Book Title: Aagam Manjusha 03 Angsuttam Mool 03 Thanam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003903/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील सुधर्मसागर गुरुभ्यो नमः On ळिने - आगममंजूषा [3] ठाणं * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर (M.Com, M.Ed., Ph.DJ Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-AgamamaMjUSA Date:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ S सुयं मे आउस ! तेणं भगवता एवमक्खायं । / एगे आया|राएगे दंडे । 3 / एगा किरिया । 4 / एगे लोए।5। एगे अलोए। 6 / एगे धम्मे । / श्रीस्थानाङ्गसूत्रम्:- अवमेटाएगे ब्ण्धे। एगे मोक्खे । 10 / एगे " एगे अध्म्मे|8आएगे ब्ण्धे।9। एगे मोक्खे।10। एगे पुषणे । 11 / एगे पावे । 12 / एगे आसवे । 13 / एगे संबरे । 14 / एगा वेयणा । 15 / एगा निज्रा।16। एगे जीवे पाडिकएणं (पडिकखएणं pA0) सरीरएणं । 17 / एगा जीवाणं अपरिआइत्ता विगृव्न्ना। 18 / एगे मणे । 19 / एगा बई । 20 / एगे कायवायामे । 21 / एगा उप्पा । 22 / एगा वियती । 23 / एगा वियच्चा । 24 / एगा गती । 25 / एगा आगती । 26 / एगे चयणे । 27 ॥ एगे उव्वाए।28। एगा तका । 29 / एगा स्न्ना।30। एगा म्न्ना।31॥ एगा विचू । 3 / एगा वेय्न्ना।33। एगा छेयणा (p0न्ने)।34। एगा भेयणा (pr0न्ने)।35। एगे मरणे अंतिमसारीरियाणं । 36 / एगे संसुद्ध अहाभूए पत्ते । 37 / खे pA0) जीवाणं एग(pa0गे भे।38। एगा अहम्मपडिमा जं से आया (जंसि आया pA0) परिकिलेसति । 39 / एगा धम्मपडिमा जं से आया प्ज्ज्व्जाए।4। एगे मणे देवासुरमणुयाणं तंसि तंसि समयंसि, एगा vai0 एगे काय्वायामे0।41। एगे उट्टाणकम्मबलवीरियपूरिसकारपरक्कमे देवासुरमणुयाणं तंसि 2 समयसि 142 / एगे नाणे, एगे दंसणे, एगे घरिने । 43 / एगे स्मे|44aa एगे पएसे, एगे प्र्मान्न्।45। एगा सिद्धी, एगे सिद्धे. एगे परिनिवाणे, एगे प्रिनिवे।46। एगे सद्दे.एगे रूबे, एगे गंधे. एगे रसे, एगे फासे, एगे सुम्भिसद्दे, एगे दुन्भिसहे. एगे सुरुवे, एगे दुरूवे, एगे दीहे. एगे हस्से (मक रहस्से). एगे वट्टे. एगे तंसे. एगे चौरंसे. एगे पिहुले. एगे परिमंडले, एगे किण्हे. एगे णीले, एगे लोहिए, एगे हरिदे. एगे सुकिले. एगे सुम्भिगंधे, एगे दुग्भिगंधे, एगे तित्ते, एगे कडुए. एगे कसाए. एगे अंचिले, एगे महुरे. एगे कक्खर्3e जाव लुक्खे।47। एगे पाणातिवाए जाव एगे परिग्गहे. एगे कोधे जाव लोभे. एगे पेजे एगे दोसे जाव एगे परपरिवाए, एगा अरतिरती, एगे मायामोसे. एगे मिच्छादसणसर्3e । 48 / एगे पाणाइवायवेरमणे जाव परिगहवरमणे, एगे कोहविवेगे जाव मिच्छाद्स्न्न्साइविवेगे|4आएगा ओसप्पिणी,एगाससमससमा जाब एगा दूसमसमा.एगा उस्सप्पिणी एगा दस्समदस्समा जाव एगा सुस्म्सुस्मा|50 एगानेरइयाणं वग्गणा, एमा असुरकुमाराणं वग्गणा, चउवीसादडओ जाव वेमाणियाणं वग्गणा 1.एगा भवसिदीयाणं वग्गणा एगा अभवसिद्धीयाणं वग्गणा एगा भवसिदिनेरइयाणं वग्गणा एगा अभवसिद्धियाणं णरतियाणं वग्गणा, एवं जाव एगा भवसिद्धियाणं वेमाणियाणं वग्गणा एगा अभवसिद्धियाणं वेमाणियाणं वग्गणा 2.एगा सम्मदिट्टियाणं वग्गणा एगा मिच्छदिट्टियाणं वग्गणा एगा सम्मामिच्छद्दिट्टियाणं वग्गणा,एगा सम्मदिट्टियाणं रदयाणं वग्गणा एगा मिच्छद्दिट्ठियाणं णेरइयाणं वम्गणा एगा सम्ममिच्छद्दिट्टियाणं णेरइयाणं वग्गणा, एवं जाव थणियकुमाराणं बग्गणा, एगा मिच्छादिट्टियाणं पुढविकाइयाणं वग्गणा एवं जाव वणस्सैकाइयाणं.एगा सम्महिट्टियाणं वेइंदियाणं वग्गणा एगा मिच्छद्दिट्ठियार्ण बेइंदियाणं वग्गणा. एवं तेइंदियाणंपि चौरिदियाणवि, सेसा जहा नेरइया जाच एगा सम्ममिच्छडिट्ठियाणं वेमाणियाणं वगणा 3.एगा कण्हपक्खियाणं वग्गणा एगा मुक्कपक्खियाणं वग्गणा एगा कण्हपक्खियाणं णेरइयाणं वग्गणा एगा सुक्कपक्खियाणं णेरइयाणं वग्गणा एवं चउवीसादडओ भाणियबो4, एगा कण्हलेसाणं वग्गणा एगा नीललेसाणं वग्गणा एवं जाव सुक्कलेसाणं वग्गणा एगा कण्हलेसाण नेरइयाणं वग्गणा जाव काउलेसाणं णेरइयाणं वगणा, एवं जस्स जै लेसाओ, भवणक्वाणमंतरपृढविआउवणस्सैकाइयाणं च चत्तारि लेसाओ 73 स्थानांग-ठाणे-1 मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ HavayaKOKSAINSARKARYARTHDAMRAT2049584889894TRYC2498SKRISKR064203455280 तेउवाउनेइंदियतेइंदिअचौरिदियाणं तिमि लेसाओ, पंचिंदियतिरिक्खजोणियाणं मणुस्साणं छल्लेसाओ, जोतिसियाणं एगा तेऊलेसा, वेमाणियाणं तिनि उवरिमलेसाओ 5. एगा कण्हलेसाणं भवसिद्धियाणं वग्गणा एगा कण्हलेसाणं अभवसिद्धियाणं वग्गणा एवं छसुवि लेसासु दो दो पयाणि माणियवाणि, एगा कण्हलेसाणं भवसिद्धियाण नेरहयाणं वग्गणा एगा कण्हलेसाणं अभवसिद्धिआणं णेरइयाणं वग्गणा एवं जस्स जति लेसाओ तस्स वति (ma0 याओ) माणियवाओ जाच वेमाणियाण 6, एगा कण्हलेसाणं सम्मदिडिआणं वग्गणा एगा कण्हलेसाणं मिच्छहिट्ठियाणं वग्गणा एगा कण्हलेसाणं सम्मामिच्छदिट्टियाणं वग्गणा, एवं छसुधि लेसासु जाव वेमाणियाणं जेसिं जदि विडीओ7.एगा कण्हलेसाणं कण्हपक्खियाणं वग्गणा एगा कव्हलेसाणं सुकपक्खियाणं वग्गणा जाव वेमाणियाणं जस्स जति लेसाओ 8, एए अट्ट चौबीसदंडया, एगा तित्थसिद्धाणं वग्गणा एवं जाव एगा एक्कसिद्धाणं वग्गणा एगा अणिकसिद्धाणं वग्गणा एगा पढमसमयसिद्धाणं (अपढमसमयसिद्धाणं pA0) वग्गणा एवं जाव अणंतसमयसिद्धाणं वग्गणा, एगा परमाणुपोग्गलाणं वग्गणा एवं जाव एगा अणंतपएसियाणं खंधाण क्माणा, एगा एगपएसोगाढाणं पोग्गलाणं वग्गणा जाव एगा असंखेजपएसोगाढाणं पोमालाणं वग्गणा, एगा एगसमयठितियाणं पोग्गलाणं वग्गणा जाव असंखेजसमयठितियाणं पोग्गलाणं वग्गणा, एगा एगगुणकालगाणं पोग्गलाणं वराणा जाव एगा असंखेज एगा अणंतगुणकालगाणं पोग्गलाणं वग्गणा, एवं वण्णा गंवा रसा फासा भाणियचा जाव एगा अर्णतगुणलुक्खाणं पोग्गलाणं वग्गणा, एगा जहन्नपएसियाणं खंधाणं वग्गणा एमा उक्कस्सपएसियाणं खंघाणं वगणा एगा अजहन्नुकस्सपएसियाणं खंधाणं वग्गणा एवं जहयोगाहणयाणं उकोसोगाहणगाणं अजहन्नुकोसोगाहणगाणं जहाठितियाणं उकस्सठितीयाणं अजहन्नुकोसठिवियाणं जहन्नगुणकालगाणं उकस्सगुणकालयाणं अजहन्नुकस्सगुणकालगाणं एवं वण्णगंधरसफासाणं वग्गणा भाणियचा जाव एगा अजहन्नुकस्सगुणलुक्खाणं पोम्गलाणं वग्गणा । 51 / एगे जंबुद्दीवे 2 सहदीवसमुहाणं जाव अदंगलगं च किंचिविससाहिए परिक्खेवणं । 52 / एगे समणे भगवं महावीरे इमीसे ओसप्पिणीए चौशीसाए तित्थगराणं चरमतित्थयरे सिद्ध बुद्धे मुत्ते जाव scdukkhpphiinne| 53 / अणुत्तरोववाइयाणं देवाणं एगा रयणी उड्ढंउच्चत्तेणं प्न्न्त्ता। 54 / अहाणखत्ते एगवारे पाते चित्ताणक्खत्ते एगतारे paM0 सातीणक्खत्ते एगवारे pN0।55। एगपदेसोगाढा पोग्गला अणंता पचत्ता, एक्मेगसमयठितिया एगगुणकालगा पोग्गला अर्णता पन्नत्ता जाब एगगुणलक्खा पोरगला अणंता पनत्ता । 56 / एकस्थानकाध्ययनम् 1 ॥ जदस्यि (जहत्यिं च pA0) णं लोगे तं सर्च दुपओआरं (दुपडोयारं pA0) taM0- जीवश्चेव ajiivshcev। तसे चेव यावरे चेव 1, सजोणियञ्चेव अजोणियञ्चेव 2, साउयचेव अणाउय चेव 3, सइंदियञ्चेव (बेय pA0)अणिदिए चेव4, सवेयगा चेव अवेयगा चेव 5, सरूपि चेव अरूवि चेव 6, सपोग्गला चेव अपोग्गला चेव 7, संसारसमावनगा चेव असंसारसमावनगा चेव 8, सासया चेव असासया चेव 957 / आगासा चेव नोआगासा चेव, धम्मे चेव अघम्मे चेव । 58 / बंधे चेव मोक्खे चेव 1 पुग्ने चेव पावे चेव 2 आसवे चेव संवरे चेव 3 वेयणा चेव निजरा cev4।59। दो किरियाजो पात्ताओ, तंजहा-जीवकिरिया व अजीवकिरिया चेव (चिय pA0)1, जीवकिरिया दुविहा पनत्ता, तंजहा-सम्मत्तकिरिया चेव मिच्छत्तकिरिया चेव 2, अजीवकिरिया दुविहा पञ्चत्ता, te0-ईरियावहिया चेव संपराइया चेव 3, दो किरियाओ paM0 taM0-काइया चेव अहिंगरणिया चेव 4, काइया किरिया दुविहा पञ्चत्ता taM0-अणुवरयकायकिरिया चेव दुप्पउत्तकायकिरिया व 5, अहिकरणिया किरिया दुविहा पञ्चत्ता, saM0-संजोयणाधिकरणिया चेव णिवत्तणाधिकरणिया चेव 6, दो किरियाओ paM0 20-पाउसिया चेव पारियावणिया चेव7. पाउसिया किरिया दुविहा paM0 ta0-जीवपाउसिया चेव अजीवपाउसिया चेव 8, पारियावणिया किरिया दुविहा paM0 taM0-सहत्यपारियावणिया चेव परहत्यपारियावणिया चेव9, दो किरियाओ paM0 ta0 पाणातिवायकिरिया चेव अपचक्खाणकिरिया चेव 10, पाणातिवायकिरिया दुविहा paM0 ta0- सहत्यपाणातिवायकिरिया चेव परहत्यपाणातिवायकिरिया चेव 11. अपचक्खाणकिरिया दुविहापं0 ta0-जीवापचक्खाणकिरिया चेव अजीवापञ्चक्खाणकिरिया चेव 12, दो किरियाओ paM0 ta0-आरंभिया चेव परिगहिया चेव 13, आरंभिया किरिया दुविहा paM0 saM0- जीवआरंभिया चेव अजीचआरंभिया चेव 14, एवं परिम्गहियावि15, दो किरियाओ paM0 saM0-मायावत्तिआ चेव मिच्छादसणवत्तिया चेव 16,मायावत्तिया किरिया दुविहा paM0 saM0-आयभाववंकणता येव परभाववंकणता व 17, मिच्छादसणवत्तिया किरिया दुविहापं0 ta0- ऊणाइरित्तमिच्छादसणवत्तिया चेव तबैरित्तमिच्छादसणवत्तिया चेव 18,दो किरियाओ paM0 20-दिडिया चेच पुट्ठिया वेष 19, दिहिया किरिया दुविहा paM020-जीवदिडिया चेव अजीवदिडिया चेव 20, एवं पुट्ठियावि21. दो किरियाओ paM0 saM0-पाहुचिया चेष सामंतोवणिवाइया चेव 22, पाडुचिया किरिया दुविहा paM0 ta0- जीवपाडुधिया चेव अजीवपाडुचिया चेव 23, एवं सामंतोवणिवाइयावि 24, दो किरियाओ paM020-साहस्थिया थेवणेसत्विया व 25, साहत्यिया किरिया दुविहा paM0 saM0-जीवसाहत्यिया चेव अजीपसाहत्यिया व 26, एवं सत्थियावि 27, दो किरियाओ paM0 saM0-आणवणिया चेव 74 स्थानांर्ग-ठाणे-र मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ वेयारणिया चेव 28, जहेवणेसत्यियाओ 29-30, दो किरियाओ paM0 ta0- अणाभोगवत्तिया चेव अणक्कंखवत्तिया चेव 31, अणाभोगवत्तिया किरिया दुविहा paM0 ta0-अणाउत्तआइयणता चेव अणाउत्तपमजणता चेव 32, अणवकंखवत्तिया किरिया दुविहा paM0 saM0-आयसरीराणवकंखवत्तिया चेव परसरीराणवकंखवत्तिया चेव 33, दो किरियाओ पं. taM0-पिज्जवत्तिया चेव दोसवत्तिया चेव 34, पेज्जवत्तिया किरिया दुविहा paM0 20-मायावत्तिया चेव लोभवत्तिया चेव 35, दोसवत्तिया किरिया दुविहा paM0 ta0-कोहे चेव माणे चेव 361601 दुविहा गरिहा paM0 taM0-मणसा वेगे (मणसाऽवेगे pA0) गरहति, वयसा वेगे गरहति, अहवा गरहा दुविहा paM0 saM0-दीहं वे(ma0 पे) अद्ध गरहति, रहस्सं वेगे अद ग्र्ह्ति।61। दुविहे पञ्चक्खाणे paM0 20-मणसा वेगे पञ्चक्खाति क्यसा वेगे पञ्चक्खाति, अहवा पञ्चक्खाणे दुविहे paM020-दीहं वेगे अदं पञ्चक्खाति रहस्सं वेगे अदं पचक्खाति 162 / दोहिं ठाणेहिं संपने अणगारे जणाइयं अणवयम्गं दीहमदं चाउरंतसंसारकतारं वीतिवतेज्जा, तंजहा-विजाए चेव चरणेणं चेव । 63 / दो ठाणाई अपरियाणित्ता आया जो केवलिपात्तं धम्मं लभेज सवणयाए, taM0-आरंभे चेव परिग्गहे चेव 1, दो ठाणाई अपरियादित्ता आया णो केवलं बोधि बुजोज्जा taM0-आरंभे चेव परिगहे व 2, दो ठाणाई अपरियाइत्ता आया नो केवलं मुंडे भवित्ता आगाराओ अणगारियं पञ्चइज्जा, taM0-आरंभे चेव परिगहे चेव 3, एवं णो केवलं बंभचेरवासमावसेज्जा 4, णो केवलेणं संजमेणं संजमेज्जा 5, नो केवलेणं संवरेणं संवरेज्जा 6, नो केवलमाभिणियोहियणाणं उप्पाडेजा 7, एवं सुयनाणं 8 ओहिनाणं 9मणपज्जवनाणं 10 केवलनाणं 11 / 64 / दो ठाणाई परियादित्ता आया केवलिपनत्तं धम्मं लभेज सवणयाए, taM0- आरंभे चेव परिग्गहे चेव, एवं जाव केव्ल्नान्न्मुप्पाद्देजा|655 दोहिं ठाणेहिं आया केवलिपन्नत्तं धम्म लमेज सवणयाए, taM0-सोच्च श्वेव अभिसमेच बेक जाव केवलनाणं उप्पाद्देजा।66। दो समाओ पन्नत्ताओ, taM0-ओसप्पिणी समा चेव उस्सप्पिणी समा चेव । 67 दुविहे उम्माए paM0, taM0-जक्खावेसे चेव मोहणिजस्स चेव कम्मस्स उदएणं, तत्थ णं जे से जक्खावेसे से णं सुहवेयतराए चेव सुहविमोयतराए चेव, तत्व णं जे से मोहणिजस्स कम्मस्स उदएणं से णं दुहवेयतराए चेव दुहविमोययराए चेव । 68 / दो दंडा paM0 20-अट्ठादंडे चेव अणहादंडे चेव, नेरइयाणं दो दंडा paM0 20-अट्ठावंडे य अणहादंडे य, एवं चउवीसादडओ जाव वेमाणियाणं । 69 / दुविहे दंसणे पचत्ते, taM0-सम्मईसणे चेव मिच्छादसणे चेव 1, सम्मईसणे दुविहे paM0, taM0-णिसग्गसम्मैंसणे चेव अभिगमसम्मैंसणे चेव 2.णिसग्गसम्मईसणे दुविहे paM020- पडिवाई चेव अपडिवाई चेव 3, अभिगमसम्मदसणे दुविहे paM0 saM0-पडिवाई चेव अप्पडिवाई चेव 4, मिच्छादसणे दुबिहे paM0 ta0-अभिग्गहियमिच्छादसणे व अणभिगहियमिच्छादसणे चेव 5, अभिग्गाहियमिच्छादसणे विहे paM0 taM0-सपज्जवसिते चेव अपजवसिते चेव 6.एवमणभिगहितमिच्छादसणेऽवि 770 विहे नाणे paM020-पच्चक्खे चेव परोक्खे चेव 1. पञ्चक्खे नाणे दुविहे पत्ते taM0 केवलनाणे चेव णोकेवलनाणे चेव 2, केवलणाणे दुविहे paM0 saM0- भवत्यकेवलनाणे चेव सिद्धकेवलणाणे चेव 3, भवत्थकेवलणाणे दुविहे paM0 ta0-सजोगिभवत्यकेवलणाणे चेच अजोगिभवत्यकेवलणाणे चेष4, सजोगिभवत्थकेवलणाणे दुविहे paM0 te0-पढमसमयसजोगिभवत्यकेवलणाणे चेव अपढमसमयसजोगिभवत्यकेवलणाणे चेव5, अहवा चरिमसमयसजोगिमवत्यकेवलणाणे चेव अचरिमसमयसजोगिमवत्यकेवलनाणे चेव 6, एवं अजोगिभवत्यकेवलनाणेऽवि7-8, सिद्धकेवलणाणे दुविहे paM020- अणंतरसिद्धकेवलणाणे चेव परंपरसिद्धकेवलनाणे चेय9, अणंतरसिबकेवलनाणे दुविहे paM0 saM0-एकाणंतरसिद्धकेवलणाणे चेव अणेकाणंतरसिद्धकेवलणाणे चेच, 10, परंपरसिद्धकेवलणाणे दुविहे paM0 20. एकपरंपरसिद्धकेवलणाणे चेव अणेकपरंपरसिद्धकेवलणाणे चेव 11, णोकेवलणाणे दुविहे paM0 20-ओहिणाणे चेव मणपज्जवणाणे चेव 12, ओहिणाणे दुविहे paM0 saM0-भवपच्चइए चेव खओवसमिए चेव 13, दोण्हं भवपच्चइए पचत्ते, taM0-देवाणं चेव नेरइयाणं चेव 14, दोण्हं खओक्समिए paM0 taM0-मणुस्साणं चेव पंचिदियतिरिक्खजोणियाणं चेव 15, मणपज्जवणाणे दविहे paM0 ta0 उजमति चेष विउलमति चेव 16.