________________
सासयमचाचाहमपुणब्भवं पसत्यं सोमं सुभं सिवमचलमक्खयकरं जतिवरसारक्खितं मुचरियं सुभासिय नवरि मुणिवरेहिं महापुरिसधीरसूरधम्मियधितिमंताण य सया विसुद्ध भव्वं भाजणाणुचिन्नं निस्संकियं निभयं नित्तुसं निरायासं निरुवलेवं निव्वुतिघरं नियमनिप्पकंप तवसंजममूलदलियणेम्मं पंचमहव्वयसुरक्खिय समितिगुत्तिगुत्तं झाणवरकबाडसुकय. मज्झप्पदिन्नफलिहं सन्नद्धोच्छदयदुग्गइपहं सुगतिपहदेसगं च लोगुत्तमं च वयमिणं पउमसरतलागपालिभूयं महासगडअरगतुंबभूयं महाबिडिमरुक्खक्खंधभूयं महानगरपागारकवाडफलिहभूयं रज्जुपिणिद्धो व इंदकेतू विसुद्धणेगगुणसंपिणद्धं जंमि य भम्गमि होइ सहसा सव्वं संभग्गमधियचुन्नियकुसलियपट्टपडियखंडियपरिसडियविणासियं विणयसीलतवनियमगुणसमूह ने बंभं भगवंतं गहगणनक्सत्ततारगाणं व जहा उडुपती मणिमुत्तिसिलप्पबालरत्तरयणागराणं व जहा समुदो वेरुलिओ चेव जहा मणीणं जहा मउडो चेव भूसणाणं वत्थाणं चेव खोमजुयलं अरविंदं चैव पुष्फजेटु गोसीस चेव चंदणाणं हिमवंतो चेव नगाणं बम्भी ओसहीणं सीतोदा चेव निचगाणं उदहीसु जहा सयंभूरमणो रुयगवरे चेव मंडलिकपब्बयाणं पवरे एरावण इव कुंजराणं सीहोश जहा मिगाणं पवरे पक्काणं चेव वेणुदेवे धरणो जह पण्णगइंदराया कप्पाणं चेव बंभलोए सभासु य जहा भवे सुहम्मा ठिविसु लवसत्तमा पवरा दाणाणं चेव अभयदाणं किमिराओ चेव कंवलाणं संघयणे चेव वनरिसमे संठाणे व समचउरंसे झाणेसु य परमसुकझाणं णाणेसु य परमकेवलं तु सिदं लेसासु य परमसुक्कलेस्सा तित्थंकरे जहा चेव मुणीणं वासेसु जहा महाविदेहे गिरिराया चेव मंदरवरे वणेसु जह नंदणवणं पवरं दुमेसु जहा बंबू सुदंसणा वीसुयजसा जीय नामेण य अयं दीवो, तुरगवती गयवती रहवती नरवती जह वीसुए चेव राया रहिए चेव जहा महारहगते, एवमणेगा गुणा अहीणा भवंति एकमि संभचेरगुणे जंमि य आराहियंमि आराहियं वयमिणं सचं सीलं तवो य विणओ य संजमो य खंती गुत्ती मुत्ती तहेव इहलोइयपारलोइयजसे य कित्ती य पञ्चओ य, तम्हा निहुएण बंभचेरं चरियथं सबओ विसुदं जावजीवाए जाव सेयडिसंजउत्ति, एवं भणियं वयं भगवया, तं च इम-पंचमहायसुधयमूलं, समणमणाइलसाहुसुचित्रं । वेरविरामणपज्जवसाणं, सबसमुहमहोदधितित्थं ॥१२॥ तित्थकरेहि सुदेसियमम्गं, नरयतिरिच्छविवजियमम्गं । सञ्बपवित्तिसुनिम्मियसारं, सिद्धिविमाणअवंगुयदारं ॥१३॥ देवनरिंदनमंसियपूर्य, सबजगुत्तममंगलमयां । दुद्धरिसं गुणनायकमेकं, मोक्खपहस्स वडिंसकभूयं ॥१४॥ जेण सुद्धचरिएणं भवइ सुबंभणो सममणो सुसाहू सुइसी सुमणी सुसंजए, स एव भिक्खू जो सुद्धं चरति बंभचेरं, इमं च रतिरागदोसमोहपवड्ढणकरं किंमज्म(ज)पमायदोसपासत्यसीलकरणं अभंगणाणि य तेलमजणाणि य अभिक्खणं कक्खासीसकरचरणवदणधोवणसंवाहणगायकम्मपरिमद्दणाणुलेवणचुन्नवासधूवणसरीरपरिमंडणवाउसियहसियभणियनदृगीयवाइयनडनट्टकजलमहलपेच्छणवेलंबकजाणि य सिंगारागाराणि (म०रकारणाणि) य अाणि य एवमादियाणि तवसंजमबंभचेरघातोवघातियाई अणुचरमाणेणं बंभचेरं वज्जेयवाई सबकालं, भावेययो भवइ य अंतरप्पा इमेहिं तवनियमसीलजोगेहिं निच्चकालं,, किं ते ?-अण्हाणअदंतधावणसेयमलजाधारणं मूणवयकेसलोयखमदमअचेलगखुप्पिवासलाघवसीतोसिणकट्टसेजाभूमिनिसेज्जापरघरपवेसलदावलबमाणावमाणनिंदणदंसमसगफासनियमतवगुणविणयमादिएहिं जहा से थिरतरक होइ बंभचेरं, इमं च अचंभचेरविरमणपरिरक्खणट्ठयाए पावयणं भगवया सुकहियं अत्तहितं पेचाभाविकं आगमेसिभई सुदं नेयाउयं अकुडिलं अणुत्तरं सचदुक्खपावाण विउसवणं, तस्स इमा पंच भावणाओ चउत्थवयस्स होति अबंभचे. खेरमणपरिरक्षणट्ठयाए, पढम सयणासणघरदुवारअंगणागासगवक्वसालअमिलोयणपच्छवत्थुकपसाहणकण्हाणिकावकासा अवकासा जे य वेसियाणं अच्छति य जत्य इस्थिकाओ अभिकखणं मोहदोसरतिरागवड्ढणीओ कहिति य कहाओ बहुविहाओ तेऽवि हु बज्जणिज्जा इत्थीसंसत्तसंकिलिहा अनेवि य एवमादी अवकासा ते हु बजणिज्जा जत्थ मणोविम्भमो वा भंगो वा भस्सणा वा अई रुवं च हुज साणं तं तं वजेज्ज बज्जभीरू अणायतणं अंतपंतवासी एवमसंपत्तवासवसहीसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितिदिए बंभचेरगुत्ते, वितियं नारीजणस्स मजो न कहेयव्या कहा विचित्ता वियोयविलाससंपउत्ता हाससिंगारलोइयकहण्य अणायतणं अन्तपन्तवासी एवमसंसत्तवासवसधी मोहजणणी न आवाहविवाहवरकहाविव इत्थीणं वा सुमगदुभगकहा चउसद्धिं च महिलागुणा न वनदेसजातिकुलरूवनामनेवत्थपरिजणकहा इस्थियाणं अनाविय एवमादियाओ कहाओ सिंगारकलणाओ तवसंजमभरपातोवघातियाओ अणुचरमाणेणं बंभचेरं न कहेयब्बा न सुणेयब्वा न चिंतेयच्या, एवं इत्थीकहविरतिसमितिजोगेणं भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितिदिए पंभचेरगुत्ते, ततीयं नारीण हसितमणितचेट्ठियविपेक्खितगइविलासकलियं विमोतियनगीतवातियसरीरसंठाणवनकरचरणनयणलावन्नरूबजोव्वणपयोहराघरवत्यालंकारभूसणाणि य गुज्झोक्कासियाई अन्नाणि य एवमादियाइं तवसंजमबंभचेरघातोवघातियाई अणुचरमाणेणं बंभचेरं न चक्खुसा न मणसा न वयसा पत्येयव्वाइं पावकम्माई, एवं इत्थीरूवविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितिदिए बंभचेरगुत्ते, चउथं पुष्वरयपुवकीलियपुश्वसंगंधगंथसंयुया | ५३३ पनव्याकरणांगं, अन्सब-s
मुनि दीपरबसागर
NARY