________________
जे ते आवाहविवाहचोप्लकेसु य तिथिसु जन्नेसु उस्सवेसु य सिंगारागारचारुबेसाहिं हावभावपललियविक्खेवविलाससालिणीहिं अणुकूलपेम्मिकाहिं सदि अणुभूया सयणसंपओगा उदुसुहवरकुसुमसुरभिचंदणसुगंधिवरखासघूवमुहफरिसवत्थभूसणगुणोक्वेया स्मणिजाउजगेयपउरा नडनगजल्लमलमुडिकवेलंवगकहगपबगलासगआइक्खगलंखमंखतूणइलतुंबवीणियतालायरपकरणाणि य बहूणि महुरसरगीतसुस्सराइं अन्नाणि य एवमादियाणि तवसंजमवंभचेरघातोवघातियाई अणुचरमाणेणं बंभचेरं न तातिं समणेणं लब्मा दटुं न कहेउं नवि सुमरिउं जे, एवं पुब्बस्यपुब्बकीलियविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंबिए बंभचेरगुत्ते, पंचमगं आहारपणीयनिवभोयणविवज्जते संजते सुसाहू ववगयखीरदहिसप्पिनवनीयतेलगुलखंडमच्छंडिकमहुमजमंसखजकविगतिपरिचत्तकयाहारे ण दप्पणं न बहुसोन नितिकं न सायसूपाहिकं न खदं तहा भोत्तव्वं जह से जायामाता य भवति, न य भवति विम्भमो न मंसणा य धम्मस्स, एवं पणीयाहारविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए बंभचेरगुत्ते, एवमिणं संवरस्स दारं सम्म संवरियं होह सुपणिहितं इमेहिं पञ्चहिवि कारणेहिं मणचयणकायपरिरक्खिएहिं णिचं आमरणतं च एसो जोगो णेयको घितिमया मतिमया अणासवो अकलुसो अच्छिदो अपरिस्साची असंकिलिट्ठो सुद्धो सबजिणमणुचातो, एवं चउत्थं संवरदारं फासिय पालितं सोहितं तीरितं किहितं आणाए अणुपालियं भवति, एवं नायमुणिणा भगवया पञ्चवियं परूवियं पसिदं सिद्धवरसासणमिणं सिद्ध आघवियं सुदेसितं पसत्थं, चउत्थं संवरदारं समत्तंतिवेमि । २७॥ द्वारं ४ (९)॥ जंबू! अपरिग्गहसंबुडे य समणे आरंभपरिगहातो पिरते विरते कोहमाणमायालोभा एगे असंजमे दो चेव रागदोसा तिनि य दंडगारवा य गुत्तीओ तिनि तिमि य विराहणाओ चत्तारि कसाया माणसन्नाविकहा चउरो पंच य किरियाओ समिति इंदियमहब्बयाई च छ जीवनिकाया छच लेसाओ सत्त भया अट्ठ य मया नव चेव य भचेरवयगुत्ती दसप्पकारे य समणधम्मे एकारस य उवासकाणं चारस य भिक्खूणं पडिमा किरियठाणा य भयगामा परमाधम्मिया गाहासोलसया असंजमअबंभणायअसमाहिठाणा सबला परिसहा सूयगडज्झयणदेवभावणउद्देसगुणपकप्पपावसुतमाहाणज सिद्धातिगुणा र जोगसंगहे तित्तीसा आसातणा सुरिंदा आदि एकातियं करेत्ता एकुत्तरियाए क्ड्ढीए तीसातो जाव उ भवे तिकाहिका विरतीपणिहीसु अविरतीसु य एवमादिसु बहूसु ठाणेसु जिणपसत्थेसु अवितहेसु सासयभावेसु अवविएसु संकं कंखं निराकरेत्ता सरहते सासणं भगवतो अणियाणे अगारखे अलुद्धे अमूढमणवयणकायगुत्ते ।