________________
लोए न य किंचिवि फुसति पुनपाचं नत्थि फलं मुकयदुक्याणं पंचमहाभूतियं सरीरं भासंति है ! वावजोगजुतं, पंच य खंधे भणंति केई. मणं च मणजीविका वदंति, वाउजीवोत्ति एवमाहंसु. सरीरं सादियं सनिधणं इह भवे एगे भवे तस्स विप्पणासंमि सम्बनासोनि, एवं जंपति मुसावादी. तम्हा दाणवयपोसहाणं तवसंजमर्चभचेरकाणमाइयाण नत्यि फलं नवि य पाणवहे अन्लियवयणं न चेव चोरिककरणपरदारसेवणं वा सपरिग्गहपावकम्मकरणंपि नस्थि किंचि न नेरइयतिरियमणुयाण जोणी न देवलोको वा अस्थि न य अस्थि सिद्धिगमण अम्मापियरो नधि नवि अस्थि परिसकारो पञ्चक्वाणमवि नत्थि नवि अस्थि कालमचू य अरिहंता चकवट्टी बलदेवा वासुदेवा नन्धि नेवस्थि केई रिसओ धम्माधम्मफलं च नबि अन्थि किंचि बहुयं च योवकं वा, नम्हा एवं विजाणिऊण जहा सुबहु इंदियाणुकूलेसु सबविसएसु वह णत्थि काई किरिया वा अकिरिया वा एवं भणंति नस्थिकवादिणो वामलोगवादी,
इमंपि विनीय कदसणं असम्भावबाइणों पण्णवति मूढा-संभूतो अंडकाओ लोको सयंभूणा सयं च निम्मिओ, एवं एवं अलियं, पयावरणा इस्सरेण य कयंति कति. एवं विण्डमयं का कसिणमेव य जगति केई एवमेके वदंति मोसं एको आया अकारको वेदको य मुकयस्स दकयस्स य करणाणि कारणाणि सबहा सबहिं च निचो य निकिओ निमाणो य अणव | | (अबो अपा)लेवओनिविय एवमाहंमु असम्भावं, जंपि इहं किंचि जीवलोके दीसइ सुकयं वा दुक्यं वा एयं वा जदिच्छाए वा सहावेण वावि दइवतप्पभावओ वापि भवनि, नत्थेत्थ किंचि कयकतनं लक्वणविहाणनियतीए कारियं एवं केई जंपति इड्ढिरससातगारवपरा बहवे करणालसा परूवति धम्मवीमसएण मोसं. अवरे अहम्मओरायदुई अभक्वाणं भणेतिअलियं चोरोत्ति अचोरयं करेंनं डामरिउत्तिवि य एमेव उदासीणं दुम्सीलोनि य परदारं गच्छतित्ति मइलिंति सीलकलियं अयंपि गुरुतप्पओ अण्णे एमेव भणति उवाहणंता मित्तकलनाई सेवनि अयंपि लुत्तधम्मो इमोवि विसंधायओ पावकम्मकारी अगम्मगामी अयं दुरप्पा बहुएसुय पापगेसु जुत्तोत्ति एवं जंपति मच्छरी, भड़के वा गुणकिनिनेहपरलोगनिप्पिवासा, एवं ने अलियवयणदच्छा परदोसुप्पायणप्पसत्ता वेढेन्ति अक्खातियवीएण अप्पाणं कम्मबंधणेण मुहरी असमिक्खियप्पलावा निकखेवे अवहरंति परस्स अत्थंमि गढियगिद्धा
अभिजुजंति य परं असंतएहि लुद्धा य करेंति कूडसक्खित्तणं असचा अत्यालियं च कन्नालियं च भोमालियं च तह गवालियं च गरुयं भणति अहरगतिगमणं, कारण अन्नपि य जातिभरुवकुलसीलपञ्चयं मायाणिगुणं चवलपिसुणं परमट्ठभेदकमसंकं विहेसमणत्थकारक पावकम्ममूलं दुहिट्ट दुस्सुयं अमुणियं निजं लोकगरहणिजं वहबंधपरिकिन्टेसबहुलं जरामरण
