Book Title: Aagam Manjusha 10 Angsuttam Mool 10 Panhavagaranam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003910/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo nimmaladaMsaNassa pUjya AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurUbhyo namaH On Line - AgamamaMjUSA [10] paNhAvAgaraNaM * saMkalana evaM prastutakartA * muni dIparatnasAgara M.Com. M.Ed. Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || kiMcit prAstAvikam || ye Agama-maMjUSA kA saMpAdana Ajase 70 varSa pUrva arthAt vIra saMvata 2468, vikrama saMvata-1998, I.sa.1942 ke daurAna huA thA, jinakA saMpAdana pUjya AgamoddhAraka AcAryazrI AnaMdasAgarasarijI ma.sA.ne kiyA thA| Aja taka unhI ke prasthApita-mArga kI rozanI meM saba apanI-apanI dizAe~ DhUMDhate Age bar3ha rahe haiN| hama 70 sAla ke bAda Aja I.sa.-2012,vikrama saMvata-2068,vIra saMvata-2538 meM vo hI Agama-maMjUSA ko kucha upayogI parivartanoM ke sAtha iMTaraneTa ke mAdhyama se sarvathA sarvaprathama " OnLine-AgamamaMjUSA " nAma se prastuta kara rahe haiN| * mUla Agama-maMjUSA ke saMpAdana kI kiMcit bhinnatA kA svIkAra * [1]Avazyaka sUtra-(Agama-40) meM kevala mUla sUtra nahIM hai, mUla sUtroM ke sAtha niyukti bhI sAmila kI gaI hai| [2]jItakalpa sUtra-(Agama-38) meM bhI kevala mUla sUtra nahIM hai, mUlasUtroM ke sAtha bhASya bhI sAmila kiyA hai| [3]jItakalpa sUtra-(Agama-38) kA vaikalpika sUtra jo "paMcakalpa" hai, unake bhASya ko yahA~ sAmila kiyA gayA tic [4] "oghaniyukti"-(Agama-41) ke vaikalpika Agama "piMDaniyukti" ko yahA~ samAviSTa to kiyA hai, lekina unakA mudraNa-sthAna badala gayA hai| [5] "kalpa(bArasA)sUtra" ko bhI mUla AgamamaMjUSA meM sAmila kiyA gayA hai| -muni dIparatnasAgara muni dIparatasAgara : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-AgamamaMjUSA Date:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ jaMbU ! ' iNamo aNhayasaMvaraviNicchayaM pavayaNassa nissNdN| vocchAmi NicchayatyaM suhAsiyatvaM mahesIhi // 1 // (neNaM kAleNaM neNaM samaeNaM caMpA zrIpraznavyAkaraNadazAGgam-na mANasAnnAma nagarI hotthA, puNNabhahe ceie vaNasaMDe asogavarapAyave puDhavIsilApaTTae, tattha NaM caMpAe nayarIe koNie nAma rAyA hotthA, dhAriNI devI, teNaM kAleNaM samaNassa bhagavao mahAvIrassa aMtevAsI ajamuhamme nAma there jAisaMpanne kulasaMpanne balasaMpanne rUpasaMpanne viNayasaMpanne nANasaMpanne dasaNasaMpanne caritnasaMpanne lajjA. saMpanne grAghavasaMpanne oyaMsI teyasI varcasI jasaMsI jiyakohe jiyamANe jiyamAe jiyalobhe jiyanide jiyaiMdie jiyaparIsahe jIviyAsamaraNabhayavippamuke tavaSpahANe gaNappahANe munippahANe vijApahANe maMtappahANe bhaSpahANe vayappahANe nayappahANe niyamappahANe saJcappahANe soyappahANe nANappahANe daMsaNappahANe caritnappahANe codasapucI canANojagae paMcahi aNagArasaehiM saddhiM saMparibuDe puvANuputri caramANe gAmANugAmaM dUijamANe jeNeva caMpA nayarI neNeva uvAgacchai jAba ahApaDirUvaM uggahaM umgihinA saMjameNaM navasA appANaM bhAvamANe vihrni| teNaM kAleNaM. ajjamuhammarasa aMtevAsI ajajaMbUnAma aNagAre kAsavagotteNaM satnumsehe jAva saMvinavipulateyalesse ajasuhammassa therarasa adUrasAmante ur3aDhaMjANU jAva saMjameNaM tavasA apANaM bhAtramANe viharai, tae NaM se ajajaMbU jAyasaiDhe jAyasaMsae jAyakouhAle uppanasaddhe0 saMjAyasaddhe0 samuppannasaddhe0 uTTAe uddei tAjeNeva ajjamuhamme dhere teNeva uvAgaTainA ajasuhammaM dheraM tikkhutto AyAhiNapayAhiNaM karei tA vaMdai namasainA nacAsanne nAidUre viNaeNaM paMjalipuDhe pajuvAsamANe evaM vajaha NaM bhate ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM Navamassa aMgassa aNuttarokvAiyadasANaM ayamaDhe paM0 dasamassa NaM bhane ! aMgasa paNhAcAgaraNANaM samaNeNaM jAya sapaneNaM ke aTTe paM0?, jaMbU! dasamassa aMgassa samaNeNaM jAva saMpatteNaM do suyakkhaMdhA paM0-AsavadArA ya saMvaradArA ya, paDhamassa NaM bhaMte ! suyakvaMdhassa samaNeNaM jAva saMpaneNaM kai ajhayaNA paM0?, jambU ! paDhamamsa NaM suyakvaM. dhassa samaNeNaM jAva saMpatteNaM paMca ajjhayaNA paM0, dobassa NaM bhaMte! evaM ceva, eesiMNaM bhaMte ! anhayasaMkrANaM samameNaM jAva saMpatteNaM ke aTTe paM0?, tate gaM ajamuhamme ghere jaMbhUnAmeNaM 517 praznavyAkaraNAMrga, anjhacchA-1 muni dIparatnasAgara Page #4 -------------------------------------------------------------------------- ________________ aNagAreNaM evaM vRtte samANe jaMbU aNagAraM evaM va0 pA0 ) ' paMcaviho paNa to jiNehi iha ahao annaadiio| hiMsA mosamadattaM ambaMbha pariggahaM caiva // 2 // jArisao 1 janAmA 2 ja ya kao 3 jArisaM phalaM deti 4 / jeviya kareMti pAvA pANavahaM 5 taM nisAmeha // 3 // pANavaho nAma esa nicaM jiNehiM bhaNio-pAtro caMDo ruddo khudda sAhasio aNArio NigghiNo NissaMso mahamao pamao 10 atibhao vIhaNao tAsaNao aNajjo uddeyaNao ya Niravayakkho jimmo NiSpivAso NikkaluNo nirayavAsagamaNanighaNo 20 mohamahambhayapayaTTajI maraNAmasso 22 / paDhamaM adhammadAraM 1 tassa ya nAmANi imANi goNNANi hoti tIsaM taM0 pANavahaM ummUlaNA sarIrAja avIsaMbho hiMsavihiMsA tahA akithaM ca ghAyaNA mAraNA ya vahaNA udavaNA tivAyaNAya 10 AraMbhasamAraMbho Auyakammassuvaddavo bheyaNiDavaNagAlaNA ya saMghaTTagasaMkhevo madhU asaMjamo kaDagamaddaNaM voramaNaM parabhavasaMkAmakArao duggatippavAo pAvakovo ya pAvalobho 20 chaviccheo jIbiyaMtakaraNo bhayaMkaro aNakaro ya vajjo paritASaNaaNhao visANo nijavaNA kuMpaNA guNANaM virANatti 30 viya tassa evamAdINi NAmajANi hA~ti tIsaM pANavahassa kalusassa kaDuyaphaladesagAI / 2 / taM ca puNa kareMti keI pAvA assaMjayA avirayA aNihuyapariNAmaduppayogI pANavahaM bhayaMkaraM bahuvihaM bahuppagAraM paradukkhuppAyaNappasattA imehiM tasathAvarehiM jIvehiM paDiNiviTThA, kiM te?, pADhINatimitimiMgilajaNegajhasavivijAtimaMDukaduvihakaccha bhaNakkamagaradu vigAhAdiliveDhayamaMya sImAgArapulyasuMsumArabahuppagArajalayaravihANAkate ya evamAdI kuraMgarurusarabhacamarasaMvaraurambhasasayapasayagoNasarohiyayagayakharakara bhakhaggavAnaragavayavigasiyAlakolamajjArakola (ka pA0 )muNakasiriyaMdalagAvattako kaMtiyagokaNNamiyama hisavigdhachagaladI viyAsANataracchaaccha bhaThThasaddUlasIha cillaca uppayavihANAkae ya evamAdI ayagaragoNasavarAhimaulikAodaradabbhapupphayAsAliyamahoragoragavihANakae ya evamAdI chIralasaraMba seha se lagagodhuMdaraNaulasaraDajAigamuguMsakhADahilavAupaiyapIroliyasirIsivagaNe ya evamAdI kAdaMbakabakacalAkAsArasaADAsetIkulalavaMjulapArippavakIvasauNadIviya (pIliya) haMsadhattariTThagabhAsakulIkosakuMcadagatuMDadveniyAlagasUyImuhaka vilapiMgalakkhagakAraMDagacakavAgaukosagarulapiMgullasuyavarahiNamayaNasAlanaMdImuhanaMdamANagakoraMgabhiMgAragakoNAlagajIvajIvakatittiravaTTakalAvakakapiMjalakakavotaka pArekyagaciDiMga (ma0 vaDaga ) TiMkakukkuDavesaramayUragacauragahyapoMDarIyasAlAga (karaka pA0 ) vIrahaseNavAyasayavihaMgabhi (pra0 se ) NAsi vAsavamgulicammaTTilavitatapakkhikhayaravihANAkate ya evamAyI jalabalakhagacAriNo u paMcidie pasugaNe viyatiyacauridie ya vivi pijIvie maraNadukkhapaDikUle barAe haNaMti bahukilikammA, imehiM vivihehiM kAraNehiM kiM te 1, cammavasAmaMta meyasoNiyajagaphiphisamatthuluMgahitayaMtapittaphophasada DA aTTimiMjanahanayaNakaNNahAruNinakadhamaNisiMgadADhipicchavisavisANavAlaheDaM, hiMsaMti ya bhamaramadhukarigaNe rasesu giddhA taheba teMdie sarIrovakaraNaTTayAe kivaNe baMdie bahave vatthohAraparimaMDaNaTTA, aNNehiM evamAiehiM bahUhiM kAraNasatehiM acuhA iha hiMsaMti tase pANe ime ya egiMdie bahave barAe tase ya aNNe tadassie caiva taNusarIre samAraMbhaMti annANe asaraNe aNAhe abaMdhave kammanigalabaddhe akusalapariNAmamaMdabuddhijaNadudvijANae puDhavImaye puDhavIsaMsie jalamae jalagae aNalANilataNavaNassatigaNanissie ya tammayatajjite (jite pA0 ) caiva nadAhAre tappariNatavaNNagaMdharasaphAsa (pra0 pharisa) boMdirUve acakkhuse cakmuse ya tasakAie asaMkhe yAvarakAe ya sahumacAyarapatteyasarIranAmasAdhAraNe aNate haNaMti avijANao ya parijANao ya jIve imehiM vivihehiM kAraNehiM kiM te?, karisaNapokkharaNIvAvivappiNikUvasaratalAgacitivetiyakhAtiya ArAmavihArathUbhapAgAradAragoura aTTAlagacariyAsetusaMkamapAsAyavikappabhavaNagha (pra0 pu) rasaraNaleNaAvaNacetiyadevakulacittasabhApavAAyataNAvasaha bhUmigharamaMDavANa ya kae bhAyaNabhaMDobagaraNassa vivihassa ya aTTAe puDhaviM hiMsaMti maMdabuddhiyA jalaM ca majjaNayapANabhoyaNavatthadhovaNasoyamAdiehiM payaNapayAvaNajalAvaNavidaMsaNehiM agaNi suppaviyaNatAlayaMTapehuNamuhakarayalasAgapattavatthamAdiehi aNilaM agAraparivA(DiyA)rabhaklabhoyaNasayaNAsaNaphalakamusala ukhalatatavitatAtojjavahaNavAhaNamaMDavavivibhavaNatoraNaviDaMgadeva kulajAlayaddhacaMdanijjUgacaMdasAliyavetiyaNisse NidoNicaMgerikhIlameDhakasabhApatrAvasagaMdhamAlANulevaNaMvara jayanaMgalama iyakuliyasaMdaNasIyArahasagaDa jANajoggaaTTAlagacariadAragopuraphalihA jaMtamUliya (pra0 sulaya )lauDamudisatagdhibahupaharaNAvaraNuvakkharANa kate aNNehi ya evamAdiehiM cahahiM kAraNasatehiM hiMsanti te tarugaNe, bhaNitA evamAdI sattaparivajiyA upahanti daDhamUDhA dAruNamatI koh| mANA mAyA lobhA hassaratI aratI soyavedatthIjIya kAmatyadhammaheDaM sacasA avasA aTThA aNDAe ya tasapANe thAvare ya hiMsaMti, hiMsaMti maMdabuddhI savasA haNaMti avasA haNaMti sabasA avasA duhao haNaMti, aDDA haNaMti aNaTTA haNaMti aTTA aNaTTA duhao haNaMti, hassA haNaMti verA haNaMti ratIya haNaMti hastaverAratIya haNaMti kuddhA haNaMti luddhA haNaMti muddhA haNaMti kuddhA luddhA muddhA haNaMti atthA hati dhammA hRNaMti kAmA haNaMti atyA dhammA kAmA haNaMti / 3 / kayare te 1, je te soyariyA macchabaMdhA sAuNiyA vAhA kUrakammA vAuriyA dIvitabaMdhaNappaogatappagalajAlavIralagAyasI dambha518 praznavyAkaraNAMgaM, anyAya- 1 muni dIparatnasAgara' Page #5 -------------------------------------------------------------------------- ________________ vagurAkUDaLe lihatyA (dIviyA pA0 ) hariesA sAuniyA ya vIdaMsagapAsahatthA vaNacaragA luddhayamadughAtapotaghAyA eNIyArA paeNiyArA saradahadIhi atalAgapADalaparigAlaNamalaNasotabaMdhaNasalilasapasosagA visagarassa ya dAyagA uttaNavaharadavaggiNihayapalIvakA kUrakammakArI ime ya bahave milakkhujAtI, ke te1, sakajavaNasavara baccaragAyamuruDoda bhaDagatittiyapakaNiyakulakkhagoDasIhalapArasakacaMdhadavilabilapuliMda arosa DoMba pokaNagaMdhahAragavahalIya jaharomamAsabausamalayA cuMcuyA ya cUliyA koMkaNagA metapaNhavamAlavamahura (pra0 magghara ) AbhAsiyA aNakacINalhAsiyakhasakhAsiyA neduramarahaTThamuTThiaArabaDobilagakuNakekayahUNaromagaru (pra0 bha) smarugA cilAyavisayavAsI ya pAvamatiNo jalayasthalayarasaNaSphatoragakhahasaMDAsa toMDajIvovaghAyajIvI saNNI ya asaNNiNo ya pajattA asubhalessapariNAmA ete aNNe ya evamAdI kareMti pANAtivAyakaraNaM pAvA pAvAbhigamA pAvaruddhaM pANavahakayaratIyA pANavaharUvANuTTANA pANavahakahAsu abhiramaMtA tuTThA pAvaM karettu hoMti ya bahuSpagAra, tassa ya pAvassa phalavivAgaM ayANamANA vati mahanbhayaM avissAmaveyaNaM dIhakAlabahudukkhasaMkaI narayatirikkhajoNiM, io Aukkhae cuyA asubhakammabahulA uvavajaMti naraesa hulitaM mahAlaesu vayarAmayakuDDaruda nissaMdhidAra virahiya nimmadavabhUmitalakharAmarisavisamaNisyaparacAraesuM mahosiNasayAvatattaduggaMdha vissaubveya jaNagesu bIbhacchadarisaNijjesu nicaM himapaDalasIyale kAlobhAsesu ya bhImagaMbhIralomaharisaNesu NirabhirAmesu nippaDiyAravA hirogajarApI lie atIva nibaMdhakAratamissesu patibhaesa vavagayagahacaMdasUraNakakhattajoisesa meyavasAmaMsapaDalapocaDapUyaruhi rukiNNavilINacikaNarasiyA vAvaNNa kuhiyacikkhADakahamesu kukUlAnalapalittajAlamummura asikkhura karavattadhArAsu nisitavicchuyaDaMkanivAtotramma pharisa atidussahesu ya attANAsaraNakaDUyadukkhaparitAvaNesu aNubaddhaniraMtaraveyaNesu jamapurisasaMkulekha, tattha ya antomuhuttaladdhibhavapacaeNaM nivartteti u te sarIraM huI bIbhacchadarisaNijjaM bIhaNagaM aDiNhAruNaharomavajjiyaM asubhagaMdhaduksyavisahaM, tato ya pajjattimuvagayA iMdi ehiM paMcahiM vedeti asubhAe veyaNAe ujjalabalaviula (pra0 tiula) ukkaDakharapharUsapayaMDaghoravI haNagadAruNAe, kiM te?, kaMdumahAkuMbhiyapayaNa paulaNatavagatalaNabhaDabhajaNANi ya lohakaDAhukaDhaNANi ya koTTabalikaraNakoTTaNANi ya sAmalitikkhaggalo hakaMTaka abhisaraNapasAraNANi phALaNavidAlaNANi ya avakoDakabaMdhaNANi laDisayatAlaNANi ya galagalAbajANi sUlaggabhayaNANi ya AesaparvacaNANi khisaNacimANaNANi vighuTTapaNijjaNANi vajjhasayamAtikAti ya evaM te puDhakammakayasaMcayoktattA nirayaggimahaggisaMpalitA gADhadukkhaM mahambhayaM kakasaM asAyaM sArIraM mAnasaM ca tiSyaM dudvisahaM vedeti veyaNaM pAvakammakArI bahUNi paliokmasAgarotramANi kalaNaM pAlenti te ahAuyaM jamakAtiyatAsitA ya sadaM kareMti bhIyA, kiM taM ?, avi bhAyasAmimAyavappatAya jitavaM muya meM marAmi dubbalo vAhipIlio'haM kiM dANi si ? evaM dAruNo viddaya! mA dehi me pahAre ussAsevaM muhuttayaM me dehi pasAyaM karehi mA rusa vIsamAmi gevijjaM mugraha meM marAmi, gADhaM tahAtio ahaM deha pANIyaM haMtA piya imaM jalaM vimalaM sIyalaMti ghettUNa ya narayapAlA taviyaM tayaM se deti kalaseNa aMjalIsa daTTUNa ya taM paveviyaMgovaMgA aMsupagalaMtapappuyacchA chiNNA tanhAiyamha kalaNANi jaMpamANA vippekkhantA disodisiM attANA asaraNA aNAhA abaMdhavA baMdhuvippahUNA vipalAyati ya migA iva vegeNa bhayuviggA, ghettUNa valA palAyamANANaM niraNukaMpA muhaM vihADettuM lohaDaMDehiM kalakalaM haM vayAMsi chubhaMti keI jamakAiyA pAsaMtA, teNa daDDhA saMto rasaMti ya bhImAI vissarAI ruvaMtiya kalugAI pArevatagAva, evaM palavitavilAvakalaNAkaMdiya