________________
कलता एवतिया आहिता मणुयलोए। जेसिं णामा गोतं न पागता पण्णवेहिति ॥५९॥ छावढि पिडगाइं चंदादिवाण मणुयलोयमि। दो चंदा दो सूरा य हुँति एकेकए पिडए ॥६॥ छावढि पिडगाई णकखत्ताणं तु मणुयलोयंमि। छप्पण्णं णकखत्ता हुंति०॥६१॥ छावहि पिडगाई महागहाणं तु मणुयलोयंमि। छावत्तरं गहसत होइ० ॥६२॥ चत्तारि य पंतीओ चंदाइचाण मणुयलोयम्मि। छावलुि २ च होइ एकिकिया पन्ती ॥६३॥ छप्पन पंतीओ णवत्ताण तु मणुयलोयंमि। छावदि०॥६४॥ छावत्तरं गहाणं पंतिसर्य हवति मणुयलो. यमि। छावढि० ॥६५॥ ते मेरुमणुचरंता पदाहिणावत्तमंडला सके। अणवडियजोगेहिं चंदा सूरा गहगणा य ॥६६॥ णक्तत्ततारगाणं अवडिता मंडला मुणेया। तेऽविय पदाहिणावत्तमेव मे अणुचरंति ॥ ६७॥रयणिकरदिणकराणं उद्धं च अहे व संकमो नस्थि। मंडलसंकमणं पुण सख्तरबाहिरै तिरिए ॥६८॥ स्थणिकरदिणकराणं णखत्ताणं महम्गहार्ण च। चारविसेसेण भवे सुहदुकखविधी मणुस्साणं ॥६९॥ तेसिं पविसंताणं तावक्खेतं तु बढते णिययं। तेणेव कमेण पुणो परिहायति निक्समंताणं ॥ ७० ॥ तेसिं कलंख्यापुष्फसंठिता हुँति तावखेत्तपहा। अंतो य संकुडा पाहि वित्थडा चंदसूराणं ॥ ७१॥ केणं वदति चंदो ? परिहाणी केण हुँति चंदस्स? कालो वा जुल्हा वा केणऽणुभावेण चंदस्स ॥७२॥ किव्हं राहविमाणं णिचं चंदण होइ अविरहित। चतुरंगलमप्पत्तं हिन्द्रा चंदस्स तं चरति ॥७३॥ पाव पण्णरसइभागेण य चंदं पण्णरसमेव तं वरति। पण्णरसतिभागेण य पुणोवि तं चेव वक्कमति ॥ ७५॥ एवं वड्दति चंदो परिहाणी एव होइ बंदस्स। कालो वा जुण्हा वा एवऽणुभावेण चंदस्स ॥७६ ॥ अंतो मणुस्सखेत्ते हवंति चारोवगा तु उववण्णा। पंचविहा जोतिसिया चंदा सूरा गहगणा य ॥७७॥ तेण परं जे सेसा चंदादिचगहतारणक्खता। णस्थि गती णवि चारो अवहिता ते मुणेयच्चा ।। ७८॥ एवं जंबुद्दीवे दुगुणा लवणे चउम्गुणा हुंति। लावणगा य तिगृणिता ससिसूरा घायईसंडे॥७९॥दो चंदा इह दीवे चत्तारि य सायरे लवणतोए। धायइसंडे दीवे चारस चंदा य सूरा य ॥८॥ धावइसंडप्पमितिसु उहिट्ठा तिगुणिता भवे चंदा। आदिल्लचंदसहिता अणंतराणंतरे खेत्ते ॥८१॥ रिकखग्गहतारगं दीवसमुद्दे जहिच्छसी णाउं। तस्स ससीहिं गुणितं रिक्खय्गहतारगरगं तु ॥८२॥ वहिता तु माणुसनगस्स चंदसूराणऽवहिता जोण्हा। चंदा अभीयीजुत्ता सूरा पुण हुंति पुस्सेहिं ॥८३॥ चंदातो सूरस्स य सूरा चंदस्स अंतर होइ। पण्णाससहस्साइंतु जोयणाणं अणूणाई ॥८४॥ सूरस्स य सूरस्स य ससिणो ससिणो य अंतरं होइ। चाहिं तु माणुसनगस्स जोयणाणं सतसहस्सं ॥८५॥ सूरतरिया चंदा चंदतरिया य दिणयरा दित्ता। चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥८६॥ अट्ठासीतिं च गहा अट्ठावीसं च हुंति नक्खत्ता। एगससीपरिवारो एत्तो ताराण वोच्छामि ॥८॥छावा?सहस्साइणव व सताइ पचसतराइाएगससीपरिबारातारागणकाडिकांडाण ॥८८॥ असा मणुस्सखत्तजेचदिमसूरियगहगणणकृत्ततारारुवातण देव ववनगा कप्पोब० विमाणोव० चारोव० चारद्वितीया गविरतिया गतिसमावण्णगा?, ता तेणं देवा णो उड्ढो० नो कप्पो० विमाणो० चारो० नो चारठितीया गइरइया गतिसमावण्णगा उड्ढामुहकलंबुआपुष्फर्सठाणसंठितेहिं जोअणसाहस्सिएहिं तावकखेत्तेहिं साहस्सिएहिं बाहिराहि य वेउवियाहिं परिसाहिं महताहतणगीयचाइयतंतीतलतालतुडियघणमुइंगपडुप्प. वाइयरवेणं महता उकडिसीहणादबोलकलकलरवेणं अच्छे पडतरायं पदाहिणावत्तमंडलचार मेरुं अणुपरियट्ठति, ता तेसिं णं देवाणं जाधे इंदे चयति से कथामिदाणिं पकरेंति, ता चत्तारिपंच सामाणिया देवा तं ठाणं उवर्सपजित्तार्ण विहरति जाब अण्णे इंदे उववष्णे भवति, ता इंदठाणे णं केवइएणं कालेणं विरहियं उववाएणं पं०१, ता जह इकं समय उक्को० छम्मास, ता पाहता ण माणुस्सखत्तस्स जे चदिमसूरियगहजावतारारुवा ते ण देवा कि उड्ढोवचण्णगा कप्पो० विमाणो० चारोच० चारद्वितीया गतिरतीया गतिसमावण्णगा?, ता, ते णं देवा णो उड्ढोब० नो कप्पो विमाणो० णो चारोव० चारठितीया नो गइरइया णो गतिसमावष्णगा पकिट्टगसंठाणसंठितेहिं जोयणसयसाहस्सिएहिं तावक्खेत्तेहिं सयसाहस्सियाहिं वाहिराहिं वेउश्चियाहिं परिसाहिं महताहतनगीयवाइयजावस्वेणं दिवाई भोगभोगाई मुंजमाणा विहरंति, सुहलेसा मंदलेसा प्रदायवलेसा चित्तंतरलेसा अण्णोऽण्णसमोगाढाहिं लेसाहिं कुडा इव ठाणठिता ते पदेसे समतो समंवा ओभासंति उज्जोति तति पभासेंति, ता तेसिं णं देवाणं जाहे इंदे चयति से कहमिदाणिं पकरंति?, ता जाव चत्तारिपंच सामा
तं ठाणं तहेव जाव छम्मासे ।१०।ता पक्खरवरं णं दी परखरोदे णामं समहे बट्टे वलयाकारसंठाणसंठिते सब जाव चिद्वति, ता पक्खरोदे णं समरे किं समचक्वालसंठिते जाव णो विसमचक्कचालसंठिते, ता पुक्लरोदे णं समुद्र केवतियं चकवालविकखंभेणं केवइयं परिकलेवेणं आहि०, ता संखजाई जोयणसहस्साई आयामविकलंभेणं संखेजाई जोयणसहस्साई परिक्खेवणं आहि०, ता पुक्खरवरोदे णं समुद्र केवतिया चंदा पभासेंसुवा० पुच्छा तहेव, ता पुक्खरोदे गं समुद्दे संखेजा चंदा पमासु वा जाव संखेजाओ तारागणकोडाकोडीओ सोभं सोमेंसु वा०, एतेणं अभिलाचेणं वरुणचरे दीवे वरुणोदे समुदे वीरवरे दीवे खीरवरे समुझे घतवरे दीवे धतोदे समुहे लोतवरे दीवे खोतोदे समुद्दे णंदिस्सरवरे दीये ८१० सूर्यप्रज्ञप्तिः , पादुई-१७
मुनि दीपरत्नसागर