दुक्खसोयनिम्म असुहपरिणामसंकिलिर्ट भणंति अलिया हिंसंति संनिविट्ठा असंतगुणदीरका य संतगुणनासका य हिंसाभूतोवघातितं अलियसंपउत्ना वयणं सावजमकुसलं साहुगरहणिज अधम्मजणणं भणति अणभिगयपन्नपाचा. पुणोवि अधिकरणकिरियापवत्तका बहुविहं अणत्थं अवमदं अप्पणो परस्स य करेंति. एमेव जपमाणा महिसमकरे य साहिति घायगाणं ससयपसयरोहिए य साहिति वागुराणं तित्तिखट्टकलावके य कविंजलकवोयके य साहिति साउणीणं झसमगरकच्छभे य साहिति मच्छियाणं संग्वंके खुल्लए य साहिति मगराण
(मस्गिणं पा०) अयगरगोणसमंडलिदवीकरे मउली य साहिति वालवीणं (वायलियाणं पा०) गोहासेहगसल्लगसरडके य साहिति लुगाणं गयकुलवानरकुले य साहिति पासियाणं भासकवरहिणमयणसालकोइलहंसकले सारसे य साहिंति पोसगाणं वधबंधजावणं च साहिति गोम्मियाणं धणधनगवेलए य साहिति तकराणं गामागरनगरपट्टणे य साहिति चारियाणं | पारघाइयपंथघातियाओ साहति गठिभेयाणं कयं च चोरियं नगरगोत्तियाणं लंछणनिउंछणधमणदुहणपासणवणणदवणवाहणादियाइं साहिति बहणि गोमियाणं धातुमणिसिलप्पवा
करयणागरे य साहिति आगरीणं पुष्फविहिं फलविहिं च साहिति मालियाणं अग्धमहुकोसए य साहिति वणचराणं जंताई विसाई मूलकम्मं आहेब(हिन पा०)णआविंधणआभिओगमंनोसहिप्पओगे चोरियपरदारगमणबहुपावकम्मकराणं उक्खंधे गामघातवाओ वणदहणतलागभेयणाणि बुदिविसविणासणाणि वसीकरणमादियाइं भयमरणकिलेसदोसजणणाणि भाव
बहुसंकिलिट्ठमलिणाणि भुतघातोवघातियाई सच्चाईपि ताई हिंसकाई वयणाई उदाहरंति पुट्टा वा अपुट्टा वा परवत्तियवावडा य असमिक्खियभासिणो उपदिसंति सहसा उट्ठा गोणा II गवया दमंत् परिणयवया अस्सा हत्थी गवेलगकडा य किज्जंतु किणावेध य विकह पयह य सयणस्स देह पियय(खादत पिचत दत्त च पा०) दासिदासभयकभाइलव
पेसकजणो कम्मकरा य किंकरा य एए सयणपरिजणो य कीस अच्छंति भारिया मे करित्तु (करिंतु पा०) कम्मं गहणाई वणाई खेतखिलभूमिबहराइं (छिद्यन्तामखिलभूमिबलराणि पा०) उत्तणघणसंकडाई डझंतु सूडिजंतु य रुक्खा भिजंतु जंतभंडाइयस्स उवहिस्स कारणाए बहुविहस्स य अट्ठाए उच्छू दुमंतु पीलिजंतु य निला पयावेह य इट्टकाउ मम घरट्टयाए खेत्ताई कसह कसावेह य लहुं गामआगरनगरखेडकब्बडे निवेसेह अडवीदेसेसु विपुलसीमे पुष्पाणि य फलाणि य कंदमूलाई कालपत्ताई गेण्हेह करेह संचयं परिजणट्ठयाए साली वीही जवा य लुच्चंतु मलिज्जंतु उष्फणिजंतु य लहुं च पविसंतु य कोट्ठागारं अप्पमहउकोसगा य हमंतु पोयसत्था सेणा णिज्जाउ जाउ डमरं घोरा बटुंतु य संगामा पवहन्तु य ५२१ प्रनव्याकरणांगं, अत्म -२
मुनि दीपरत्नसागर