परोक्खे णाणे दविहे पत्ते.तं. आमिणिचोहियणाणे चेव सुयनाणे चेव 17, आभिणियोदियणाणे दुविहे paM020-सुयनिस्सिए चेव असुयनिस्सिए चेव 18,सुयनिस्सिए दुबिहे paM00 अत्थोग्गहे वेव वंजणोग्गहे चेव 19,असुयनिस्सितेऽवि एमेव 20, सुयनाणे दुविद्दे paM0 taM0-अंगपविट्टे चेव अंगबाहिरे चेव 21, अंगवाहिरे दुविहे paM0 taM0-आवस्सए व आवस्सयवाहरिते व 22, आवस्सयवतिरित्ते विहे paM0 ta0-कालिए चेव उकालिए चेष 23171 / दुविहे धम्मे paM020-सुयधम्मे चेय चरित्तधम्मे चेव, सुयधम्मे दुविहे paM020-सुत्तसुयधम्मे पेव अत्थसुयधम्मे चेव, चरित्तधम्मे दुविहे paM0 ta0-अगारचरित्तधम्मे चेच अणगारचरित्तधम्मे चेव, दुविहे संजमे paM0 ta0सरागसंजमे चेव वीतरागसंजमे चेव, सरागसंजमे दुविहे paM020-सुहुमसंपरायसरागसंजमे चेव चादरसंपरायसरागसंजमे चेष, सुहुमसंपरायसरागसंजमे दुविहे पचत्ते, taM0-पढमसमयसुहमसंपरायसरागसंजमे पेच अपढमसमयसु0, अथवा चरमसमयसु0 अचरमसमयसु0, अहवा सुहमसंपरायसरागसंजमे दुविहे paM0 taM0- संकिलेसमाणए चेव विसुज्झमाणए चेच, 75 स्थानांर्ग-ठार मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ 0 बादरसंपरायसरागसंजमे दुविहे paM0 [saM0 पढमसमयवादर अपढमसमयचादरसं0, अहवा चरिमसमय0 अचरिमसमय, अहवा वायरसंपरायसरागसंजमे दुविहे paM0 [saM0 पडिवाति चेव अपडिवाति चेव, वीयरागसंजमे दुबिहे paM0 saM0-उवसंतकसायवीयरागसंजमे चैव खीणकसायवीयरागसंजमे चेव, उवसंतकसायवीयरागसंजमे दुविहे paM0 taM0-पढमसमयौवसंतकसायवीतरागसंजमे चैव अपढमसमयौव0, अहवा चरिमसमयौव0 अचरिमसमयौब0, खीणकसायवीतरागसंजमे दुविहे paM0 taM0 छउमत्थखीणकसायचीयरागसंजमे चैव केवलिस्वीणकसायवीयरागसंजमे चेव, छउमत्थखीणकसायवीयरागसंजमे दुविहे paM0 taM0 सयंबुद्धछउमत्थस्वीणकसाय बुद्धबोहियछउमत्थ, सयंबुद्धछउमत्यः दुविहे paM0 taM0-पढमसमय0 अपढमसमय0 अहवा चरिमसमय0 अचरिमसमय0, बुद्धबोहियछउमत्थखीण0 दुविहे paM0 taM0-पढमसमय0 अपढमसमय, अहवा चरिमसमय0 अचरिमसमय0, केवलिखीणकसायवीतरागसंजमे दुबिहे paM0 saM0-सजोगकेवलिखीणकसाय0 संजमे अजोगिकेवलि0, सजोगिकेवलिखीणकसाय0 संजमे दुविहे paM0 taM0-पढमसमय0 अपढमसमय0, अहवा चरिमसमय0 अचरिमसमय0, अजोगिकेवलिखीणकसाय0 संजमे दुबिहे paM0 saM0-पढमसमयः अपढमसमय0 अहवा चरिमसमय अचरिमसमय0 / 72 / दुविहा पुढवीकाइया paM0 taM0 सुमा चैव वायरा चेव 1, एवं जाव दुविहा वणस्सैकाइया paM0 [saM0 सुहमा चैव वायरा चेव 5, दुविहा पुढवीकाइया paM0 [saM0 पज्जन्तगा चेद अपज्जत्तगा चेव 9, एवं जाव वणस्सैकाइया 10, दुविहा पुढवीकाइया paM0 taM0-परिणया चेव अपरिणया चेव 11, एवं जाव वणस्सैकाइया 15, दुविहा दवा paM0 taM0 परिणता चेव अपरिणता चेव 16, दुविहा पुढवीकाइया paM0 taM0-गतिसमावन्नगा चैव अगैसमावनगा चैव 17, एवं जाव वणस्सैकाइया 21, दुविहा दष्वा paM0 taM0-गतिसमावन्नगा चेव अगतिसमाचन्नगा चेव 22. दुबिहा पुढवीकाइया paM0 taM0-अणंतरोगाढा चेव परंपरोगाढा चेव 23, जाव दशा0 28 / 73 / दुविहे काले paM0 taM0 ओसप्पिणीकाले चेव उस्सप्पिणीकाले चेव, दुविहे आगासे paM0 taM0-लोगागासे चेव अलोगागासे चैव ॥ 74| गेरइयाणं दो सरीरमा paM0 taM0-अभ्यंतरमे चैव बाहिरगे चेव, अम्भंतरए कम्मए बाहिरए बेउलिए, एवं देवाणं भाणियां, पुढवीकाइयाणं दो सरीरगा paM0 saM0अब्भंतरगे वेव वाहिरगे चेव, अब्भंतरगे कम्मए बाहिरगे ओरालियगे, जाब वणस्सैकाइयाणं, बेइंदियाणं दो सरीरा paM0 taM0 अभंतरए चेव बाहिरए चेव, अब्भंतरगे कम्मए अहिमंससोणितवद्धे बाहिरए ओरालिए, जाव चौरिंदियाणं, पंचिदियतिरिक्खजोणियाणं दो सरीरमा paM0 [saM0 - अभ्यंतरगे चैव बाहिरगे चेव, अब्भंतरगे कम्मए अट्टिमंससोणियव्हारुछरावद्धे बाहिरए ओरालिए, मणुस्साणवि एवं चैव विग्गहगैसमावन्नगाणं नेरइयाणं दो सरीरगा paM0 taM0 तेयए चेव कम्मए चेव, निरन्तरं जाव बेमाणियाणं, नेरइयाणं दोहिं ठाणेहिं सरीरुप्पत्ती सिया, taM0 रागेण चैव दोसेण चेव, जाव वेमाणियाणं, नेरइयाणं दुट्टाणनिघतिए सरीरंगे paM0 taM0 रागनिवत्तिए चैव दोसनिवत्तिए चेव, जाव वेमाणियाणं, दो काया paM0 taM0-तसकाए चैव थावरकाए चेव, तसकाए दुविहे paM0 taM0-भवसिद्धिए चेव अभवसिद्धिए चेव एवं थाव्र्काएऽवि। 75 / दो दिसाओ अभिगिज्झ कप्पति णिग्गंधाणं वा णिग्गंधीण वा पावित्तए-पाणं चेव उदीणं चेव, एवं मुंडावित्तए सिक्खावित्तए उबद्वावित्तए संभुंजित्तए संवत्तिए सज्झायमुद्दिमित्तए सज्झायं समुद्दिमित्तए सज्झायमणजाणित्तए आलोइत्तए पडिकमित्तए निंदित्तए गरहित्तए बिउट्टित्तए विसोहित्तए अकरणयाए अम्मुट्ठिलए आहारिहं पायच्छित्तं तवोकम्मं पडिवज्जित्तए, दो दिसातो अभिगिज्झ कप्पति णिग्गंया वाणिग्गंधीण वा अपच्छिममारणंतियसंलेहणाजूसणाजूसियाणं भत्तपाणपडियाइक्खिताणं पाओवगताणं कालं अणवकंखमाणाणं विहरितए, तंजहा-पाईणं चैव उदीणं चैव । 76 / a0 2 u0 1 // जे देवा उद्घोववभगा कप्पोववशगा विमाणोववनगा चारोववन्नगा चारद्वितीया गतिरतिया गतिसमावन्नगा तेसिं णं देवाणं सता समितं जे पावे कम्मे कज्जति तत्थगतावि एगतिया वेदणं वेदंति अन्नत्थगतावि एगतिया वेजणं वेदेति णेरइयाणं सता समियं जे पावे कम्मे कज्जति तत्थगतावि एगतिया वेयणं वेदेति अन्नत्यागतावि एगतिआ वेयणं वेदेति, जाव पंचेंदियतिरिक्खजोणियाणं, मणुस्साणं सता समितं जे पाये कम्मे कज्जति इहगतावि एगतिता वेयणं वेयंति अन्नत्थगतावि एगतिया वेयणं वेयंति, मणस्वज्जा सेसा एकमा 19 91 नेरतिता दुगतिया दुयागतिया paM0 taM0-नेरइए शेरइएस उववज्जमाणे मणुस्सेहिंतो वा पंचिदियतिरिक्खजोणिएहिंतो वा उबवजेज्जा से चेव णं से नेरइए णेरइयत्तं विप्पजहमाणे मस्सत्ताए वा पंचदियतिरिक्खजोणियत्ताए वा गच्छेजा, एवं असुरकुमारावि, णवरं से चेत्र णं से असुरकुमारे असुरकुमारतं विप्पजहमाणे मणुस्सत्ताए वा तिरिक्खजोणियत्ताए वा गच्छा, एवं सचदेवा, पुढवीकाइया दुगतिया दुआगतिया paM0 [saM0 पुढवीकाइए पुढवीकाइएस उववजमाणे पुढवीकाइएहिंतो वा णोपुढवीकाइएहिंतो वा उववजेज्जा, से चेवणं से पुढवीकाइए पुढवीकाइयत्तं विप्पजहमाणे पुढवीकाइयत्ताए वा गोपुढवीकाइयत्ताए वा गच्छेजा, एवं जाव म्न्नुस्सा। 78 / दुविहा नेरइया पन्नत्ता, तंजहा भवसिद्धिया चेव अभवसिद्धिया वेव, जाव बेमाणिया 1, दुविहा नेरइया paM0 saM0-अनंतशेववन्नगा चेव परंपरोववन्नगा चेव जाव बेमाणिया 2, दुविहा णेरड्या paM0 saM0-गतिसमावन्नगा चेव अगतिसमावन्नगा चेव, जाव वेमाणिया 3, दुविहा नेरइया paM0 taM0-पढमसमओववन्नगा चेव अपढमसमओववन्नगा चैव जाव वेमाणिया 4, दुविहा नेरइया paM0 taM0 आहारगा चैव अणाहारगा चैव, (19) 76 स्थानांग - 2 मुनि दीपरत्नसागर O Page #7 -------------------------------------------------------------------------- ________________ ASPRSASSIPORANSPOMASTICHROPOMICPIRA87788PRAMBIPILIBHANASPRASPBOSISP00525700420PIENCPTEMBEARSPS एवं जाव वेमाणिया 5, दुविहा णेरइया paM0 ta0-उस्सासगा चेव णउस्सासगा चेव जाव वेमाणिया 6. दुविहा नेरइया paM0 saM0-सइंदिया चेव अणिदिया घेव, जाव वेमाणिया 7, दुविहा नेरइया paM0 20-पजत्तगा चेव अपज्जत्तगा चेव, जाव वेमाणिआ 8, दुबिहा नेरइया paM0 taM0-सत्री चेव असन्नी चेव, एवं पंचेंदिया सवे विगलिंदियवजा, जाव वाणमंतरा (वेमाणिया)9, दुविहा नेरइया paM0 20-भासगा चेव अभासगा चेव, एवमेगिदियक्जा साधे 10, दुविहा नेरइया paM0 20-सम्मदिट्ठीया चेव मिच्छहिट्ठीया चेव, एगिदियवज्जा साझे 11. दुविहानेरइया paM020-परित्तसंसारिता वेव अणंतसंसारिया चेव, जाव वेमाणिया 12, दुविहा नेरइया paM0 20-संखेजकालसमयद्वितीया (संखेजकालठीया pA0) व असंखेजकालसमयहितीया चेव, एवं पंचेंदिया एगिदियविगलिंदियवजा जाव वाणमंतरा 13, दुविहा नेरइया paM0 20-सुलभबोधिया चेव दुलभचोधिया चेव, जाव येमाणिया 14, दुविहा नेरड्या paM0 saM0- कण्हपक्खिया चेव सुकपक्खिया चेव, जाव वेमाणिया 15, दुविहानेरझ्या paM00- चरिमा चेव अचरिमा चेव, जाव वेमाणिया 1679 ॥ दोहिं ठाणेहिं आया अधोलोग जाणइ पासइ taM0-समोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ असमोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ, आधोहि समोहतासमोहतेणं चेव अप्पाणेणं आया अहेलोग जाणइ पासइ, एवं तिरियलोग 2 उड्ढलोग 3 केवलकप्पं लोग 4, दोहि ठाणेहिं आया अधोलोग जाणइ पासइ, taM0-विउचितेण चेव अप्पाणेणं आता अधोलोगं जाणइ पासइ अविउवितेणं चेव अप्पाणेणं आता अधोलोगं जाणइ पासइ आहोधि विउचियाविउधितेण चेव अप्पाणेणं आता अधोलोग जाणा(पासह)1, एवं तिरियलोग04. दोडिं ठाणेहिं आया सहाई सुणेइ, taM0-देसेणवि आया सहाई सुणेइ सोणवि आया सहाई सुणेति, एवं रूवाई पासइ, गंधाई अग्याति, रसाई आसादेति, फासाई पडिसंवेदेति5, दोहि ठाणेहिं आया ओभासइ, taM0-देसेणवि आया ओभासइ सघेणवि आया ओमासति, एवं पभासति विकुवति परियारेति भासं भासति आहारेति परिणामेति वेदेति निजरेति 9. दोहिं ठाणेहिं देवे सहाई सुणेइ, taM0-देसेणवि देवे सहाई सुणेति सम्प्रेणवि देवे सहाई सुणेइ जाव निजरेति 14, मस्या देवा दुविहा paM0 saM0- एगसरीरे चेव विसरीरे चेव, एवं किचरा किंपुरिसा गंधवा णागकुमारा सुवनकुमारा अम्गिकुमारा वायुकुमारा 8, देवा दुविहा paM020-एगसरीरे चेव निसरीरे चेव । 80a02 u02॥ दुविहे सहे paM0 saM0-भासासाहे चैव णोभासासदे चेव, भासासहे दुविहे paM0 ta0 अक्खरसंघद्धे पेव नोअक्खरसंबढे चेव, णोभासासहे दुविहे पन्नत्ते taM0-आउजसरे चेव णोआउज्जसहे चेय, आउज्जसहे दुविहे paM0 ta0-तते चेव वितते चेब, तते दुविहे paM020-घणे व मुसिरे चेव, एवं विततेऽषि, णोआउज्जसहे दुविहे paM020-भूसणसद्दे चेव नोभूसणसद्दे चेव, नोभूसणसहे दुविहे paM0 saM0- तालसहे चेव लत्तिआसहे वेव, दोहिं ठाणेहिं सदुप्पाते सिया, तंजहा-साहन्नताणं चेव पुग्गलाणं सदुप्पाए सिया भिजंताणं चेव पोग्गलाणं सदुपाए सिया।81॥ दोहिं ठाणेहिं पोग्गला साहण्णंति, taM0-सई वा पोग्गला साहन्नति 1 परेण वा पोग्गला साहण्णंति 1. दोहिं ठाणेहिं पोग्गला भिजतितं0-सई वा पोग्गला भिजति परेण वा पोग्गला मिजति2. दोहिं ठाणेहिं पोग्गला परिसडंति, taM0-सई वा पोग्गला परिसडंति परेण वा पोग्गला परिसाडिजंति3, एवं परिवडंति 4 चिदंसंति 5.दुविहा पोग्गला paM0 20-भिन्ना चेव अभिन्ना चेव 1, दुविहा पोग्गला paM020-भेउरधम्मा चेव नोभेउरधम्मा चेव2. दुविहा पोग्गला paM0 taM0-परमाणुपोम्गला चेवनोपरमाणुपोग्गला चेव 3, दुविहा पोग्गला paM020-सुहुमा चेव नायरा चेव 4, दुविहा पोग्गला paM0 ta0- बद्दपासपुट्टा चेव नोचपासपुट्ठा चेव5, दुविहा पोग्गला पनत्ता taM0. परियादितचेव अपरियादितवेव 6, दुविहा पोग्गला पचत्ता taM0- अत्ता चेव अणत्ता चेव 7, दुविहा पोग्गला paM0तं-इट्टा चेव अणिट्टा चेव 8,एवं कंता 9पिया 10 मणुना 11 मणामा 12182 / दुविहा सहा पचत्ता taM0-अत्ता चेव अणत्ता चेव 1 एवमिट्ठा जाव मणामा 6, दुविहा रूवा paM0 ta0-अन्ना चेव अणत्ता चेव, जावमणामा, एवं गंधा रसा फासा, एवमिकिके छ आलावगा भाणिया । 83 / दुविहे आयारे paM0 ta0-णाणायारे चेव नोनाणायारे चेव 1, नोनाणायारे दुविहे paM0 saM0-दंसणायारे चेव नोदंसणायारे चेव 2,नोदसणायारे दुविहे paM020- चरित्तायारे चेव नोचरित्तायारे चेव3, णोचरित्तायारे दुविहे paM0 ta0- तवायारे चेव वीरियायारे चेव 4, दो पडिमाओ paM0 taM0-समाहिपडिमा चेव उवहाणपडिमा चेव 1,दो पडिमाओ paM020-विवेगपडिमा चेव विउसम्गपडिमा चेव 2. दो पडिमाओ paM0 तंजहा-मद्दा चेव मुभदा चेव 3, दो पडिमाओ paM0 taM0-महाभद्दा चेव सवतोभद्दा चेव 4, दो पढिमाओ paM0saM0- खुड्डिया चेव मोयपडिमा महल्लिया चेव मोयपडिमा 5, दो पडिमाओ paM0taM0- जवमझा चेव चंदपडिमा वैरमज्झा बेव चंदपडिमा 6, दुविहे सामाइए पं.तं.-अगारसामाइए चेव अणगारसामाइए चेव्|84aa दोण्हं उक्वाए paM0 ta0-देवाण घेव नेरइयाण व 1 दोण्हं उपहणा paM0 taM0-गेरइयाण चेव मवणवासीण चेव 2दोण्हं चयणे paM00-जोइसियाण चेव वेमाणियाण चेव 3 दोणी गम्भवकंती paM0taM0-मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 4 दोण्हं गन्मत्याणं आहारे paM0 saM0-मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण व 5, दोण्हं गम्भत्थाणं वुड्ढी paM0 ta0-मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 6 एवं निबुड्ढी 7 विगुपणा 8 गति77 स्थानांग- ठार मुनि दीपरत्नसागर Page #8 -------------------------------------------------------------------------- ________________ परियार 9 समुग्धाते 10 कालसंजोगे 11 आयाती 12 मरणे 13 दोहं छविपचा (छवियत्ता pA0, छविपत्ता pA0) paM0 ta0 मणुस्साण चेव पंचिदियतिरिक्खजोणियाण चे 14 दो सुकसोणितसंभवा paM0 taM0- मणुस्सा चेव पंचिदियतिरिक्खजोणिया चेव 15 दुविहा ठिती paM0 तं-कायट्टिती चेव भवट्टिती चेय 16 दोहं कायद्विती paM0 ta0-मणुस्साण चेव पंचिदियतिरिक्खजोणियाण चेव 17 दोण्हें भवद्रिती paM0 ta0-देवाण चेव नेरडयाण चेव 18 दविहे आउए paM0 taM0-अदाउए चेव भवाउए चेच 19 दोहं अदाउए paM0 saM0-मणस्साण चेव पंचेदियतिरिक्खजोणियाण चेव 20 दोण्हं भवाउए paM0 20. देवाण घेव णेरड्याण चेव 21 दुविहे कम्मे paM0 taM0-पदेसकम्मे चेव अणुभावकम्मे चेव 22 दो अहाउयं पालेति taM0देवञ्चेव नेरइयञ्चेव 23 दोहं आउयसंवट्टए paM0 saM0-मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 24 / 85 / जंबुद्दीवे दीवे मंदरस्स पञ्चयस्स उत्तरदाहिणेणं दो वासा बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णातिवद्दति आयामविक्खंभसंठाणपरिणाहेणं, taM0-भरहे चेव एरवए चेव, एवमेएणमहिलावणं हिमवए चेव हेरनवते चेव, हरिवासे चेव रम्मयवासे चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपञ्चस्थिमेणं दो खित्ता बहुसमतुल्ला अविसेस जाव पुश्वविदेहे चेव अवरविदेहे चेव, जंबूमंदरस्स पञ्चयस्स उत्तरदाहिणणं दो कुराओ बहुसमताडाओ जाच देवकुरा चेव उत्तरकुरा चेव, तत्थ णं दो महतिमहालया महादुमा बहुसमतुला अविसेसमणाणत्ता अन्नमन्नं णाइवहति आयामविक्वंभुचत्तोबेहसंठाणपरिणाहेणं, taM0-कूडसामली चेव जंचू चेव सुदंसणा, तत्थ णं दो देवा महिड्ढिया जाव महासोक्खा (महेसक्खा pA0) पलिओवमहितीया परिवसन्ति, taM0-गरुले चेव वेणुदेवे अणाढिते चेव ज्ण्ब्द्दीवाहिव्ती। 