bahurunnarudiyasako paridevitaruddhabuddhayanArakAravasaMkulo NIsaTTo rasiyabhaNiyakuviukUiyanirayapAlalajjiya geShakama pahara chiMda bhiMda uppADehukkhaNAhi kattAhi vikattAhi ya bhujo haNa vihaNa vicchubhocchun AkaDDha vikaTa, kiM Na jaMpasi ? sarAhi pAvakammAI dukkayAI evaM vayaNamahApaganbho paDisuyAsahasaMkulo tAsao sayA nirayagoyarANa mahANagaraDajjhamANasariso nigghoso muSae aNiTTo tahiyaM neraiyANaM jAijaMtANaM jAyaNAhiM, kiM te?, asivaNadanbhavaNajaMtapattharamuitalakkhAsvAvikalakalantaveyaraNikalaMbavAluyAjaliyagRhaniraMbhaNausiNosiNakaMTa iduggama rahajoyaNatattalohamaggagamaNavAhaNANi imehiM vivihehiM AyuhehiM kiM te?, moggaramusuMDhikarakayasattihalagayamusalacaka koMtatomarasUlalaulabhiDimAlasadda (da) lapaTTisacammedRduhaNamuTTiyaasikheDagakhaggacAvanArAyakaNakakappaNivAsipara suTaMka tikkhanimmala aNNehi ya evamAdiehiM asumehiM veubjiehiM paharaNasatehiM aNubaddhatiGghaverA paropparaveyaNaM udIraMti abhihaNaMtA, tattha ya moggarapahAracuSNiyamusuMDhisaMbhaggamahitadehA jaMtovapIlaNaphuraMtakappiyA keittha sacammakA vigattA NimmUlakaNNo NAsikA chiSNahatthapAdA asikarakayatikkhakataparasuppahAraphAliyavAsIsaMtacchitaMgamaMgA kalakalamANakhAraparisittagADhaDajjhatagattakuMtaggabhiNNajajariyasaGghadehA vilolati mahItale visRNiyaMgamaMgA (niggayaMgajIvA pA0 ) tattha ya vigasuNagasiyAlakAkamajjArasarabhadIviyaviyagghavagasaddUlasIhadappiyasuhAbhibhUtehiM NiJcakAlamaNasiehiM ghorA rasamANabhImarUvehiM akamittA daDhadADhAgADhaDakakaDhiyamutikkhanahaphAliyauddhadehA vicchiSpaMte samaMtao vimukasaMdhibaMdhaNA viyaMgamaMgA kaMkakuraragiddhaghorakaTTavAyasagaNehi ya puNo 519 praznavyAkaraNAMgaM, asyaNe- 1 muni dIparatnasAgara Page #6 -------------------------------------------------------------------------- ________________ kharathiradaDhaNakkhalohatuMDehiM ovatinA pakvAyanikvaNaksavikinajibhaMchiyanayaNaniolumgavimatavayaNA ukkosaMtAya uppayaMtA nipatatA bhamaMtA puzkammodayovagatA pacchANusaeNa ijmamANA jiMdatA purekaTAI kammAI pAvagAI nahiM 2 tArisANi osannacikaNAI dukkhAni aNubhavittA tano ya AukkhaeNaM ubaTTiyA samANA bahave gacchati tiriyarasahiM dukkhuttaraM sudAruNaM jammaNamaraNajarAvAhipariyaNArahaTTha jalavalakhahacaraparopparavihisaNapavaMcaM imaM ca jagapAgaDaM varAgA dukkha pAventi dIhakAlaM, ki te ?, sIuNhatahAsuhayeyaNaappaIkAraaDavijammaNaNicabhauviggavAsajamgaNavahabaMdhaNatAhaNaMkaNanivAyaNaadvibhaMjaNanAsAbheyappahAradRmaNacchaviccheyaNa abhiogapAvaNakasaMkusAranivAyadamaNANi vAhaNANi yamAyApitivippayogasoyaparipIlaNANi ya sasthaggivisAbhidhAyagalagavalaAvalaNamAraNANi ya galajAlacchippaNANi paulaNavikappaNANi ya jAyajIvigadhaNANi paMjaranirohaNANi ya samUhanidADaNANi ya dhamaNANi ya dohaNANi ya hugalabaMdhaNANi ya bAgaparivAraNANi ya paMkajalanimajjaNANi ya vArippavesaNANi ya ovAyaNibhaMgavisamaNivaraNadayagijAladahaNAI ya. evaM ne dukkhasayasaMpalinA naragAu AgayA ihaM sAvasesakammA tirikvapaMceMdiesu pAciMti pAvakArI kammANi pamAyarAgadosabahusaMciyAI atIva assAyakakasAI bhamaramasagamacchimAies ya jAikulakoDisayasahamsehiM navahiM cauridiyANa nahiM nahi ceva jammaNamaraNANi aNubhavatA kAlaM saMkhejakaM bhamaMti neradayasamANatidhadukkhA pharisarasaNaghANacakkhusahiyA naheva teiMdiesa kaMthapipIlikAadhikAdika ya jAtikalakoDisayasahassehiM ahiM aNNaehiM teiMdiyANa tahiM zceva jammaNamaraNANi aNuhavaMtA kAlaM saMkhejakaM bhamaMti naraDayasamANanibadukkhA pharisaramaNaghANasaMpa utnA gaMDUlayajalUyakimiyacaMdaNagamAdiemu ya jAtIkulakoDisayasahassehiM sattahi aNUNaehiM veiMdiyANa tahi 2 ceva jammaNamaraNANi aNuharvatA kAlaM sagvijaka bhamaMti neraiyasamANatipadukkhA pharisarasaNasaMpauttA pattA egidiyattaNapi ya puDhavIjalajalaNamAsyavaNapphatI suhamavAyaraM ca pajanamapajjanaM patteyasarIraNAma sAhAraNaM ca poyasarIrajIviesu ya natthavi kAlamasaMkhejagaM bhamaMti aNaMtakAlaM ca aNaMtakAe phAsidiyabhAvasaMpauttA dukkhasamudaya imaM aNi? pAviti puNo nahiM ceva parabhavatakagaNagaNe( gahaNe lA pA0) kohAlakuliyadAlaNasalilamalaNasuMbhaNaraMbhaNaaNalANila vivihasatyaghaTTaNaparopparAbhihaNaNamAraNavirAhaNANi ya akAmakAI parappaogodIraNAhi ya phajjapaoyaNehi ya pessapa-18 sunimitnaosahAhAramADhaehiM ukkhaNaNa ukatthaNapayaNakoTTaNapIsaNapiTTaNabhajaNagAlaNaAmoDaNasaNaphuDaNamajaNacheyaNatacchaNavilaMcaNapatnajjhoDaNaamgidahaNAiyAti. evaM ne bhavaparaparAdukvasamaNubahA ati saMsArathIhaNakare jIyA pANAivAyanirayA aNaMtakAlaM, jeviya iha mANusattaNaM AgayA kahaMci naragA upaTTiyA apanA teviya dIsaMti pAyaso cikayavigalarUvA khujjA paDamA ya bAmaNA ya bahirA kANA kuMTA paMgulA viulA ya mUkA ya (aviya jalamUyA pA0) maMmaNA ya aMdhayagA egacakkhU viNihayasace(pisa pA)layA vAhirogapIliyaappAuyasasthavajAvAlA kalakvaNakinadehA dabbalakasaMghayaNakappamANakasaMThiyA karuvA kiviNA yahINA hINasattA nicaM sokkhaparivajiyA asuhadusvabhAgA NaragAo ubaddati ihaM sAvasesakammA. evaM NaragaM tiriksajoNi kumANusattaM ca hiMDamANA pAvaMti aNaMtAI dukkhAI pAvakArI, eso so pANavahassa phalavivAgo ihaloio paraloio appasuho bahudukkho mahabbhayo bahurayappagADho dAruNo kakaso asAo vAsasahassehiM muJcati, na ya avedayittA asthi hu mokkhotti evamAhaMsu, nAyakulanaMdaNo mahappA jiNo u vIravaranAmadhejo kahesIya pANavahassa phalavivAgaM, eso so pANavaho caMDo rudo khudo aNArio nimghiNo nissaMso mahambhao bIhaNao tAsaNao aNajo ubeyaNao ya Nisvayakkho nimmo nippivAsA nikalaNA nirayavAsagamaNanighaNA mAhamahabbhayapavaDhao mrnnymnnsaa| paDhama ahammadAra samara bhaNiyaM bhayaMkara duhakara ayasakara beskaragaM aratiratirAgadosamaNasaMkilesaviyaraNaM aliyaniyaDisAtijoyabAhulaM nIyajaNaniseviyaM nissaMsaM apaJcayakAraka paramasAhugarahaNija parapIlAkAraka paramakiNhalessasahiyaM duggaDaciNivAyavaDDhaNaM bhavapuNabbhavakaraM cirapariciyamaNugataM durantaM kittiya vititaM adhammadAraM / 5 / tassa ya NAmANi goSaNANi hoti tIsa, naM0aliyaM sadaM aNajaM mAyAmosA asaMtakaM kuDakavaDamatyugaM ca nirasthayamavasthayaM ca vihesagarahaNijaM aNujakaM kakaNA ya 10 caNA ya micchApacchAkaDaM ca sAtI u ucchannaM ukUla ca ahUM abhakkhANaM ca kibdhisaM valayaM gahaNaM ca20 mammaNaM ca nUmaM niyayI appaccao asamao asaJcasaMdhattaNaM vivakkho abahIyaM (ANAiyaM pA0) uvahi asuddhaM abovoni 30, aviya tassa eyANi evamAdINi nAmadhejANi hoti tIsa sAvajassa aliyassa vaijogassa annegaaii|6| taM ca puNa vadaMti keI aliyaM pAvA asaMjayA avisyA kavaDakuDilakahuyacahulabhAvA kuddhA luddhA bhayA ya hassaDiyA ya sakarakhI coracArabhaDA khaMDaskUkhA jiyajUIkarA ya gahiyagahaNA kakkakugakAragA kuliMgI uvahiyA vANiyagA ya kUDatulakUDamANI kuDakAhAvaNovajIcI par3agArakalAyakAraijA baMcaNaparA cAriyacATuyAranagaragottiyaparicAragA duTTavAyisayakaaNavalabhaNiyA ya putrakAliyavayaNadacchA sAhasikA lahussagA asaccA gAraviyA asaca. dvAvaNAhicittA uccacchaMdA aNiggahA aNiyatA chaMdeNa mukavAtA bhavaMti aliyAhiM je avirayA, abare nasthikavAdiNo vAmalokavAdI bhaNaMti nasthi jIvo na jAi iha pare vA (130) 520 praznacyAkaraNAMgaM, anya -2 muni dIparatnasAgara Page #7 -------------------------------------------------------------------------- ________________ loe na ya kiMcivi phusati punapAcaM natthi phalaM mukayadukyANaM paMcamahAbhUtiyaM sarIraM bhAsaMti hai ! vAvajogajutaM, paMca ya khaMdhe bhaNaMti keI. maNaM ca maNajIvikA vadaMti, vAujIvotti evamAhaMsu. sarIraM sAdiyaM sanidhaNaM iha bhave ege bhave tassa vippaNAsaMmi sambanAsoni, evaM jaMpati musAvAdI. tamhA dANavayaposahANaM tavasaMjamarcabhacerakANamAiyANa natyi phalaM navi ya pANavahe anliyavayaNaM na ceva corikakaraNaparadArasevaNaM vA sapariggahapAvakammakaraNaMpi nasthi kiMci na neraiyatiriyamaNuyANa joNI na devaloko vA asthi na ya asthi siddhigamaNa ammApiyaro nadhi navi asthi parisakAro paJcakvANamavi natthi navi asthi kAlamacU ya arihaMtA cakavaTTI baladevA vAsudevA nandhi nevasthi keI risao dhammAdhammaphalaM ca nabi anthi kiMci bahuyaM ca yovakaM vA, namhA evaM vijANiUNa jahA subahu iMdiyANukUlesu sabavisaesu vaha Natthi kAI kiriyA vA akiriyA vA evaM bhaNaMti nasthikavAdiNo vAmalogavAdI, imaMpi vinIya kadasaNaM asambhAvabAiNoM paNNavati mUDhA-saMbhUto aMDakAo loko sayaMbhUNA sayaM ca nimmio, evaM evaM aliyaM, payAvaraNA issareNa ya kayaMti kati. evaM viNDamayaM kA kasiNameva ya jagati keI evameke vadaMti mosaM eko AyA akArako vedako ya mukayassa dakayassa ya karaNANi kAraNANi sabahA sabahiM ca nico ya nikio nimANo ya aNava | | (abo apA)levaoniviya evamAhaMmu asambhAvaM, jaMpi ihaM kiMci jIvaloke dIsai sukayaM vA dukyaM vA eyaM vA jadicchAe vA sahAveNa vAvi daivatappabhAvao vApi bhavani, natthettha kiMci kayakatanaM lakvaNavihANaniyatIe kAriyaM evaM keI jaMpati iDDhirasasAtagAravaparA bahave karaNAlasA parUvati dhammavImasaeNa mosaM. avare ahammaorAyaduI abhakvANaM bhaNetialiyaM corotti acorayaM kareMnaM DAmariuttivi ya emeva udAsINaM dumsIloni ya paradAraM gacchatitti mailiMti sIlakaliyaM ayaMpi gurutappao aNNe emeva bhaNati uvAhaNaMtA mittakalanAI sevani ayaMpi luttadhammo imovi visaMdhAyao pAvakammakArI agammagAmI ayaM durappA bahuesuya pApagesu juttotti evaM jaMpati maccharI, bhar3ake vA guNakininehaparaloganippivAsA, evaM ne aliyavayaNadacchA paradosuppAyaNappasattA veDhenti akkhAtiyavIeNa appANaM kammabaMdhaNeNa muharI asamikkhiyappalAvA nikakheve avaharaMti parassa atthaMmi gaDhiyagiddhA abhijujaMti ya paraM asaMtaehi luddhA ya kareMti kUDasakkhittaNaM asacA atyAliyaM ca kannAliyaM ca bhomAliyaM ca taha gavAliyaM ca garuyaM bhaNati aharagatigamaNaM, kAraNa annapi ya jAtibharuvakulasIlapaJcayaM mAyANiguNaM cavalapisuNaM paramaTThabhedakamasaMkaM vihesamaNatthakAraka pAvakammamUlaM duhiTTa dussuyaM amuNiyaM nijaM lokagarahaNijaM vahabaMdhaparikinTesabahulaM jarAmaraNa dukkhasoyanimma asuhapariNAmasaMkilirTa bhaNaMti aliyA hiMsaMti saMniviTThA asaMtaguNadIrakA ya saMtaguNanAsakA ya hiMsAbhUtovaghAtitaM aliyasaMpautnA vayaNaM sAvajamakusalaM sAhugarahaNija adhammajaNaNaM bhaNati aNabhigayapannapAcA. puNovi adhikaraNakiriyApavattakA bahuvihaM aNatthaM avamadaM appaNo parassa ya kareMti. emeva japamANA mahisamakare ya sAhiti ghAyagANaM sasayapasayarohie ya sAhiti vAgurANaM tittikhaTTakalAvake ya kaviMjalakavoyake ya sAhiti sAuNINaM jhasamagarakacchabhe ya sAhiti macchiyANaM saMgvaMke khullae ya sAhiti magarANa (masgiNaM pA0) ayagaragoNasamaMDalidavIkare maulI ya sAhiti vAlavINaM (vAyaliyANaM pA0) gohAsehagasallagasaraDake ya sAhiti lugANaM gayakulavAnarakule ya sAhiti pAsiyANaM bhAsakavarahiNamayaNasAlakoilahaMsakale sArase ya sAhiMti posagANaM vadhabaMdhajAvaNaM ca sAhiti gommiyANaM dhaNadhanagavelae ya sAhiti takarANaM gAmAgaranagarapaTTaNe ya sAhiti cAriyANaM | pAraghAiyapaMthaghAtiyAo sAhati gaThibheyANaM kayaM ca coriyaM nagaragottiyANaM laMchaNaniuMchaNadhamaNaduhaNapAsaNavaNaNadavaNavAhaNAdiyAiM sAhiti bahaNi gomiyANaM dhAtumaNisilappavA karayaNAgare ya sAhiti AgarINaM puSphavihiM phalavihiM ca sAhiti mAliyANaM agdhamahukosae ya sAhiti vaNacarANaM jaMtAI visAI mUlakammaM Aheba(hina pA0)NaAviMdhaNaAbhiogamaMnosahippaoge coriyaparadAragamaNabahupAvakammakarANaM ukkhaMdhe gAmaghAtavAo vaNadahaNatalAgabheyaNANi budivisaviNAsaNANi vasIkaraNamAdiyAiM bhayamaraNakilesadosajaNaNANi bhAva bahusaMkiliTThamaliNANi bhutaghAtovaghAtiyAI saccAIpi tAI hiMsakAI vayaNAI udAharaMti puTTA vA apuTTA vA paravattiyavAvaDA ya asamikkhiyabhAsiNo upadisaMti sahasA uTThA goNA II gavayA damaMt pariNayavayA assA hatthI gavelagakaDA ya kijjaMtu kiNAvedha ya vikaha payaha ya sayaNassa deha piyaya(khAdata picata datta ca pA0) dAsidAsabhayakabhAilava pesakajaNo kammakarA ya kiMkarA ya ee sayaNaparijaNo ya kIsa acchaMti bhAriyA me karittu (kariMtu pA0) kammaM gahaNAI vaNAI khetakhilabhUmibaharAiM (chidyantAmakhilabhUmibalarANi pA0) uttaNaghaNasaMkaDAI DajhaMtu sUDijaMtu ya rukkhA bhijaMtu jaMtabhaMDAiyassa uvahissa kAraNAe bahuvihassa ya aTThAe ucchU dumaMtu pIlijaMtu ya nilA payAveha ya iTTakAu mama gharaTTayAe khettAI kasaha kasAveha ya lahuM gAmaAgaranagarakheDakabbaDe niveseha aDavIdesesu vipulasIme puSpANi ya phalANi ya kaMdamUlAI kAlapattAI geNheha kareha saMcayaM parijaNaTThayAe sAlI vIhI javA ya luccaMtu malijjaMtu uSphaNijaMtu ya lahuM ca pavisaMtu ya koTThAgAraM appamahaukosagA ya hamaMtu poyasatthA seNA NijjAu jAu DamaraM ghorA baTuMtu ya saMgAmA pavahantu ya 521 pranavyAkaraNAMgaM, atma -2 muni dIparatnasAgara Page #8 -------------------------------------------------------------------------- ________________ sagaDavAhaNAI uvaNayaNaM colaga vivAho janno amugammi u hou divasemu karaNesu muhunemu tihisu ya aja hou NhavaNaM muditaM bahukhajapijakaliyaM kotukaM viNhAvaNaka saMnikammANi kuNaha sasiravigahovarAgavisamesu sajaNapariyaNassa ya niyakassa ya jIviyassa parirakakhaNaTyAe paDisIsakAI ca deha deha ya sIsovahAre vivihosahimajamaMsabhakakhannapANamaDANulevaNapaIvajaliujjalasugaMdhidhUvAvakarapuSphapharapabali)samiddhe pAyacchine kareha pANAivAyakaraNeNaM bahuviheNaM vivarIupAyadussumiNapAvasauNaasomamgahacariyaamaMgaranimittapaDighAyaheuM viniccheyaM kareha mA deha kiMci dANaM mudatRhao sudRr3ha Dino bhinnati ucadisaMtA evaMvihaM kareMti aliyaM maNeNa bAyAe kammaNA ya akasalA aNajA aliyappANo aliyadhammaNirayA aliyAsu kahAsu abhiramaMtA tuTThA aliyaM karetu hoti ya bhuppyaar|7| tamsa ya aliyamsa phalavivAgaM ayANamANA vaiDeni mahammayaM