________________
थिमाई जंबुद्दीवभागाई तिरिय करेंति ता दाहिणुत्तराई जंबुद्दीवभागाई तामेव रातो, ते णं इमाई दाहिणुत्तराई पुरच्छिमपञ्चत्थिमाणि य जंजुहीवभागाई तिरिय करेंति त्ता जंबुहीवस्स पाईणपडीणायत एल्थ णं पादो दुवे सूरिया आगासाओ उत्तिति । २१॥२-१॥ ता कहं ते मंडलाओ मंडलं संकममाणे २ सूरिए चार चरति आहि०?, तत्थ खलु इमातो दुवे पडिवत्तीओ पं०, तत्थेगे एवमासु-ता मंडलातो मंडलं संकममाणे २ सूरिए भेयपाएणं संकामइ एगे एव०, एगे पुण-ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं णिवेदेति, तत्थ जे ते एवमासु ता मंडलातो मंडलं संकममाणे भेयघाएणं संकमइ तेसिं णं अयं दोसे ता जेणंतरेणं मंडलातो मंडलं संकममाणे २ मूरिए भेयघाएणं संकमति एवतियं च णं अद्धं पुरतो न गच्छति, पुरतो अगच्छमाणे मंडलकालं परिहवेति, तेसिं णं अयं दोसे, तत्य जे ते एवमाहंसु-ता मंडलातो मंडलं संकममाणे मूरिए कण्णकलं णिवेदेति तेसिं णं अयं विसेसे-ता जेणंतरेणं मंडलातो मंडलं संकममाणे सरिए कण्णकलं णिश्वेदेति एवतियं च णं अदं पुरतो गच्छति पुरतो गच्छमाणे मंडलकालं ण परिहवेति तेसिं णं अयं विसेसे, तत्थ जे ते एवमाहसु-मंडलातो मंडलं संकममाणे सरिए कण्णकलं णिवेढा
लातो मंडलं संकममाणे सरिए कण्णकलंणिवेढेति एतेणं णएणं णेत, णो चेवणं इतरेणं । २२॥२.२॥ता केवतियं ते खेतं सुरिए एगमेगेणं मुहुत्तेणं गच्छति आहि ?, तत्थ खलु इमातो चत्तारि पडिक्त्तीओ पं०, तस्य एगे-ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुतेण गच्छति एगे०, एगे पुणता पंच पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति एगे एव०, एगे पुण-ता चत्तारि २ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति एगे०, एगे पुणता छवि पंचवि चत्तारिवि जोयणसहस्साई सूरिए एगमेगेर्ण मुहुत्तेणं गच्छति एगे०, तत्थ जे ते एकमाईसु ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एव०-जता णं सूरिए सबभंतरं मंडल उवसंकमित्ता चारं चरति तया णं उत्तमकट्ठपत्ते उकोसे अट्ठारसमुहुत्ते दिवसे भवति जहष्णिया दुवालसमुहुत्ता राई भवति, तंसिं च णं दिवसंसि एग जोयणसतसहस्सं अट्ठ य जोयणसहस्साई तावक्खेत्ते पं०, ता जया णं सूरिए सबबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिक्से भवति, तंसिं च णं दिवसंसि चावत्तरि जोयणसहस्साई तावक्खेत्ते पं०, तया ण छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, तत्य जे ते एवमासु ता पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एव०-ता जता णं सूरिए सबभतरं मंडलं उवसंकमित्ता चारं चरति, तहेव दिवसराइप्पमाणं, तंसिं च णं तावखेत्तं नउइजोयणसहस्साई, ता जया णं सूरिए सबबाहिर मंडलं उवसंकमित्ता चारं चरति तता णं तं चेव राईदियप्पमाणं, तसिं च णं दिवससि सढि जोयणसहस्साई तावक्खेत्ते पं०, तताणं पंच २ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, तत्थ जे ते एव० ता चत्तारि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एव०- ता जया णं सूरिए सबभतरं मंडलं उवसंकमित्ता चारं चरति तता णं दिवसराई तहेव, तसि च णं दिवसंसि बावत्तरि जोयणसहस्साई तावक्खेत्ते पं०, ता जया णं सूरिए सववाहिर मंडलं उक्संकमित्ता चार चरति तता णं राईदियं तथेव. तंसिं च णं दिववसंसि अडयालीसं जोयणसहस्साई ताक्पखेते पं०, तता णं चत्तारि २ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, तस्थ जे ते एवमाहंसु छवि पंचवि चत्तारिवि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एव०-ता सुरिए णं उम्गमणमुहुरासि अत्थमणमुहुत्तंसि य सिग्घगती भवति तता गं छ छ जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छति, मज्झिमतावखेत्तं समासादेमाणे २ सूरिए मज्झिमगती भवति, तता णं पंच २ जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छति, मज्झिम तावखेत्तं संपत्ते सूरिए मंदगती भवति, तता णं चत्तारि जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छति, तत्य को हेऊत्ति वदेजा, ता अयण्णं जंबुद्दीवे दीवे जाव परिक्खेवेणं, ता जया णं मूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं दिवसराई तहेव संसिं च र्ण दिवसंसि एकाणउतिं जोयणसहस्साई तावखेत्ते पं०, ता जया णं सूरिए सवबाहिरं मंडलं उपसंकमित्ता चार चरति तता र्ण राइंदियं तहेच,
गहिजोयणसहस्साई तावखेत्ते पं०, तताणं छवि पंचवि चत्तारिवि जोयणसहस्साई सरिए एगमेगेणं महत्तेणं गच्छति एगे एव०, वयं पुण एवं वदामो-ता सातिरेगाइं पंच २ जोयणसहस्साई सरिए एगमेगेणं मुहत्तेणं गच्छति, तत्थ को हेतृत्ति वदेज्जा ?, ता अयण्णं जंबुद्दीवे० परिक्खेवेणं, ता जता णं सूरिए सबभतरं मंडलं उबसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साई दोण्णि य एकावण्णे जोयणसए एगूणतीसं च सविभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इधगतस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसतेहिं एकवीसाए य सट्ठिभागेहिं जोयणस्स सूरिए चक्सुण्फास हामागच्छति, तया णं दिवसराई तहेव, से णिक्खममाणे सूरिए गवं संवच्छरं अयमाणे पढमसि अहोरसि अभितराणतरं मंडलं उवसंकमित्ता चारं चरति, ता जया र्ण सरिए अम्भितराणतरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच२ जोयणसहस्साई दोणि य एकावण्णे जोयणसते सीतालीसं च सहिमागे जोयणस्स एगमेगेण मुहुत्तेणं गच्छति, तता णं इहगयस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं अउणासीते य जोयणसतेहिं ७८५ सूर्यपज्ञप्तिः, पार्डर
मुनि दीपरत्नसागर