86 / जव मंदरस्स पव्वयस्स य उत्तरदाहिणेणं दो वासहरपचया बहुसमतुल्ला अविसेसमणाणता अन्नमन्नं णातिवट्ठति आयामविक्खभच्चत्तोबेहसंठाणपरिणाहेणं, तंजहा- चुहिमवंते चेव सिहरिचेव, एवं महाहिमवंते चेव रुप्पिञ्चेव, एवं णिसर्3हे चेव णीलवंते चेव, जचूमंदरस्स पञ्चयस्स उत्तरदाहिणेणं हेमवंतेरण्णवतेसु वासेसु दो वट्टचेतड्ढपञ्चता बहुसमतुर्3A अविसेसमणाणत्ता जाव सहावाली चेव वियडावाती चेव, तत्थ णं दो देवा महिड्ढिया जाय पलिओवमद्वितिया परिवसंति taM0-साती चेव पभासे चेव, जंबूमंदरस्स उत्तरदाहिणेणं हरिवासरम्मतेसुवासेसु दो बट्टवेयड्ढपवया बहुसमजाव गंधावती चेव मालवंतपरियाए चेच, तत्य णं दो देवा महिड्डिया महजुईया जाव पलिओवमट्टितीया परिवसंति, taM0- अरुणे चेव पउमे चेव, जंघूमंदरस्स पञ्चयस्स दाहिणेणं देवकुराए पुचावरे पासे एत्थ णं आसक्खंधगसरिसा अदचंदसंठाणसंठिया (अक्दचंदसंठाणसंठिया pA0) दो वक्वारपबया बहुसमा जाव सोमणसे चेव विजुप्पो चेव, जंबूमंदर0 उत्तरेणं उत्तरकुराए पुधावरे पासे एत्य णं आसक्खंधगसरिसा अदचंदसंठाणसंठिया दो वक्खारपश्या बहु0 जाव गंधमायणे चेव मालवंवे चेव, जंचूमंदरस्स पञ्चयस्स उत्तरदाहिणेणं दो दीहवेयड्दपश्चया बहुसमतुर्3A जाव भारहे चेव दीहवेयड्ढे एरावते चेव दीहवेयड्ढे, मारहए णं दीहवेयड्ढे दो गुहाओ बहुसमतुर्3आओ अविसेसमणाणत्ताओ अन्नमन्त्रणातिवट्ठति आयामविक्खंभुचत्तसंठाणपरिणाहेणं, taM0-तिमिसगुद्दा चेव खंडगप्पवायगुहा चेव, तत्थ णं दो देवा महिड्ढिया जाव पलि ओवमट्टितीया परिवसंति, taM0-कयमालए चेव नट्टमालए चेव, एराक्यए णं दीहवेयड्ढे दो गुहाओ बहुसम जाव कयमालए चेव नमालए चेव, जंबूमंदरस्स पञ्चयस्स दाहिणेणं चुल्लहिमवते वासहरपंचए दो कूडा बहुसमतुल्ला जाव विक्खंभुच्चत्तसंठाणपरिणाहेणं, taM0-चुहिमवंतकूडे चेव वेसमणकूडे चेव, जंचूमंदरदाहिणणं महाहिमवंते वासहरपवए दो कुडा बहुसम0 जाव महाहिमवन्तकूडे चेव वेरुलियकूडे चेव, एवं निसढे वासहरपवए दो कूडा बहुसम0 जाव निसढकूडे चेव रुयगप्पभे चेव, जंबूमंदर0 उत्तरेणं नीलवंते वासहरपत्रए दो कूडा बहुसम0 जाव taM0-नीलवंतकूडे चेव उपदंसणकूडे चेव, एवं प्पिमि वासहरपञ्चए दो kUr3A बहुसम0 जाव taM0-रुप्पिकूडे चेव मणिकंचणकूडे चेव, एवं सिहरिंमि वासहरपञ्चते दो कूडा बहुसम0 जाव taM0-सिहरिकूर्3e चेव तिगिछिकूडे चेव । 87 / जंचूमंदर0 उत्तरदाहिणणं चुहिमवंतसिहरीसु वासहरपश्चयेसु दो महदहा बहुसमतुल्ला अविसेसमणाणत्ता अण्णमण्णं णातिवति आयामविक्खंभौबेहसंठाणपरिणाहेणं, taM0-पउमदहे चेव पंडरीयदहे चेव, तत्थ णं दो देवयाओमहड्ढियाओ जाव पलिओवमाढतीयाओं पारवसात,ta0-स चेव लच्छी चेव, एवं महाहिमवंतरुप्पीसु वासहरपव्वएसु दो महदहा बहुसम0 जाव taM0-महापउमर्3अहे चेव महापोंडरीयबहे चेव, देवताओ हिरिश्चेव बुद्धिच्चेव, एवं निसढनीलवंतेसु तिमिछिदहे चेव केसरिदहे चेव, देवताओ धिती चेव कित्तिच्चेव, जंचूमंदर0 दाहिणेणं महाहिमवंताओ वासहरपव्वयाओ महापउमहहाओ दो महाणईओ पवहंति, 2-रोहियञ्चेव हरिकंतचेव, एवं निसदाओ वासहरपव्वताओ तिगिछिद्दहाओ दो मतं0-हरिवेव सीओअञ्चेव, जंचूमंदर0 उत्तरेणं नीलवंताओ वासहरपञ्चताओ केसरिदहाओ दो महानईओ पवहंति, taM0-सीता चेव नारीकंता चेव, एवं रुप्पीओ वासहरपवताओ महापोंडरीयहहाओ दो महानईओ पवहति, saM0-गरकंता चेव रुप्पकूला चेव, जंबूमंदरदाहिणणं भरहे वासे दो पवायदहा बहुसम0 taM0-गंगप्पवातहहे चेव सिंधुप्पवायदहे चेव, एवं हिमवए चासे दो पवायदहा बहु0 taM0-रोहियप्पवातहहे चेव रोहियंसप्पवातहहे चेव, जंचूमंदरदाहिणेणं हरिवासे दो 78 स्थानांग-हा- मुनि दीपरत्नसागर PRASHAMARPABPR48P88853PCHASPRASPBERRACPISARSPIRNAPORNRSSPIRAPSPS487848HEME Page #9 -------------------------------------------------------------------------- ________________ SPORAASPIRIKISPRSHIPMAREPENSPTEMBIHARBPMARPAISABINAGPIER66520SASPIRAROPAMSPOARBPRAASPIC पवायदहा बहुसम0 taM0 हरिपवातदहे व हरिकंतपवातदहे चेच, जंबूमंदरौत्तरदाहिणेणं महाविदेहवासे दो पवायदहा बहुसम0 जाव सीअप्पवातहहे चेव सीतोदष्पवायबहे चेव, जंबू. मंदरस्स उत्तरेणं रम्मए वासे दोपवायदहा बहु0 जाव नरकंतप्पवायदहे चेवणारीकंतप्पवायहहे चेव, एवं हेरचवते चासे दो पवायदहा सुवाकूलप्पवायहहे चेव रुप्पकूलपवायहहे चेव, जंबमंदरौत्तरेणं एखए वासे दोपवायहहा बह जाव रत्तप्पवायदहे चेष रतावैप्पवायहहे चेव, जंबूमंदरदाहिणणं मरहे वासे दो महानईओ बहु0 जाव गंगा चेव सिंधचेच. एवं जधा पवातदहा एवं णईओवि भाणियष्याओ जाव एरवए वासे दो महानईओ बहुसमतुल्डाओ जाव रत्ता चेव रत्तवती चेव । 88aa जंबुदीवे 2 भरहेरखएसु वासेसु तीताए उस्सप्पिणीए सुसमदूसमाए समाए दो सागरोवमकोडाकोडीओ काले होत्या 1, एवमिमीसे ओसप्पिणीए जाच पत्ते 2, एवं आगमिस्साए उस्सप्पिणीए जाब भविस्सति 3, जंबुद्दीवे दीवे भरहेरखएसु वासेसु तीताए उस्सप्पिणीए सुषमाए समाए मणुया दो गाउयाई उड्ढंउच्चत्तेणं होत्था 4, दोनि य पलिबोक्माई परमाउं पालइत्था 5, एवमिर्मासे ओसप्पिणीए जाव पालइत्था 6, एवमागमेस्साते उस्सप्पिणीए जाच पालिस्संति7, जंबुद्दीवे दीवे भरहेरखएसुवासेसु एगसमये एगजुगे (एगजुगे एगसमये pA0) दो अरिहंतवंसा उप्पजिंसु वा उप्पजति वा उपजिस्संति vA8. एवं चकवहिवंसा 9, दसारवंसा 10, जंबूभरहेरखएम0 एगसमते दो अरहंता उप्पजिसु वा उप्पजति वा उप्पजिस्संति वा 11, एवं चक्कवट्टिणो 12, एवं बलदेवा एवं वासुदेवा (दसारवंसा) जाव उप्पजिंसु वा उप्पज्जति वा उप्पजिस्संति वा 13, जंबू0 दोसु कुरासु मणुआ सया सुसमसुसममुत्तमिटिं पत्ता पचणुभवमाणा विहरंति,taM0-देवकुराए चेव उत्तरकुराए चेव 14, जंबुद्दीवे दीवे दोसु वासेसु मणुया सया सुसमुत्तमं इदि पत्ता पचणुभवमाणा विहरंति, taM0-हरिवासे चेव रम्मगवासे चेव 15, जंबू0 दोसु वासेसु मणुया सया ससम(ma0 दूस)मत्तममिडिंद पत्ता पचणुम्भवमाणा विहरति त-हेमवए चेव एरनवए व 16, जचुदाय दाव दासु खित्तसुमणुया सया दूसमसुसममुत्तममिड्ढि पत्ता पचणभवमाणा विहरति, taM0-पृविदेई चेव अवरविदेह चेव 17, जंचूदीचे दीवे दोसु वासेसु मणुया छबिहषि कालं पचणुब्भवमाणा विहरति, taM0-भरहे चेव एरवते वेव 18 / 89 / जंचहीये दीवे दो चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, दो सूरिआ तर्विसु वा तवंति वा तविस्संति चा, दो कत्तिया, दो रोहिणीओ. दो मम्मसिराओ, दो अहाओ, एवं भाणियव्वं, "कत्तिय (1)रोहिणि (2) मगसिर (3) अहा(4) य पुणब्वसू (5)ज पूसो (6) या तत्तोऽवि अस्सलेसा (7) महा (8) य दो फागुणीओ (9-10) y॥1॥ हत्थो (11)चिना (12) साई (13)विसाहा (14) तहय होति अणुराहा (15) / जेट्ठा (16) मूलो (17) पुवा (18) य आसाढा उत्तरा (19) चेव ॥ 2 ॥ अभी (20)सवण (21) धणिट्टा (22) 7) भरणी (28) नेतचा आणुपुथ्वीए ॥ 3 ॥ एवं गाहाणुसारेणं यव्वं जाव दो भ्र्न्नीओ। दो 18 अग्गी दो पयावती दो सोमा दो कद्दा दो अदिती दो बहस्सती दो सप्पी दो पिती दो भगा दो अजमा 10 दो सविता दो तट्ठा दो बाऊ दो इंदम्मी दो मित्ता दो इंदा दो निरती दो AU दो विसा दो वम्हा 20 दो विण्हू दो वसू दो वरुणा दो अया दो विविदी दो पुस्सा दो अस्सा दो यमा 28 / दो इंगालगा दो वियालगा दो लोहितक्खा दो सणिचरा दो आहुणिया दो पाहुणिया दो कणा दो कणगा दो कणकणगा दो कणगविताणगा 10 दो कणगसंताणगा दो सोमा दो सहिया दो असासणा दो कज्जोवगा दो कब्बडगा दो अयकरगा दो दुंदुभगा दो संखा दो संखवन्ना 20 दो संखवन्नाभा दो कंसा दो कंसवन्ना दो कंसवन्नामा दो रुप्पी दो रुप्पाभासा दो णीला दोणीलोभासा दो भासा दो भासरासी 30 दो तिला दो तिल. पुष्कवण्णा दो दगा दो दगपंचवन्ना दो काका दो ककंधा दो इंदग्गी दो घूमकेऊ दो हरी दो पिंगला 40 दो बुदा दो सुका दो बहस्सती दो राहु दो अगत्थी दो माणवगा दो कासा दो फासा दो धुरा दो पमुहा 50 दो बियडा दो विसंधी दो नियला दो पहला दो जडियाइलगा दो अरुणा दो अग्गिआला दो काला दो महाकालगा दो सोस्थिया 60 दो सोवस्थिया दो बमाणगा [दो पूसमाणगा दो अंकुसा] दो पलंबा दो निच्चालोगा दो णिच्चुज्जोता दो सयंपभा दो ओभासा दो सेयंकरा दो खेमंकरा दो आमंकरा 70 दो पभंकरा दो अपराजिता दो अरया दो असोगा दो विगतसोगा दो विमला दो वितत्ता दो वितत्था दो विसाला दो साला 80 दो सुपता दो अणियहा दो एगजडी दो तुजर्3I दो करकरिंगा दो रायम्गला दो पुष्ककेतू दो भावकेऊ 88 / 9 / जंबुद्दीवस्स णं दीवस्स बेइआ दो गाउयाई उद्धंउच्चत्तेणं पचत्ता, लवणे णं समुद्दे दो जोयणसयसहस्साई चकवालविक्खंभेणं प्न्न्ते। लवणस्सणं समुदस्स बेतिया दो गाउयाइ उबंउच्चत्तेणं पन्नत्ता |91धायिस्ण्द्दे दीवे पुरच्छिमबेणं मंदरस्स पचयस्स उत्तरदाहिणणं दो वासा बहुसमतुल्ला जाच भरहे चेव एरवए चेव, एवं जहा जंबुद्दीवे तहा एत्यवि भाणिय जाव दोसु वासेसु मणुया छविहंपि कालं पचणुभवमाणा विहरंति, taM0-भरदे चेव एरवते चेव, णवरं कूडसामली चेव धायैरुक्खे चेव, देवा गरुले चेव वेणुदेवे सुदंसणे घेव, धाततीसंडदीवपञ्चच्छिमढे णं मंदरस्स पश्यस्स उत्तरदाहिणेणं दो बासा बहु0 जाव भरहे चेव एवए चेव जाब छविहंपि कालं पचणुभवमाणा विहरति भरहे । 79 स्थानांर्ग- ठार मुनि दीपरत्नसागर 54848994228- 34836934213.4259045398434833580893443890608184342933 Page #10 -------------------------------------------------------------------------- ________________ RSS-ASTRANSPOSISPECIFINASPICABP8486-8894BPSNASHISHAS7884182068704SPIRNSPIRARBP8498220 चैव एरवए चेव णवरं कूडसामली चेव महाधायतीरुक्खे चेव, देवा गरुले चेव वेणुदेवे पियदसणे चेव, धाइयसंडे णं दीवे दो मरहाई दो एरवयाई दो हेमवयाई दो हेरनवयाई दो हरिखासाई दो रम्मगवासाई दो पञ्चविदहाई दो अवरविदेहाई दो देवकुराओ दो देवकुरुमहदुमा दो देवकुरुमहदुमवासी देवा दो उत्तरकुराओ दो उत्तरकुरुमहद्दुमा दो उत्तरकुरुमहदुमवासी देवा दो चाडहिमवंता दो महाहिमवंता दो निसहा दो नीलवंता दो रुप्पी दो सिहरी दो सद्दाबाती दो सहायातवासी साती देवा दो वियडावाती दो वियडावातिवासी पभासा देवा दो गंधावाती दो गंधावातिवासी अरुणा देवा दो मालवंतपरियागा दो मालवंतपरियागावासी पउमा देवा दो मालवंता दो चित्तकूडा दो पउमकूडा दो नलिणकूडा दो एगसेला दो तिकूडा दो वेसमणकडा दो अंजणा दो मातंजणा दो सोमणसा दो विजुप्पभा दो अंकावती दो पम्हाचती दो आसीविसा दो सुहावहा दो चंदपध्यता दो सरपव्यता दो णागपव्वता दो देवपल्वया दो गंधमायणा दो उसुगारपब्वया दो चाड हिमवतकूडा दो वेसमणकूडा दो महाहिमवंतकूडा दो वेलियकूडा दो निसहकूडा दो रुयगकूडा दो नीलबंतकूडा दो उबदसणकूर्3A दो कप्पिकूडा दो मणिकंचणकूर्3A दो सिहरिकूर्3A दो तिगिच्छिकूडा दो परमहा दो पउमहद्दवासिणीओ सिरीदेवीओ दो महापउमदहा दो महापउमदहवासिणीओ हिरीतो देवीओ एवं जाव दो पुंडरीयहहा दो पोंडरीयैहवासिणीओ लच्छीदेवीओ, दो गंगापवायदहा जाच दो रत्तचतिपवातबहा दो रोहियाओ जाब दो रुष्पकूलातो दो गाहवतीओ दो दहवतीओ दो पंकवतीओ (वेगवतीजओ pA0) दो तत्तजलाओ दो मत्तजलाओ दो उम्मत्तजलाओ दो खीरोयाओ (खारोदाओ pA0) दो सीहसोताओ (सीयासोताओ pA0) दो अंतोवाहिणीओ दो उम्मिमालिणीओ दो फेणमालिणीओ दो गंभीरमालिणीओ दो कच्छा दोसुकच्छा दो महाकच्छा दोकच्छगावती दो आवत्ता दो मंगलाबत्ता दो पुक्खला दो पुक्खलाचई दो वच्छा दो सुवच्छा दो महावच्छा दो वच्छगावती दो रम्मा दो रम्मगा दो रमणिज्जा दो मंगलावती दो पम्हा दो सुपम्हा दो महपम्हा दो पम्हगावती दो संखा दोणलिणा दो कुमुया दो स(ण)लिला(NA)वती दो वप्पा दो सुवप्पा दो महावप्पा दो वप्पगावती दो वम्गू दो सुवग्गू दो गंधिला दो गंधिलावती 32 दो खेमाओ दो खेमपुरीओ दो रिट्ठाओ दो रिहपुरीओ दो खग्गातो दो मंजुसाओ दो ओसधीओ दो पोंडरीगिणीओ दो सुसीमाओ दो कुंडलाओ दो अपराजियाओ दो पमंकराओ दो अंकाबईओ दो पम्हावईओ दो सुभाओ दो रयणसंचयाओ दो आसपुराओ दो सीहपुराओ दो महापुराओ दो विजयपुराओ दो अपराजिताओ दो अपराओ दो असोयाओ दो विगयसोगाओ दो विजयातो दो वेजयंतीओ दो जयंतीजो दो अपराजियाओ दो चकपुराओ दो खम्मापुराओ दो अवज्झाओ दो औज्झाओ 32 दो भहसालवणा दो गंदणवणा दो सोमणसवणा दो पंडगवणाई दो पंडकंबलसिलाओ दो अतितकंचलसिलाओ दो रत्तकंबलसिलाओ दो ऐरत्तकंबलसिलाओ दो मंदरा दो मंदरचूलिताओ, धायतिसंडस्स णं दीवस्स वेदिया दो गाउयाई उद्धमुचत्तेणं पन्नत्ता । 