avissAmaveyaNaM dIhakAlaM bahudukkhasakaDaM nasyatiriya joNi teNa ya alieNa samaNubahA AidA puNabbhavaMdhakAre bhamaMti bhIme duggativasahimavagayA. te ya dIsaMtiha duggayA duraMtA paravasA anthabhogaparivajiyA asuhitA phuDiyacchavidhIbhacchavivannA kharapharusaviratnajjhAmajhusirA ninchAyA laDhaviphalavAyA asakatamasakayA agaMdhA aceyaNA dubhagA akaMtA kAkassarA hINabhinnaghosA vihisA jaDavahirandhamUyA ya mammaNA akaM(ka pA)lavikayakaraNA NIyA NIyajaNaniseviNo yogagarahaNijA bhicA asarisajaNassa pessA dummehA lokavedaajjhappasamayasutiyajiyA narA dhammabuddhiviyalA alieNa ya neNaM paDajjhamANA asaMtaeNa ya avamANaNapaTThimaMsAhitkhevapisuNabheyaNagurubaMdhavasayaNamittavakavAraNAdiyAI abbhakakhANAI bahucihAI pAveMti aNupamANi (amaNoramAI pA0) hiyayamaNadUmakAI jAvajjIba durudarAI aNidusarapharusavayaNatajaNanibhacchaNadINavadaNavimaNA kubhoyaNA kuvAsasA kuvasahIsu kilissaMtA neva muha neva nibuiM ubalabhaMti acaMtavipuladukkhasayasaMpali(pra. 3)nA. eso so aliyavayaNassa phalavivAo ihaloio paraloio appasuho bahudukkho mahammao bahusyappagADho dAruNo kakaso asAo vAsasahamsehi mubai, na ya avedayittA asthi hu mokkhoni evamAsu, nAyakulanaMdaNo mahappA jiNo u vIravaranAmadhejo kahesIya anliyavayaNamsa phalavivAgaM eyaM na vinIyapi aliyavayaNaM lahusagalahucavalamaNiyaM bhayaMkara duhakara ayasakara verakaragaM aratiratirAgadosamaNasaMkilesavirayaNaM aliyaNiyaDisAdijogabahulaM nIyajaNaniseviyaM nissaMsa appacayakAraka paramasAhugarahaNijaM parapIlAkAragaM paramakaNhalesasahiyaM duggativinivAyavaDDhaNaM puNabbhavakaraM cirapariciyamaNugayaM duraMtaM. bitiyaM adhammadAraM smnN| 8||daarN // jaMbu ! taiyaM ca adanAdANaM haradahamaraNabhayakalasatAsaNaparasaMtiga'bhejjalobhamUlaM kAlavisamasaMsiyaM aho'cchinnataNhapatthANapanthAimaiyaM akinikaraNaM aNajaM chiramaMtaravidhasvasaNamaggaNaussabamattappamatnapasuttavaMcaNakikhavaNaghAyaNaparANihuyapariNAmatakarajaNabahumayaM akaluNaM rAyapurisarakkhiyaM sayA sAhagarahaNijjaM piyajaNamittajaNabhedavipInikArakaM rAgadosabahulaM puNo ya uppura(pa0thura)samarasaMgAmaDamarakalikanhaye(pra0va)hakaraNaM duggaibiNivAyavaDDhaNaM bhavapuNambhavakaraM ciraparicitamaNugayaM duraMtaM, taiyaM adhammadAraM / / namsa ya NAmANi gotrANi honi nIsaM. 20-corikaM parahaDaM adattaM kUrikaTa (kusaTuyakayaM pA0) paralAbho asaMjamo paradhaNami gehI lolikaM nakarataNaMti avahAro 10 hatthalattaNaM (lahanaM pA0) pAvakammakaraNaM teNikaM haraNavippaNAso AdiyaNAlaMpaNA ghaNANaM appacao a(pra.o)vIlo akkhevA khevA 20vikkhavA kUr3ayA kalamasI ya kakhA lAlappaNapanthaNA ya (AsasaNAya pA0) vasaNa icchAmucchA ya taNhAgehi niyaDikammaM aparacchativiya 30. tassa eyANi evamAdINi nAmadhejANi hoti tIsaM adinAdANassa pAvakalikalsakammabahulamsa aNegAI / 10 / naM puNa kareMni paMtakarA paradabaharA cheyA kayakaraNaladdhalakkhA sAhasiyA lahassagA atimahicchalobhagatthA dRTTaraobIlakA ya gehiyA ahimarA aNabhaMjakabhaggasaMdhiyA rAyaduTukArI ya visaya. nicchaDhalolabajhA uTohakagAmaghAyayaparathAyagapaMthadhAyagaAlIvagatithabheyA lahahatyasaMpauttA jaikarA khaMDarakkhatthI corapurisacorasaMdhincheyA ya gaMthibhedagaparadhaNaharaNalAmAvahAra kkhevI(gha pA)haDakArakA nimmahagagUDhacorakagocoragaassa coragadAsicorA ya eka(pa. thaka)corA okaDDhakasaMpadAyakachipakasatthadhAyakacilacorI( konlI) kArakA ya niggAhaviSpalaMpagA bahuvihateNika(pa0 tahaba)haraNabadI. ete anne ya evamAdI parassa davA hi je abirayA0, vipulabalaparimgahA ya bahaverAyANo paracaNami gidA sae va do asaMtuTThA parabisae ahihaNaMti luddhA paradhaNassa kaje cauraMgavibhatta(pra0 samaMta)balasamaggA nicchiyavarajohajubasahiyaahamahamitidappiehiM (sennehiM pA0) saMparibuDA pauma(pAna)sagaDasaicakasAgaragarulavUhAtiehi aNiehi uttharatA abhibhUya haraMti paraghaNAI avare raNasIsaladalakkhA saMgAmaMmi ativayaMti sannadabaddhapariyarauppIliyaciMdhapaGkagahiyAuhapaharaNA mAdivara(gUDha pA0). bammaguMDiyA AviddhajAlikA kavayakaMkaDaiyA urasiramuhabaddhakaMThatoNamAitavaraphalaharacitapahakarasarahasakharacAvakarakaraMchiyasunisitasaravarisacaDhakarakamayaMta(maMte pA0)ghaNacaMDavegadhArAnivAyamagge aNegavaNumaMDalaggasaMdhitA ucchaliyasattikaNagavAmakaragahiyakheDaganimmalanikiTThakhaggapaharaMtakoMtatomaracakagayAparasumusalalaMgalasUlala ulabhiDamAlAsabalapaTTisacammedvadu522 praznavyAkaraNAMgaM, mannadhaNa-2 muni dIparatnasAgara Page #9 -------------------------------------------------------------------------- ________________ ghaNamoDiyamoggaravaraphalijaMtapattharadhaNatoNa kutreNI pIDhakaliyaIlIpaharaNamilimili milaMtakhippaMtavijjujjalaviracitasamappahaNabhatale phuDapaharaNe mahAraNasaMkhabheri (pra0 dundubhi )varatUrapaurapaDupahaDAyaNiNAyagaMbhIraNaMditapakkhubhiyavipulaghose hayagayaraha joha turitapasarita uddhatatamaMdhakAra bahule kAtaranaraNayaNa hiyayavAulakare viluliyaukaDavarama uDatirI DakuMDalo DudAmADoviyammi pAgaDapaDAgausiyajjhayavejayaM ticAmaracalaMtachattaMdhakAragambhIre hayahesi yahatthigulagulAiyaraghaNaghaNAiyapAikaharahAiya apphoDiyasIhanAyA cheliyavigya sahabhImagajie sayarAhahasaMtarusaMtakalakalarakhe AsUNiyavayaNarude bhImadasaNAdharoDagADhadaTTe sappaharaNujjayakare amarisavasativarattanidAritacche veradiThThikuddhaciTThiyativalIkuDilabhi uDikayanilADe vahapariNayanarasahassavikramaviyaMbhiyavale bataturagarahapahA viyasamarabhaDAvaDiyacheya lAghavapahArasAdhitAsamUsaviyabAhujyale mukaTTahAsapukaMtabolabahule phalaphalagAva raNagahiyagayavarapatthitadariya bhaDakhauparopparapalaggajuddhagativiusi tavarAsirosa turiya abhimuha paharitachinnakarikaravibhaMgitakare avainisuddhabhinnaphAliyapagaliyaruhirakata bhUmikaddamacilicilapa kucchividAliyagalitaruliMta nibheiMtaMta ruphuraMta vigalamammAyatrikayagADhadinapahAramucchitarUlaMtaveM bhalavilAvakalaNe hayajohabhamaMtaturagauddAmamattakuMjaraparisaMkitajaNa niluke chibradhayabhaggarahabaranaTTasirakarikalevarA kilapatitapahraNacikinnAbharaNabhUmibhAge nacaMtakabaMdhapara bhayaMkara vAyasa paritagidamaMDalabhamaMtacchAyaMdhakAragaMbhIre vasuvasuhavikaMpita paJcakkhapiuvaNaM paramaruddavINagaM duppatresataragaM abhivayaMti saMgAmasaMkaDaM, paraghaNaM mahaMtA avare pAikacorasaMdhA seNAvaticoravaMdapAgaDhikA ya aDavIdesa duggavAsI kAharitarattapItasuki aNegasayaciMdhapaTTabaddhA paravisae abhihaNaMti luddhA dhaNassa kajje rayaNAgarasAgaraM ca ummIsahassamA lAulA kulavitoyapotakalakalaitakaliyaM pAyArasahassavAyavasavegasalilauDammaMmANadagarayarayaMdhakAraM varapheNapauradhavalapulaMpulasamuTTiyagRhAsaM mAruyavicchubhamANapANiyajalamAluppIlahuliyaM aviya samaMtao khubhiyaluliyakhokugbhamANapakkhaliya caliyavipulajalacakkavAlamahAna Ivegaturiya ApUramANagaMbhIravipula AvattacavalabhamamANaguppamANucchalaMtapacoNiyattapANiyapadhAviyakharapharusapayaMDavAuliyasalilaM kuTuMtabItikallolasaMkulajalaM mahAmagaramaccha kacchabhohAragAhatimisaMsumArasAvayasamAhayasamudAyamANakapUraghorapaDaraM kAyarajaNahiyayakaMpaNaM ghoramArasaMtaM mahambhayaM bhayaMkaraM patibhayaM uttAsaNagaM aNorapAraM AgAsaM caiva niravalaMba uppAiyapavaNadhaNitanoDiyauvaruvaritaraMgadariya ativegavegacakkhupaha muccharaMtaM katthaI gaMbhIravipulagajiyaguMjiyanigdhAyagasyanivatitasudInIhAridUramuvaMtagaMbhIradhugadhugaMtasaI paDipaharUbhaMtajakkharakkhasakuhaMDapisAya (rUsiyatajjAya pA0 ) uvasaggasahassasaMkulaM bappAiya ( uddava pA0 ) bhUyaM viracitavalihomadhUvauvacAradinnarudhiracaNAkaraNapayatajogapayayacariyaM pariyantajugaMtakAlakappovamaM duraMtamahAnaInaIvaimahAbhImadarisaNijaM duraNucaraM visamappavesaM dukkhuttAraM durAsayaM lavaNasalilapuNNaM asiyasiyasamUsiyagehiM hatyatarakehiM vAhaNehiM aivaittA samudamajjhe haNati gaMtUNa jaNassa pote paradavaharaNa (harANa) rabhasaniraNukaMpA (narA pA0) nirAvayakkhA gAmAgaranagara kheDakaJcaDamaDaMvadoNamuhapaTTaNAsamaNigamajaNavate ya ghaNasamiddhe haNaMti thirahiyayachinnalA baMdiggahagoggahe ya gevhaMti dAruNamatI NikkivA dhaNiyaM hRNaMti chiMdaMti gehasaMdhi nikkhittANi ya haraMti dhagadhannadavajAyANi jaNavayakulANaM NigviNamatI parassa dabAI je acirayA0, taheba keI adinnAdANaM gavesamANA kAlAkAlesa saMcaraMtA ciyakApajjaliyasarasadaradaDhakaDiyakalevare kahiralinavayaNa akhata (adara pA0 ) khAtiya pItaDAiNibhamaMtabhayaMkare jaMyakkhikkhayaM dhUyakayaghorasade veyAluTTiyanisuddhakaha kahi tapahasitabIhaNa kanirabhirAme atidubhigaMdhatrIbhacchadarisaNije susANavaNasunnaghara leNa aMtarAvaNagirikaMdara cisamasAvayasamAkulAsu basahIsu kilissaMtA sItAtavasosiyasarIrA daDDhacchavI nirayatiriyabhavasaMkaDadukkhasaMbhAraveyaNijjANi pAvakammANi saMciNaMtA duihabhakkhannapANabhoyaNA pivAsiyA jhuMjhiyA kilaMtA maMsakuNimakaMdamUlarjakiMcikayAhArA udhiggA uppuyA asaraNA aDavIvAsa uvaiti vAlasatasaM kaNijjaM ayasakara takarA bhayaMkarA kAsa harAmotti ajja davaM iti sAmatthaM kareMti gujnaM bahuyassa jaNassa kajjakaraNesu vigdhakarA mattapamattapasuttavIsatyacchidaghAtA vasaNamudaesa haraNabuddhI vigadha ruhiramahiyA paraMti naravatimajjAyamatikatA sajjaNajaNaduguchiyA sammehiM pAtrakammakArI asubhapariNayA ya dukkhabhAgI nicAiladmaniddahmaNA ihaloke caiva kilistA paradavaharA narA vasaNasa yasamAvaNNA / 11 / taheva keI parassa davvaM gavesamANA gahitA yayA yaddharuddhA ya turiyaM atighADiyA puravaraM samappiyA coraggaha cArabhaDacADukarANa tehi ya kappaDappahAraniddaya ArakkhiyakharapharUsavayaNatajjaNagacchatucchaNAhiM cimaNA cAragavasahiM pavesiyA nirayavasahisarisaM tatthavi gomiyappahAradUmaNa nibhacchaNaka DuyavadaNa mesaNagA (gabhayA pA0 ) bhibhUyA akkhittaniyaMsaNA maliNadaMDikhaMDanivasaNA ukkoDAlaMcapAsamaggaNaparAyaNehiM dukkhasamudIraNehiM gommiyabhaDehiM vivihehi baMdhaNehiM, kiM te ?, haDinigaDavAlarajju yaku daMDagavaratta lohasaMkalaha tvaM duyavajjha paTTadAmakaNikkoDaNehiM anehi ya evamAdiehiM gommikabhaMDovakaraNehiM dukkhasamudIraNehiM saMkoDamoDaNAhiM vajjhati maMdapunnA saMpuDakavADalohapaMjara bhUmigharaniroha kUvacAragakIlagajUyaca kavitatabaMdhaNakhaMbhA laNauddhacalaNabaMdhaNavi523 praznavyAkaraNAMgaM asaMyaNe- 1 muni dIparatnasAgara Page #10 -------------------------------------------------------------------------- ________________ hammaNAhi ya viheDayantA avakoDaka gADhaura sirabadaudapUritaphuraMta urakaDa gamoDaNAmeDaNAhiM baddhA ya nIsasaMtA sIsAveDhauruyAvalacappaDagasaMdhibaMdhaNatattasa lAgasUiyAkoDaNANi tacchaNavimANaNANi yakhArakaduyatittanASaNajAyaNAkAraNasayANi bahuyANi pAviyaMtA urakkhaDodinnagADhapeNa aTTikasaM bhaggasapaMsulIgA galakAlakalohadaMDa urau dara basthiparipIlitA matyaMtahiyayasaMcuNNiyaMgamaMgA ANattIkiMkarehiM keti avirAhiyaveriehiM jamapurisasannihehiM payA te tatya maMdapuNNA caveDavelAvajjhapaTTapArAiMchivakasalata varatanettappahArasayatAliyaMgamaMgA kidayA laMvaMtacammavaNaveyaNavimuhiyamaNA ghaNakoTTimaniyalajuyalasaMkoDiyamoDiyA ya kIraMti nirubArA eyA annA ya evamAdIo veyaNAo pAtrA pAveMti adantidiyA basaTTA bahumohamohiyA paraghaNaMmi luddhA phAsiMdiyavisayativagiddhA ityIgayarU basa darasagaMdhaiTTaratimahitabhogatavhAiyA ya dhaNatosagA gahiyA ya je naragaNA puNaravi te kammaduviyadA ucaNIyA rAyakiMkarANa tersi vahasatthagapADhayANaM vilaulIkArakANaM laMcasayagevha gANaM kUDakavaDamAyAniyaDiAyaraNapaNihivacaNavisArayANaM bahuvihaaliyasatajaMpakANaM paralokaparammuhANaM nirayagatimAmiyANaM tehi ya ANattajIyadaMDA turiyaugdhADiyA puravare siMghADagatiyacaukkacacaracaummuhamahApahapahesu vettadaMDalauDakaileTTupattharapaNAlipaNohimuTThilayApAdapahijANukopparapahArasaMbhaggamahiyagattA aTThArasakaMmakAraNA jAiyaMgamaMgA karuNA sukoTThakaMThagalakatAlujIhA jAyaMtA pANIyaM vigayajIviyAsA tahAditA varAgA taMpiyana labhaMti vajjhapurisehiM ghADiyaMtA tattha ya kharapharUsa paDahapaTTitakUDamgahagADharudvanisaTTaparAmuTTA vajjhakarakuDijuyaniyatthA suratakaNavIragahiyavimukulakaMTheguNavajjhadUtaAvidmahaidAmA maraNabhayuppaNNasedaAyataNehuttupiyakilinagattA puSNaguMDiyasarIrasyareNubhariyakesA kusuMbhagoki samudayA chinnajIviyAsA ghunnaMtA bajjhapANapIyA (yANa bhItA pA0 ) tilaMtilaM ceva cijamANA sarIravikantalohiolittA kAgaNimasANi khAviyaMtA pAvA kharaphassaehiM bAlijamANadehA vAtikanaranArIsaMparibuDA pecchijaMtA ya nAgarajaNeNa vajjhanevatthiyA paNejati nayaramajjheNa kivaNakaNA attANA asaraNA aNAhA abaMdhavA baMdhuvippahINA vipekkhitA disodisiM maraNabhayuviggA AghAyaNapaDiduvArasaMpAviyA adhannA salaggavilaggabhinnadehA, te ya tattha kIraMti parikappiyaMgamaMgA ucijjati rukkhasAlAsu keI kalaNAI vilavamANA avare cauraMgadhaNiyabaddhA paJcayakaDagA pamucaMte dUrapAtabahuvisamapattharasahA anne ya gayacalaNamalaNayanimmadiyA kIraMti pAvakArI aTThArasakhaMDiyA ya kIraMti muMDaparasahiM keI ukkattakannoTThanAsA uppADiyanayaNadasaNavasaNA jimbhidiya'cchiyA chinnakannasirA paNijjate chijjante ya asiNA ni siyA chinnahatthapAyA pamucaMte jAvajjIvabaMdhaNA ya kIraMti keI paradavaharaNaluddhA kAramgalaniyalajuyalaruddhA cAragAvahatasArA sayaNavippamukkA mittajaNanirikkhi (raki) yA nirAsA bahujagadhikArasaha lajjAyitA alajA aNubaddhasuhA pAradasI unhataNhaveyaNadugghaTTiyA vivannamuhavicchaviyA vihalamatiladumbalA kilaMtA kAsaMtA vAhiyA ya AmAbhibhUyagattA parUDhana ke samaMsuromA chagamuttaMmi niyagaMmi khuttA tattheva mayA akAmakA baMdhiUNa pAdesu kaDhiyA khAiyAe chUTA tattha ya bagasuNagasiyAlakolamajjAracaMDasaMdaMsagatuMDapakkhigaNavivihamuhasayalavilatattA