________________
णसतं दीचं वा समुदं वा ओगाहित्ता सूरिए चारं चरति एगे एव०, एगे पुण-ता अवढं दीवं वा समुई वा ओगाहित्ता सूरिए चारं चरति एगे एव०, एगे पुणता नो पाकिंचि एग जोयणसहस्सं एग तेत्तीस जोयणसतंदी वा समुह वा ओगाहित्ता सुरिए चारं चरति०. तत्थ जे ते एवमाहंसता एग जोयणसहस्सं एग तेतीसं जोयणसतंदी वा ।
समुई वा उम्गाहित्ता सूरिए चारं चरति ते एवमाहंसु-जता णं सूरिए सवभंतरं मंडलं उवर्सकमित्ता चारं चरति तया णं जंबुद्दी एग जोयणसहस्सं एर्ग च नेत्तीसं जोयणसतं ओगाहित्ता सूरिए चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जण्णिया दुवालसमुहत्ता राई भवइ, ता जया णं सरिए सवबाहिरं मंडलं उपसंकमित्ता चारं चरइ तया णं लवणसमुदं एग जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चार चरइ तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ, एवं चोत्तीसेऽवि, पणतीसेऽवि एवं चेव भाणिया, तत्थ जे ते एवमासु ता अवड्ढे दी वा समुई वा ओगाहिता सूरिए चारं चरनि ते एवमा०-जता णं सरिए सचम्मतरं मंडलं उवसंकमित्ता चारं चरति तता णं अवड्ढे जंबुद्दीवं ओगाहित्ता चारं चरति तता णं उत्तमकट्टपने उक्कोसए अट्ठारसमुहुने दिवसे । भवति जहणिया दुवालसमहत्ता राई भवति, एवं सबबाहिरएषि, णवर अवड्ढे लवणसमुई, तता णं राईदियं तहेब, तस्थ जे ते एव०-ता णो किजि दीव वा समुह वा ओगा. हित्ता सूरिए चारं चरति ते एवमाहंसु-ता जता णं सूरिए सबभंतरं मंडलं उबसंकमित्ता चारं चरति तता णं णो किंचि दीवं वा समुई वा ओगाहिता सूरिए चार चरति नना णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति तहेब, एवं सबबाहिरए मंडले, णवरं णो किंचि लवणसमुई ओगाहित्ता चारं चरति, रातिदियं तहेब, एगे एव०।१६। वयं पुण एवं वदामो-ता जया णं सुरिए सवभंतरं मंडलं उबसंकमित्ता चारं चरति तता णं जंबुद्दीवं असीतं जोयणसतं ओगाहित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुने | दिवसे भवति जहष्णिया दुवालसमुहुत्ता राई भवति, एवं सबबाहिरेवि णवरं लवणसमुहं तिण्णि तीसे जोयणसते ओगाहित्ता चारं चरति, तता णं उत्तमकट्टपत्ता उकोसिया अट्ठारसमु.
हुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति, गाथाओ भाणितचाओ।१७॥१-५॥ ता केवतियं ते एगमेगेण रातिदिएणं विकंपइत्ता २ सूरिए चारं चरति आहिनेति वदेजा ?, तत्व खल इमाओ सत्त पडिवत्तीओ पं०, तत्धेगे एवमाहंसु-ता दो जोयणाई अददुचत्तालीसं तेसीतसयभागे जोयणस्स एगमेगेणं रातिदिएणं विकंपइत्ता २ मुरिए चार चरति एगे एव०, एगे पुण० ता अड्ढातिजाई जोयणाईएगमेगेणं राईदिएणं विकंपइत्ता सूरिए चारं चरति एगे एव०, एगे पुणता तिभागूणाई तिनि जोयणाई एगमेगेणं राईदिएणं विकंपइत्ता २ सूरिए चारं चरति एगे एव०, एगे पुण-ता तिण्णि जोयणाई अद्धसीतालीसंच तेसीतिसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता सूरिए चारं चरति एगे एव०, एगे पुण-ता
वरंति एगे एव०,एगे पुण-ता चउभागुणाई चत्तारि जोयणाई एगमेगेर्ण राईदिएणं विकंपइत्ता सूरिए चार चरति एगे एव०, एगे पुण-ता चत्तारि जोयणाई अदचावण्णं च तेसीतिसतभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता सूरिए चारं चरति एगे०, वयं पुण एवं वदामो-ता दो जोयणाई अडतालीसं च एगट्ठिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइदिएणं विकंपइत्ता सूरिए चारं चरंति, तत्थ णं को हेतू इति वदेजा?, ता अयण्णं जंबुद्दीवे जाव परिक्खेवेणं पं०, ता जता णं सूरिए सबभतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जण्णिया दुवालसमुहुत्ता राई भवइ, से णिक्खममाणे सूरिए ण संवच्छरं अयमाणे पढमंसि अहोरत्तसि अम्भितराणंतरं मंडलं उवसंकमित्ता चार चरति, ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं दो जोयणाई अड. यालीसं च एगट्ठिभागे जोयणस्स एगेण राईदिएर्ण विकंपइत्ता चारं चरति तता णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति दोहिं एगद्विभागमुहुत्तेहिं अहिया, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अम्भितरं तचं मंडलं उक्संकमित्ता चार चरति, ता जया णं सरिए अभितरं तचं मंडलं उपसंकमित्ता चारं चरति तता णं पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता चारं चरति तता णं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगहिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता
गमुहूत्तेहिं अधिया, एवं खल एतेणं उवाएणं णिक्खममाणे सूरिए तताणतराओ तदाणतरं मंडलातो मंडलं संकममाणे २दो २ जोयणाई अडतालीसं च एगट्ठिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राईदिएणं विकम्पमाणे २ सबबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सरिए सबभंतरातो मंडलातो सबबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं सबभतरं मंडलं पणिहाय एगेणं तेसीवेणं राईदियसतेणं पंचदसुत्सरजोयणसते विकंपइत्ता चार चरति तता णं उत्तमकटुपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एसणं पढमछम्मासस्स पज्जवसाणे, से य पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरतसि बाहिराणतरं मंडलं उबसंकमित्ता चारं चरति, ता जता णं सूरिए वाहिराणतरं मंडलं उवसंकमित्ता चारं चरति तया णं दो दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगमेगेणं ७८२ सूर्यपज्ञप्तिः पादुई
मुनि दीपरत्नसागर
EPAL