92 / कालोदस्स णं समुदस्स वेश्या दो गाउयाई उड्ढंउच्चत्तेणं पन्नत्ता, पुक्खरवरदीवड्दपुरच्छिमदेणं मंदरस्स पञ्चयस्स उत्तरदाहिणेणं दो बासा बहुसमतुर्3A जाय भरहे चेव एखए चेव तहेव जाव दो कुराओ paM0 देवकुरा चेच उत्तरकुरा चेव, तत्थ णं दो महतिमहालता महद्दुमा paM0 ta0-कूडसामली चेव पउमरुक्खे चेव, देवा गरुले चेव वेणुदेवे पउमे चेव, जाव छविहंपि कालं पञ्चणुभवमाणा विहरंति, पुक्खरवरदीवड्ढपचच्छिमदे ण मंदरस्स पचयस्स उत्तरदाहिणेणं दो वासा paM0 ta0 तहेव णाणत्तं कूडसामली चेव महापउमरुक्से चेव, देवा गरुले चेव वेणुदेवे पुंडरीए चेव, पुक्खरखरदीवड्ढे णं दीवे दो भरहाई दो एरवयाई जाव दो मंदरा दो मंदरपुलियाओ, पुक्खरवरस्स णं दीवस्स वेइया दो गाउयाई उड्ढमबत्तेणं पन्नत्ता, सवेसिपि णं दीवसमदाणं वेदियाओ दो गाउयाई उड्ढमुञ्चत्तेणं प्न्न्न्न्त्ताओ।93। दो असुरकुमारिंदा पन्नत्ता, taM0-चमरे चेव बली चेव1 दो णागकुमारिंदा पण्णत्ता, saM0-धरणे पेव भूयाणंदे चेव 2 दो सुवनकुमारिंदा paM0 taM0-वेणुदेवे चेव वेणुदाली चेव 3 दो विजुकुमारिंदा paM020-हरिवहरिस्सहे चेव4, दो अग्गिकुमारिंदा पन्नत्ता 0-अग्गिसिहे चेव अग्गिमाणवे व 5 दो दीपकुमारिंदा paM00-पुने चेव विसिढे चेव 6 दो उदहिकुमारिंदा paM0taM0- जलकते व जलप्पमे चेव 7दो दिसाकुमारिंदा paM00-अमियगती चेव अमितवाहणे चेव8 दो वातकुमारिंदा paM020-वेलंबे चेव पभंजणे चेव 9 दो थणियकुमारिंदा पण्णत्ता, taM0-घोसे चेव महाघोसे चेव 10 दो पिसाइंदा पन्नत्ता, saM0-काले चेव महाकाले चेव1दो भूइंदा paM0 ta0-सुरूवे चेव पडिकवे चेव 2 दो जहा विखदा पनत्ता, taM0-पुनभद्दे चेव माणिमदे व 3 दो रक्खसिंदा पनत्ता, taM0-भीमे चेव महाभीमे चेव 4 दो किमरिंदा पनत्ता, taM0-किन्नरे चेव किंपुरिसे चेव 5 दो किंपुरिसिंदा paM0 ta0-सप्पुरिसे वेव महापुरिसे चेव 6 दो महोरगिंदा paM0 taM0-अतिकाए चेव महाकाए चेव 7 दो गंधविंदा paM0, taM0-गीतरती चेच गीयजसे चेव 8 दो अणपनिंदा paM0,taM0-संनि। हिए चेव सामण्णे चेव9 दोपणपन्निदा paM0,0-धाए चेव विहाए चेव 10 दो इसिवाइंदा paM0, taM0-इसिबेव इसिवालए चेव 11, दो भूतवाइंदा पन्नत्ता, taM0-इस्सरे चेव महिस्सरे चेव 12 दो कंदिदा paM0 saM0-सुवच्छे चेव विसाले चेव 13 दो महाकदिदा पचत्ता, taM0-हस्से चेव हस्सरती व 14 दो कुभंडिंदा paM020-सेए चेव महासेए चेव 15, दो पतइंदा paM0 taM0-पतए चेच पतयवई व 16 जोइसियाणं देवाणं दो इंदा पन्नत्ता, taM0-चंदे व सूरे घेव, सोहम्मीसाणेसु णं कप्पेसु दो इंदा paM0, taM0- सके चेव ईसाणे चेव, एवं सर्णकुमा-(20) 80 स्थानांर्ग-ठाणे मुनि दीपरत्नसागर Page #11 -------------------------------------------------------------------------- ________________ ASPIRANSPROSABP805ASPIRMASPRISPEARAPOMREP85878497213SPRSSPRINCHPOSSISTRNMSPIROMEPRINRBPGARHIR स्माहिवसु कप्पेसु दो इंदा paM0 saM0-सर्णकुमारे चैव माहिंदे वेव, बंभलोगलंतएम णं कप्पे दो इंदा paM0, taM0-बमे चेव लंतए चेव, महासुक्कसहस्सारेसु णं कप्पेसु दो इंदा पन्नत्ता, saM0-महासुके व सहस्सारे वेव, आणयपाणतारणचुतेसुणं कप्पेसु दो इंदा paM020-पाणते चेव अचुते चेव, महासुक्कसहस्सारेसु णं कप्पेसु विमाणा दुवण्णा paM0, taM0-हालिदा चेव सुशिला चेव, गेविजगा णं देवाणं दो रयणीओ उड्ढमुबत्तेणं प्न्न्त्ता।94। a02 u03॥ समयाति का आवलियाति वा जीवाति या अजीवाति या पचति 1 आणापाणाति वा योवेति वा जीवाति या अजीवाति या पचति 2, खणाति वा लवाति वा जीवाति या अजीवाति या पत्चति 3, एवं मुहुत्ताति वा अहोरत्ताति वा 4, पक्खाति वा मासाति वा 5, Baa उद्दति वा अयणाति वा 6. संवच्छराति वा जुगाति वा 7, वाससयाति वा वाससहस्साइ वा 8, वाससतसहस्साह वा वासकोडीइ वा 9, पुषंगाति वा पुवाति बा 10, तुडियंगाति वा तुडियाति वा 11, अडडंगाति वा अडडाति वा 12, अववंगाति वा अववाति वा 13, हूहूअंगाति वा हूहूयाति वा 14, उप्पलंगाति वा उप्पलातिबा 15, पउमंगाइ वा पउमाति वा 16, णलिणंगाति वा णलिणाति वा 17.अच्छणिकरंगाति वा अच्छणिउरातिया 18.औअंगाति वा औआति वा 19, णौअंगाति वा पउआति वा 20, पौतंगाति वा पौताति वा 21 चूलितंगाति वा चूलिताति वा 22, सीसपहेलियंगाति वा सीसपहेलियाति वा 23, पलिओवमाति वा सागरोवमाति वा 24, उस्सप्पिणीति वा ओसप्पिणीति वा जीवाति या अजीवाति या पच्चति 25, गामाति वा णगराति वा निगमाति वा रायहाणीति वा खंडाति वा कब्बडाति वा मडवाति वादाणमुहाति वा पट्टणाति वा आगराति वा आस संनिवेसाइ वा घोसाइ वा आरामाइ वा उज्जाणाति वा वणाति वा वणसंडाति वा वावीइ वा पुक्खरणीति वा 10 सराति वा सरपंतीति वा अगडाति वा तलागाति वा दहाति वा णदीति वा पुढवीति वा उदहीति वा वावखंधाति वा उवासंतराति वा वलताति वा विगहाति वा दीवाति वा समुहाइ वा वेलाति वा वेतिताति वा दाराति वा तोरणाति वा णेरतिताति वा णेरतितावासाति वा 20 जाव वेमाणियाइ वा वेमाणियावासाति वा 43 कप्पाति वा कप्पविमाणावासाति वा वासाति वा वासघरपञ्चताति वा कूडाति वा कूडागाराति वा विजयाति वा रायहाणीइ चा जीवाति या अजीवाति या पवुच्चति 47 छाताति वा आतवाति वा दोसिणाति वा अन्धगाराति वा ओमाणाति वा उम्माणाति वा अतिताणगिहाति वा उज्वाणमिहाति वा अवलिंबाति वा सणिप्पवाताति वा जीवाति या अजीवाति या पच्चाइ, दो रासी paM0 20-जीवरासी चेव अजीवरासी चेव । 95 / दुविहे बंधे paM0, taM0-पेजबंधे चेव दोसबंधे चेच, जीवा गं दोहिं ठाणेहिं पावं कम्मं बंधंति, taM0 रागेण चेव दोसेण चेव, जीवा णं दोहिं ठाणेहिं पावं कम्मं उदीरेंति, taM0-अम्भोवगमिताते चेव वेतणाते उवकमिताते व वेयणाते. एवं बर्देति एवं णिजरेंति-अम्भोषगमिताते व वेवणाते उवकमिताते चैव वेय्न्नाते।96। दोहिं ठाणेहिं आता सरीरं फुसित्ताणं णिज्जाति, taM0- देसेणवि आता सरीरं फुसित्ताणं णिज्जाति सघणवि आया सरीरगं फुसित्ताणं णिज्जाति, एवं फुरित्ताणं एवं फुडित्ता एवं संवट्टतित्ता एवं निशहतित्ता । 17 / दोहिं ठाणेहिं आता केवलिपचत्तं धम्म लमेज्जासवणवाते, taM0-खतेण चेव उवसमेण चेव, एवं जाव मणपज्जवनाणं उप्पाडेज्जा तं-खतेण चेव उवसमेण चेव । 98 / दुविहे अदोवमिए पनत्ते taM0-पलिओवमे चेव सागरोवमे चेब, से किं तं पलिओवमे?, पलिओवमे-जं जोयणविच्छिनं पार एगाहिय्प्पाद्धान्न्ण्। होज निरंतरणिचितं भरितं वालम्गकोडीणं ॥ 4 ॥ वाससए वाससए एकेके अवहडंमि जो कालो। सो कालो बोको उक्मा एगस्स पल्लस्स ॥ 5 ॥ एएसिंपल्डाणं कोडाकोडी हवेज द्स्गुन्निता। तं सागरोवमस्स उ एगस्स भवे परीमाणं ॥ 6 ॥ 99 / दुविहे कोहे पत्नत्ते taM0-आयपइट्टिते चेव परपैहिए चेव, एवं नेरइयाणं जाव वेमाणियाणं, एवं जाच मिच्छाद्स्न्न्स्।10।दुविहा संसारसमावनगा जीवा paM020-तसा चेव यावर, चेव, दुविहा सधजीवापं0taM0-सिहा चेव असिदा चेव, दुविहा सधजीचा पण्णत्ता taM0-सइंदिया चेव अणिंदिया चेव, एवं एसा गाहा फासेतवा जाब ससरीरी चेव असरीरी चेव- सिद्धसइंदियकाए जोगे वेए कसाय लेसा या णाणुबओगाहारे मासग चरिमे य ससरीरी ॥7।|।101।दो मरणाई समणेणं भगवता महावीरेणं समणाणं णिग्गंधाणं णो णिचं वनियाई णो णिचं कित्तियाई णो णिचं पूइयाई (युइयाई pA0) णो णिचं पसत्थाई णो णिचं अमणुलायाई भवंति, तंजहा-वलायमरणे चेव वसहमरणे चेव 1 एवं णियाणमरणे चेव तम्भवमरणे चेव 2 गिरिपडणे चेव तरूपडणे चेव 3 जलप्पवेसे चेव जलणप्पवेसे चेव 4 विसभक्खणे चेव सत्थोबाडणे चेव 5 दो मरणाई जाव णो णिचं अन्भणुमायाई भवंति, कारणेणं पुण अप्पडिकुटाई, taM0- वेहाणसे चेव गिदपढे चेव 6, दो मरणाई समणेणं भगवया महावीरेणं समणाणं नियांयाणं णिचं वणियाई जाव अम्भणुन्नाताई भवंति, taM0- पाओवगमणे व भत्तपचक्खाणे चेव 7पाओवगमणे दुविहे paM0taM0-णीहारिमे चेव अनीहारिमे चेव णियमं अपडिकमे 8 भत्तपच्चक्खाणे दुविहे paM0 ta0-णीहारिमे चेव अणीहारिमे चेव णियमं सपडिकमे 9 / 102 / के अयं लोगे?, जीवचेव अजीवचेच, के अणंता लोए?, जीवचेव अजीवचेव, के सासया लोगे?, जीवघेव अजीवघेव । 103 / दुविहा बोधी paM0 saM0-णाणवोधी चेव दसणबोधी चेव, दुविहा सुद्धा paM0 ta0-णाणबुद्धा चेव दसणबुद्धा चेव, एवं मोहे, मूद्धा।104॥ 81 स्थानांगं ठरणार मुनि दीपरत्नसागर Page #12 -------------------------------------------------------------------------- ________________ णाणावरणिजे कम्मे दुविहे paM0 ta0 देसनाणावरणिजे चेव सधणाणावरणिज्जे चेव, दरिसणावरणिज्जे कम्मे एवं चेव, वेयणिजे कम्मे दुविहे paM00-सातावेयणिज्जे चेव असातावेयणिजे चेव, मोहणिज्जे कम्मे दुविहे paM0 saM0-दसणमोहणिजे चेव चरित्तमोहणिज्जे चेय, आउए कम्मे दुविहे paM0 ta0- अदाउए चेव भवाउए थेव, णामे कम्मे दुविहे पनते taM0-सुभणामे चेव असुमणामे चेव, गोत्ते कम्मे दुविहे paM0 ta0-उच्चागोते चेव णीयागोते चेव, अंतराइए कम्मे दुविहे paM0 ta0-पहु(चुपा0)प्पनविणासिए चेव पिहितआगामिपहं (आगामिपहे आगमपहं paa0)।105। दुविहा मुच्छा paM0 taM0-पेज्जवत्तिता चेव दोसवत्तिया चेव, पेज्जवत्तिया मुच्छा दुविहा paM020-माए चेव लोभे चेव, दोसवत्तिया मुच्छा दुविहा paM0 ta0 कोहे चेव माणे चेव्।106।दुविहा आराहणा paM0 ta0-धम्मिताराहणा चेव केवलिआराणा चेव, धम्मियाराहणा दुविहा paM020-सुयधम्माराहणा चेव चरित्तधम्माराहणा चेव, केवलिआराहणा दुविद्दा 8 paM020-अंतकिरिया चेव कप्पविमाणोववत्तिया चेव्।107। दो तित्थगरा नीलप्पलसमा वजेणं paM0 taM0-मुणिसुपए चेव अरिहनेमी चेव, दो तिस्थयरा पियंगुसामा बनेणं paM020-माली चेव पासे चेव, दो तित्ययरा पउमगोरा वन्नेणं paM0 saM0-पउमप्पहे चेव वासुपुज्जे चेव, दो तित्थगरा चंदगोरा बन्नेणं paM0 ta0-चंदप्पभे चेव पुष्कदंते चेव । 108 / सच्चप्पवायपुवस्सणं दुवे वत्यू । 109 / पुवाभहवयाणक्खत्ते दुतारे पन्नत्ते, उत्तरभद्दक्याणक्खत्ते दुतारे पण्णत्ते, एवं पुवफग्गुणी उत्तराफरगुणी । 110 / अंतो गं मणुस्सखेत्तस्स दो समुद्दा paM0 ta0-लवणे चेव कालोदे चेव । 111 / दो चकवट्टी अपरिचत्तकामभोगा कालमासे कालं किच्चा अहेसत्तमाए पुढवीए अप्पविट्ठाणे णरए नेरैतत्ताए उववना taM0-सुभूमे चेच बंभदत्ते चेव । 112 / असुरिंदवजियाणं भवणवासीणं देवाणं देसूणाई दो पलिओवमाई ठिती पन्नत्ता, सोहम्मे कप्पे देवाणं उक्कोसेणं दो सागरोवमाई ठिती पन्नत्ता, ईसाणे कप्पे देवाणं उक्कोसेणं सातिरेगाई दो सागरोवमाइं ठिती पन्नत्ता, सर्णकुमारे कप्पे देवाणं जहन्नेणं दो सागरोषमाई ठिती पन्नत्ता, माहिदे कप्पे देवाणं जहन्नेणं साइरेगाई दो सागरोवमाई ठिती पन्नत्ता । 11 / दोसु कप्पेसु कप्पत्थियाओ पन्नत्ताओ, taM0- सोहम्मे चेव ईसाणे चेव । 114 / दोसु कप्पेसु देवा तेउलेस्सा पन्नत्ता, taM0-सोहम्मे चेव इंसाणे चेव । 115 / दोसु कप्पेसु देवा कायपरियारगा paM020-सोहम्मे चेव ईसाणे चेव, दोसु कप्पेसु देवा फासपरियारगा paM0 saM0-सर्णकुमारे चेव माहिंदे चेव, दोसु कप्पेसु देवा रूवपरियारगा paM0 taM0-भलोगे चेव लंतगे चेव, दोसु कप्पेसु देवा सहपरियारगा paM0 saM0-महासुक्के चेव सहस्सारे चेव, दो इंदा मणपरियारगा paM0 ta0-पाणए चेव अचुए चेव । 116 / जीवा णं दुहाणणिवत्तिए पोग्गले पावकम्मत्ताए चिणिंसु वा चिणंति वा चिणिस्संति वा, taM0-लसकायनिवत्तिए चेव थावरकायनिवत्तिए चेच, एवं उवचिणिंसु वा उवचिणंति वा उवचिणिस्संति वा, बंधिसु वा बंधति वा पंधिस्संति वा. उदीरिस वा उदीरति वा उदीरिस्संति वा बेसु वा वेदेति वा वेदिस्संति वा. णिजरिंसु वा णिज्जरंति वाणिजरिस्संति वा । 117 / दुपएसिता खंधा अणंता पन्नत्ता दुपदेसोगाढा पोग्गला अणंता पन्नत्ता एवं जाव दुगुणलुक्खा पोग्गला अणंता पन्नत्ता । 118 / u04 द्विस्थानकाध्ययनं 2॥तो इंदा पण्णत्ता taM0. णामिदे ठवणिंदे दविंदे, तओ इंदा paM0 20णाणिंदे दंसणिंदे चरित्तिदे, तओ इंदा paM0 20-देविंदे असुरिंदे मणुस्सिदे । 119 / तिविहा विउब्बणा paM0 taM0 बाहिरते पोग्गलए परियातित्ता एगा विकुश्वणा बाहिरए पोग्गले अपरियादित्ता एगा विकृञ्चणा बाहिरए पोग्गले परियादित्तावि अपरियादित्तावि एगा विकुचणा, तिविहा विगुव्वणा paM0 saM0- अभंतरए पोग्गले परियातित्ता. अपरि0 परियाइत्ता अपरितादित्तावि एगा विकृव्वणा, तिविहा विकुछणा paM0 taM0-बाहिरभंतरए पोग्गले परियाइत्ता एगा विकुछणा वाहिरभंतरए पोग्गले अपरियाइत्ता एगा विगुव्वणा बाहिरम्भंतरए पोग्गले परियाइत्तावि अपरियाइत्तावि एगा विउव्न्ना। 120 / तिविहा नेरइया पन्नत्ता तं-कतिसंचिता अकतिसंचिता अवत्तष्वगसंचिता. एवमेगिंदियवजा जाव वेमान्निया। 121 / तिविहा परियारणा paM0 taM0-एगे देवे अन्ने देवे अन्नेसिं देवाणं देवीओ अ अभिजुंजिय 2 परियारेति, अप्पणिजिआओ देवीओ अभिजूजिय 2परियारेति, अप्पाणमेव अप्पणा विउब्बिय 2 परियारेति 1, एगे देवे णो अन्ने देवा णो अण्णेसिं देवाणं देवीओ अभिजुंजिय2 परियारेइ अप्पणिजियाओ देवीओ अभिजुंजिय2 परि02 अप्पाणमेव अप्पणा विउवियर परियारेति 2. एगे देवे णो अन्ने देवा णो अण्णेसिं देवाणं देवीओ अभिजुजिय 2 परितारेति णो अप्पणिजिताओ देवीओ अभिजुजिय 2 परितारेति अप्पाणमेव अप्पणा विउपिय 2 परितारेति 3 4 122 / तिबिहे मेहुणे paM0 20-दिवे माणुस्सते तिरिक्खजोणिते, तओ मेहुणं गच्छंति taM0-देवा मणुस्सा तिरिक्खजोणिता, ततो मेहुणं सेवंति, taM0-इत्थी पुरिसा न्न्पुण्स्गा।123॥ तिविहे जोगे paM0 ta0-मणजोगे वतिजोगे कायजोगे, एवं णेरतिताणं विगलिंदियबजाणं जाव वेमाणियाणं, तिविहे पओगे paM0 20-मणपओगे वतिपओगे कायपयोगे जहा जोगो विगलिंदियवजाणं तधा पओगोऽवि, तिविहे करणे paM0, taM0-मणकरणे वतिकरणे कायकरणे, एवं विगलिंदियवजं जाव वेमाणियाणं, तिविहे करणे paM020-आरंभकरणे संरंभकरणे समारंभकरणे, निरंतरं जाच वेमाणियाणं । 