kayavihaMgA keI kimiNA ya kuhiyadehA aNiTThavayaNehiM sappamANA suTT kathaM jaM mautti pAvo tuTTeNaM jaNeNa hammamANA lajAvaNakA ya hoMti sayaNassaviya dIhakAlaM mayA saMtA, puNo paralogasamAvannA narae gacchati nirabhirAme aMgArapalittakakappaancatthasItavedana assAudinnasayatadukkhasayasamabhidute tatovi uSaTTiyA samANA puNovi pavajjati tirijoNiM tarhipi nirayovamaM aNuhavaMti veyaNaM, te anaMtakAleNa jati nAma kahiMci maNuyabhAvaM labhaMti NegehiM NirayagatigamaNatiriyabhavasayasahassapariyadvehiM tatthaviya bhavaMta'NAriyA nIca kulasamuppaNNA AriyajaNevi logabajjhA tirikkhabhUtA ya akusalA kAmabhogatisiyA jahiM nibaMdhaMti nirayavattaNibhavappavaMcakaraNapaNoddhiM puNoSi saMsAra (rA) vattaNemamUle dhammasutivivajjiyA aNajA kurA micchattasutipavannA ya hoti etadaMDahaNo veDheMtA kosikArakIDoDa appagaM aTTakammataMtughaNabaMdhaNeNaM, evaM naragatiriyanara amaragamaNaperaMtacakavAla jammajarAmaraNakaraNagambhIradukkhapatubhiyapaurasalilaM saMjogaviogavIcI ciMtApasaMgapasariyavahabaMdhamahalavipulakallolakaluNavilavitalobhakalakaliMtabolabahulaM avamANaNapheNaM tikhiMsaNapulaMpulappabhUyarogaveyaNaparAbhavaviNivAtapharusadharisaNasamAvaDiyakaDhiNakammapattharataraMgaraMgaMtaniJcamaccubhayatoyapaThThe kasAyapAyAsaMkulaM bhavasayasahassajalasaMcayaM anaMtaM ucjJeyaNayaM aNorapAraM mahambhayaM bhayaMkaraM padmabhayaM aparimiyamahicchakalusamativAuvegauddhammamANa AsApivAsapAyAlakAmaratirAgadosa baMdhaNabahuvihasaMkappavipuladgarayarayaMdhakAraM mohamahAvattabhogabhamamANaguppamANucchalaMtabaDugabbhavAsapaJcoNiyattapANiyaM padhAvita (vAhiya pA0 ) vasaNasamAvannarunnacaMDamAruyasamAyAmaNunnavIcIvAkulitabhaggaphuTTaMtaniTTakaholasaMkulajalaM pamAta bahucaMDaduhasAbayasamAhayauddhAyamANagapUraporavidaMsaNatthabahulaM aNNANabhamaMtamacchaparihatvaM anihutiMdiyamahAmagaraturiyacariyakhosugbhamANasaMtAvanicayacalaMtacavalacaMcalaattANa'saraNaputrakayakammasaMcayodinnavajjaveijamANaduhasayavipAkapunnaMtajalasamUhaM iDTirasasAyagAravohAragahiyakammapaDibaddhasattakaDhijamANanirayatalahuttasannavisannabahulA arairaibhayavisAyasogamicchattaselasaMkaDaM aNAtisaMtANakammabaMdhaNakilesa cikkhisuduttaraM amasnaratiriyanisyagatigamaNakaDilapariyattavipulavelaM hiMsA'liyaadattAdANamehuNapariggahAraMbhakaraNakArAvaNANu- (131) 524 panavyAkaraNAMgaM, akSayaNe-3 muni dIparatnasAgara Page #11 -------------------------------------------------------------------------- ________________ modaNaaTTavihaaNiTThakammapiDitagurubhArakaMtaduggajaloghadUrapaNolijamANaummugganimumgadulabhatalaM sArIramaNomayANi dukkhANi uppiyaMtA sAtassAyaparittAvaNamayaM unbuDDanibuDDayaM kareMtA cAuraMtamahaMtamaNavayamgaM ruI saMsArasAgaraM aTThiyaM aNAlaMbaNamapatidvANamappameyaM culasItijoNisayasahassaguvilaM aNAlokamaMdhakAraM aNaMtakAlaM nicaM uttatvasuNNabhayasaNNasaMpauttA vasaMti udhigAvAsavasahi jahi 2 AuyaM nibaMdhati pAvakammakArI baMdhavajaNasayaNamittaparivajiyA aNiTThA bhavaMti aNAdejaduSiNIyA kuThANAsaNakusejakubhoyaNA asuiNo kusaMghayaNakuppamANakusaMThiyA kuruvA bahukohamANamAyAlomA bahumohA dhammasannasammattapambhaTThA dAridovavAbhibhUyA nicaM parakammakAriNo jIvaNattharahiyA kiviNA parapiMDatakakA dukkhaladdhAhArA arasavirasatucchakayakucchipUrA parassa pecchatA riddhisakArabhoyaNavisesasamudayavihiM niMdaMtA apparka kayaMtaM ca parivayaMtA iha ya purekaDAI kammAI pAvagAI bimaNaso soeNa DacjhamANA paribhUyA hoti sattaparivajiyA ya sobhAsippakalAsamayasatyaparivajiyA jahAjAyapasubhUyA aviyattA NiccanIyakammobajIviNo loyakucchaNijjA moghamaNorahA nirAsa. bahulA AsApAsapaDibaddhapANA atyopAyANakAmasokse ya loyasAre hoti aphalavaMtakA ya suviya ujjamaMtA tadivasujuttakammakayadukkhasaMThaviyasityapiMDasaMcayapakkhINadavasArA nizcaM adhuvadhaNadhaNNakosaparibhogavivajiyA rahiyakAmabhogaparibhogasabasokkhA parasiribhogovabhoganissANamaggaNaparAyaNA varAgA akAmikAe viNeti dukkhaM Neva suhaM Neva niburti ubalabhaMti aJcaMtavipuladukkhasayasaMpalittA parassa davehiM je avirayA, eso so adiNNAdANassa phalavivAgo ihaloio pAraloio appasuho bahudukkho mahammao bahurayappagADho dAruNo kakaso asAo vAsasahassehiM mucati, na ya aveyaittA asthi u mokkhotti evamAhaMsu, NAyakulanaMdaNo mahappA jiNo u vIravaranAmadhejo kahesI ya adiNNAdANassa phalavivAgaM eyaM, taM tatiyaMpi adinnAdANaM haradahamaraNabhayakalusatAsaNaparasaMtikabhejalobhamUlaM evaM jAva ciraparigatamaNugataM duraMtaM, tatiyaM ahammadAraM samattaMtivemi / 12 // dvAraM 3 // jaMcU ! abhaM ca cautthaM sadevamaNuyAsurassa loyassa patthaNijja paMkapaNayapAsajAlabhUyaM thIpurisanapuMsavedaciMdhaM tavasaMjamavaMbhaceravigdhaM bhedAyataNabahupamAdamUlaM kAyarakApurisaseviyaM suyaNajaNavajaNija uDDhanarayatiriyatilokapaiTThArNa jarAmaraNarogasogabahulaM vadhabaMdhavighAtadubighAyaM dasaNacarittamohassa heubhUyaM ciraparicitamaNugayaM duraMtaM, cautthaM adhammadAraM / 13 / tassa ya NAmANi gonnANi imANi hoti tIsaM, ta0- ababhaM mehuNaM caraMtaM saMsamgi sevaNAdhikArI saMkappo vAhaNA padANaM dappo moho maNasaMkhevo 10 aNiggaho buggaho vidhAo vibhaMgo vibbhamo adhammo asIlayA gAmadhammatittI rati rAga 20 kAmabhogamAro veraM rahassaM gujjhaM bahumANo baMbhaceravigyo vAvatti virAhaNA pasaMgo kAmaguNo 30 ttiviya, tassa eyANi evamA| dINi nAmadhejjANi hoti tIsaM / 14 // taM ca puNa nisevaMti suragaNA saaccharA mohamohiyamatI asurabhuyagagAlavijujalaNadIvaudahidisipavaNathaNiyA aNavAnapaNavAnayahAMsavAdita | bhUyavAdiyakaMdiyamahAkadiyakuhaMDapayaMgadevA pisAyabhUyajakkharakkhasakiMnarakiMpurisamahoragagaMdhabbA tiriyajoisavimANavAsimaNuyagaNA jalayasthalayarakhahayarA ya mohapaDibadacittA aP vitaNhA kAmabhogatisiyA taNhAe balabaIe mahaIe samabhibhUyA gaDhiyA ya atimucchiyA ya avaMbhe ussaNNaM tAmaseNa bhAveNa aNummakA dasaNacaritamohassa paMjaraMpiva kareMti anno. 'yaM sevamANA bhujo asurasuratiriyamaNuabhogarativihArasaMpauttA ya cakkavaTTI suranaravatisakkayA suravarupa devaloe bharahaNagaNagaraNiyamajaNavayapuravaradoNamuhakheDakabbaDamaDaMbasaMvAhapaTTaNasahassamaMDiyaM thimiyameyaNIyaM egacchattaM sasAgaraM bhuMjiUNa vasuhaM narasIhA naravaI nariMdA naravasabhA maruyavasabhakappA abbhahiyaM rAyateyalacchIe dippamANA somA rAyavaMsatilagA ravisasisaMkhavaracakkasotthiyapaDAgajavamacchakummarahavarabhagabhavaNavimANaturayatoraNagopuramaNirayaNanaMdiyAvattamusalaNaMgalasuraiyavarakapparukkhamigavatibhadAsaNasuruvidhUbhavaramauDasariyakuMDalakuMjaravaravasabhadIvamaMdiragAladdhayaiMdakeudappaNaaTThAvayacAvabANanakkhattamehamehalavINAjugachattadAmadAmiNikamaMDalukamalaghaMTAvarapotasaisAgarakumudAgaramagarahAragAgaraneuraNagaNagaravairakinnaramayUravararAyahaMsasArasacakoracakavAgamihuNacAmarakheDagapavvIsagavipaMcicaratAliyaMTasiriyAbhiseyameiNikharagaMkusavimalakalasabhiMgAravadamANagapasatthAuttamavibhattavarapurisalakkhaNadharA battIsaMvararAyasahassANujAyamaggA causaTThisahassapavarajuvatINaNayaNakatA rattAmA paumapamhakoraMTagadAmacaMpakasutaviyavarakaNakanihasavannA sujAyasavaMgasuMdaraMgA mahagyavarapaTTaguggayavicittarAgaeNipeNiNimmiyadugulabaracINapaTTakosejasoNIsuttaka(jAkhomiya pA0)vibhUsiyaMgA varasurabhigaMdhavaracaNNavAsavarakusumabhariyasirayA kappiyaccheyAyariyamukayaraitamAlakaDagaM( kuMDalaM pA0 )gayatuDiyapavarabhUsaNapiNaddhadehA ekAvalikaMThasuraiyavacchA pAlaMbapalaMbamANasukayapaDauttarijamuhiyApiMgalaMguliyA ujjalanevattharaiyace ugavirAyamANA teeNa divAkaroca dittA sArayanavatyaNiyamahuragaMbhIranidaghosA uppalasamattarayaNacakkarayaNappahANA navanihivaiNo samiddhakosA cAuratA cAurAhiM seNAhiM samaNujAtijamANamaggA turagavatI gayavatI rahavatI narakhatI vipulakulavIsuyajasA sArayasasisakalasomavayaNA sUrA telokaniggayapabhAvaladdhasahA samattabharahAhivA nariMdA saselavaNakANaNaM ca himavaMtasAgaraMtaM dhIrA bhuttUNa 525 pranavyAkaraNAMgaM, andara -7 muni dIparatnasAgara Page #12 -------------------------------------------------------------------------- ________________ bharahavAsaM jiyasattU pavararAyasIhA puvakaDatavappabhAvA niviTThasaciyasahA aNegavAsasayamAyukto bhajAhi ya jaNakyappahANAhiM lAliyaMtA atulasahapharisarasarUvagaMdhe ya aNubhavettA (ntA) tevi uvaNamaMti maraNadhamma avitattA kAmANa / bhujo bhujobaladevAsudevA ya pavarapurisA mahAbalaparakamA mahAdhaNaviyaTTakA mahAsattasAgarA dudarA ghaNuddharA naravasamA rAmakesavA bhAyaro supurisA vasudevasamuhavijayamAdiyadasArANaM pajunnapativasaMghaanirudanisahaummuyasAraNagayasumuhadummuhAdINa jAyavANaM apuTThANavi kumArakoDINaM hiyayadayiyA devIe rohiNIe devIe devakIe ya ANaMdahiyayabhAvanaMdaNakarA solasarAyavarasahassANujAtamaggA solasadevIsahassavaraNayaNahiyayadaiyA NANAmaNikaNagarayaNamottiyapAladhaNadhanasaMcayariddhisamiddhako. sA hayagayarahasahassasAmI gAmAgaranagarakheDakabbaDamaDaMbadoNamuhapaTTaNAsamasaMbAsahassathimiyaNibuyapamuditajaNavivihasAsaniSphajamANameiNisarasariyatalAgaselakANaNArAmujANa - maNAbhirAmaparimaMDiyassa dAhiNaDDaveyaDdagirivibhattassa lavaNaMjalyahiparigayassa chabihakAlaguNakAmajuttassa adabharahassa sAmikA dhIrakittipurisA ohavalA aibalA aniyA aparAjiyasattumahaNaripusahassamANamahaNA sANukosA amacchI acavalA acaMDA mitamaMjulapalAvA hasiyagaMbhIramahurabhaNiyA (mahuraparipuNNasabavayaNA pA0) abbhuvagayavacchalA saraNNA lakkhaNavaMjaNaguNovaveyA mANummANapamANapaDiputrasujAyasavaMgasuMdaraMgA sasisomAgArakaMtapiyadaMsaNA amarisamA payaMDaDaMDappayAragaMbhIradarisaNijjA tAlavauviddhagarulakeU balavagagarjatadaritadappitamuTTiyacANUramUragA rihavasabhaghAtiNo kesarimahaviSphADagA daritanAgadappamahaNA jamalajuNabhaMjagA mahAsauNipUtaNArikhU kaMsamauDamoDagA jarAsiMghamANamahaNA tehi ya (abbhapaDalapiMgalAjalehiM pA0) aviralasamasahiyacaMDamaMDalasamappabhehiM (maMgalasayabhatticcheyacittiyakhikhiNimaNihemajAlaviiyaparigayaperaMtakaNayaghaMTiyapayaliyakhiNikhiNitasumahurasuisuhasadAlasAhiehiM sapayaragamuttadAmalambantabhUsaNehiM nariMdavAmappamANaruMdaparimaMDalehiM sIyAyavavAyavarisavisadosaNAsehiM tamarayamalabahulapaDaladhADaNapahArehiM muDasuhasiyacchAyasamaNubaddhehiM vayarAmayavasthiNiuNajoiyaaDasahassavarakaMcaNasalAganimmiehiM suvimalasyayamuThThacchaiehiM NiuNoviyamisimisitamaNirayaNasaramaMDalavitimirakaraniggayapaDihayapuNaravipaccovayaMtacaMcalamarIikavayaM viNimmuyaMtehiM pA0) sUramirIyakavayaM viNimmayaMtehiM sapatidaMDehiM AyavattehiM dharijaMtehiM virAyaMtA tAhi ya pavaragirikuharaviharaNasamuTThiyAhiM nikavahayacamarapacchimasarIrasaMjAtAhiM amailasiyakamalavimukulajalitasyatagirisiharavimalasasikiraNasarisakalahoyanimmalAhiM pavaNAhayacavalacaliyasalaliyapaNaciyavIipasariyakhIrodagapavarasAgaruppuracaMcalAhiM mANasasarapasarapariciyAvAsavisadavesAhiM kaNagagirisiharasaMsitAhiM ovAuppAtacabalajayiNasigyavegAhiM haMsavadhUyAhi ceva kaliyA nANAmaNikaNagamaharihatavaNijujalavicittaDaMDhAhiM salaliyAhiM narabatisirisamudayappagAsaNakarIhiM varapaTTaNumgayAhiM samiddharAyakulaseviyAhiM kAlAgurupaparakuMdurukaturukkadhUvavaravAsavisadagaMdhudhuyAbhirAmAhiM cillikAhiM ubhayopAsaMpi cAmarAhiM ukkhippamANAhiM suhasItalavAtavItiyaMgA ajitA ajitarahA halamusala( kaNaga pA0)pANI saMkhacakagayasattiNaMdagadharA pavarujalamukaMtavimalakodhUbhatirIDadhArI kuMDalaujjoviyANaNA puMDarIyaNayaNA egAvalIkaMTharatiyavacchA sirikhacchamulaMchaNA varajasA savouyasurabhikusumasuraiyapalaMbasohaMtabiyasaMtacittavaNamAlaratiyavacchA (pa0 lakSaNavaMjaNaguNokveyA) aTThasayavibhattalakkhaNapasatthasuMdaravirAiyaMgamaMgA mattagayavariMdalaliyavikamavilasiyagatI kaDisuttaganIlapItakosijjavAsasA pavaradittateyA sArayanavathaNiyamahusgaMbhIranidaghosA narasIhA sIhavikramagaI atyamiyapavararAyasIhA somA bAravaipunnacaMdA putrakayatavappabhAvA niciTThasaMciyasuhA aNegavAsasayamAtuvaMto bhajAhi ya jaNavayappahANAhiM lAliyaMtA atulasaddapharisarasarUvagaMdhe aNubhavettA (ntA) tevi uvaNamaMti maraNadhamma avitattA kAmANaM / bhujo maMDaliyanaravareMdA sabalA saaMteurA saparisA sapurohiyAmaJcadaMDanAyakaseNAvatimaMtanItikusalA nANAmaNisyaNavipuladhaNadhanasaMcayanihIsamiddhakosA rajjasiriM vipulamaNubhavittA (ntA) vikkosaMtA baleNa mattA tevi uvaNamaMtimaraNadhamma avitattA kAmANaM, bhujo uttarakurudevakuruvaNavivarapAdacAriNo naragaNA bhoguttamA bhogalakSaNadharA bhogasassirIyA pasatthasomapaDipuNNaruvadarasaNijA mujAtasavaMgasuMdaraMgA rattuppalapattakaMtakaracaraNakomalatalA supaiTTiyakummacArucalaNA aNupuJcamusaMhaya(jAyapavaraM pA0)gulIyA unnayataNutaMcaninikhA saMThitamusiliTThagUDhagoMphA eNIkuruviMdAvattavaTTANu vijaMghA samagganimagmagRDhajANU varavAraNamattatullavikramavilAsitagatI vasturagasujAyagujjhadesA Ainnayava niruvalevA pamuiyavasturagasIhaatiregavaTTiyakaDI gaMgAvattadAhiNAvattataraMgabhaMguravikiraNabohiyavikosAyaMtapamhagaMbhIravigaDanAbhI sAhatasoNaMdamusaladappaNanigariyavarakaNagaccharusarisavasvaivaliyamajjhA ujugasamasahiyajacataNukasiNaNivaAdejalaDahasUmAlamauyaromarAI jhasavihagasujAtapINakucchI jhasodarA pamhavigaDanAbhA saMnatapAsA saMgayapAsA suMdarapAsA sujAtapAsA mitamAiyapINaraiyapAsA akaraMDuyakaNagaruyaganimmalasujAyaniruvahayadehadhArI kaNagasilAtalapasatyasamatalauvaiyavicchinnapihulavacchA juyasaMnibhapINaraiyapIvarapauddasaMThiyasusiliTTavisiTTalahasunicitaghaNathirasubaddhasaMdhI puravaravaraphalihavaTTiyabhuyA bhuyaIsaravipulabhogaAyANa526 praznavyAkaraNAMgaM anya muni