्टवती आसोई कत्तिया मग्गसिरी पोसी माही फरगुणी चेत्ती विसाही जेट्टामूली आसाढी, ता साविट्टिष्णां पुण्णमासिणिं कति णक्खत्ता जोएंति?, ता तिणि णक्खत्ता जोइंति, तं-अभिई सवणो धणिट्ठा, ता पुट्ठवतीण्णं पुण्णिम कति णक्खत्ता जोएंति?,ता तिनि नक्खत्ता जोयंतितं.. सतिभिसया पुवापोट्ठवता उत्तरापुट्टवता, ता आसोदिण्णं पुण्णिमं कति णक्सत्ता जोएंति, ता दोणि णक्खत्ता जोएंति, तं०-खती य अस्सिणी य, कत्तियण्णं पुषिणमं कति णक्खत्ता जोएंति ?, ता दोण्णि णकखत्ता जोएंति तं०-भरणी कत्तिया य, ता मागसिरीपुनिमं कति णक्लत्ता जोएंति?,ता दोण्णि णक्खत्ता जोएंति, तं-रोहिणी मरगसिरो य, ता पोसिण्णं पुण्णिम कति णखत्ता जोएति?, ता तिण्णि णकखत्ता जोएति, तं०-अद्दा पुणवसू पुस्सो, ता माहिणं पुषिणमं कति णकसत्ता जोएंति?, ता दोपिण नक्खत्ता जोयंति, तं. अस्सेसा महा य, ता फग्गुणीणं पुण्णिम कति णखत्ता जोएंति?, ता दुन्नि नक्खत्ता जोएंति तै०- पुब्वाफगुणी उत्तराफग्गुणी य, ता चित्तिणं पुण्णिम कति णक्खत्ता जोएंति?, ता दोण्णि० तहत्थो चित्ता य, ता विसाहिण्णं पुण्णिम कति णक्खता जोएंति?, दोण्णि णक्खत्ता जोएंति तं०-साती विसाहा य, ता जेट्टामूलिणं पुण्णिमासिणि कति णकखत्ता जोएंति?, ता तिन्नि णकखत्ता जोयंति, तं०- अणुराहा जेट्ठा मूलो, आसाढिण्णं पुण्णिम कति णकखत्ता जोएंति?, ता दो णक्खत्ता जोएंति, तं०- पुवासाढा उत्तरासाढा ।३८। ता साविट्टिण्णं पुण्णिमासिं णं किं कुलं जोएति उवकुलं० कुलोवकुलं जोएति , ता कुलं वा० उबकुलं वा० कुलोवकुलं वा जोएति, कुलं जोएमाणे धणिट्टा णक्खत्ते० उबकुलं जोएमाणे सवणे णक्खत्ते जोएति, कुलोचकुलंजोएमाणे अभिईणक्खत्ते जोएति, साविढेि पुणिर्म कुलं वा उबकुलं वा कुलोबकुलं वा जोएति, कुलेण वा उपकुलेण वा कुलोवकुलेण वा जुत्ता साविट्ठी पुण्णिमा जुत्ताति वत्तछ सिया, ता पोटुवतिण्णं पुण्णिमं किं कुलं० उवकुल० कुलोचकुलं वा जोएति ?, ता कुलं वा० उबकुलं वा० कुलोवकुलं वा जोएति, कुलं जोएमाणे उत्तरापोट्टवया णक्खत्ते जोएति, उपकुलं जोएमाणे पुवापोट्ठवता णक्खत्ते जोएति, कुलोवकुलं जोएमाणे सतभिसया णक्खत्ते जोएति, पोट्ठवतिण्णं पुण्णमासिणि कुलं वा उपकुलं वा कुलोचकुलं वा जोएति, कुलेण वा जुत्ता पुट्ठबती पुणिमा जुत्ताति क्त्तवं सिया, ता आसोई णं पुण्णिमासिणिं किं कुलं उबकुलं कुलोचकुलं जोएति?, णो लभति कुलोबकुलं, कुलं जोएमाणे अस्सिणी णक्खत्ते जोएति, उबकुल जोएमाणे रेवतीणक्खते जोएति, आसोहं णं पुण्णिमं च कुलं वा उवकुलं वा जोएति कुलेण वा जुत्ता उवकुलेण वा जुत्ता अस्सोदिणी ७९३ सूर्यप्रज्ञप्तिः पाहु-१०।
मुनि दीपरत्नसागर