124 / तिहिं ठाणेहिं जीवा अप्पाउअत्ताते कम्मं पगरिति, taM0-पाणे अतिवातित्ता भवति मुसं वैत्ता भवै तहारूवं समणं वा माहणं वा अफा82 स्थानांग- -2 मुनि दीपरत्नसागर EARSESASPOONABP8428718948PAMOR-SPBMSPRISINESSPAPERSYCHASPEARESHRESPOARNUANCHAR Page #13 -------------------------------------------------------------------------- ________________ सुएणं अणेसणिजेणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवै, इचेतेहिं तिहिं ठाणेहिं जीवा अप्पाउअत्ताते कम्मं पगरेंति, तिहिं ठाणेहिं जीवा दीहाउअत्ताते कम्मं पगरेति. taM0-णो पाणे अतिवातित्ता भवह णो मसं पत्तिता भवति तथारू समर्थ वा माहणं वा फासएसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवह, इचेतेहिं तिहिं ठाणेहि जीवादीहालय. ताए कम्मं पगरेंति, तिहिं ठाणेहिं जीवा असुमदीहाउयत्ताए कम्मं पगरेति, तंजधा-पाणे अतिवातिता भवै सुसं बहता भवद (पाणे अतिवायित्ता मुसंवयित्ता pA0) तहारूवं समर्ण वा माहणं वा हीलेत्ता णिदित्ता खिंसेत्ता गरहित्ता अवमाणित्ता अन्नयरेणं अमणुनेणं अपीतिकारतेणं असण0 पडिलामेत्ता भवै, इबेतेहिं तिहिं ठाणेहिं जीवा असुभदीहाउअत्ताए कम्मं पगरेंति, तिहिं ठाणेहिं जीवा सुभदीहाउअत्ताते कम्मं पगरेंति, taM0-णो पाणे अतिवातित्ता भवै णो मुसं वदित्ता भवै तहारूवं समर्ण वा माहणं वा वंदित्ता नमंसित्ता सकारिता संमाणेत्ता कल्याणं मंगलं देवतं चेतितं पजुवासेत्ता मणुन्नेणं पीतिकारएणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवै, इबेतेहि तिहिं ठाणेहिं जीवा सुहदीहाउतत्ताते कम्मं पगरेति 1125 ॥ ततो गुत्तीतो पनत्ताओ, taM0-मणगुत्ती वतिगुत्ती कायगुत्ती, संजयमणुस्साणं ततो गुत्तीओ paM0, taM0-मण vai0 काय0, तो अगुत्तीओ paM0,तं-मणागुत्ती वैअगुत्ती कायागुत्ती. एवं नेरैताणं जाव धणियकुमाराणं, पंचिंदियतिरिक्सजोणियाणं असंजतमणुस्साणं वाणमंतराणं जोइसियाणं वेमाणियाण । ततो दंडा paM0, taM0-मणदंडे वैदंटे कायदंडे. नेत्याणं तओदंडा पण्णत्ता, तं-मणदंडेवैदंडे कायदंडे, विगलिंदियवजं जाव वेमाणियाणं । 126 / तिविहा गरहा paM00- मणसा वेगे गरहति वयसा वेगे गरहति कायसा वेगे गरहति, पावाणं कम्माणं अकरणयाए, अथवा गरहा तिविहा paM0 taM0-दीहंपेगे अदं गरहति रहस्संपेगे अद्ध गरहति कायंपेगे पडिसाहरति पावाणं कम्माणं अकरणयाए, तिविहे पचक्याणे paM0 taM0-मणसा बेगे पच्चक्खाति वयसा वेगे पचक्खाति कायसा वेगे पबक्खाइ, एवं जहा गरहा तहा पचखाणेवि दो आलावगा भाणियत्रा । 1271 ततो रुक्खा paM0 ta0-पत्नोवते पुष्फोवते फलोवते 1 एवामेव तो पुरिसजाता paM0 ta0- पत्तोवारुखसामाणा पुष्फोवारुक्खसामाणा फलोवारुक्खसामाणा 2 ततो पुरिसज्जाया paM0 taM0-नामपुरिसे टवणपुरिसे दनपुरिसे 3, तओ पुरिसज्जाया paM0, taM0-नाणपुरिसे दसणपुरिसे चरित्तपुरिसे 4 तओ पुरिसज्जाया paM0 saM0-वेदपुरिसे चिंधपुरिसे अभिलावपुरिसे 5, तिविहा पुरिसजाया paM0 taM0-उत्तमपुरिसा मज्मिमपुरिसा जहन्नपुरिसा 6, उत्तमपुरिसा तिविहा paM0 ta0-धम्मपुरिसा भोगपुरिसा कम्मपुरिसा, धम्मपुरिसा अरिहंता भोगपुरिसा चकवट्टी कम्मपुरिसा वासुदेवा 7, मज्झिमपुरिसा तिविहा paM0 taM0-उग्गा भोगा रायन्ना 8, जहन्नपुरिसा तिविहा paM0 saM0-दासा भयगा भातिलगा 9 / 128 / तिविहा मच्छा paM0 taM0-अंडया पोअया संमुच्छिमा 1, अंडगा मच्छा तिविहा paM020-इत्थी पुरिसा णपुंसगा 2, पोतया मच्छा तिविहा paM00-इत्थी पुरिसा णपुंसगा 3, तिविहा पक्खी paM0 saM0-अंडया पोअया संमुच्छिमा 1. अंडया पक्खी तिविहा paM0 taM0-इत्थी पुरिसा णपुंसगा 2, पोतजा पक्खी तिविहा paM0 saM0-इत्थी पुरिसा णपुंसगा 3-6, एवमेतेणं अभिलावणं उरपरिसप्पावि 3.9 भाणियवा, भुजपरिसप्पावि 3-12, भाणियबा 9 / 129 / एवं चेव तिविहा इत्थीओ paM0 saM0-तिरिक्खजोणित्थीओ (pa0 जोणियाओ) मणुस्सित्थीओ देविस्थीओ 1, तिरिक्खजोणीओ इत्थीओ तिविहाओ paM0 taM0. जलचरीओ थलचरीओ खहचरीओ 2, मणुस्सिस्थीओ तिविहाओ paM0 saM0-कम्मभूमिआओ अकम्मभूमियाओ अंतरदीविगाओ 3, तिविहा पुरिसा paM0 तं-तिरिक्खजोणीपुरिसा मणुस्सपरिसा देवपुरिसा 1, तिरिक्खजोणिपुरिसा तिविहा paM0 ta0-जलचरा थलचरा खेचरा 2, मणुस्मपुरिसा तिविहा paM0 saM0-कम्मभूमिगा अकम्मभूमिगा अंतरदीक्गा 3-6. तिविहा नपुंसगा paM0 taM0- रतियनपुंसगा तिरिस्खजोणियण मणुस्स(pra0 जोणिय नपुंसगा 1, तिरिक्खजोणियनपुंसगा तिचिहा paM0taM0-जलयराथलयराखहयरा 2.मणुस्सनपुंसगा तिविधा paM00-कम्मममिगा अकम्मममिया अंतरदीवमा 3-9|130तिविहातिरिक्ख्जोन्निया paM00-इत्थी परिसा npNsgaa|131nerhyaannNtjolesaajopNt काउलेसा 1, असुरकुमाराणं तओ लेसाओ संकिलिट्ठाओ paM0, taM0-कण्हलेसा नीललेसा काउलेसा 2, एवं जाव थणियकुमाराणं 11, एवं पुढविकाइयाणं 12 आउवणस्सतिकाइयाणवि 13-14 तेउकाइयाणं 15 वाउकाइयाणं 16 दियाणं 17 तेंदियाणं 18 चौरिदिआणचि 19 तओ लेस्सा जद्दा नेरइयाणं, पंचिंदियतिरिक्खजोणियाणं तओ लेसाओ संकिलिट्ठाओ paM0 0-कण्हलेसा नीललेसा काउलेसा 20, पंचिंदियतिरिक्खजोणियाणं तो लेसाओ असंकिलिट्ठाओ paM0 saM0-तेउलेसा पम्हलेसा सुक्कलेसा 21, एवं मणुस्साणवि 22, वाणमंतराणं जहा असुरकुमाराणं 23, वेमाणियाणं तओ लेस्साओ paM0 20-तेउलेसा पम्हलेसा सुक्कलेसा 24 / 132 ॥ तिहिं ठाणेहिं तारारूवे चलिज्जातं-विकुछमाणे वा परियारेमाणे वा ठाणाओ वा ठाणं संकममाणे तारारूवे चलेज्जा, तिहिं ठाणेहिं देवे विजुतारं करेजा taM0-विकुत्रमाणे वा परियारेमाणे वा तहारुवस्स समणस्स वा माहणस्स वा ईदि जुत्तिं जसं बलं वीरियं पुरिसकारपरकम उवदंसेमाणे देवे विजुतारं करेजा, तिहिं ठाणेहिं देवे थणियसई करेजा taM0-विकुत्रमाणे, एवं जहा विजुतारं तहेव ynniyshpi।133। तिहिं 83 स्थानांर्ग-ठा-3 मुनि दीपरत्नसागर Page #14 -------------------------------------------------------------------------- ________________ SPRASFORMISPH6-48748P8SMSPOARBIPIRA287848P8ABPRNSPIRNSPIRATIBHASHASPIROERIPRASAPTEMBPRANSPIRE ठाणेहिं लोगधयारे सिया taM0- अरिहंतेहिं वोच्छिजमाणेहिं अरिहंतपन्नते धम्मे बोच्छिजमाणे पुषगते वोच्छिज्जमाणे 1, तिहिं ठाणेहिं लोगुजोते सिया taM0-अरहतेहिं जायमाणेहि अरहतेस पत्रयमाणेस अरहतार्ण गाणप्पायमहिमासु 2 तिहिं ठाणेहिं देवंधकारे सिया taM0-अरहंतेहिं वोच्छिजमाणेहिं अरहतपन्नते धम्मे वोच्छिजमाणे पागते वोच्छिजमाणे 3.तिहिं ठाणेहिं देवुज्जोते सिया taM0-अरहतेहिं जायमाणेहिं अरहतेहिं पक्ष्यमाणेहिं अरहंताणं णाणुप्पायमहिमासु 4, तिहिं ठाणेहिं देवसंनिवाए सिया taM0- अरिहतेहिं जायमाणेहिं अरिहंतेहिं पञ्चयमाणेहिं अरिहंताणं नाणुप्यायमहिमासु 5, एवं देवलिया 6, देवकहकहए 7, तिहिं ठाणेहिं देविंदा माणुसं लोगहमागच्छति taM0 अरहंतेहिं जायमाणेहिं अरहंतेहिं पञ्चयमाहिं अरहंताणं णाणुप्पायमहिमासु8,एवं सामाणिया 9,तायत्तीसगा 10 लोगपाला देवा 11 अमामहिसीओ देवीओ 12 परिसोववन्नगा देवा 13 अणियाहिवई देवा 14 आयरक्खा देवा 15 माणुसं लोग hshmaagcchti। तिहिं ठाणेहिं देवा अन्मुडिजा, 20 अरहंतेहिं जायमाणेहिं जाय तं व 1,एवमासणाई चलेजा 2, सीहणातं करेजा 3, चेलुक्खेवं करेजा 4, तिहि ठाणेहि देवाणं पेइयरक्खा चलेज्जा taM0-अरहंतेहिं तं चेव 5, तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोग हमागच्छिजा, taM0-अरहंतेहिं जायमाणेहिं अरहंतेहिं पश्यमाणेहिं अरहताणं णाणुप्पायमहिमासु । 134 / तिण्डं दुष्पडियारं समणाउसो! taM0-अम्मापिउणो 1 महिस्स 2 धम्मायरियस्स 3, संपातोऽवि यणं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिहडेहिं अभंगेत्ता सुरभिणा गंधट्टएणं उन्यद्वित्ता तिहिं उदगेहिं मज्जावित्ता सव्वालंकारविभूसियं करेत्ता मणुन्न थालीपागसुदं अट्ठारसर्वजणाउलं भोयणं भोयावेत्ता जावजीवं पिट्टिबडेंसियाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुष्पडियारं भवै, आहे णं से तं अम्मापियरं केवलिपन्नते धम्मे आघवहत्ता पन्नवित्ता परूवित्ता ठावित्ता भवति. तेणामेव 8 तस्स अम्मापिउस्स सुप्पडितारं भवति समणाउसो! 1, केइ महचे दरिहं समुक्कसेजा, तए णं से दरिद समुकिट्टे समाणे पच्छा पुरं च णं विउलमोगसमितिसमन्नागते यावि विहरेजा, | तए णं से महाचे अन्नया कयाइ दरिहीहए समाणे तस्स दरिहस्स अंतिए इन्चमागच्छेज्जा, तए णं से दरिदे तस्स महिस्स सव्वस्समवि दलपमाणे तेणावि तस्स दुप्पडियारं भवति, अहे णं से तं महि केवलिपनते धम्मे आघवैत्ता पत्रवैत्ता परूवैत्ता ठावैत्ता भवति तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति 2. केति तहारूवस्स समणस्स वा माणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोचा निसम्म कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववने, तए णं से देवे तं धम्मायरियं दुम्भिक्खातो वा देसातो सुभिक्खं देसं साहरेजा. कंताराओ वा णिकतारं करेजा, दीहकालिएणं वा रोगातकणं अभिभूतं समाणं विमोएज्जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति, अधे णं से तं धम्मायरियं केवलिपन्नत्ताओ धम्माओ भट्ठ समाणं मुजोवि केवलिपन्नले धम्मे आघपतित्ता जाप ठावतित्ता भवति तेणामेव तस्स धम्मायरियस्स सुप्पडियारं मवति 3 / 135 / तिहिं ठाणेहि संपण्णे अणगारे अणादीयं अणवदम्गं दीहमदं चाउरंतं संसारकतारं बीईवएज्जा, taM0 अणिदाणयाए दिहिसंपच्याए जोग्वाहियाए।136। तिविहा ओसप्पिणी paM0 saM0- उक्कोसा मजिझमा जहन्ना 1एवं छप्पि समाओ भाणियचाओ जाय दूसमदूसमा 7,तिविहा उस्सप्पिणी paM020-उकोसामज्झिमा जहन्ना 8,एवं छप्पि समाओ भाणियचाओ जाव सुसमसुसमा 14 / 137 / तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेजातं0-आहारिजमाणे वा पोग्गले चलेजा, विउच्चमाणे0 ठाणाओ वा ठाणं संकामिज्जमाणे0,तिविहे उवधी paM0 20-कम्मोवही सरीरोवही बाहिरभंडमत्तोवही, एवं असुरकुमाराणं माणियचं, एवं एगिदियनेरइयवज्ज जाव वेमाणियाणं 1, अहवा तिविहे उवधी paM0 20-सच्चित्ते अचित्तेमीसए,एवं NeraiANaM, निरंतरं जाव वेमाणियाणं 2.तिविहे परिम्गहे paM020-कम्मपरिग्गहे सरीरपरिम्गहे बाहिरमंडमत्तपरिम्गहे, एवं असुरकुमाराणं, एवं एगिदियनेरतियवजं जाव वेमाणियाणं 3, अहवा तिविहे परिग्गहे paM0 saM0-सचित्ते अचित्ते मीसए, एवं नेरतियाणं, निरंतरं जाव वेमाणियाणं 4 / 138 ॥ तिविहे पणिहाणे paM0 saM0-मणपणिहाणे वयपणिहाणे कायपणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं, तिविहे सुप्पणिहाणे paM0 saM0-मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, संजयमणुस्साणं तिविहे सुप्पणिहाणे पनत्ते taM0-मणसुप्पणिहाणे वैसुप्पणिहाणे कायसुप्पणिहाणे, तिविहे दुष्पणिहाणे paM0 ta0-मणदुप्पणिहाणे वैदुप्पणिहाणे कायदुष्पणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं । 139 / तिविहा जोणी paM0 ta0-सीता उसिणा सीओसिणा, एवं एगिदियाणं विगलिंदियाणं तेउकाइयवजाणं समुच्छिमपंचिंदियतिरिक्खजोणियाणं समुच्छिममणुस्साण य, तिविहा जोणी paM0 taM0-सचित्ता अचित्ता मीसिया, एवं एगिदियाणं विगलिंदियाणं संमुच्छिमपंचिंदियतिरिक्सजोणियाणं समुच्छिममणुस्साण य, तिविधा जोणी paM020-संबुडा वियडा संवुडवियडा, तिविहा जोणी paM0 taM0-कुम्मुन्नया संखावत्ता वंसीपत्तिया, कुम्मुनया णं जोणी उत्तमपुरिसमाऊणं, कुम्मुच्चयातेणं जोणीए विविहा उत्तमपुरिसा गन्मं वकमंतितं0-अरहंता चक्कवट्टी बलदेववासुदेवा, संखावत्ता जोणी इत्थीरयणस्स, संखावत्ताएजंजोणीए पहवे जीवा यपोग्गला य वकमंति विउकमति चयंति उववजति नो चेव णं निष्फजंति, वंसीपत्तिता णं जोणी पिहजणस्स, सीपत्तिताए णं जोणीए बहवे पिहजणे गम्भं व्क्म्ण्ति।140। तिविहा तणवणस्सैकाइया paM0 saM0-संखेजजीविता असंखेजजीविता अणंतजीविया । 141 / जंबुद्दीचे दीवे मारहे वासे तओ तित्था paM0(21) 84 स्थानांर्ग-ठा-3 मुनि दीपरत्नसागर HEARNERISPRATAPGARHIRMA8984SPITOMACPECHASPARSHEESIPARIPESABPTEMBN842SPICHASPNAMIRMBHESE Page #15 -------------------------------------------------------------------------- ________________ MANORANJANSARYNS369458884999363434584220345893445058489AROLD * taM0-मागहे वरदामे पभासे, एवं एखएवि, जंबुद्दीवे दीवे महाविदेहे वासे एगमेगे चक्कवष्टिविजये ततो तित्था paM0 ta0-मागहे वरदामे पभासे 3, एवं घायैसंडे दीवे पुरच्छिमदेवि, पञ्चस्थिमदेवि 9, पुक्खरखरदीवद्धपुरच्छिमद्धेवि 12 पञ्चस्थिमदेवि 15 / 142 जंबुद्दीवे 2 भरहेरखएसु वासेसु तीताए उस्सप्पिणीते सुसमाए समाए तिन्नि सागरोवमकोडाकोडीओ कालो हुत्था 1. एवं ओसप्पिणीए नवरं पन्नते 2, आगमिस्साते उस्सप्पिणीए भविस्सति 3, एवं धायैसंडे पुरच्छिमद्धे पञ्चत्यिमद्धेवि 9, एवं पुक्खरवरदीवद्धपुरच्छिमदे पच्चत्थिमदेवि कालो भाणियव्वो 15 / जंबुद्दीवे दीवे भरहेरवएसुवासेसु तीताते उस्सप्पिणीतेसुसमसुसमाते समाए मणुया तिण्णि गाउयाई उद्धंउच्चत्तेणं तिन्नि पलिओवमाई परमाउं पालइत्था 1, एवं इमीसे ओसप्पिणीते 2 आगमिस्साए उस्सप्पिणीए 3, जंबुद्दीवे दीवे देवकुरूत्तरकुरासु मणुया तिण्णि गाउआई उदउच्चत्तेणं paM0, तिन्नि पलिओवमाई परमाउं पालयंति 4, एवं जाव पुक्खरवरदीवद्धपञ्चस्थिमद्धे 20 / जंबुद्दीवे दीवे भरहेरवएसु वासेसु एगमेगाते ओसप्पिणिउस्सप्पिणीएतओ वंसाओ उप्पजिसु वा उप्पजंति वा उप्पजिस्संति वा taM0-अरहंतवंसे चक्कवटिवंसे दसारवंसे 21, एवं जाच पुक्खरवरदीवजपच्चत्थिमद्धे 25 / जंबुद्दीचे दीवे भरहेरखएसु वासेसु एगमेगाए ओसप्पिणीउस्सप्पिणीए तओ उत्तमपुरिसा उप्पजिसु वा उप्पजति वा उप्पजिस्संति वा taM0-अरहंता चक्कवट्टी बलदेववासुदेवा 26 एवं जाव पुक्खरवरदीवद्वपञ्चत्थिमदे 30, तओ अहाउयं पालयंति taM0-अरहता चक्कवट्टी बल ती मज्झिममाउय पालयात ta0-अरहता चक्कवट्टा बलदेववासुदवा 32 / 143 / चायरतौकाइयाण उकासण तिन्निराइदियाइ ठिती पजत्ता, बायरवाउकाइयाण उकोसेणं तिन्निवाससहस्साई ठिती pN0|144अः भंते! सालीणं वीहीणं गोधमाणं जवाणं जवजवाणं एतेसिं णं धन्नाणं कोहाउत्ताणं पल्टाउत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलित्ताण लित्तार्ण लंछियाणं मदियाणं पिहिताण केवैयं कालं जोणी संचिट्ठति',( मोयमा!) जहण्णेणं अंतोमुत्तं उकोसेणं तिणि संवच्छराई, तेण परं जोणी पमिलायति, तेण परं जोणी पविद्धसति, तेण पर जोणी विसति, तेण पर भीए अबीए भवति, तेण परं जोणीबोच्छेदो pN0।