dIparatnasAgara Page #13 -------------------------------------------------------------------------- ________________ phaliucchUdadIhavAhU ratnatalovatiyamauyamaMsalasujAyalakkhaNapasatthaacchihajAlapANI pIvarasujAyakomalavaraMgulI taMvataliNasuiruddalanidaNakkhA nidapANilehA caMdapANilehA mUrapA - 8 NilehA saMkhapANilehA cakrapANilehA disAsovatthiyapANilehA ravisasisaMkhavaracakkadisAsovatthiyavibhattasubiraiyapANilehA varamahisavarAhasIhasaddUlasiMhanAgaravarapaDiputra viula. khaMdhA cauraMgulamuppamANakaMbuvarasarisamgIvA avaDiyasuvibhattacittamaMsU ubaciyamaMsalapasatyasaddUlavipulahaNuyA oyaviyasilappavAlavivaphalasaMnibhAdharoTThA paMDurasasisakalavimalasaMkhagokhIrapheNakuMdadagarayamuNAliyAdhavaladaMtaseDhI akhaMDadaMtA apphuDiyadaMtA aviraladaMtA suNiddhadaMtA sujAyadaMtA egadaMtaseTiva aNegadaMtA huyavahaniddhatadhoyatanatavaNijaranatalatAlujIhA garulAyataujutuMganAsA avadAliyoDarIyanayaNA kokAsiyadhavalapattalacchA ANAmiyacAvaruilakiNhanbharAjisaMThiyasaMgayAyayasujAyabhumagA allINapamANajuttasavaNA susavaNA pINamaMsalakavoladesabhAgA acirugNayabAlacaMdasaMThiyamahAniDAlA uDuvatiriva paDipunnasomavayaNA chattAmAruttamaMgadesA ghaNaniciyasubaddhalakravaNunnayakUDAgAranibhapiDiyaggasirA huyavahanidaMtadhoyatattatavaNijarattakesaMtakesabhUmI sAmalIpoMDaghaNaniciyachoDiyamiuvisatapasatyamuhamalakkhaNasugaMdhisuMdarabhuyamoyagabhiMganIlakajjalapahaTThabhamaragaNaniddhaniguruMbaniciyakuMciyapayAhiNAvattamudayA sujAtasuvibhattasaMgayaMgamaMgA lakSaNavaMjaNaguNovaveyA pasatyavattIsalakkhaNadharA haMsassarA kuMcassarA duMdubhissarA sIhassarA vaggha(ogha)sarA meghasarA sussarA mussaranigyosA bajarisahanArAyasaMghayaNA samacauraMsasaMThANasaMThiyA chAyAujoviyaMgamaMgA pasatthacchavI nirAtakA kaMkaggahaNI kavotapariNAmA saguNiposapiTuMtarorupariNayA paumuppalasarisagaMdhussAsasurabhivayaNA aNulomavAuvegA abadAyanidvakAlA viggahiyaunnayakucchI amayarasaphalAhArA tigAUyasamUsiyA tipaliovamaTTitIkA tini ya paliocamAiM paramAuM pAlayittA tevi uvaNamaMti maraNadhamma avitittA kAmANaM, pamayAvi ya tesi hoti sommA sujAyasavaMgasuMdarIo pahANamahilAguNehiM juttA atikaMtavisappamANamauyasukumAlakummasaMAT ThiyavisisiliTracalaNA ujamauyapIvarasusAhataMgalIo ambhunnataratitataliNataMpasuinidhanakhA romarahiyavahasaMThiyaajahannapasasthalakSaNa maMsalapasatthasubaddhasaMdhI kayalIkhaMbhAtirekasaMThiyanizcaNasukumAlamauyakomalaaviralasamasahitasujAyavaTTapIvaranirantarorU aTThAvayavIipaTTasaMThiyapasatthavicchinnapihulasoNI vayaNAyAmappamANaduguNiyavisAlamaMsalasubadajahaNavaradhAriNIo vajavirAiyapasatthalakSaNanirodarIo tivalivaliyataNunamiyamajjhiyAo ujjuyasamasahiyajaJcataNukasiNaniddhaAdejalalahasukumAlamauyasuvibhattaromarAtIo gaMgAvattagapadAhiNAvattataraMgabhaMgaravikiraNataruNabodhitaAkosAyaMtapaumagaMbhIravigaDanAbhA aNubbhaDapasatvasujAtapINakucchI sannatapAsA sujAtapAsA saMgatapAsA miyamAyiyapINaratitapAsA akaraMDayakaNagaruyaganimmalamujAyaniruvayagAyalaTThI kaMcaNakalasapamANasamasahiyalaTThacucuyAmelagajamalajuyalavaTTiyapaoharAo bhuyaMgaaNu puvataNuyagopucchavaTTasamasahiyanamiyaAdejalaDahavAhA taMbanahA maMsalaggahatyA komalapIvaravaraMgulIyA nidapANilehA sasisUrasaMkhacakkavarasosthiyavibhattasuviraiyapANilehA pINaNNayakaI ksavasthippadesapaDipannagalakabolA cAuraMgalasuppamANakaMbucarasarisagIvA maMsalasaThiyapasasthahaNuyA dAlimapuSphApagAsapAvarapalabakuAcatavarAdharA sudarAttarAhA dAghadagarayakudacadavAsAta maulaacchiddavimaladasaNA rattuppalapaumapattasukumAlatAlujIhA kaNavIramuula'kuDila'mbhunnayaujjutuMganAsA sAradanavakamalakumutakuvalayadalanigarasarisalakkhaNapasanthaajimhakaMta. nayaNA AnAmiyacAvaruilakiNhanbharAisaMgayasujAyataNukasiNaniddhabhumagA ADINapamANajuttasavaNA sussavaNA pINamaTuMgaMDalehA cauraMgulavisAlasamaniDAlA komudirayaNikaravimalapaDipugnasomavadaNA chattubhayauttamaMgA akavilasusiNiddhadIhasirayA uttajjhayajUvadhUbhadAmiNikamaMDalukalasavAvisosthiyapaDAgajavamacchakummarathavaramakarajjhayaaMkathAla aMkusaaTThAvayasupaiDaamarasiriyAbhiseyatoraNameiNiudadhivarapavarabhavaNagirivaravarAyaMsasalaliyagayausamasIhacAmarapasatyavattIsalakkhaNadharIo haMsasaricchagatI aNamayAo vavagayavalipalitavaMgadunavAdhidohaggasoyamukkAo ubattaNa yanarANa thAvUNamAsayAA sigArAgAracA NovaveyA naMdaNavaNavivaracAriNIo va accharAo uttarakurumANusaccharAo accheragapecchaNijjiyAo tinni ya paliovamAI paramAuM pAlayittA tAo'vi uvaNamaMti maraNadhamma avitittA kAmANaM / 15 / mehuNasannAsaMpagiddhA ya mohabhariyA satthehi haNaMti ekamekaM visayavisaudIraesu, avare paradArehiM hammati vimuNiyA dhaNanAsa sayaNavippaNAsaM ca pAuNaMti parassa dArAo je avirayA, mehuNasannasaMpagiddhA ya mohabhariyA assA hatthI gavA ya mahisA migA ya mAreMti ekameka, maNuyagaNA vAnarA ya pakkhI ya virujAti, mittANi khippaM bhavati sattU, samaye dhamme gaNe ya bhiMdaMti pAradArI, dhammaguNarayA ya baMbhayArI khaNeNa uDohae carittAo jasamanto suvvayA ya pArvati a(jasa pA0)kiti rogattA vAhiyA pavaditi royavAhI, duve ya loyA duArAhagA bhavaMti ihaloe ceva paraloe ceva parassa dArao je avirayA, taheva keI parassa dAraM gavesamANA gahiyA hayA ya baddharuddhAya evaM jAva gacchati vipulamo. 527 pranavyAkaraNAMgaM, anvara muni dIparatnasAgara Page #14 -------------------------------------------------------------------------- ________________ hAbhibhUyasA mehuNamUlaM ca suie tatya 2 vattapuddA saMgAmA jaNakkhayakarA sIyAe dobaIe kae rupiNIe paumAvaIe tArAe kaMcaNAe rattasubhaddAe ahiliyAe suvanaguliyAe kijarIe surubavijumatIe rohiNIe ya asu ya evamAdiesa bahavo mahilAkaesa suzaMti aikaMtA saMgAmA gAmadhammamUlA ihaloe tAva nahA paraloevi ya NaTTA mahayA mohatimi saMdhakAre ghore tasathAvarasudumabAdaresu pajjattamapajjattasAhAraNasarIrapatteyasarIreSu ya aMDajapotajajarAuyarasajasase masaMmucchima ucbhiyauvavAdiesa ya naragatiriyadevamANusesa jarAmaraNarogasogale paliomasAgarovamAI aNAdIyaM aNavadaggaM dIhamadaM cAuraMtasaMsArakaMtAraM aNupariyaiti jIvA mohavasasaMniviTThA, eso so acaMbhassa phalavivAgo ihaloio pAraloio ya appasuho bahudukkho mahambhao bahurayappagADho dAruNI kakasI asAo vAsasahassehiM muccatI, na ya avedaittA asthi hu mokkhoti evamAhaMsu, nAyakulanaMdaNo mahappA jiNo u vIravaranAmajo kahesI ya acaMbhassa phalavivAgaM eyaM taM arthamaMpi cautyaM sadevamaNuyAsurasta logassa patthaNijaM evaM cirapariciyamaNugayaM duraMtaM cautthaM adhammadAraM samatiSemi // 16 // dAraM 4 // jaMbU ! itto pariggaho paMcamo u niyamA NANAmaNikaNagarayaNa maharihaparimalasaputtadAraparijaNadAsIdAsabhayagapesahayagayagomahisa uTTakhara aya gavelagasIyAsagaDaraha jANa jugasaMdaNasayaNAsaNavAhaNakuciyadhaNadhannapANabhoyaNAcchAyaNagaMdhamala bhAyaNabhavaNavihiM caiva bahuvihIyaM bharahaM NagaNagaraNiyamajaNavayapuravaradoNamuhakheDakamvaDamavasaMvAhapaTTaNasahassa parimaMDiyaM thimiyamehaNIyaM egacchattaM sasAgaraM bhuMjiUNa vasuhaM aparimiyamaNaMtatanha maNugayamahicchasAranirayamUlo lobhakalikasAyamahakhaMdhI ciMtAsayaniciyavipulasAlo gAravapavirayiggaviDavo niyaDitayApattapalabadharo pupphaphalaM jassa kAmabhogA AyAsavisraraNAkalaha pakaMpiyaggasiha naravatisaMpUjito bahujaNassa hiyayadaio imassa mokyavaramonimaggassa phalibhUo carimaM ahammadAraM / 17 / tassa ya nAmANi imANi goNNANi hA~ti tIsaM taM0 pariggaho saMcayo cayo upacao nihANaM saMbhAro saMkarI Ayaro piMDo davasAro 10 tahA mahicchA paDibaMdhI lohappA maha (pra0 parivaA ) i ( dI pA0) uvakaraNaM saMrakkhaNA ya bhAro saMpAuppAyako kalikaraMDo pavittharo 20 aNattho saMthavo aguttI AyAso aviyogo amuttI tanhA aNatyako AsattI asaMtosottiviya 30, tassa eyANi evamAdINi nAmabhejANi hA~ti tIsaM / 18 / taM ca puNa pariggahaM mamAyaMti lobhaghatthA bhavaNavaravimANavAsiNo pariggahastI pariggahe vidhihakaraNabuddhI devanikAyA ya asurabhuyagagarulasuvaNNavijjujalaNadIva udahidisipavaNathaNiya aNavaMniyapaNa vaMniyaisivAtiyabhUtavAiyakaMdiyamahAkaMdiyakuDapataMgadevA pisAya bhUyajakkharakvasakiMnarakiMpurisamahoragagaMdhavA ya tiriyavAsI paMcavihA joisiyA ya devA bahassatIcaMdasUrasukkasaniccharA rAhudhUmake ubudhA ya aMgArakA ya tattatavaNijakaNayavaNNA je ya gahA joisammi cAraM caraMti keU ya gatiratIyA aTThAvIsativihA ya nakkhattadevagaNA nANAsaMThANasaMThiyAo ya tAragAo ThiyalessA cAriNo ya avissAmamaMDalagatI uparicarA uDhalogavAsI duvihA vaimANiyA ya devA sohammIsANasaNakumAramAhiMdabaMbhalogalaMtagamahAsukasahassAraANayapANayaAraNaabuyA kappavaravimANavAsiNo suragaNA gevejA aNuttarA duvihA kappAtIyA vimANavAsI mahiDhikA uttamA surakharA evaM ca te cauvihA saparisAvi devA mamAyaMti bhavaNavANajANavimANasayaNAsaNANi ya nANAvivatthabhUsaNA patrarapaharaNANi ya nANAmaNipaMcavanadiyaM ca bhAyaNavihiM nANAvihakAmaruve vecita accharagaNasaMghAte dIvasamudde disAo vidisAo cetiyANi vaNasaMDe par3ate ya gAmanagarANi ya ArAmujANakANaNANi ya kUvasaratalAgavAvidIhiyadevakulasabhappavAvasahimAiyAI bahukAI kittaNANi ya parigeSTittA pariggahaM vipuladavasAraM devAvi saiMdagA na tittiM na tuhiM ubalabhati accatavipulalobhAbhibhUtasattA vAsaharaikkhugAravaTTapazya kuMDalarucagavaramANusottarakAlodadhilavaNasaliladahapatiratikara aMjaNakasela himuha'vapAtuppAyakaMcaNakacittavicinajamakavarasiharakUDavAsI vakkhAraakammabhUmisu suvibhattabhAgadesAsu kammabhUmisu, je'vi ya narA cAuraMtacakabaTTI vAsudevA caladevA maMDalIyA issarA talavarA seNAvatI inbhA seTTI raDiyA purohiyA kumArA daMDaNAyagA mADaMciyA matthavAhA kociyA amacA ee ane ya evamAtI pariggahaM saMciNaMti anaMtaM asaraNaM duraMtaM adhuvamaNicaM asAsayaM pAvakamma nemmaM avakiriyAM viNAsamUlaM vaha baMdhaparikilesa bahulaM anaMtasakilesakAraNaM, te taM dhaNakaNagarayaNanicayaM piMDiMtA veSa lobhaghatthA saMsAraM ativayaMti saGghadukkha (pra0 bhaya) saMnilayaNaM, pariggahasseva ya aTTAe sippasayaM sikkhae bahujaNI kalAo ya bAvarttAraM sunipuNAo lehAiyAo sauNaruyAvasANAo gaNiyappahANAo causaddhiM ca mahilAguNe ravijaNaNe sippasevaM asima sikisicANi vavahAraM atthaitthaccharUppavAyaM vivihAo ya jogajuMjaNAo anesa evamAdiesa bahUsa kAraNasaesa jAvajjIvaM naDijae saMciNaMti maMdabuddhI, pariggahasseva ya aTTAe karaMti pANANa vahakaraNaM aliyaniyaDisAipaoge paradavaabhijA saparadAraabhigamaNAsevaNAe AyAsavisUraNaM kalaha bhaMDaNaverANi ya avamANaNavimANaNAo icchAmahicchappivAsasatatatisiyA tahagehilobhapatyA attANA aNiggahiyA kareMti kohamANamAyAlobhe akittaNijje pariggahe ceva hoMti niyamA salA daMDA ya gAravA ya kasAyA sannA ya kAmaguNaaNvagA iMdiyalesAo sayaNasaMpaogA sacittAcittamIsagAI davAI anaMtakAI icchaMti paripettuM sadevamaNuyAsurammi loe lobhaparimgaho jiNavarehiM bhaNio natthi eriso pAso paDibaMdho atthi saGgha (132) 528 praznavyAkaraNAMgaM, aksayaNaM muni dIparatnasAgara Page #15 -------------------------------------------------------------------------- ________________ , 9 2 jIvANaM saailoe|19| paralogammi ya naTThA nama paviTThA mahayAmohamohiyamatI timisaMdhakAre tasathAvasmuhumabAdaremu pajanamapajatnaga evaM jAva parivahati dIhamadaM jIvA lobhavasasa msa kanpravicAo ihaloDao paraloDao appamuhobahudukkho mahabhaobahurayappagAdo dAruNo kakaso asAo vAsasahassehi macAna avetatinA asthi Tu mokveni evamAhaMmu, nAyakulanaMdaNo mahappA jiNo u vIravaranAmadhejo kahesI ya pariggahassa phalavivAga. eso so pariggaho paMcamo u niyamA nANAmaNikaNagarayaNamahariha evaM jAva imamsa mokvavaramonimaggasa phalihabhUyo / carimaM adhammadAraM samattaM / 20 / eehi paMcahiM asaMbarehi (pa. Asavehi) rayamAdiNinumaNusamayaM / cAuvihagaipajaMna aNupariyaiMti saMsAra zAsanagaIpaksaMde kAhiti aNaMtae akypunnnnaa| je ya na suNaMti dhamma suNiUNa ya je pamAni // 5 // aNusiTuMpi bahuvihaM micchAriTThI ya je narA ahamA (pa0 abRdiyaa)| badanikAiyakammA suNaMti dhammaM na ya karenti // 6 // ki sakkA kAuMje jaM necchada osaha mahA paauN| jiNavayaNaM guNamaDuraM vireyaNaM sabayANaM // 7 // paMceca(pa0 te) ujjhiUNaM paMceca ya ravivaUNa bhAveNaM / kammarayaviSpamukA siddhivaramaNuttaraM jati ||8||dvaarN 5 // ma U jaMbU !