२८। जो सो वीरवरचयणविरतिपवित्यस्बहुविहप्पकारो सम्मत्तविसुद्धमूलो चितिकंदो विणयवेतितो निग्गततिलोकविपुलजसनिविड(प०चित)पीणपवरसुजातखंधो पंचमहत्वयविसालसालो भावणतयंतझाणसुभजोगनाणपल्लववरंकुरघरो बहुगुणकुसुमसमिद्धो सीलसुगंधो अणण्हवफलो पुणो (प० पुणोवि) य मोक्खवरवीजसारो मंदरगिरिसिहरचूलिका इव इमस्स मोक्खवरमुत्तिमग्गस्स सिहरभूओ संवरवरपादपो चरिमं संवरदारं, जत्थ न कप्पइ गामागरनगरखेडकबडमडंबदोणमुहपट्टणासमगयं च किंचि अप्पं व बहुं व अणुं व थूलं व तसथावरकायदछजायं मणसावि परिघेत्तुं ण हिरनसुवाखेत्तवत्थु न दासीदासमयकपेसहयगयगवेलगकंवलजाणजुग्गसपणासणाइ ण छत्तकं न कुंडिता न उबाणहान पेहुणवीयणतालियंटका ण यावि अयतउयतंबसीसककंसरयतजातरूवमणिमुत्ताधारपुडकसंखदंतमणिसिंगसेल(लेस पा०)कायवरचेलचम्मपत्ताई महरिहाई परस्स अज्झोववायलोभजण(प्र० करणाई परियड्ढेउं गुणवओन यावि पुष्फफलकंदमूलादियाई सणसत्तरसाई सबधनाइं तीहिवि जोगेहिं परिघेत्तुं ओसहभेसज्जभोयणट्ठयाए संजएणं, किं कारणं?, अपरिमितणाणदंसणधरेहिं सीलगुणविणयतवसंजमनायकेहि तित्थयरेहिं सचजगज्जीववच्छलेहिं तिलोयमहिएहिं जिणवरिदेहिं एस जोणी जंगमाणं दिवा न कप्पइ जोणिसमुच्छेदोत्ति तेण बज्जति समणसीहा, जंपिय ओदणकुम्मासगंजतप्पण(प्र०लगणमंथुभुजियपललसूपसकलिवेदिमव(प.)सरकचुन्नकोसगपिंडसिहरिणिवहमोयगखीरदहिसप्पिनवनीततेलुगुलखंडमच्छंडियमधुमजमंसखजकवंजणविधिमादिकं पणीयं उवस्सए परघरे व रने न कप्पती तंपि सन्निहिं काउं सुविहियाणं, जंपिय उहिट्ठठवियरचियगपजवजातं पकिण्णपाउकरणपामिञ्चं मीसकजायं कीयकडपाहुडं च दाणहपुन्नपगडं समणवणीमगट्ठयाए व कयं पच्छाकम्मं पुरेकम्मं निचकम्मं मक्खियं अतिरित्तं मोहरं चैव सयग्गहमाहडं महिओवलित्तं अच्छेज चेव अणीसटुं जं तं तिहीसु जन्नेसु ऊसवेसु य अंतो व बहिं व होज समणट्ठयाए ठवियं हिंसासावजसंपउत्तं न कप्पती तंपिय परिघेत्तुं, अह केरिसयं पुणाइ कप्पति ?,जं तं एकारसपिंडवायसुद्धं किणणहणणपयणकयकारियाणुमोयणनवकोडीहिं सुपरिसुद्धं दसहि य दोसेहिं विप्पमुकं उग्गमउप्पायणेसणाए सुद्धं ववगयचुयचवियचत्तदेहं च फासुयं ववगयसंजोगमणिंगालं विगयधूमं छट्ठाणनिमित्तं छकायपरिरक्खणट्ठा हणि २ फासुकेण भिक्खेण पहिया, जंपिय समणस्स सुविहियस्स उ रोगायक बहुप्पकारंमि समुप्पने वाताहिकपित्तसिंभअतिरित्तकुविय तह सचिवातजाते व उदयपत्ते उज्जलवल. विउलतिउलकक्खढपगाढवुक्खे असुभकॉयफरसे चंडफलविवागे महन्मए जीवियंतकरणे सघसरीरसरितावणकरे न कप्पती तारिसेवि तह अप्पणो परस्स वा ओसहमेसज्जं भत्तपाणं ५३४ प्रश्नव्याकरणांगं, अजय-१०
मुनि दीपरत्नसागर