145। दोचाए णं सकरप्पभाए पुढबीए णेरइयाणं उक्कोसेणं तिषिण सागरोचमाई ठिती paM01, तबाए णं वालुयप्पभाए पुढवीए जहन्नेणं णेरड्याणं तिमि सागरोवमाई ठिती पण्णत्ता 2 / 146 / पंचमाए णं धूमप्पभाए पुढवीए तिनि निरयावाससयसहस्सा paM0, तिसु णं पुढवीसु णेरइयाणं उसिणवेयणा पन्नत्ता vaM0-par3हमाए दोचाए तचाए, विसुणं पुढवीसु रैया उसिणवेयणं पचणुभक्माणा विहरति-पढमाए दोचाए तचाए । 147 / ततो लोगे समा सपक्खि सपडिदिसिं paM0 taM0- अप्पइट्ठाणे णरए जद्दीवे दीवे सबट्टसिद्धे महाविमाणे, तओ लोगे समा सपक्खि सपडिदिसि paM0 ta0-सीमंतए णं णरए समयक्खेत्ते ईसीपभारा पुद्ध्वी।148। तओ समुदा पगईए उदगरसेणं paM0 तं- कालोदे पुक्खरोदे सयंभुरमणे, तओ समुदा बहुमच्छकच्छभाइण्णा paM0 20 लवणे कालोदे सयंभुरमणे । 149 / तओ लोगे णिस्सीला णित्रता णिम्गुणा निम्मेरा णिप्पचक्खाणपोसहोववासा कालमासे कालं किचा अहे सत्तमाए पुढवीए अप्पतिट्ठाणे णरए णेरइयत्ताए उववजंति, taM0-रायाणो मंडलीया जे य महारंभा कोडंबी, तओ लोए सुसीला सुवया सरगुणा समेरा सपञ्चक्खाणपोसहोववासा कालमासे कालं किच्चा सबट्ठसिद्ध महाविमाणे देवत्ताए उववत्तारो भवंति, taM0-रायाणो परिचत्तकामभोगा सेणावती पसत्थारो । 150 / भलोगलंतएसु णं कप्पेसु विमाणा तिवण्णा paM020-किण्हा नीला लोहिया, आणयपाणयारणचुतेसुणं कप्पेसु देवाणं णिजसरीरा कोसेणं तिण्णि रयणीओ उदंउच्चत्तेणं पण्णत्ता 151 तओ पन्नत्तीओ कालेणं आहजति,0-चंदपन्नत्ती सूरपन्नत्ती दाव्साग्र्प्न्न्त्ती।152।03u0 1॥तिविहे लोगे paM0 ta0-णामलोगे ठवणलोगे dabaloge, tividhe loge paM0 saM0-NANaloge daMsaNaloge carittaloge, tivihe loge paM0 taM0- uddhaloge ahologe tiriyloge|153| camarassa णं असुरिंदस्स असुरकुमाररचो ततो परिसातो paM0 taM0-समिता चंडा जाया, अभितरिता समिता मज्झिमता चंडा बाहिरता जाया, चमरस्स णं असुरिंदस्स असुरकुमाररनो सामाणिताणं देवाणं ततो परिसातो paM0 saM0-समिता जहेव चमरस्स, एवं वायत्तीसगाणवि, लोगपालाणं तुंचा तुडिया पक्षा, एवं अग्गमहिसीणवि, पलिस्सवि एवं चेव जाव अम्गमहिसीणं, धरणस्स य सामाणियतायत्तीसगाणं च समिता चंडा जाता, लोगपालाणं अम्गमहिसीणं ईसा तुडिया दढरहा, जहा धरणस्स तहा सेसाणं भवणवासीणं, कालस्स णं पिसाइंदस्स पिसायरण्णो तओ परिसाओ paM020-ईसा तुडिया दढरहा, एवं सामाणियागमहिसीणं, एवं जावगीयरतिगीयजसाणं, चंदस्सणं जोतिसिंदस्स जोतिसरबो ततो परिसातो paM0 taM0-तुंवा तुडिया पक्षा, एवं सामाणियाग्गमहिसीणं, एवं सरस्सवि, सकस्स णं देविंदस्स देवरन्नो ततो परिसाओ paM0 20 समिता चंडा जाया, एवं जहा चमरस्स जाव अम्गमहिसीणं, एवं जाव अचुतस्स लोगपालाणं । 154 / ततो जामा paM0 saM0-पढमे जामे मज्झिमे जामे पच्छिमे जामे, तिहिं जामेहिं आता केवलिपन्नत्तं धम्म लभेज सवणताते-पढमे जामे मज्झिमे जामे पच्छिमे जामे, एवं जाव केवलनाणं उपाडेजा पढमे जामे मज्झिमे जामे पच्छिमे जामे, ततो क्या paM0 taM0-पढमे वते मज्झिमे वते पच्छिमे वए, तिहिं बतेहिं जाया केवलिपन्नत्तं 85 स्थानांग-600-3 मुनि दीपरत्नसागर REAISPRIMSPOARANASPENSHOBPEONAGPIRNSSPIRMISAMROPAGAPAMEPOARNESHONOURISROPENIOPOR Page #16 -------------------------------------------------------------------------- ________________ BARAHIMALAYKOAATHAARAKHAORAKARACK844302042RRIASKINARY8420842122858694 धम्म लभेज सवणयाए, taM0-पढमे वते मज्झिमे वते पच्छिमे यते, एसो चेव गमो यत्रो जाव केवलनाणति । 155 / तिविधा चोधी paM0 20.णाणबोधी दसणबोधी चरित्तबोधी 1तिविहा बुद्धा paM0 saM0-णाणचुदा ईसणबुद्दा चरित्तबुद्धा 2 एवं मोहे 3 मूढा 4 / 156 / तिविहा पव्वज्जा paM0 ta0-इहलोगपढिबदा परलोकपडियद्धा दुहतोपडिबद्धा, तिविहा पव्वज्जा paM0 taM0- पुरतो पढिबदा मग्गतो पढिबद्धा दुहओ पडिबदा, तिविहा पब्वजा paM0 ta0-तुयावैत्ता पुयावैत्ता बुआवैत्ता, तिविहा पध्वजा paM0 taM0-उवातपथ्यज्जा अक्खातपव्वजा स्ण्गार्प्ब्ब्ज्जा।157। तओ णियंठा णोसण्णोवउत्ता paM0 taM0-पुलाए णियंठे सिणाए 1 ततो णियंठा सन्नणोसण्णोवउत्ता paM0 taM0-बौसे पडिसेवणाकुसीले कसायकुसीले 2 / 158aa तओ सेहभूमीओ paM0 saM0-उकोसा मज्झिमा जहन्ना, उक्कोसा छम्मासा, मज्झिमा चउमासा, जहन्ना सत्तराईदिया, ततो थेरभूमीओ paM0 ta0. जाइथेरे सुत्तधेरे परियायथेरे, सट्ठिवासजाए समणे णिग्गंधे जातिधेरे, ठाणंग(pa0 ठाण)समवायधरे समणे णिमांथे सुयोरे, बीसवासपरियाए णं समणे णिगये परियायोरे । 159 / ततो पुरिसजाया paM0 taM0-सुमणे दुम्मणे णोसुमणेणोदुम्मणे 1 ततो पुरिसजाया paM0 ta0-गंता णामेगे सुमणे भवति, गंता णामेगे दुम्मणे भवति, गंता णामेगे णोसुमणेणोदुम्मणे मवति 2, तओ पुरिस जाया paM0 taM0- जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति, जामीतेगे जोसुमणेणोदुम्मणे भवति 3, एवं जाइस्सामीतेगे सुमणे भवति 3,4, ततो पुरिसजाया paM0 taM0- अगंवा । णामेगे सुमणे भवति 3,5, ततो पुरिसजाता paM0 ta0-ण जामि एगे सुमणे भवति 3,6, ततो पुरिसजाया paM0 taM0-ण जाइस्सामि एगे सुमणे भवति 3,7, एवं आगंता णामेगे सुमणे । भववि 3,8, एमितेगे su03एस्सामीति एगे सुमणे भवति 3 एवं एएणं अभिलावेणं-गंता य अगंता(य) 1 आगंता खलु तथा अणागंता 2 ॥ चिट्ठित्तमचिट्टित्ता 3, णिसितित्ता चेव नो चेव 4 ॥ 8 ॥ हंता य अहंता य 5 छिदित्ता खलु तहा अछिंदित्ता 6 / बूतित्ता अबूतित्ता 7 भासित्ता चेव णो ceb8॥9॥द्चा य अदचा य 9 भुंजित्ता खलु तथा अभुंजित्ता 10 ॥ लंभित्ता अलंभित्ता 11 पीत्ता चेव नो चेव 12 ॥ 10 ॥ सुतित्ता असुतित्ता 13 जुज्झित्ता खलु तहा अजुज्झित्ता 14 / जतित्ता अजयित्ता य 15 पराजिणित्ता य नो चेव 16 ॥ 11 ॥ सदा 17रूवा 18 गंधा 19 रसा य 20 फासा 21 (21.6-126.1-127) तहेव ठाणा य । निस्सीलस्स गरहिता पसत्य पुण सीलबंतस्स ॥ 12 ॥ एवमिकेके तिन्नि उ तिन्नि उ आलावगा भाणियबा, सदं सुणेत्ता णामेगे सुमणे भवति 3 एवं सुणेमीति 3 सुणिस्सामीति 3, एवं असुणेत्ता णामेगे सुमणे भवति 3 न सुणेमीति 3ण सुणिस्सामीति रूवाई गंधाई रसाई फासाई. एकेके छछआलावगा भाणिया 127आलावगा भ्व्ण्ति|160 तओ ठाणा णिस्सीलस्स निव्वयस्स णिगुणस्स णिम्मेरस्स णिप्पचक्खाणपोसहोववासस्स गरहिता. भवंति taM0-अस्सि लोंगे गरहिते भवै उवचाते गरहिए भवै आयाती गरहिता भवति, ततो ठाणा सुसीलस्स सुमयस्स सगुणस्स सुमरस्स सपचक्खाणपोसहोववासस्स पसत्या भवंति, taM0- अस्सि लोगे पसत्थे भवति उववाए पसत्थे मवति आजाती पसत्था भवति । 161 / तिविधा संसारसमावनगा जीवा paM0 20-इत्थी पुरिसा नपुंसगा, तिविहा सधजीवा paM0 taM0- सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी य, अहवा तिविहा सबजीवा paM0 taM0-पज्जत्तगा अपजत्तगा णोपज्जत्तगाणोऽपज्जतगा, एवं-सम्मदिदि परित्ता पजत्तग सुहुम सन्नि भविया yA1622 विविधा लोगठिती paM0 ta0-आगासपैहिए वाते वातपतिट्ठिए उदही उदहिपतिडिया पुढवी, तओ विसाओ paM0 taM0-उदा अहा तिरिया 1, | तिहिं दिसाहिं जीवाणं गती पवत्तति, उड्ढाए अहाते तिरियाते 2, एवं आगती 3 वकंती4 आहारे 5 वुड्ढी 6 णिबुड्ढी 7गतिपरियाते 8 समुग्धाते 9 कालसंजोगे 10 दंसणामिग। मे 11, णाणाभिगमे 12, जीवाभिगमे 13, तिहिं दिसाहिं जीवाणं अजीवाभिगमे paM020-उड्ढाते अहाते तिरियाते 14, एवं पंचिंदियतिरिक्खजोणियाणं, एवं म्न्नुस्सान्न्वि|1631 तिविहा तसा paM020-तेउकाइया बाउकाइया उराला तसा पाणा, तिविधा थावरा पंतं0-पदविकाइया आउकाइया वणस्सैकाइया । 164 ॥ ततो अच्छेजा paM00-समये पदेसे परमाण 1, एवमभेजा 2 अडज्झा 3 अगिज्झा 4 अणड्ढा 5 अमज्झा 6 अपएसा7, ततो अविभातिमा paM0 taM0-समते पएसे परमाणू 8 / 165 / अज्जोति समणे भगवं महावीरे गोतमादी समणे णिग्गंथे आमंतेत्ता एवं वयासी-किंभया पाणा ? समणाउसो!, गोयमाती समणा णिग्गंथा समणं भगवं महावीरं उवसंकमंति उवसंकमित्ता वंदति नमसंति वंदित्ता नमंसित्ता एवं वयासी-णो खलु वयं देवाणुप्पिया ! एयमढे जाणामो वा पासामो वा, तं जदि णं देवाणुप्पिया एयमढे णो गिलायंति परिकहित्तते तमिच्छामो णं देवाणुप्पियाणं अंतिए एयमई जाणित्तए, अज्जोत्ति समणे भगवं महावीरे गोयमाती समणे निम्गंधे आमंतेत्ता एवं वयासी-दुक्खभया पाणा समणाउसो ! 1, सेणं भंते! दुक्खे केण कडे ?, जीवेणं कडे पमादेण 2, से गं मंते ! दुक्खे कहं बेइज्जति ?, अप्पमाएणं 3 / 166 / अन्नउत्थिता णं भंते ! एवं आतिक्खंति एवं भासंति एवं पन्नवेंति एवं परूविंति-कहन्नं समणाणं निग्गंथाणं किरिया कजति !, तत्य जा सा कडा कजइ नो तं पुच्छंति, तत्व जा सा कडा नो कजति नो तं पुच्छति, तत्थ जा सा अकर्3आनो कजति नो तं पुच्छंति, तत्थ जा सा अकडा कजति सं 86 स्थानांर्ग-610-2 मुनि दीपरनसागर 48%8APARIPERSPINASPARASHTRIASPONSPSNEP6597843PMSPERMIRPELIGARBIPIRAT4878018 Page #17 -------------------------------------------------------------------------- ________________ पुच्छंति, से एवं वत्तच्वं सिता ?- अकिचं दुक्खं अफुसं दुक्खं अकञ्चमाणकडं दुक्खं अकट्टु अकट्टु पाणा भूया जीवा सत्ता वेयणं वेदेतित्ति वत्तव्यं, जे ते एवमाहंसु मिच्छा ते एबमाइंस, अहं पुण एवमाइक्खामि एवं भासामि एवं पन्नवेमि एवं परूवेमि-किवं दुक्खं फुस्सं दुक्खं कज्जमाणकडं दुक्खं कट्टु 2 पाणा भूया जीवा सत्ता वेयणं वेयंतित्ति वत्तव्यं सिया । 167 / a0 3 u0 2 // तिहिं ठाणेहिं मायी मायं कट्टु णो आलोतेज्या णो पडिकमेज्जा णो मिंदिज्जा णो गरहिज्जा णो विउद्देखा जो विसोहेज्जा जो अकरणाते अम्भुट्टेखा जो अहारिहं पायच्छित्तं तवोकम्मं परिवज्जेज्जा, taM0 अकरिंसु वाऽहं करेमि वाऽहं करिस्सामि वाऽहं 1, तिहिं ठाणेहिं माथी मायं कट्टु णो आलोतेज्जा णो पडिकमिज्जा जाव णो पडिवजेचा अकित्ती वा मे सिता अवण्णे वा मे सिया अविणते वा मे सिता 2, तिहिं ठाणेहिं मायी मायं कट्टु णो आलोएज्जा जाव नो पडिवज्जेज्जा taM0 कित्ती वा मे परिहातिस्सति जसो वा मे परिहातिस्सति पूयासकारे वा मे परिहातिस्सति 3, तिहिं ठाणेहिं मायी मायं कटु आलोएजा पडिकमेजा जाव पडिवज्जेज्जा taM0- मायिस्स णं अस्सि लोगे गरहिते भवति उबवाए गरहिए भवति आयाती गरहिया भवति 4, तिहिं ठाणेहिं मायी मायं कट्टु आलोएजा जाव पडिवजेज्जा taM0 अमायिस्स णं अस्सि लोगे पसत्ये भवति उववाते पसत्थे भवै आयाई पसत्था भवति 5, तिहिं ठाणेहिं मायी मायं कट्टु आलोएजा जाव पडिवजेज्जा, taM0-जाणताते दंसणट्टयाते चरित्तट्टयाते 6 / 168 / ततो पुरिसजाया paM0 taM0 सुत्तधरे अत्थधरे तदुभयधरे । 169 / कप्पति णिग्गंथाण वा णिग्गंधीण वा ततो वत्थाई धारित्तए वा परिहरित्तते वा, taM0 जंगिते भंगिते खोमिते 1, कप्पइ णिग्गंधाण वा णिग्गंथीण वा ततो पायाई धारित्तते वा परिहरित्तते वा, taM0 लाउयपादे वा दारुपादे वा महियापादे वा 2 / 170 ॥ तिहिं ठाणेहिं वत्थं घरेज्जा, taM0-हिरिपत्तितं दुगुंछापत्तियं परीसद्दवत्तियं । 171 / तओ आयरक्खा paM0 taM0 धम्मियाते पडिचोयणाते पडिचोएत्ता भवति तुसिणीतो वा सिता उट्ठित्ता वा आताते एगंतमंतमवकमेज्जा, णिग्गंधस्स णं गिलायमाणस्स कप्पंति ततो वियडदत्तीओ पडिग्गाहित्तते, taM0-उक्कोसा मज्झिमा जहन्ना । 172 / तिहि ठाणेहिं समणे निग्गंधे साहम्मियं संभोगियं विसंभोगियं करेमाणे णातिकमति, taM0 सतं वा द, सड्ढस्स वा निसम्म, तच्च मोर्स आउट्टति चउत्थं नाउट्टति । 173 / तिविधा अणुन्ना paM0 taM0-आयरियत्ताए उवज्झायत्ताए गणित्ताते, विविधा समणुना paM0 taM0 आयरियत्ताते उवज्झायत्ताते गणित्ताते, एवं उपसंपया, एवं बिजणा । 174 / तिविहे वयणे paM0 taM0 तत्रयणे तदन्नवयणे णोवयणे, तिविहे अवयणे paM0 taM0 णोतनयणे अणोतदन्नवयणे अवयणे, तिविहे मणे paM0 [saM0 तम्मणे तयन्नमणे णोअमणे, तिविहे अमणे paM0 taM0 णोतंमणे गोवयन्नमणे अमणे । 