- etto saMvaradArAI paMca popahAmi aannpuciie| jaha bhaNiyANi bhagavayA sabadaharimokSaNadvAe // 9 // padama hoi ahiMsA vitiyaM sabakyaNati pnnnntN| dattamaNutrAya savarA ya camaceramapariggahataM ca // 10 // nasya padama ahiMsA nsthaavrsaabhuuybmkrii| nIse sabhAvaNAe kiMcI bocchaM gaNadesaM ||11||taanni u imANi sudhaya ! mahAvayAI(lokahiyasavayAI) suyasAgaradesiyAI navasaMjamamahadyayAI sIlaguNavarAyAhaM sabajavakSyAI naragatiriyamaNyadevagativivajakAI sajiNasAsaNagAI kammarayavidAragAI bhavasayaviNAsaNakAI duhasayavimoyaNakAI muhasayapavattaNakAI kApurisadustarAI (sappurisatIriyAI pA0) sappurisaniseviyAI nidhANagamaNamaggasaggappaNAyakAI (yANagAI pA0)saMbaradArAI paMca kahiyANi u bhagavayA, tattha paDhama ahiMsA jA sA sadevamaNuyAmurassa logassa bhavati-dIvo tANaM saraNaM gatI paTThA nizANaM niyuI samAhI sattI kittI kaMtI ratI ya viratI ya suyaMgatittI 10 dayA vimuttI khantI sammattArAhaNA mahaMtI bohI buddhI dhitI samidI riddhI 20 vidI ThitI paTTInaMdA bhadA cisuddhI lavI visiTThadidvI kAlANaM maMgalaM 30 pamoo vibhUtI rakkhA sihAvAso aNAsavo kevalINa ThANaM sivaM samiI sIla saMjamotiya sIlaparigharo saMvaro ya galI vayasAo ussaojanoM AyataNaM jataNamappamAto AsAso 50 vIsAso jamao sabassavi amAghAo cokkha pavittI satI payA vimala pabhAsA ya nimmalataraha li ecamAdINi niyayaguNanimmiyAI pajavanAmANi hoti ahiMsAe bhgvtiie|21| esA sA bhagavatI ahiMsA jA sA bhIyANaviva saraNaM pakmINaMpiya gamaNaM tisiyANaMpika salilaM khuhiyANaMpiva asaNaM samuhamajoya potapahaNaM pAuppayANaMca AsamapayaM duhaviyANaM (ma0 tuhRduhiyANaM) va osahibalaM aDavImajhe satthagamaNaM eto visiddhatarikA ahiMsA jA sA puDhavIjalaagaNimAruyavaNassaibIjaharitajalacasthalacarasahacaratasathAvarasAyakhemakarI, esA bhagavatI ahiMsA jA sA aparimiyanANadasaNadharehi sIlaguNaviNayatAsaMyamanAyakehiM tisthaMkarahiM satrajagajIvavacchalehi tilogamahiehiM jiNacaMdehiM suThu diTThA (ubaladA) ohijiNehiM viNNAyA ujumIhiM vidihA vipulamatIhiM vividitA puNyarehiM adhItA veuvIhiM patitrA Ami. NivohiyanANIhiM suyanANIhi maNapajavanANIhiM kevalanANIhi Amosahipattehi khelosahipattehiM jalosahipattehiM vipposahipattehiM sacosahipattehiM vIjabuddhIhiM kubuddhIhiM padANasArIhiM saMminasotehiM suyadharehiM maNacaliehiM vayavaliehiMkAyacaliehiM nANabaliehiM dasaNacaliehiM carittavaliehiM khIrAsavehiM madhuAsavehiM sappiyAsavehiM akkhINamahANasiehiM cAraNehiM vijAharehi (50 jaMpAcAraNehiM vijAcAraNehi) cautyabhattiehiM evaM jAva chammAsabhattiehiM ukkhittacaraehiM nikkhittacaraehiM aMtacaraehiM paMtacaraehiM lUhacaraehiM samudANacaraehiM amailAyaehiM moNacaraehiM saMsadkappiehiM najAyasaMsahakappiehiM uvanihiehiM suddhesaNiehiM saMkhAdattiehiM dihalAbhiehi adihalAbhiehiM puDulAbhiehi Ayaciliehi purimaDDhiehiM ekAsaNiehi nivitiehi bhinnapiMDavAiehiM parimiyapiMDavAiehiM aMtAhArehiM paMtAhArehiM arasAhArehiM virasAhArehiM lUhAhArehiM tuNDAhArehiM aMtajIvIhiM paMtajIvIhiM lUhajIvIhiM tucchajIvIhiM upasaMtajIcIhiM pasaMtajIvIhiM vivittajIvIhiM akhIramahusappiehiM amajamaMsAsiehiM ThANAiehiM paDimaThAIhiM ThANukaDiehiM vIrAsaNiehi sajiehiM DaMDAiehiM lagaMDasAIhiM egapAsa(pra0 sappi)gehiM AyAvaehiM appAca(ma0 pAu)ehiM aNiThThabhaehiM akaMDyaehiM dhUtakesamaMsulomanakhehi sAgAyapaDikammavippamukehiM samaNuvidhA suyadharaviditatyakAyadIhi dhIramatipadiNo yaje te AsIvisaumgateyakappA nicchayavavasAya: viNIya pApajattakayamatIyA NicaM samAyajamANaaNabaddha yacarittajuttA samitA samitisu samitapAvA ubihajagavacchalA nicamappamattA eehiM annehi ya jA sA aNupAliyA bhagavatI imaM ca puDhavIdagaagaNimAruyatamgaNataMsathAvarasababhUyasaMyamadayaTThayAte sukhaM uThaM gavesiyace akatamakAriyamaNAyamaNudiTuM akIyakaDaM navahi ya koDIhiM suparisudaM dasahi ya dosehiM vippamukaM umgamauppAyaNesaNAsudaM varagayacyacAviyaca529 praznavyAkaraNAMgaM, ansaya-5 muni dIparanasAgara * Page #16 -------------------------------------------------------------------------- ________________ tadehaM ca phAsUyaM ca na nisijakA paoyaNakkhAsu ovaNIyaMti na timicchAmaMtamUlabhesajjakajaheDaM na lakkhaNuppAyasumiNajoisanimittakahappautaM navi DaMbhaNAe navi rakkhaNAte navi sAsaNAte navi daMbhaNarakkhaNasAsaNAte bhikkhaM gavesiyAM navi vaMdaNAte navi mANaNAve navi pUyaNAe navi baMdaNamANaNapUyaNAte bhikkhaM gavesiyaSvaM navi hIlaNAte navi niMdaNAte navi garahaNAte navi hIla niMdaNagarahaNAte bhikkhaM gavesiyAM navi bhesaNAte navi tajaNAte navi tAlaNAte navi bhesaNatajJaNatAlaNAte bhikkhaM gavesiyAM navi gAraveNaM navi kuha ( pra0 ppa )yAte navi vaNImayAte navi gAravakuha ( ma0ppa) vaNImayAe bhikkhaM gavesiyAM navi mittayAe navi patthaNAe navi sevaNAe navi mittapatthaNasevaNAte bhikkhaM gavesiyAM annAe agaDhie aduTTe adINe avimaNe akalaNe avisAtI aparitaMtajogI jayaNaghaDaNakaraNacariyavinayaguNajogasaMpaDate bhikkhU bhiklesaNAte nirate, imaM ca NaM saGghajIvarakSaNadayAte pAvayaNaM bhagavayA sukahiyaM attahiyaM pevAbhAviyaM AgamesibhahaM suddhaM neyAuyaM akuTilaM aNuttaraM saGghadukukhapAvANa viuvasamaNaM / 22 / tassa imA paMca bhAvaNAto paDhamassa vayassa hA~ti pANAtivAyaveramaNaparirakkhaNaTTayAe paDhamaM ThANagamaNaguNajogajuMjaNa jugaMtaranivAtiyAe diDIe IriyAM kI DapayaMgatasathAvaradayAvareNa nibaM pupphaphalatayapavAla kaMdamUladagamaTTiyaba jahariyapariva jjieNa saMmaM, evaM khala saGghapANA na hIliyajJA na niMdiyajJA na garahiyA na hiMsiyA na chiMdiyA na bhidiyA na vaheyathA na bhayaM dukkhaM ca kiMci lammA pAveuM evaM iMriyAsamitijogeNa bhAvito bhavati aMtarappA asabalamasaMkiliniGgaNacarittabhAvaNAe ahiMsae saMjae susAhU, vitIyaM ca maNeNa apAvaeNaM, pAvakaM ahammiyaM dAruNaM nissaMsaM bahabaMdhaparikilesa bahulaM jarA ( bhaya pA0 ) maraNaparikilesasaMkiliddhaM na kayAvi maNeNa pAvateNaM pAvagaM kiMvivi jhAya evaM maNasamitijogeNa bhAvito bhavati aMtarappA asavalamasaM kilihanivaNacaritabhAvaNAe ahiMsae saMjae sAhU, tatiyaM ca vatIne apAviyAte (pra0 ahammiyaM dAruNaM nIsaMsaM bahabaMdhaparikilesasaMkiliDaM na kayAi vaIe pAviyAe) pAvakaM na kiMcivi bhAsiyAM evaM vatisamitijogeNa bhAvito bhavati aMtarappA asabalamasaM ki liTTaniGgaNacaritabhAvaNAe ahiMsao saMjao susAhU, cautthaM AhAraesaNAe suddhaM ucchaM gavesiyAM annAe (agaDhite pA0) (pra0 agiddhe) aduTTe adINe (ma0 avimaNe) akaluNe avisAdI aparitaMtajogI jayaNaghaDaNa karaNacariyaviNayaguNajogasaMpaogajutte bhikkhu bhikkhesaNAte jutte samudANeUNa bhikkhacariyaM u ghetUna Agato gurujaNassa pAsaM gamaNAgamaNAticAre paDikamaNapaDikaMte AloyaNadAyaNaM ca dAUNa gurujaNassa gurusaMdiTTassa vA jahobaesa niraiyAraM ca appamatto, puNaravi aNesaNAte yato paDikamittA pasaMte AsINamuhanisane muhuttamettaM ca jhANasuhajoganANasajjhAyagoviyamaNe dhammamaNe avimaNe suhamaNe aviggahamaNe samAhiyamaNe saddhAsaMveganijaramaNe pavataNa vacchabhASiyamaNe uTTheUNa ya pahaTTatuTTe jahArAyaNiyaM nimaMtaittA ya sAhave bhAvao ya viiNNe ya gurujaNeNaM upaviTTe saMpamajiUNa sasIsaM kArya tahA karatalaM amucchite agiddhe agaDhie agarahite aNajjhovavaNNe aNAile akuddhe aNattaTTite asurasuraM acavacavaM adutamavilaMbiyaM aparisADiM AloyabhAyaNe jayaM paya (pra0 jayamadhyama ) teNa vavagayasaMjogamaNigAlaM ca vigayadhUmaM akkhovaMjaNANulevaNabhUyaM saMjamajAyAmAyAnimittaM saMjamabhAravahaNaTTayAe bhuMjejA (pra0 bhotta) pANadhAraNaTTayAe saMjaeNa samiyaM evaM AhArasamitijogeNaM bhAvio bhavati aMtarappA asabalamasaMki liTThanivaNa carittabhAvaNAe ahiMsae saMjae susAhU, paMcamaM AdANanikkhevaNAsamiI pIDhaphalaga sijjAsaMthAragavatthapattakaM baladaMDagarayaharaNa colapaTTagamuhapottigapAyapuJchaNAdI eyaMpi saMjamassa ubavUhaNaDayAe vAtAtayadsama sagasIya parirakkhaNaTTayAe uvagaraNaM rAgadosarahitaM pariharitayaM saMjameNaM nitryaM paDilehaNapapphoDaNapamajaNAra aho ya rAo a appamatterNa hoi sayayaM nikkhiviyAM ca givhiyAM ca bhAyaNabhaMDovahi uvagaraNaM evaM AyANabhaMDanikkhevaNAsamitijogeNa bhAvio bhavati aMtarappA asabalamasaMkiliDunitraNacaritabhAvaNAe ahiMsae saMjate susAhU, evamiNaM saMvarassa dAraM sammaM saMbariyaM hoti suppaNihiyaM imehiM paMcahivi kAraNehiM maNavaraNakAyaparirakkhi ehiM NivaM AmaraNaMtaM ca esa jogo dhatimayA matimayA aNAsavo akaluso acchido (pra0 aparissAvI) asaMkiliDo suddho saGghajiNamaNunnAto, evaM paDhamaM saMvaradAraM phAsiyaM pAliyaM sohiyaM tIriyaM kiTTiyaM ArAhiyaM ANAte aNupAliyaM bhavati, evaM nAyamuNiNA bhagavayA pannaviyaM parUviyaM pasiddhaM siddhaM siddha varasAsaNamiNaM AghavitaM sudesitaM pasatthaM paDhamaM saMvaradAraM samattaMtiSemi / 23 // saMvaradvAraM 1(6) // jaMbU ! bitiyaM ca sacavayaNaM suddhaM suciyaM sivaM sujAyaM subhAsiyaM sukhayaM sukahiyaM sudiDaM supatiTTiyaM supaiDiyajasaM susaMjabhiyavayaNabuiyaM suravaranara vasa bhapavarabalavagasuvihiyajaNabahumayaM paramasAhudhammacaraNaM tavaniyamapariggahiyaM sugatipahadesakaM ca loguttamaM vayamiNaM vijjAharagagaNagamaNa vijJANa sAhakaM saggamaggasiddhipahadesakaM avitahaM taM saccaM ujjayaM akuDilaM bhUyasthaM atthato visuddhaM ujjoyakaraM pabhAsakaM bhavati saGghabhAvANa jIvaloge avisaMvAdi jahatthamadhuraM paJcakkhaM dayivayaMva jaM taM accherakArakaM avatthaMtaresu bahusu mANusANaM saceNa mahAsamujjhevi citi na nimajaMti mUDhANiyAvi poyA sacceNa ya udgasaMbhamaMmivina bujjhanti na ya maraMti thAhaM te labhaMti sacceNa ya agaNisaMbhamaMmivi na Dajjhati ujjugA maNUsA 530 praznavyAkaraNAMgaM, anyatha-5 muni dIparatnasAgara 44 Page #17 -------------------------------------------------------------------------- ________________ sacceNa ya tattatekhataulohasIsakAI chivaMti dharaitinaya DaoNti maNUsA paJcayakaDakAhiM mucaMte na ya marati saceNa ya pariggahIyA asipaMjaragayA chuTThati samarAovi NiiMti aNahA ya sancavAdI vahabaMdhabhiyogaveraghorehiM pamucaMti ya amittamajhAhi niyaMti aNahA ya sajavAdI sAdevANi (pra0sapiNajjhANivi) ya devayAo kareMti samavayaNe ratANaM, taM saca bhagavaM ninthakaramubhAsiyaM dasavihaM coisapRthvIhiM pAhuDatyaviditaM maharisINa ya samayappadinnaM (maharisisamayapainnacinnaM pA0) deviMdanariMdabhAsiyatyaM vemANiyasAhiyaM mahatthaM matosahivijAsAhaNandhaM cAraNagamaNasamaNasiddhavija maNuyagaNANaM vaMdaNijaM amaragaNANaM acaNijja asuragaNANaM ca pUNijja aNegapAsaMDipariggahitaM jaM taM lokami sArabhUyaM gaMbhIrataraM mahAsamuddAo thirataragaM merupavayAo somataragaM caMdamaMDalAo dittataraM sUramaMDalAo vimalataraM sarayanahayalAo sarabhitaraM gaMdhamAdaNAo jeviya logammi aparisesA maMtajogA javA ya vinA yajabhakA ya atthANi ya satyANi ya sikkhAo ya AgamA yasavANivi tAI sacce paiTTiyAI. sacaMpiya saMjamassa ubarohakAraka kicina battaya hiMsAsAya aNatyaM vajaM ava(ma0A)vAyavivAyasaMpauttaM velaMba ojadhejabahulaM niAija loyagarahaNinaM duTTiM dussuyaM amaNiyaM appaNo thavaNA paresu niMdA na taMsi mehAvI Na taMsi dhanno na tasi piyadhammo na taM kulINo na tasi dANavatI na taMsi sarona taMsi paDiruvo na tasi laTThona paMDio na bahussuo navi yanaM tavamsI Na yAvi paralogaNicchiyamatI si satrakAlaM jAtikularuvavAhirogeNa vAvi jaM hoi bajaNijjaM duhilaM (pA duhao)uvayAramatikaMtaM evaMvihaM sacaMpi na vatta, aha kerisakaM puNAI sacaM tu bhAsiyatvaM?.jaMtaM davehiM panavehi ya guNehi kamme hiM bahuvihahiM sippahiM Agamehi ya nAmakakhAyanivAucasamgataddhiyasamAsasaMdhipadaheujogiyauNAdikiriyAvihANadhAnusaravibhattivanajunaM nikAlu dasavihaMpi sanaM jaha bhaNiyaM taha ya kammuNA hAi duvAlasAvahA hAi bhAsA vayaNApaya hAi sAlasaviha. eva arahatamaNunnAya sAmakkhi rirakSaNaTTayAe pAvayaNaM bhagavayA sukahiyaM attahiyaM pecAbhAvika AgamesibhaI suddha neyAuyaM akuDilaM aNunaraM sabadukyapAvANaM viosamaNaM, namsa imA paMca bhAvaNAo biniyassa vayassa aliyavayaNamsa veramaNaparirakkhaNaTTayAe paDhama soUNaM saMvaraTTe paramaTTa suTaTha jANiUNa na vegiyaM na turiyaM na cavalaM na kaDyaM na pharusaM na sAhasaM na ya parassa pIyAkaraM sAvaja saccaM ca hiyaM ca miyaM ca gAgaM ca suddhaM saMgayamakAhalaM ca samikkhitaM saMjateNa kAlaMmi ya vanavaM. evaM aNucItisamitijogeNa bhAvio bhavati aMtarappA saMjayakaracaraNanayaNavayaNo saro sacajavasaMpujo. biniyaM koho Na seciyo, kudo caMDikio maNUso aliyaM bhaNeja pisuNaM bhaNeja phalsa bhaNeja aliyaM pimuNaM pharusaM bhaNeja kalaha karejA ve kareja vikaha karejA kalaha veraM vikaha karejA sarca haNeja sIla haNeja viNayaM haNeja saJcaM sIlaM viNayaM haNeja veso haveja vatdhuM bhaveja gammo bhaveja veso vatthu gammo bhaveja eyaM annaM ca evamAdiyaM bhaNeja kohaggisaMpalito tamhA koho na seviyatro, evaM khaMtIi bhAvio bhavati aMtarappA saMjayakaracaraNanayaNagyaNo sUro sacajavasaMpanno, tatiyaM lobho na seviyavo. luddhololo bhaNeja aliyaM khettassa va vatthumsa va kateNa, lado lolo bhaNeja aliyaM kittIe lobhassa va kaeNa, lado lolo bhaNeja aliyaM riddhIya va sokvassa va kaeNa, lado lolo bhaNeja aliyaM bhanamsa va pANassa ba kaeNa, laddho lolo bhaNeja aliyaM pIDhassa ca phalagarasa vakaeNa, lado lolo bhaNeja aliyaM sejAe va saMdhAraka va kaeNa, ludo lolo bhaNeja aliyaM kaMbalassa va pAyapuMchaNassa ba kaeNa, lado lolo bhaNeja aliyaM sIsassa va sissiNIe va kaeNa, do lolo bhaNeja aliya anesu ya evamAdiesa bahasa kAraNasatesa, lado lolo bhaNeja aliyaM tamhA lobho na seviyaco. evaM mattIya bhAvio bhavati aMtarappA saMjayakaracaraNanayaNakyaNo marA sacajavasapanA. cautyana bhAiyana, bhItaM mu bhayA aiMti lahuyaM bhIto abitijao maNUso bhIto bhUtehi dhippar3a bhIto anaMpihu bhesejjA bhIto tavasaMjamaMpiha muejA bhIto ya bharaM na nittharejA sappurisaniseviyaM ca maga bhIto na samatyo aNucariuM tamhA na bhAtiya bhayassa vA vAhissa vA rogassa vA jarAe vA manussa vA annassa vA egassa vA (evamAdiyassa vA pA.)evaM ghejeNa bhAvio bhavani aMtarappA saMjayakaracaraNanayaNavayaNo saro sacajavasaMpato. paMcamakaMhAsaM na seviyava. aliyAI asaMtakAI jaMpati hAsaittA paraparibhavakAraNaM cahAsaM paraparivAyappiyaM ca hAsaM parapIlAkAragaM ca hAsaM bhedavimuttikArakaM ca hAsaM annonnajaNiyaM ca hoja hAsa annonnagamaNaM ca hoja mammaM annonnagamaNaM ca hoja kammaM kaMdappAbhiyogagamaNaM ca hoja hAsa AyuriyaM kizvisattaNaM ca jaNeja hAsaM tamhA hAsa na seviyAI, evaM moNeNa bhAvio bhavai aMtarappA saMjayakaracaraNanayaNavayaNo sUro saJcajavasaMpanno, evamiNaM saMvarassa dAra samma saMvariyaM hoi suppaNihiyaM imehiM paMcahivi kAraNehi maNavayaNakAyaparirakkhiehi nizcaM AmaraNaMtaM ca esa jogo Neyadho citimayA matimayA aNAsavo akalaso acchido aparimsAvI asaMkiliTTho suddho sacajiNamaNunnAo, evaM bitiyaM saMvaradAraM phAsiyaM pAliyaM sohiyaM tIriyaM kiTTiyaM aNupAliyaM ANAe ArAhiyaM bhavati, evaM nAyamuNiNA bhagavayA pannaviyaM parUviyaM pasihaM 5.31 praznavyAkaraNAMgaM,ala-9 muni dIparatnasAgara Page #18 -------------------------------------------------------------------------- ________________ siddhavarasAsaNamiNaM ApavitaM sudesiyaM pasatyaM vitiyaM saMvaradAraM samattatibemi / 25 // dvAraM 2(7), jaMbU! dattamaNuNNAyasaMvaro nAma hoti tatiyaM sucatA! mahAtaM guNavataM paradAharaNapaDi. viraikaraNajuttaM aparimiyamaNaMtataNhANugayamahicchamaNavayaNakalasaAyANasunimmAhiyaM susaMjamiyamaNohatthapAyanimiyaM nimnathaM NeDikaM niruttaM nirAsavaM nimmayaM vimuttaM uttamanaravasa-bhapavaravalavagasuvihitajaNasaMmataM paramasAhudhammacaraNaM jattha ya gAmAgaranagaranigamakheDakabbaDamaDaMbadoNamuhasaMvAhapaTTaNAsamagayaM ca kiMci darSa maNimuttisilappavAlakaMsadUsarayayavarakaNa. garayaNamAdi paDiyaM pamhaha vipaNahU~ na kappati kassati kaheu vA geNhiu~ vA ahiranasuvacikeNa samaleThakaMcaNeNaM apariggahasaMvaDeNaM logami vihariyAra, jaMpiya hojAhi davajAtaM khalagataM khettagataM rama(jalathalagayaM khetta pA0)maMtasgataM vA kiMci puSphaphalatayappavAlakaMdamUlataNakaTThasakarAdi appaM ca bahuM ca aNuM ca yUlaga vA na kappati umgaiMmi adiNNami givhiDaM je, haNi 2 uggahaM aNucaviya gevhiyara bajeyazoya sabakAlaM aciyattagharampaveso aciyattamattapANaM aciyattapITaphalagasejAsaMthAragavatvapattakaMbaladaMDagarayaharaNanisejjacolapaTTagamuhapottiyapAyapuMchaNAi bhAyaNabhaMDobahiuvakaraNaM paraparivAo parassa doso paravacaeseNaM jaM ca gevhA parasma nAsei (so)jaM ca sukarya dANassa ya aMtarAtiyaM dANaviSpaNAso pesunnaM ceva maccha. ritaM ca, jeviya pIDhaphalagasejAsaMthAragavatyapAyakaMbalamuhapottiyapAyapuMchaNAvibhAyaNabhaMDobahiuvakaraNaM asaMvibhAgI asaMgaharUtI takteNe ya vaiteNe ya rUvateNe ya AyAre ceva bhAvateNe ya sahakare saJjhakare kalahakare verakare vikahakare asamAhikare sayA appamANabhotI satataM aNubavere ya niccarosI se tArisae nArAhae kyamiNaM, aha kerisae puNAI ArAhae bayamiNaM?, je se uvahibhattapANasaMgahaNadANakusale acaMtavAlavubbalagilANabuDDhakhamake pavattiAyariyauvajjhAe sehe sAhagmike tavassIkulagaNasaMpaceyaDhe ya nijarahI veyAvacaM aNissiyaM dasavihaM bahuvihaM kareti, na ya aciyattassa mihaM pavisai na ya aciyattassa gevhaha bhattapANaM na ya aciyattassa sevai pIDhakalagasejjAsaMthAragavatyapAyakaMbalaDaMDagarayaharaNanisejacolapaTTaya. muhapottiyapAyapuMchaNAibhAyaNabhaMDovahiuvagaraNaM na ya parivAyaM parassa jaMpati Na yAvi dose parassa geNhati parakhavaeseNavina kiMci meNhati na ya vipariNAmeti kaMci jaNaM na yAvi NAseti dinasukayaM dAUNa ya na hoI pacchAtAvie saMbhAgasIle saMgahovaggahakusale se tArisate ArAhate vayamiNaM, imaM ca paradAharaNaveramaNaparirakkhaNaTThayAe pAvayaNaM bhagavayA sukahiyaM atta. hitaM peJcAbhAvitaM AgamesibhaI suddhaM neyAuyaM akuDilaM aNuttaraM sambadukkhapAvANa viosamaNaM, tassa imA paMca mAvaNAto tatiyassa vayassa hA~ti paradacaharaNaveramaNaparirakSaNaTThayAe, paDhamaM devakulasabhapavAvasaharukkhamUlaArAmakaMdarAgaragiriguhAkammaujANajANasAlAkuvitasAlAmaMDavasunnagharasusANaleNaAvaNe annaMmi ya evamAdiyaMmi dagamahiyavIjaharitatasapANaasaMsatte ahAkaDe phAsue vivitte pasatye uvassae hoi vihariyA, AhAkammabahule ya je se AsitasaMmajiussittasohiyachAyaNa(pa0 chagaNa)dUmaNaliMpaNaaNuliMpaNajalaNabhaMDacAlaNe aMto bahiM ca asaMjamo jatva bar3hatI saMjayANa aTThA bajeyaco hu uvassao se tArisae suttapaDikuDe, evaM vivittavAsavasahisamitijogeNa bhAvito bhavati aMtarappA nicaM ahikaraNakaraNakArAvaNapAvakammavirato dattamaNucAyaoNggahatI, vitIya ArAmujANakANaNavaNappasabhAgaja kiAca ikaDava kADhaNagaca jatugaca parAmarakubakusambhapalAlamUyagavakyapuSpha phalatayappavAlakaMdamUlataNakaTThasakarAdI gehai sejjovahissa aTTe na kappae uggahe adimi giNheuM je haNi 2 uggahaM aNunaviya geNhiyA evaM uggahasamitijogeNa bhAvito bhavati aMtarappA nicaM ahikaraNakaraNakArAvaNapAvakammavirate dattamaNunnAyaoggaharUtI, tatIyaM pIDhaphalagasejjAsaMthAragaTThayAe ruksAna chidiyavA navi chedaNeNa bheyaNeNa sejjA kAreyavA jasseva uvassate vaseja sejaM tattheva gavesejjA na ya visamaM samaM karejA na nivAyapavAyaussugattaM na DaMsamasagesu khubhiyAvaM aggI ghUmo na kAyo, evaM saMjamabahule saMvarabahule saMvuDabahule samAhibahule dhIre kAeNa phAsayaMto sayayaM ajjhappajmANajutte samie ege careja dhamma, evaM sejjAsamitijogeNa bhAvito bhavati aMtarappA nicaM ahikaraNakaraNakArAvaNapAvakammavirate dattamaNunnAyauggaharUtI, cautyaM sAhAraNapiMDapAtalAbhe bhottayaM saMjaeNaM samiyaM na sAyasUyAhikaM na khaddhaM Na vegitaM na turiyaM na cavalaM na sAhasa na ya parassa pIlAkaraM sAvajaM taha bhotta jaha se tatiyavayaM na sIdati sAhAraNapiMDhavAyalAbhe suhumaM adinnAdANa (viramaNavayaniyamaNaM, vayaniyamaberamaNaM pA0) evaM sAhAraNapiMDavAyalAbhe samitijogeNa bhAvito bhavati aMtarappA nicaM ahikaraNakaraNakArAvaNapAvakammavirate dattamaNunnAyaumgaharutI, paMcamagaM sAhammie viNao pauMjiyavo uvakaraNapAraNAsu viNao pauMjiyo vAyaNapariyaTTaNAsu viNao pauMjiyabo dANagahaNapucchaNAsu viNao pauMjiyo nikkhamaNapavesaNAsu viNao pauMjiyo aMjesu ya evamAdisu bahusu kAraNasaesu viNao pauMjiyaco, viNaovi tavo tabovi dhammo tamhA viNao pauMjiyatro gurusu sAsu tapassIsu ya, evaM viNateNa bhAvio bhavai aMtarappA NicaM adhikaraNakaraNakArAvaNapAvakammavirate dattamaNunnAyaumgaharUI, evamiNaM saMvarassa dAraM samma saMvariyaM hoi supaNihiyaM evaM jAva ApaviyaM sudesitaM pasatyaM / tatiyaM saMvaradAraM samattaMtibemi / 26 // dvAraM 3(8) // jaMbu ! etto ya yaMbhacera uttamatavaniyamaNANadaMsaNacarittasammattaviNayamUlaM yamaniyamaguNappahANajuttaM himavaMtamahaMtateyamaMtaM pasasthagaMbhIraatucchathimitamajhaM ajavasAhujaNAcaritaM mokkhamamgaM visuddhasiddhigatinilayaM (133) 532 praznavyAkaraNAMgaM, anya muni dIparatnasAgara Page #19 -------------------------------------------------------------------------- ________________ sAsayamacAcAhamapuNabbhavaM pasatyaM somaM subhaM sivamacalamakkhayakaraM jativarasArakkhitaM mucariyaM subhAsiya navari muNivarehiM mahApurisadhIrasUradhammiyadhitimaMtANa ya sayA visuddha bhavvaM bhAjaNANucinnaM nissaMkiyaM nibhayaM nittusaM nirAyAsaM niruvalevaM nivvutigharaM niyamanippakaMpa tavasaMjamamUladaliyaNemmaM paMcamahavvayasurakkhiya samitiguttiguttaM jhANavarakabADasukaya. majjhappadinnaphalihaM sannaddhocchadayaduggaipahaM sugatipahadesagaM ca loguttamaM ca vayamiNaM paumasaratalAgapAlibhUyaM mahAsagaDaaragatuMbabhUyaM mahAbiDimarukkhakkhaMdhabhUyaM mahAnagarapAgArakavADaphalihabhUyaM rajjupiNiddho va iMdaketU visuddhaNegaguNasaMpiNaddhaM jaMmi ya bhamgami hoi sahasA savvaM saMbhaggamadhiyacunniyakusaliyapaTTapaDiyakhaMDiyaparisaDiyaviNAsiyaM viNayasIlatavaniyamaguNasamUha ne baMbhaM bhagavaMtaM gahagaNanaksattatAragANaM va jahA uDupatI maNimuttisilappabAlarattarayaNAgarANaM va jahA samudo verulio ceva jahA maNINaM jahA mauDo ceva bhUsaNANaM vatthANaM ceva khomajuyalaM araviMdaM caiva puSphajeTu gosIsa ceva caMdaNANaM himavaMto ceva nagANaM bambhI osahINaM sItodA ceva nicagANaM udahIsu jahA sayaMbhUramaNo ruyagavare ceva maMDalikapabbayANaM pavare erAvaNa iva kuMjarANaM sIhoza jahA migANaM pavare pakkANaM ceva veNudeve dharaNo jaha paNNagaiMdarAyA kappANaM ceva baMbhaloe sabhAsu ya jahA bhave suhammA Thivisu lavasattamA pavarA dANANaM ceva abhayadANaM kimirAo ceva kaMvalANaM saMghayaNe ceva vanarisame saMThANe va samacauraMse jhANesu ya paramasukajhANaM NANesu ya paramakevalaM tu sidaM lesAsu ya paramasukkalessA titthaMkare jahA ceva muNINaM vAsesu jahA mahAvidehe girirAyA ceva maMdaravare vaNesu jaha naMdaNavaNaM pavaraM dumesu jahA baMbU sudaMsaNA vIsuyajasA jIya nAmeNa ya ayaM dIvo, turagavatI gayavatI rahavatI naravatI jaha vIsue ceva rAyA rahie ceva jahA mahArahagate, evamaNegA guNA ahINA bhavaMti ekami saMbhaceraguNe jaMmi ya ArAhiyaMmi ArAhiyaM vayamiNaM sacaM sIlaM tavo ya viNao ya saMjamo ya khaMtI guttI muttI taheva ihaloiyapAraloiyajase ya kittI ya paJcao ya, tamhA nihueNa baMbhaceraM cariyathaM sabao visudaM jAvajIvAe jAva seyaDisaMjautti, evaM bhaNiyaM vayaM bhagavayA, taM ca ima-paMcamahAyasudhayamUlaM, samaNamaNAilasAhusucitraM / veravirAmaNapajjavasANaM, sabasamuhamahodadhititthaM // 12 // titthakarehi sudesiyamamgaM, narayatiricchavivajiyamamgaM / saJbapavittisunimmiyasAraM, siddhivimANaavaMguyadAraM // 13 // devanariMdanamaMsiyapUrya, sabajaguttamamaMgalamayAM / duddharisaM guNanAyakamekaM, mokkhapahassa vaDiMsakabhUyaM // 14 // jeNa suddhacarieNaM bhavai subaMbhaNo samamaNo susAhU suisI sumaNI susaMjae, sa eva bhikkhU jo suddhaM carati baMbhaceraM, imaM ca ratirAgadosamohapavaDDhaNakaraM kiMmajma(ja)pamAyadosapAsatyasIlakaraNaM abhaMgaNANi ya telamajaNANi ya abhikkhaNaM kakkhAsIsakaracaraNavadaNadhovaNasaMvAhaNagAyakammaparimaddaNANulevaNacunnavAsadhUvaNasarIraparimaMDaNavAusiyahasiyabhaNiyanadRgIyavAiyanaDanaTTakajalamahalapecchaNavelaMbakajANi ya siMgArAgArANi (ma0rakAraNANi) ya aANi ya evamAdiyANi tavasaMjamabaMbhaceraghAtovaghAtiyAI aNucaramANeNaM baMbhaceraM vajjeyavAI sabakAlaM, bhAveyayo bhavai ya aMtarappA imehiM tavaniyamasIlajogehiM niccakAlaM,, kiM te ?-aNhANaadaMtadhAvaNaseyamalajAdhAraNaM mUNavayakesaloyakhamadamaacelagakhuppivAsalAghavasItosiNakaTTasejAbhUminisejjAparagharapavesaladAvalabamANAvamANaniMdaNadaMsamasagaphAsaniyamatavaguNaviNayamAdiehiM jahA se thirataraka hoi baMbhaceraM, imaM ca acaMbhaceraviramaNaparirakkhaNaTThayAe pAvayaNaM bhagavayA sukahiyaM attahitaM pecAbhAvikaM AgamesibhaI sudaM neyAuyaM akuDilaM aNuttaraM sacadukkhapAvANa viusavaNaM, tassa imA paMca bhAvaNAo cautthavayassa hoti abaMbhace. kheramaNaparirakSaNaTThayAe, paDhama sayaNAsaNagharaduvAraaMgaNAgAsagavakvasAlaamiloyaNapacchavatthukapasAhaNakaNhANikAvakAsA avakAsA je ya vesiyANaM acchati ya jatya isthikAo abhikakhaNaM mohadosaratirAgavaDDhaNIo kahiti ya kahAo bahuvihAo te'vi hu bajjaNijjA itthIsaMsattasaMkilihA anevi ya evamAdI avakAsA te hu bajaNijjA jattha maNovimbhamo vA bhaMgo vA bhassaNA vA aI ruvaM ca huja sANaM taM taM vajejja bajjabhIrU aNAyataNaM aMtapaMtavAsI evamasaMpattavAsavasahIsamitijogeNa bhAvito bhavati aMtarappA AratamaNavirayagAmadhamme jitidie baMbhaceragutte, vitiyaM nArIjaNassa majo na kaheyavyA kahA vicittA viyoyavilAsasaMpauttA hAsasiMgAraloiyakahaNya aNAyataNaM antapantavAsI evamasaMsattavAsavasadhI mohajaNaNI na AvAhavivAhavarakahAviva itthINaM vA sumagadubhagakahA causaddhiM ca mahilAguNA na vanadesajAtikularUvanAmanevatthaparijaNakahA isthiyANaM anAviya evamAdiyAo kahAo siMgArakalaNAo tavasaMjamabharapAtovaghAtiyAo aNucaramANeNaM baMbhaceraM na kaheyabbA na suNeyabvA na ciMteyacyA, evaM itthIkahaviratisamitijogeNaM bhAvito bhavati aMtarappA AratamaNavirayagAmadhamme jitidie paMbhaceragutte, tatIyaM nArINa hasitamaNitaceTThiyavipekkhitagaivilAsakaliyaM vimotiyanagItavAtiyasarIrasaMThANavanakaracaraNanayaNalAvannarUbajovvaNapayoharAgharavatyAlaMkArabhUsaNANi ya gujjhokkAsiyAI annANi ya evamAdiyAiM tavasaMjamabaMbhaceraghAtovaghAtiyAI aNucaramANeNaM baMbhaceraM na cakkhusA na maNasA na vayasA patyeyavvAiM pAvakammAI, evaM itthIrUvaviratisamitijogeNa bhAvito bhavati aMtarappA AratamaNavirayagAmadhamme jitidie baMbhaceragutte, cauthaM puSvarayapuvakIliyapuzvasaMgaMdhagaMthasaMyuyA | 533 panavyAkaraNAMgaM, ansaba-s muni dIparabasAgara NARY Page #20 -------------------------------------------------------------------------- ________________ je te AvAhavivAhacoplakesu ya tithisu jannesu ussavesu ya siMgArAgAracArubesAhiM hAvabhAvapalaliyavikkhevavilAsasAliNIhiM aNukUlapemmikAhiM sadi aNubhUyA sayaNasaMpaogA udusuhavarakusumasurabhicaMdaNasugaMdhivarakhAsaghUvamuhapharisavatthabhUsaNaguNokveyA smaNijAujageyapaurA naDanagajallamalamuDikavelaMvagakahagapabagalAsagaAikkhagalaMkhamaMkhatUNailatuMbavINiyatAlAyarapakaraNANi ya bahUNi mahurasaragItasussarAiM annANi ya evamAdiyANi tavasaMjamavaMbhaceraghAtovaghAtiyAI aNucaramANeNaM baMbhaceraM na tAtiM samaNeNaM labmA daTuM na kaheuM navi sumariuM je, evaM pubbasyapubbakIliyaviratisamitijogeNa bhAvito bhavati aMtarappA ArayamaNaviratagAmadhamme jiiMbie baMbhaceragutte, paMcamagaM AhArapaNIyanivabhoyaNavivajjate saMjate susAhU vavagayakhIradahisappinavanIyatelagulakhaMDamacchaMDikamahumajamaMsakhajakavigatiparicattakayAhAre Na dappaNaM na bahusona nitikaM na sAyasUpAhikaM na khadaM tahA bhottavvaM jaha se jAyAmAtA ya bhavati, na ya bhavati vimbhamo na maMsaNA ya dhammassa, evaM paNIyAhAraviratisamitijogeNa bhAvito bhavati aMtarappA ArayamaNaviratagAmadhamme jiiMdie baMbhaceragutte, evamiNaM saMvarassa dAraM samma saMvariyaM hoha supaNihitaM imehiM paJcahivi kAraNehiM maNacayaNakAyaparirakkhiehiM NicaM AmaraNataM ca eso jogo Neyako ghitimayA matimayA aNAsavo akaluso acchido aparissAcI asaMkiliTTho suddho sabajiNamaNucAto, evaM cautthaM saMvaradAraM phAsiya pAlitaM sohitaM tIritaM kihitaM ANAe aNupAliyaM bhavati, evaM nAyamuNiNA bhagavayA paJcaviyaM parUviyaM pasidaM siddhavarasAsaNamiNaM siddha AghaviyaM sudesitaM pasatthaM, cautthaM saMvaradAraM samattaMtivemi / 27 // dvAraM 4 (9) // jaMbU! apariggahasaMbuDe ya samaNe AraMbhaparigahAto pirate virate kohamANamAyAlobhA ege asaMjame do ceva rAgadosA tini ya daMDagAravA ya guttIo tini timi ya virAhaNAo cattAri kasAyA mANasannAvikahA cauro paMca ya kiriyAo samiti iMdiyamahabbayAI ca cha jIvanikAyA chaca lesAo satta bhayA aTTha ya mayA nava ceva ya bhaceravayaguttI dasappakAre ya samaNadhamme ekArasa ya uvAsakANaM