175 / तिहिं ठाणेहिं अप्पबुट्टीकाते सिता, taM0 तस्सि च णं देसंसि वा पदेसंसि वा णो बहवे उदगजोणिया जीवा य पोग्गला य उदगचाते वकमंति विउक्कमंति चयंति उववजंति, देवा णागा जक्खा भूता णो सम्ममारादिता भवंति तत्थ समुट्टियं उदगपोग्गलं परिणतं वासितुकामं अष्णं देसं साहरंति, अब्भवद्दलगं चणं समुतिं परिणतं वासितुकामं वाउकाए विधुणति, इच्चेतेहिं ठाणेहिं अप्पबुट्टिगावे सिता 1, तिहिं ठाणेहिं महावुट्टीकाते सिता, तंजहा तंसि च णं देसंसि वा पतेसंसि वा बहवे उदगजोणिता जीवा य पोग्गला य उद्गत्ताते वकमंति विउकमंति चयंति उववज्जंति, देवा जक्खा नागा भूता सम्ममाराहिता भवंति अन्नत्थ समुट्टितं उदग पोग्गलं परिणयं वासिउकामं तं देसं साहरंति, अम्भवद्दलगं च णं समुट्टितं परिणयं वासितुकामं णो वाउआतो विधुणति, इथेतेहिं तिहिं ठाणेहिं महावुट्टिकाए सिआ 2 / 176 / तिहिं ठाणेहिं अहुणोवबन्ने देवे देवलोगेसु इच्छेज्ज माणुस्सं लोगं हवमागच्छित्तते, णो चेव णं संचातेति त्रमागच्छित्तए, taM0 अङ्गुणोववन्ने देवे देवलोगेस दिवेसु कामभोगेच्छ गिद्धे गढिते अज्झोववन्ने से णं माणुस्सते कामभोगे णो आढाति णो परियाणाति णो अहं बंधति णो नियाणं पगरेति णो ठीपकप्पं पकरेति, अहुणोववन्ने देवे देवलोगेस दिवे कामभोगे मुच्छिते गिद्धे गढिते अज्झोववने तस्स णं माणुस्सए पेम्मे वोच्छिण्णे दिवे संकंते भवति, अहुणोववने देवे देवलोगेस दिवेसु कामभोगेसु मुच्छिते जाव अज्झोवबन्ने तस्स णं एवं भवतीयछिं न गच्छं मुहुत्तं गच्छं, तेणं कालेणमप्पाउया मणुस्सा काटयम्मुणा संजुत्ता भवति, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेचा माणुसं लोगं हवमागच्छित्तए णो चेवणं संचातेति हवमागच्छित्तते 3 तिहिं ठाणेहिं देवे अहुणोववत्रे देवलोगेस इच्छेज्जा माणुसं लोगं हवमागच्छित्तए, संचाते हवमागच्छित्तते अगुणोववन्ने देवे देवलोगेस दिवे कामभोगे अमुच्छिते अगिद्धे अगढिते अणज्झोववन्ने तस्स णमेवं भवति अस्थि णं मम माणुस्सते भवे आयरितेति वा उवज्झातेति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेदेति वा जेसिं पभावेणं मते इमा एतारूवा दिवा देविदी दिवा देवजुती दिवे देवाणुभावे रुद्धे पत्ते अभिसमन्नागते तं गच्छामि णं ते भगवंते वंदामि णमंसामि सकारेमि सम्माणेमि कलाणं मंगलं देवयं चेइयं पज्जुवासामि, अहुणोववले देवे देवलोगेस दिवेसु कामभोगेम अमुच्छिए जाव अणज्झोववन्ने तस्स णं एवं भवति एस णं माणुस्वते भवे पाणीति वा तवस्सीति वा अतिदुकरदुकरकारगे तं गच्छामि णं भगवंतं वंदामि णमंसामि जाव पज्जुवासामि, अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने तस्स णमेवं भवति87 स्थानांगं ठाणे-3 मुनि दीपरत्नसागर - Page #18 -------------------------------------------------------------------------- ________________ अस्थि णं मम माणुसते भवे माताति वा जाव सुण्हाति वा तं गच्छामि णं तेसिमंतियं पाउन्भवामि पासंतु ता मे इमं एतारूवं दिवं देविद्धिं दिवं देवजुतिं दिवं देवाणुभावं ल पत्तं अभिसमन्नागयं, इच्चेतेहिं तिर्हि ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज माणुसं लोगं हवमागच्छित्तते संचातेति हवमागच्छित्तते 4 / 177 / ततो ठाणाई देवे पीहेज्जा taM0माणुस्सं (pra0 सगं ) मवं 1 आरिते खेत्ते जम्म 2 सुकुलपच्चायातिं 3, 5, तिहिं ठाणेहिं देवे परितप्पेज्जा, taM0 अहो णं मते संते बले संते बीरिए संते पुरिसक्कारपरकमे खेमंसि सुभिक्खसि आयरियौवज्झातेहिं विजमाणेहिं कसरीरेणं णो बहुते सुते अहीते ? अहो णं मते इहलोगपडिबद्धेणं परलोगपरंमुहेणं विसयतिसितेणं णो दीहे सामन्नपरिताते अणुपालिते 2 अहो णं मते इदिरससायगरुएणं भोगामि ( स pA0 ) समिद्धेणं णो विसुद्धे चरिते फासिते 3, इच्चेतेहिं0 6 178 / तिहि ठाणेहिं देवे चतिस्सामित्ति जाणइ, तंजहा-विमाणाभरणाई णिप्पभाई पासित्ता 1 कप्परुस्वर्ग मिलायमाणं पासित्ता 2 अप्पणो तेयलेस्सं परिहायमाणि जाणित्ता 3 इच्चे एहिं0 7, तिहिं ठाणेहिं देवे उब्वेगमागच्छेजा, taM0- अहो णं मए इमातो एवारूवातो दिष्वातो देविडीओ दिखाओ देवजुतीतो दिशाओ देवाणुभावाओ पत्तातो लद्वातो अभिसमण्णागतातो बतियां भविस्सति 1 अहो णं मते माउओयं पिउसुकं तं तदुभयसंसद्धं तप्पढमयाते (- आहारो) आहारेयो भविस्सति 2 अहो णं मते कलमलजंचालाते असुतीते उद्वेयणिताते मीमाते गन्भवसहीते बसियां भविस्सइ 3 इचेएहिं तिहिं0 8 / 179 / तिसंठिया विमाणा paM0 taM0 वट्टा तंसा चौरंसा, तस्थ णं जे ते वट्टा विमाणा ते णं पुक्खरकन्नियासंठाणसंठिता सबओ समंता पागारपरिक्खित्ता एगदुवारा पन्नत्ता, तत्थ णं जे ते तंसा विमाणा ते णं सिंघाडगसंठाणसंठिता दुहतो पागारपरिक्खित्ता एगतो वेतितापरिक्खिता विदुवारा पन्नत्ता, तत्थ णं जे ते चौरंसविमाणा ते णं अक्खाडगसंठाणसंठिता सङ्घतो समंतावेतितापरिक्खित्ता चौदुवारा paM0, तिपतिट्टिया विमाणा paM0 taM0 घणोदधिपतिट्ठिता घणवातपइट्टिया ओवासंतरपइट्टिता, तिविधा विमाणा paM0 taM0 अवट्टिया वेशिता परिजाणिता । 180 / विविधा नेरइया paM0 taM0 सम्मादिट्टी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, एवं विगलिंदियवज्जं जाव वैमाणियाणं 16 / ततो दुग्गतीतो paM0 taM0 णेरइयदुग्गती तिरिक्खजोणीयदुग्गती मणुयदुग्गती 1 ततो सुगतीतो paM0 taM0 सिद्धिसोगती देवसोगती मणुस्ससोगती 2. ततो दुग्गता paM0 taM0 णेरतितदुग्गता तिरिक्खजोणितदुग्गया मणुस्सदुग्गता 3, ततो गता paM0 saM0-सिद्धिसोगता देवसोगता मणुस्समुग्गता 4 / 181 / चत्यभत्तितस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, taM0- उस्सेतिमे संसेतिमे चाउलधोवणे 1, छट्ठभत्तितस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए taM0-तिलोदए तुसोदए जबोदए 2, अट्टमभत्तियस्स णं भिक्खुस्स कप्पंति ततो पाणगाई पडिगाहितए, taM0 आयामते सोचीरते सुद्वियडे 3, तिविहे उवहडे paM0 taM0 फलिओवहडे सुद्धोवहडे संसढोवहडे 4, तिविहे उग्गहिते paM0 taM0-जं च ओगिण्हति जंच साहरति जं च आसगंसि पक्खिवति 5, तिविधा ओमोयरिया paM0 taM0 उबगरणोमोदरिता भत्तपाणोमोदरिता भावोमोदरिता 6, उवगरणोमोदरिता तिविहा paM0 taM0- एगे वत्थे एगे पाते चियत्तोवहिसातिजणता 7, ततो ठाणा णिग्गंथाण वा णिग्गंधीण वा अहियाते असुभाते अक्खमाते अणिस्तेयसाए अणाणुगामियत्ताएं भवति, taM0- कूअणता ककरणता अवज्झाणता 8, ततो ठाणा णिग्गंधाण वा णिग्गंधीण वा हिताते सुहाते खमाते जिस्सेयसाते आणुगामिअत्ताते भवति, taM0 अकूजणता अककरणता अणवज्झाणया 9 ततो सहा paM0 taM0-मायासले णियाणसले मिच्छादंसणस 10, तिहिं ठाणेहिं समणे णिग्गंथे संखित्तविउलतेउलेस्से भवति, taM0 आयावणताते 1 खंतिखमाते 2 अपाणगेणं तवोकम्मेणं 3, 11 / तिमासितं णं भिक्खुपडिमं पडिवनस्स अणगारस्स कप्पंति ततो दत्तीओ भोजणस्स पडिगाहेत्तए ततो पाणगस्स 12, एगरातियं भिक्खुपडिमं सम्मं अणणुपालेमाणस्स अणगारस्स इमे ततो ठाणा अहिताते असुभाते अखमाते अणिस्सेयसाते अणाणुगामित्ताते भवंति, taM0 उम्मायं वा लभिया 1 दीहकालिय वा रोगायक पाउणेज्जा 2 केवलिपन्नत्तातो वा धम्मातो भंसेज्जा 3, 13, एगरातियं भिक्खुपडिमं सम्मं अणुपालेमाणस्स अणगारस्स ततो ठाणा हिताते सुभाते खमाते णिस्सेसाते आणुगामितत्ताए भवति, taM0 ओहिणाणे वा से समुप्पज्जेज्जा 1 मणपज्जबनाणे वा से समुप्पज्जेज्या 2 केवलणाणे वा से समुप्पज्जेज्जा 3, 14 / 182 / जंबुद्दीवे 2 ततो कम्मभूमिओ paM0 taM0 भरहे एरवते महाविदेहे, एवं धायैसंडे दीवे पुरच्छिमद्धे जाव पुक्खरवरदीवड्ढपच्चत्थिमद्धे 5 / 183 / तिविहे दंसणे paM0 taM0 सम्महंसणे मिच्छादंसणे सम्मामिच्छादंसणे 1, तिविधा रुती paM0 taM0 सम्मरुती मिच्छरुती सम्मामिच्छरुई 2, तिविधे पओगे paM0 taM0 सम्मपओगे मिच्छपओगे सम्मामिच्छपओगे 3 / 184 / तिविहे वबसाए paM0 taM0 धम्मिते ववसाते अधम्मिए ववसाते धम्मियाधम्मिए ववसाते 4, अथवा तिविधे ववसाते paM0 taM0-पञ्चक्खे पञ्चतिते आणुगामिए 5 अहवा तिविधे ववसाते paM0 taM0 इहलोइए परलोइए ईलोगितपरलो गिते 6, इहलोगिते बबसाते तिविहे paM0 saM0-लोगिते वेतिते सामतिते 7, लोगिते वबसाते तिविधे paM0 taM0-अत्थे धम्मे कामे 8, वेतिगे ववसाते तिविधे paM0 taM0-रिउवेदे जौवेदे सामवेदे 9, सामैते ववसाते विविधे paM0 taM0 णाणे दंसणे चरिते 10, तिविधा अत्यजोणी paM0 taM0 सामे दंडे भेदे 11 / 185 / तिविहा पोम्गला paM0 taM0 पओगपरिणता मीसापरिणता बीससापरिणता, तिपतिट्टिया परगा paM0 taM0 (22) 88 स्थानांगं ठाणं 3 - मुनि दीपरत्नसागर Page #19 -------------------------------------------------------------------------- ________________ SHARABANTRVARIAARYAANKARANANJA31224284493ARSARYALOKSA3%3A4%ARYA53554 पुढवीपतिहिता आगासपतिहिता आयपैडिआ, णेगमसंगहबवहाराणं पुढवीपइट्ठिया उजुसुतस्स आगासपतिट्टिया तिव्हं सहणताणं आयपतिट्टिया । 186|तिविधे मिच्छत्ते paM0 ta0. अकिरिता अविणते अन्नाणे 1, अकिरिया तिविधा paM0 saM0-पओगकिरिया समुदाणकिरिया अन्नाणकिरिया 2, पओगकिरिया तिविधा paM0 ta0-मणपओगकिरिया वहपओगकिरिया कायपओगकिरिया 3. समदाणकिरिया तिषिधा paM0 ta0 अणंतरसमुदाणकिरिया परंपरसमुदाणकिरिया तदुभयसमुदाणकिरिता 4, अनाणकिरिता तिविधा paM0 taM0-मतिअचाणकिरिया सुतजन्नाणकिरिया विभंगाआणकिरिया 5, अविणते विविहे paM0 saM0-देसचाती निरालंबणता नाणापेजदोसे 6, अनाणे तिविधे paM0 ta0-देसण्णाणे सवण्णाणे भावनाणे 7 / 187 / तिविहे धम्मे paM020-सुयधम्मे चरित्तधम्मे अस्थिकायधम्मे, विविध उपक्रमे paM0 saM0-धम्मिते उवकमे अधम्मिते उक्कमे धम्मिताधस्मिते उवक्कमे 1, अहवा तिविधे उवकमे paM020आओवकमे परोक्कमे तदुभयोक्कमे 2, एवं वेयावये 3, अणुम्गहे 4, अणुसट्ठी 5, उवालंभं 6, एवमेकेके तिथि 2 आलावगा जहेव उव्क्मे। 188आतिविहा कहा paM020-अत्यकहा धम्मकहा कामकहा 7,तिविहे विणिच्छते paM020-अत्यविणिच्छते धम्मविणिच्छते काम्विन्नि08।189। तहारूवं णं भंते! समणं वा माहणं वा पजुवासमाणस्स किंफला पजुवासणवा ?, सवणफला, सेणं भंते! सवणे किंफले ?, णाणफले, से णं मंते! णाणे किंफले?, विण्णाणफले, एवमेतेणं अभिलावेणं इमा गाधा अणुगंतचा-सवणे णाणे य विन्नाणे पचक्खाणे य स्ण्ज्मे। अणण्हते तवे चेव बोदाणे अकिरिय निधाणे ॥ 13 ॥ जाव से णं भंते ! अकिरिया किंफला?, निशाणफला, से णं भंते ! निशाणे किंफले ?, सिद्धिगैगमणपजवसाणफले पन्नत्ते स्म्न्नाउसो!|190a03 u03॥ पडिमापडिवनस्स अणगारस्स कप्पंति तओ उपस्सया पडिलेहित्तए, taM0-अहे आगमणगिहंसि वा अहे वियडगिहंसिवा अहे रुक्समूलगिहंसि वा, एवमणुचवित्तते, उचाविणित्तते, पडिमापडिवनस्स अणगारस्स कप्पंति तओ संथारगा पडिलेहित्तते, taM0-पुढवीसिला कट्ठसिला अहासंथडमेव, एवं अणुण्णवित्तए, उवाइन्नित्ते|191shtivihe काले पपणते taM0-वीए पडुप्पपणे अणागए, तिविहे समएपं0 taM0-तीते पडुप्पो अणागए, एवं आवलिया आणापाणू थोवे लवे मुहुत्ते अहोरते जाच वाससतसहस्से पुवंगे पुछे जाव ओसप्पिणी, तिविधे पोग्गलपरियडे paM0 20-तीते पडप्पने अन्नाग्ते।19। तिविहे वयणे paM0 ta0-एगवयणे दुवयणे बहुवयणे, अहवा तिविहे वयणे paM0 20-इत्थिवयणे पुंबयणे नसगक्यणे, अहवा तिबिहे बयणे paM020-तीतवयणे पडुप्पनवयणे अणागयवयणे । 193 / तिविहा पचर पंत-नाणसम्मे दंसणसम्मे चरित्तसम्मे 2,तिविधे उवधाते paM0 taM0-उम्गमोवघाते उप्पायणोवघाते एसणोवघाते 3, एवं विसोही4।194। तिविहा आराहणा paM020-णाणाराहणा दसणाराहणा चरिताराहणा 5, णाणाराहणा तिविहा paM0 saM0-उकोसा मज्झिमा जहन्ना 6,एवं दंसणाराहणाऽवि7, चरित्ताराहणाऽवि 8,तिविधे संकिलेसे paM0 ta0-नाणसंकिलेसे दसणसंकिलेसे चरित्तसंकिलेसे 9,एवं असंकिलेसेऽवि 10, एक्मतिकमेऽवि 11, बैकमेवि 12, ऐयारेऽवि 13, अणायारेऽवि 14 / तिहमतिकमाणं आलोएज्जा पडिकमज्जा निविज्जा गरहिजा जाव पडिवजिज्जा, taM0- णाणाविकमस्स दंसणातिकमस्स चरित्तातिकमस्स 15, एवं vaikamANa'vi 16, अतिचाराणं 17, अणायाराणं 18 / 195 / तिनिधे पायच्छित्ते paM0 ta0-आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे 19 / 196 / जंबुद्दीवे 2 मंदरस्स पञ्चयस्स दाहिणेणं ततो अकम्मभूमिओ paM0 taM0-हेमवते हरिवासे देवकुरा, जंबुद्दीवे 2 मंदरस्स पवयस्स उत्तरेणं तओ अकम्मभूमीओ paM0taM0-उत्तरकुरा रम्मगवासे एरण्णवए, जंवूमंदरस्स दाहिणेणं ततो वासा paM0 taM0-भरहे हेमबए हरिबासे, जंबूमंदरस्स उत्तरेणं ततो वासा paM0 तं-रम्मगवासे हेरन्नवते एखए, जंचूमंदरदाहिणेणंततो यासहरपव्यता paM0 ta0-चुद्धिहिमवंते महाहिमवंते णिसढे, जंवूमंदरौत्तरेणं तओ वासहरपव्यता paM0 ta0-णीलवंते रुप्पी सिहरी, जंबूमंदरदाहिणेणं तओ महादहा paM0 ta0-पउमदहे महापउमदहे तिगिंछदहे, तत्थ णं ततो देवताओ महिड्डियातो जाव पलिओवमट्टितीताओ परिवसंति, taM0-सिरी हिरी धिती, एवं उत्तरेणवि, णवरं केसरिदहे महापोंडरीयदहे पओण्डरीयदहे. देवतातो कित्ती बुद्धी लच्छी, जंबूमंदरदाहिणणं चुहिमवंतातो वासघरपवतातो पउमदहाओ महादहातो ततो महाणतीओ पवईति. taM0-गंगा सिंघ रोहितंसा, जंबर्मदरौत्तरेणं सिहरीओ वासहरपवतातोपओण्डरीयहहाओ महादहाओतओ महानदीओ पवहंति, taM0-सुवन्नकूला रत्ता रत्तवती.