cArasa ya bhikkhUNaM paDimA kiriyaThANA ya bhayagAmA paramAdhammiyA gAhAsolasayA asaMjamaabaMbhaNAyaasamAhiThANA sabalA parisahA sUyagaDajjhayaNadevabhAvaNauddesaguNapakappapAvasutamAhANaja siddhAtiguNA ra jogasaMgahe tittIsA AsAtaNA suriMdA Adi ekAtiyaM karettA ekuttariyAe kDDhIe tIsAto jAva u bhave tikAhikA viratIpaNihIsu aviratIsu ya evamAdisu bahUsu ThANesu jiNapasatthesu avitahesu sAsayabhAvesu avaviesu saMkaM kaMkhaM nirAkarettA sarahate sAsaNaM bhagavato aNiyANe agArakhe aluddhe amUDhamaNavayaNakAyagutte / 28 / jo so vIravaracayaNaviratipavityasbahuvihappakAro sammattavisuddhamUlo citikaMdo viNayavetito niggatatilokavipulajasaniviDa(pa0cita)pINapavarasujAtakhaMdho paMcamahatvayavisAlasAlo bhAvaNatayaMtajhANasubhajoganANapallavavaraMkuragharo bahuguNakusumasamiddho sIlasugaMdho aNaNhavaphalo puNo (pa0 puNovi) ya mokkhavaravIjasAro maMdaragirisiharacUlikA iva imassa mokkhavaramuttimaggassa siharabhUo saMvaravarapAdapo carimaM saMvaradAraM, jattha na kappai gAmAgaranagarakheDakabaDamaDaMbadoNamuhapaTTaNAsamagayaM ca kiMci appaM va bahuM va aNuM va thUlaM va tasathAvarakAyadachajAyaM maNasAvi parighettuM Na hiranasuvAkhettavatthu na dAsIdAsamayakapesahayagayagavelagakaMvalajANajuggasapaNAsaNAi Na chattakaM na kuMDitA na ubANahAna pehuNavIyaNatAliyaMTakA Na yAvi ayatauyataMbasIsakakaMsarayatajAtarUvamaNimuttAdhArapuDakasaMkhadaMtamaNisiMgasela(lesa pA0)kAyavaracelacammapattAI maharihAI parassa ajjhovavAyalobhajaNa(pra0 karaNAI pariyaDDheuM guNavaona yAvi puSphaphalakaMdamUlAdiyAI saNasattarasAI sabadhanAiM tIhivi jogehiM parighettuM osahabhesajjabhoyaNaTThayAe saMjaeNaM, kiM kAraNaM?, aparimitaNANadaMsaNadharehiM sIlaguNaviNayatavasaMjamanAyakehi titthayarehiM sacajagajjIvavacchalehiM tiloyamahiehiM jiNavaridehiM esa joNI jaMgamANaM divA na kappai joNisamucchedotti teNa bajjati samaNasIhA, jaMpiya odaNakummAsagaMjatappaNa(pra0lagaNamaMthubhujiyapalalasUpasakalivedimava(pa.)sarakacunnakosagapiMDasihariNivahamoyagakhIradahisappinavanItatelugulakhaMDamacchaMDiyamadhumajamaMsakhajakavaMjaNavidhimAdikaM paNIyaM uvassae paraghare va rane na kappatI taMpi sannihiM kAuM suvihiyANaM, jaMpiya uhiTThaThaviyaraciyagapajavajAtaM pakiNNapAukaraNapAmiJcaM mIsakajAyaM kIyakaDapAhuDaM ca dANahapunnapagaDaM samaNavaNImagaTThayAe va kayaM pacchAkammaM purekammaM nicakammaM makkhiyaM atirittaM moharaM caiva sayaggahamAhaDaM mahiovalittaM accheja ceva aNIsaTuM jaM taM tihIsu jannesu Usavesu ya aMto va bahiM va hoja samaNaTThayAe ThaviyaM hiMsAsAvajasaMpauttaM na kappatI taMpiya parighettuM, aha kerisayaM puNAi kappati ?,jaM taM ekArasapiMDavAyasuddhaM kiNaNahaNaNapayaNakayakAriyANumoyaNanavakoDIhiM suparisuddhaM dasahi ya dosehiM vippamukaM uggamauppAyaNesaNAe suddhaM vavagayacuyacaviyacattadehaM ca phAsuyaM vavagayasaMjogamaNiMgAlaM vigayadhUmaM chaTThANanimittaM chakAyaparirakkhaNaTThA haNi 2 phAsukeNa bhikkheNa pahiyA, jaMpiya samaNassa suvihiyassa u rogAyaka bahuppakAraMmi samuppane vAtAhikapittasiMbhaatirittakuviya taha sacivAtajAte va udayapatte ujjalavala. viulatiulakakkhaDhapagADhavukkhe asubhakaoNyapharase caMDaphalavivAge mahanmae jIviyaMtakaraNe saghasarIrasaritAvaNakare na kappatI tArisevi taha appaNo parassa vA osahamesajjaM bhattapANaM 534 praznavyAkaraNAMgaM, ajaya-10 muni dIparatnasAgara Page #21 -------------------------------------------------------------------------- ________________ ca taMpi saMnihikayaM, jaMpiya samaNassa suvihiyassa tu paDhigahadhArissa bhavati bhAyaNabhaMDobahiukkaraNaM paDiggaho pAvabaMdhaNaM pAdakesariyA pAdaThavaNaM ca paDalAI timeva rapattANaM ca gocchamo vijeca ya pacchAkA rayoharaNacolapaTTakamuhaNaMtakamAdIyaM eyaMpiya saMjamassa uvavahaNaTThayAe vAyAyavadaMsamasagasIyaparirakkhaNaTThayAe uvagaraNaM rAgadosarahiyaM parihariyAcaM saMjaeNaM NicaM paDilehaNaparaphoDaNapamajaNAe aho ya rAoya appamatteNa hoi satataM nikkhiviyacaMca giNDiyAcamAyaNamaMDobahiupakaraNaM, evaM se saMjate vimutte nissaMge nipparimgaharAI nimmame ninnehabaMdhaNe sapAvavirate vAsIcaMdaNasamANakappe samatiNamaNimuttAleThukaMcaNe same ya mANAvamANaNAe samiyarate samitarAgadose samie samitIsu sammadiTThI same ya je sabapANabhUtesu se hu samaNe suyadhAste ujute saMjate sa sAhU saraNaM sababhUyANaM sabajagavacchale sababhAsake ya sasAstahite ya saMsArasamacchine satataM maraNANupArate pArage ya sadhesi saMsayANaM pavayaNamAyAhiM ahiM aTThakammagaMThIvimoyake aTThamayamahaNe sasamayakusale ya bhavati suhadukkhanivisese abhitaravAhiraMmi sayA tavobahANaMmi ya sujute khate daMte ya hiya(piti pA0)nirate IriyAsamite bhAsAsamite esaNAsamite AyANabhaMDamattanikkhevaNAsamite ubArapAsavaNakhelasiMghANajalapAridvAvaNiyAsamite maNagutte vayagutte kAyagutte guttidie guttavaMbhayArI cAI lajjU dhanne tavassI khaMtikhame jitidie sodhie aNiyANe apahilesse amame akiMcaNe chinnagaMthe (soe pA0) niruvaleve suvimalavarakasabhAyaNaMca mukkatoe saMkheviva niraMjaNe vigayarAgadosamohe kummoiva iMdiesu gutte jaccakaMcaNagaMva jAyasave pokkharapatava niruvaleve caMdo iva somattAe (bhAkyAe pA0) saroza dittatee acale jaha maMdare girivare akkhome sAgaroja thimie puDhavIva sabaphAsasahe tavasA ciya(pra0 ica)mAsarAsichanniva jAtatee jaliyadyAsaNoviya teyasA jalate gosIsacaMdaNaMpiva sIyale sugaMdhe ya haraeviva samiyatAce ugghosiyasunimmalaMva AyasamaMDalatalaMya pAgaDabhAveNa suddhabhAve soMDIre kuMjarovva vasabhevva jApayAme sIhevA jahA migAhive hovi duSpadharise sArayasalilaMba suddhahiyaye bhAraMDe ceva appamatte khamgivisANaMca egajAte khANu ceva uDDhakAe sunnAgAreja appaDikamme sunnAgArAvaNassaMto nivAyasaraNappadIpajjhANamiva nippakaMpe jahA suro ceva egadhAre jahA ahI ceva egadiTThI AgAsaM ceva nirAlaMbe vihageviva sabao vippamuke kayaparanilae jahA ceva urae appaDiyade anilova jIvoza appaDihayagatI gAme ekarAyaM nagare ya paMcarAyaM0 dUijjate ya jitidie jitaparIsahe nibhao viU (suddhopA0) saJcittAcittamIsakehiM dahiM virAya gate saMcayAto virae mutte laGake nirakhakase jIviyamaraNAsamayavippamuke nissaMdhi nivarNa carittaM dhIre kAeNa phAsayaMte satataM ajjhappajjhANajutte nihue ege careja dhamma, imaM ca parimAhavesmaNaparirakkhaNaTThayAe pAvayaNaM bhagavayA sukahiyaM attahiyaM pecAbhAvikaM AgamesibhaI sudaM neyAuyaM akuDilaM aNuttaraM sabadukkhapAvANa viosamaNaM, tassa imA paMca mAvaNAo carimassa vayassa haoNti parimgahaveramaNakkhaNaTThayAe-paDhamaM soiMdieNa socA sahAI maNunabhaddagAI, kiM te 1, varamusyamuiMgapaNabadadurakacchabhivINAvipaMcIvallayivaddhIsakasughosanaMdisusaraparivAdiNivaMsatUNakaparakataMtItalatAlatuDiyanigghosagIyacAiyAI naDhanaTTakajalamalamuDikavelaMbakakahakapavakalAsagAiklakalaMkhamaMkhatUNailatuMbavINiyatAlAyarapakaraNANi ya bahUNi mahurasaragItasussarAtiM kaMcImehalAkalAvapattarakapaherakapAyajAlagaghaMTiyakhiMkhiNirayaNorujAliyachadiyaneuracalaNamAliyakaNaganiyalajAlabhUsaNasadANi lIlArcakammamANANudIriyAI taruNIjaNahasiyamaNiyakalarimitamaMjulAiM guNavayaNANivabahANa mahurajaNa, bhAsiyAiM anesu ya evamAdiesu sahesu maNunabhadaesu Na tesu samaNeNaM sajjiyavaM na rajjiyavvaM na gijjhiyavvaM na mujjhiyavvaM na vinigdhArya AvajiyavvaM na lubhiyavvaM na tusiyavvaM na hasiyavvaM na saiMca maI ca tatva kujjA, puNaravi soiMdieNa socA sahAI amaNunapAvakAI, kiM te1, akkosapharusakhiMsaNaavamANaNatajjaNanimbhaMchaNadittavayaNatAsaNaukUjiyarugnaraDiyakaMdiyanigdhuharasiyakaluNavilaviyAI annesu ya evamAdiesu saddesu amaNuNNapAbaesuna tesu samaNeNa rUsiyacaM na hIliyacaM na niMdiyavaM na khisiyAvaM na chidiyAvaM na bhiMdiyana vaheyatvaM na duguMchAvattiyAe labbhA uppAeuM, evaM sotiMdiyabhAvaNAbhAvito bhavati aMtarappA maNunnAmaNunnasubhidumbhirAgadosappaNihiyappA sAhU maNavayaNakAyagutte saMvuDe paNihitidie careja dhamma, vitiyaM cakkhidieNaM pAsiya rUvANi maNunnAiM bhadakAI sacittAcittamIsakAI kaDhe potye ya cittakamme leppakamme sele ya daMtakamme ya paMcahiM vaSNehiM aNegasaM. ThANasaMthiyAI gaMThimaveDhimapUrimasaMghAtimANi ya malAI bahuvihANi ya ahiyaM nayaNamaNasuhakarAI vaNasaMDe pacate ya gAmAgaranagarANi ya khuddiyapukkhariNivAvIvIhiyaguMjAliyasarasarapaM. tiyasAgaravilapaMtiyakhAdiyanadIsaratalAgavappiNIphulchappalapaumasaMDaparimaMDiyAbhirAme aNegasauNagaNamihuNavicarie varamaMDavavivihabhavaNatoraNacetiyadevakulasabhappavAksahasukayasayagAsaNasIyarahasayaDajANajumgasaMdaNanaranArIgaNe yasomapaDirUvadarisaNije alaMkitavibhUsite puvakayatavappabhAvasohamgasaMpautte naDanaTTagajallamalamuTThiyavelaMbagakahagapakgalAsagaAikkhagalaMkhamaMkhatUNaillatuMbavINiyatAlAyarapakaraNANi ya bahUNi sukaraNANi annesu ya evamAdiesu rUvesu maNunnabhaiesuna tesu samaNeNaM sajiyavyaM na rajiyavvaM jAvana saiMca maI ca tatya 535 praznavyAkaraNAMge anasa -20 muni dIparatnasAgara Page #22 -------------------------------------------------------------------------- ________________ kujjA, puNaravi cakkhidieNa pAsiya rUbAI amanapAvakAI, kiM te?. gaMDikoDhikakaNiudarikacchulapahADakujapaMgulavAmaNaaMdhilagaegacaksupiNihaya(pIDha)sappisAgavAhirogapI. liyaM vigayANi ya mayakakalebarANi sakimiNakuhiyaM ca dArAsiM anesu ya evamAdiesu amaNunnapAvatesu na tesu samaNeNaM rUsiyAvaM jAva na duguMchAvaniyAvi sambhA utpAte. evaM cakkhidiyabhAvaNAbhAvito bhavati aMtarappA jAva careja dhamma, tatiyaM ghANivieNaM agghAiya gaMdhAti maNunnabhaddagAI, kiM te?, jalayathalayasarasapupphaphalapANabhoyaNakuTutagarapattacIdadamaNakamasyaelArasapikamaMsigosIsasarasacaMdaNakapparalavaMgaagarakuMkumakakolausIraseyacaMdaNasugandhasAraMgajuttivaraghUvavAse uuyapiMDimaNihArimagaMdhiesa anesu ya evamAdiesu gaMdhemu maNunnabhadaesuna vesu samaNeNa sajiyatraM jAva na satiM ca maI ca tattha kujA, puNaravi ghANidieNa agdhAviya gaMdhANi amaNunnapAvakAI, kiM te?, ahimaDaassamaDahatthimaDagomar3avigasuNagasiyAlamaNuyamajArasIhadIpiyamayakahiyaviNavakiviNabahudurabhigaMdhesu annesu ya evamAdiesa gaMdhesa amaNunnapAcaesana tesa samaNeNa rUsiyA jAva paNihiyapaMciMdie careja dhamma, cautthaM jibhidieNa sAiya rasANi u maNunnabhaikAI, kiM te?, uggAhimavivihapANabhoyaNagulakayakhaMDakayatetaghayakayabhakkhesu bahuvihesu lavaNarasasaMjuttemu mahumaMsabahuppagAramajiyaniTThANagadAliyaMbasehaMbaddhadahisarayamajavaravAruNIsahakAvisAyaNasAyaTThArasabahuppagAresu bhoyaNesuyamaNunnavannagaMdharasaphAsabahudavasaMbhitesu annesu ya evamAdiesu rasesu maNunnabhadaesu na tesu samaNeNa sajjiyatraM jAvana saI ca matiM ca tattha kujA, puNaravi jibhidieNa sAyiya rasAtiM amaNunnapAyagAI, kiM te?, arasavirasasIyalukampaNijappapANabhoyaNAI dosINavAvannakuhiyapUiyaamaNunnaviNaTThapasUyabahubhigaMdhiyAI tittakaDuyakasAyaaMcilarasaliMDanIrasAiM anesu ya evamAtiesu rasesu amaNunnapAvaesuna tesu samaNeNaM rUsiyavvaM jAva careja dhamma, paMcamagaM phAsidieNa phAsiya phAsAI maNunnabhaikAI, kiM te?, dagamaMDavahAraseyacaMdaNasIyalavimalajalavivihakusumasattharaosIramattiyamuNAladosiNApehuNaukkhevagatAliyaMTavIyaNagajaNiyasuhasIyale ya pavaNe gimhakAle mahaphAsANi ya bahuNi sayaNANi AsaNANi ya pAuraNaguNe ya sisirakAle aMgArapatAvaNA ya AyavaniddhamauyasIyausiNalahuyA ya je udusahaphAsA aMgasuhanibuDakarA te annesu ya evamAditesu gijjhiyacaM na phAsesu maNunnamahae na tesu samaNeNa sajiyavaM na rajiyacaM na mujjhiyatraM na mucchiyacaM na viNigghAyaM AcajiyavaM nalabhiyana na ajhovavajiyacaM na tUsiyacaM na hasiyacaM na satiM ca matiM ca tattha kujjA, puNaravi phAsidieNa phAsiya phAsAti amaNunnapAvakAI. kiM te ?. gavadhabaMdhatAlaNatajaNaatibhArArovaNae aMgabhaMjaNasatInakhappavesagAyapacchAyaNalakkhArasakhAratekhakalakalaMtatauasIsakakAlalohasiMcaNahaDibaMdhaNarajunigalasaMkalahatyAyakubhipA kadahaNasIhapucchaNaucbaMdhaNasUlabheyagayacalaNamalaNakaracaraNakannanAsoTTasIsacheyaNajimbhaMchaNavasaNanayaNahiyayadaMtabhaMjaNajottalayakasappahArapAdapaNhijANupattharanivAyapIlaNakavikacchuagANi vicchyaTakavAyAtavadaMsamasakanivAte duTTaNisejaNisIhiyadumbhikakkhaDagussIyausiNalakkhesu bahuvihesu annesu ya evamAiesu phAsesu amaNunnapAvakesu na tesu samaNeNa rUsiyazvaM na hIliyatvaM na niMdiyana garahiyatvaM na khisiyavaM na hiMdiyana bhidiyatra na baheyana dugaMchAvattiyaM ca labbhA uppAera, evaM phAsidiyabhAvaNAbhAvito bhavati aMtarappA amaNunnAmaNunnamubbhiasumbhirAgadosapaNihiyappA sAhU maNavayaNakAyagatte saMbuDe paNihitidie carija dhmm| evamiNaM saMvarassa dAraM sammaM saMvariya hoi suppaNihiyaM imehi paMcahivi kAra: NehiM maNavayakAyaparirakkhiehiM nicaM AmaraNataM ca esa jogo neyavo dhitimayA matimayA aNAsavo akaluso acchiddo aparissAvI asaMkiliTTo sudo sabajiNamaNunnAto. evaM paMcamaM saMvaradAraM phAsiyaM pAliyaM sohiyaM nIriyaM kiTTiyaM aNupAliyaM ANAe ArAhiyaM bhavati, evaM nAyamuNiNA bhagavayA pannaviyaM parUviyaM pasiddha siddha siddhavarasAsaNamiNaM ApaviyaM sudesiyaM pasatthaM / paMcamaM saMvaradAraM smttticemi|| dvAraM 5 (10) / eyAtiM vayAI paMcavi subbayamahabbayAI he usayavicittapukkhalAI kahiyAI arihaMtasAsaNe paMca samAseNa saMvarA vindharaNa u paNavIsatisamiyasahiyasaMvaDhe sayA jayaNaghaDaNasuvisuddhadasaNe ee aNucariya saMjate caramasarIradhare bhavissatIti / 29 / paNhAvAgaraNe NaM ego suyakkhaMdho dasa ajjhayaNA ekasaragA dasasu ceva divasesu udisijjati egataresu AyaMbilesu nimhesu AuttabhattapANaeNaM aMgaM jahA aayaarss|30||shriiprshnvyaakrnnaaNgmutkiirnn zrIsiddhAdbhigatajainAgamamaMdire vIraprabhoH 2468 /