जंचमंदरपुरच्छिमेणं सीताए महाणतीते उत्तरेणं ततो अंतरणतीतो paM0 saM0-गाहावती दहवती पंकवती, जंघूमंदरपुरच्छिमेणं सीताते महाणतीते दाहिणेणं ततो अंतरणतीतो paM0 20-तत्तजला मत्तजला उम्भत्तजला, जंचूमंदरपञ्चत्थिमेणं सीओदाते महाणईए दाहिणेणं ततो अंतरणतीतो paM0 ta0-खी(pa0 खा)रोदा सीतसोता अंतोवाहिणी, जंबूमंदरपञ्चत्यिमेणं सीतोदाए महाणदीए उत्तरेणं तओ अंतरणदीतो paM0 saM0-उम्मिमालिणी फेणमालिणी गंभीरमालिनी-एवं घायैसंडे दीवे पुरच्छिमद्धेवि अकम्मभूमीतो आढवेत्ता जाब अंतरनदीओत्ति णिरवसेसं भाणियचं, जाव पुक्खरवरदीवड्ढपचत्थिमड्ढे तहेव निरक्सेसं मान्निया|1973 तिहिं ठाणेहिं देसे पुढवीए चलेजा,taM0-अये णमिमीसे रयणप्पभाते पुढवीते उराला पोग्गला णिवतेजा, तते णं ते 89 स्थानांग-60/ मुनि दीपरत्नसागर Page #20 -------------------------------------------------------------------------- ________________ धू उराला पोम्गला णिक्तमाणा देस पुढवीए चलेखा 1 महोरते वा महिड्दीए जाब महेसक्खे इमीसे रयणप्पभाते पुढबीते अहे उम्मज्जणिमज्जियं करेमाणे देस पुढवीते चलेजा 2 नागसुबन्ना (देवासुराण वा संगामंसि वट्टमाणंसि देस पुढवीते चलेज्जा 3, इवेतेहिं तिहिं0, तिहिं ठाणेहिं केवलकप्पा पुढवी चलेजा, taM0-अधे णं इमीसे रतणप्पभाते पुढवीते घणवाते गुप्पेखा, तए णं से घणवाते गुविते समाणे घणोदहिमेएजा, तए णं से घणोदही एइए समाणे केवलकप्पं पुढविं चालेखा, देवे वा महिड्ढिते जाव महेसक्से तहारूवस्स समणस्स वा माहमस्स वा इदि जुतिं जसं बलं वीरितं पुरिसकारपरकमं उवदंसेमाणे केवलकप्पं पुढविं चालिजा, देवासुरसंगामंसि वा वट्टमाणंसि केवलकप्पा पुढवी चलेजा, इवेतेहिं तिहिं0 / 198 / तिविधा देवकिपिसिया paM0 taM0 तिपलिओ मट्टितीता 1 तिसागरोषमद्वितीता 2 तेरससागरोवमद्वितीया 3, कहिं णं मंते! तिपलितोयमद्वितीता देवकिब्बिसिया परिवर्तति ?, उप्पिं जोइसियाणं हिडिं सोहम्मीसाणेसु कप्पेतु एत्थ णं तिपलिओवमद्वितीया देवा किब्बिसिया परिवर्तति 1 कहिं णं भंते! तिसागरोवमट्टितीता देवा किब्बिसिया परिवसंति ?, उप्पिं सोहंमीसाणा कप्पाणं हेडिं सर्णकुमारमाहिंदे कप्पे एत्य णं तिसागरोवमद्वितीया देवकिम्बिसिया परिवर्तति 2 कहिं णं भंते! तेरससागरोवमद्वितीया देवकिश्विसिता परिवसंति ?, उप्पि बंभलगस्स कप्पस्स हिहिं लंतगे कप्पे एत्थ णं तेरससागरोवमट्टितीता देवकिब्बिसिया परिवर्तति 3 / 199 / सक्कस्स णं देविंदस्स देवरण्णो बाहिरपरिसाते देवाणं तिन्नि पलिओ माई ठिई पन्नत्ता, सकस्स णं देविंदस्स देवरन्नो अग्भितरपरिसाते देवीणं तिन्नि पलिओवमाई ठिती paM0 ईसाणस्स णं देविंदस्स देवरन्नो बाहिरपरिसाते देवीणं तिन्नि पलिओ माई ठिवी paM0 |200 / तिविहे पायच्छित्ते paM0 taM0 णाणपायच्छित्ते दंसणपायच्छित्ते चरित्तपायच्छिते, ततो अणुग्धातिमा paM0 taM0-हत्यकम्मं करेमाणे मेहुणं (pra0 परि) सेवेमाणे राई भोयणं (pra0 परि)भुंजमाणे, तओ पारंचिता paM0 taM0 दुट्ठपारंचिते पमत्तपारंचिते अन्नमन्नं करेमाणे पारंचिते, ततो अणवटुप्पा paM0 taM0 साहंमियाणं तेणं करेमाणे, अन्नधम्मियाणं तेणं करेमाणे, इत्यातालं दलयमाणे (अत्थायाणं दलमाणो pA0 ) / 201 / ततो णो कप्पंति पडावेत्तए, taM0 पंढए वातिते (वाहिये pA0) कीवे 1, एवं मुंडावित्तए 2, सिक्खावित्तए 3, उवद्वावित्तए 4, संभुंजित्तते * संवासित्तते 6 / 202 / ततो अवायणिज्जा paM0 taM0 अविणीए विगतीपडिबद्धे अविओसितपाहुडे, तओ कप्पंति वातित्तते, taM0 विणीए अविगतीपरिषद्धे विउसिय्पाहुद्दे। तओ दुसन्नप्पा paM0 [saM0 दुट्टे मूढे वुम्गाहिते, तज सुसन्नप्पा paM0 taM0 अदुट्टे अमूढे अबुग्गाहिते । 203 / ततो मंडलिया पश्ता paM0 taM0 माणुसुत्तरे कुंडलवरे रुअगवरे । 204 ॥ ततो मदविमहालया paM0 [saM0 जंबुद्दीवे मंदरे मंदरेस सयंभुरमणे समुद्दे समुद्देसु बंभलोए कप्पे कप्पेसु । 205 / तिविधा कप्पठिती paM0 taM0 सामाइयकप्पठिती 1 छेदोवद्वावणियकप्पट्टिती 2 निविसमा कम्पट्टती 3, अहवा तिविहा कप्पट्टिती paM0 taM0 णिषिकप्पडिती 1 जिणकप्पठिती 2 धेरकप्पठिती 3 / 206 / नेरइयाणं ततो सरीरमा paM0 taM0 वेउच्चिते तेयए कम्मए, असुरकुमाराणं ततो सरीरमा paM0 [saM0 एवं चेव, एवं समेसि देवाणं, पुढवीकाइयाणं ततो सरीरगा paM0 taM0 ओरालिते तेयए कम्मते, एवं वाउकाइयवजाणं जाव चौरिंदियाणं ॥ 207 ॥ गुरुं पहुच ततो परिणीता paM0 taM0 आयरियपडिणीते उवज्झायपडिणीते थेरपडिणीते 1 गतिं पहुच ततो पडिणीया paM0 taM0 इहलोगपडिणीए परलोगपडिणीए दुहओ (pra0 उभओ) लोगपडिणीए 2 समूहं पडुच ततो पडिणीता paM0 taM0 कुलपडिणीए गणपडिणीए संघपडिणीते 3 अणुकंप पहुच ततो पडिणीया paM0 taM0 तबस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए 4 भावं पडुच ततो परिणीता paM0 [saM0 णाणपडिणीए दंसणपडिणीए चरितपडिणीए 5. सुयं पहुच ततो पडिणीता paM0 taM0 सुत्तपडिणीते अत्यपडिणीते तदुभयपडिणीए 6 / 208 / ततो पितियंगा paM0 taM0 अट्टी अट्टिमिजा केसमंसुरोमनहे (pra0 नहरोमे) / तओ माउयंगा paM0 taM0 मंसे सोणिते मत्युलिंगे । 209 ॥ तिहिं ठाणेहिं समणे णिग्गंधे महानिज्जरे महापज्जवसाणे भवति, taM0कया णं अहं अप्पं वा बहुयं वा सुयं अहिजिस्सामि ? कया णमहमेकाविहारपडिमं उवसंपज्जित्ताणं विहरिस्सामि ? कया णमहमपच्छिममारणंतितसंलेहणासणासिते भत्तपाणपडियाइक्खिते पाओवगते कालं अणवकंसमाणे विहरिस्सामि ?, एवं समणसा सवयसा सकायसा पागडेमाणे ( पहारेमाणे pA0 ) sa0 निग्धे महानिज्जरे महापज्जवसाणे भवति, तिहिं ठाणेहिं समणोवासते महानिज्जरे महापज्जवसाणे भवति, taM0-कया णमहमप्पं वा बहुयं वा परिग्गदं परिचैस्सामि ? 1 कया णं अहं मुंडे भवित्ता आगारातो अणगारितं पञ्चैस्सामि ? 2 कया णं अहं अपच्छिममारणंतियसंलेहणासणासिते भत्तपाणपडियातिक्खते पाओवगते कालं अणवकंसमाणे विहरिस्सामि ? 3, एवं समणसा सवयसा सकायसा पागडेमाणे [जागरमाणे] समणोवासते महानिज्जरे महापज्जवसाणे भवति । 210 / तिविहे पोम्गलपडिघाते paM0 [saM0 परमाणुपोग्गले परमाणुपोग्गलं पप्प पडिहन्निजा लक्खत्ताते वा पडिण्णिजा लोग वा परिहन्निजा । 211 / तिविहे चक्लू paM0 taM0- एगच विच तिचक्खू, ऊमत्ये णं मणुस्से एगचक्खू देवे विचक्खू तहारूवे समणे वा माहणे वा उप्पन्ननाणदंसणघरे सेमं चिति वत्तब्वं सिता । 212 / तिविधे अभिसमागमे paM0 [saM0 ur3अढं अहं तिरियं जया णं तहारूवस्स समणस्स वा माहणस्स वा अतिसेसे नाणदंसणे समुप्पज्जति से गं 10 स्थानांगं ठाणं - 3 मुनि दीपरत्नसागर Page #21 -------------------------------------------------------------------------- ________________ PENSPIGMEPTOARBPRANSPIRSAMREPHANBIPIONOP6848890658POSMASPEROFESSMSPHOREPHREPOMEPRSANEPRABP88 तप्पदमताते उड्ढमभिसमेति ततो तिरितं ततो पच्छा अहे, अहोलोगे णं तुरभिगमे पचत्ते समणाउसो ! ॥ 2133 तिविधा इड्ढी paM0 ta0 देविड्डी राइहढी गणिड्ढी 1 देविड्ढी तिविहा paM0 ta0-विमाणिड्दी विगुणिड्ढी परियारणिड्ढी 2 अहवा देविड्डी विविहा paM0 saM0-सचित्ता अचित्ता मीसिता 3 राइड्ढी तिविधा paM0 saM0-रको अतियाणिड्ढी रगो निजाणिड्डी रष्णो बलवाहणकोसकोडागारिड्री4 अहवा रातिब्दी तिविहा paM020-सचित्ता अचित्ता मीसिता 5गणिड्ढी तिविहा paM0 saM0-णाणिड्डी सणिड्ढी चरित्तिड्डी 6 अहवा गणिहदी तिविहा paM020-सचित्ता अचित्तामीसियाजा214॥ ततो गारषापं0 saM0-इड्ढीगारवे रसगारवे सातागार्व्|215विविध् करणे paM020-धम्मिते करणे अधम्मिए करणे धम्मिताधम्मिए । करणे । 216 / तिविहे भगवता धम्मे paM0 ta0-सुअधिज्झिते सुज्झातिते सुतवस्मिते, जया सुअधिज्झितं भवति तदा सुज्झातियं भवति, जया सुज्झातितं भवति तया सुतपस्सियं भवति, से सुअधिज्झिते सुज्झातिते सुतवस्सिते सुतक्खाते णं भगवता धम्मे पणते । 217 / तिविधा वावत्ती paM0 saM0-जाणू अजाणू वितिगिच्छा, एवमझोववज्जणा प्रियाव्ज्ञ्ना।218। तिविषे अंते paM0 taM0- लोगते वेयंते समयंते । 219 / ततो जिणा paM0 saM0-ओहिणाणजिणे मणपज्जवणाणजिणे केवलणाणजिणे 1, ततो केवली paM0 20-ओहिनाणकेवली मणपजकनाणकेवली केवलनाणकेवली 2, तओ अरहा paM0 taM0-ओहिनाणारहा मणपजवनाणारहा केवलनाणारहा 31220 ॥ ततो लेसाओ दुम्मिगंधाओ paM00-कव्हलेसा णीललेसा काउलेसा 1, तो लेसाओ सुब्भिगंधातो paM0 ta0-teU0 पम्ह0 सुक्कलेसा 2 एवं दोग्गतिगामिणीओ 3 सोगतिगामिणीओ 4 संकिलिट्ठाओ 5 असंकिलिट्ठाओ 6 अमणुन्नाजो 7 मणुन्नाओ8 अविसुद्धाओ 9 विसुद्धाओ 10 अप्पसत्याओ 11 पसत्याओ 12 सीतलुक्खाओ 13 णिधुण्हाओ 14 ॥ 221 ॥ तिविहे मरणे paM00-बालमरणे पंडियमरणे बालपडियमरणे, पालमरणे विविहे paM0 ta0-ठितलेसे संकिलिगुलेसे पजवजातलेसे, पंडियमरणे तिविहे paM0 taM0-ठितलेसे असंकिलिगुलेसे पजवजातलेसे 3. बालपंडितमरणे तिविधे paM0 20. ठितलेसे असंकिलिट्ठलेसे अपजबजातलेसे 4222 ॥ ततो ठाणा अवसितस्स अहिताते असुभाते अखमाते अणिस्सेसाते अणाणुगामियत्ताते भवंति, taM0-से णं मुंडे भवित्ता अगारातो अणगारियं पञ्चतिते णिग्गथे पावयणे संकिते कंखिते वितिगिच्छिते भेदसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सदहति णो पत्तियति णो रोअति तं परिस्सहा अभिजुजिय2 अमिभवंति, णो से परिस्सहे अभिजंजिय 2 अभिभवै 1,से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते पंचहिं महव्यएहिं संकिते जाव कलुससमावने पंच महाताईनो सहहति जाव णो से परिस्सहे अभिजंजियर अभिभवति, सेणं मुंडे मवित्ता अगारातो अणगारियं पञ्चतिते छहिं जीवनिकाएहिं जाव अभिभवै 3, ततो ठाणा ववसियस्स हिताते जाव आणगामितत्ताते भवंति, taM0 से णं मुंडे भवित्ता अगारातो अणगारियं पचतिते णिग्गंथे पावयणे णिस्संकिते णिकंखिते जाव नो कलुससमावने णिग्गंथं पावयणं सद्दहति पत्तियति रोतेति से परिस्सहे अभिजंजिय 2 अभिभवति, नो तं परिस्सहा अभिजुजिय 2 अभिभवंति 1 से णं मुंडे भवित्ता अगारातो अणगारियं पचतिते समाणे पंचहिं महाएहिं णिस्संकिए णिकंखिए जाव परिस्सहे अभिजुंजिय2 अभिभवै, नो तं परिस्सहा अभिजुंजिय2 अभिभवंति 2से णं मुंडे भवित्ता अगाराओ अणगारियं पञ्चइए छहिं जीवनिकाएहिं णिस्संकिते जाव परिस्सहे अमिश्2उजिय 2 अभिभवति, नो तं परिस्सहा अभिजुंजिअ 2 अभिभ्व्ण्ति3|223 / एगमेगा णं पुढवी तिहिं वलएहिं सबओ समंता संपरिक्खित्ता, taM0-घणोदधिवलएणं घणवातवलएर्ण तणुवायवलतेणं । 224 / णेरड्या णं उकोसेणं तिसमतितेणं विम्गहेणं उववजंति, एगिदियवजं जाव वेमाणियाणं । 225 / खीणमोहस्स गं अरहओ ततो कम्मंसा जुगवं खिजति ता. नाणावरणिचं दसणावरणिजं aNtraatiyN। 226 / अमितीणक्खत्ते तितारे paM0 1 एवं सवणो 2 अस्सिणी3 भरणी4 मगसिरे 5 पूसे 6 जेत्त्त्ता7227| धम्मातो णं अरहाओ संती । अरहा तिहिं सागरोवमेहिं तिचउम्भागपलिओवमऊणएहिं वीतिकतेहिं स्मुप्प्न्ने। 228 / समणस्स णं भगवओ महावीरस्स जाब तथाओ पुरिसजुगाओ जुगंतकरभूमी, माडी णं अरहा तिहिं पुरिससएहिं सदि मुंडे भवित्ता जाब पव्यतिते, एवं पासेऽवि । 229 / समणस्म णं भगवतो महावीरस्स तिन्नि सया चउद्दसपुत्रीण अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवातीणं जिण इव अवितहवागरमाणाणं उक्कोसिया चौहसपुग्विसंपया हुत्था। 230 ॥ तओ तित्थयरा चकवट्टी होत्था taM0-संती कुंथू अरो। 231 ॥ ततो गेविजविमाणपत्थडा पन्नत्ता taM0-हिडिमगेविजविमाणपत्थडे मज्झिमगेविजविमाणपत्थडे उपरिमगेविजविमाणपत्थडे, हिडिमगेविजविमाणपत्थडे तिबिहे paM0 taM0-हेट्ठिम 2गेविजविमाणपत्थडे हेडिममझिमगेविजविमाणपत्थडे हेद्विमौपरिमगेविजविमाणपत्थडे, मजिझमगेविजविमाणपत्थडे तिविहे paM020- मज्झिमहेद्विमगेवेजविमाणपत्थडे मज्झिमरगेविज मजिसमौवरिमगेविज0. उवरिमगेविजविमाणपत्थडे तिविहे paM0 20-उबरिमहेहिमगेविज उवरिममज्झिमगेविज उवरिमरगेविजविमाणपत्थडे । 232 / जीवाणं तिहाणणिश्यत्तिते पोम्पाले पावकम्मत्ताते चिणिसु वा चिणिति वा चिणिस्संति वा, ta0 इस्थिणियत्तिते पुरिसनिवत्तिए णपुंसगनिवत्तिते, एवं चिणौवचिणबंधौदीरवेद तह णिज्जरा चेव । 233 / तिपतेसिता खंधा अणंता पण्णत्ता, 91 स्थानांर्ग- 3 मुनि दीपरत्नसागर Page #22 -------------------------------------------------------------------------- ________________ एवं जाव तिगुणलुक्खा पोग्गला अणता पचत्ता । 234 / u04 त्रिस्थानकाध्ययनम् 3 ॥ चत्तारि अंतकिरियातो paM0 taM0 तत्थ खलु पढमा इमा अंतकिरिया अप्पकम्मपचायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अणगारिथं पचतिते संजमबहुले संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणवं दुक्खक्खवे तबस्सी तस्स णं णो तहप्पगारे तवे भवति णो तहप्पगारा वेयणा भवति तहप्पगारे पुरिसज्जाते दीहेणं परितातेणं सिज्झति बुज्झति मुच्चति परिणिवाति सङ्घदुक्खाणमंतं करेइ, जहा से भरदे राया चाउरंतचकवही, पढमा अंतकिरिया 1 अहावरा दोचा अंतकिरिया - महाकम्मे पचाजाते यावि भवति, से णं मुंडे भवित्ता अगाराओ अणगारियं पतिते संजमबहुले संवरबहुले जाव उवहाणवं दुक्खक्खये तबस्सी तस्स णं तदप्पगारे तवे भवति तहप्पगारा वेयणा भवति तत्पगारे पुरिसजाते निरुद्वेणं परिवातेणं सिज्झति जाव अंतं करेति जहा से गतस्माले अणगारे, दोघा अंतकिरिया 2 अहावरा तथा अंत किरियामहाकम्मे पञ्चायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते, जहा दोचा नवरं दीहेणं परितावेण सिज्झति जाब सव्वदुक्खाणमंत करेति, जहा से सणकुमारे राया चाउरंतचकवट्टी, तथा अंतकिरिया 3 अहावरा चउत्था अंतकिरिया- अप्पकम्मे पञ्चायाते यावि भवति, से णं मुंडे भवित्ता जाव पव्वतिते संजमबहुले जाव तस्स णं णो तहष्पगारे तवे भवति णो तहम्पगारा वेयणा भवति तहप्पगारे पुरिसजाए णिरुदेणं परितातेण सिज्झति जाव सब्वदुक्खाणमंतं करेति, जहा सा मरुदेवा भगवती, चउत्था अंतकिरिया 4 / 235 ॥ चत्तारि रुक्खा paM0 taM0 उन्नए नामेगे उन्नए 1 उन्नते नाममेगे पणते 2 पणते नाममेगे उच्चते 3 पणते नाममेगे पणते 4. 1, एवामेव चत्तारि पुरिसजाता paM0 taM0 उन्नते नामेगे उन्नते, तहेब जाव पणते नामेगे पणते 2, चत्तारि रुक्खा paM0 taM0 उन्नते नाममेगे उन्नतपरिणए 1 उण्णए नाममेगे पणतपरिणते 2 पणते णाममेगे उन्नतपरिणते 3 पणए नाममेगे पणयपरिणए 4, 3 एवामेव चत्तारि पुरिसजाया paM0 taM0 उन्नते नाममेगे उन्नयपरिणते चउभंगो (pra0 चत्तारि भंगा) 4, 4 चत्तारि रुक्खा paM0 taM0 उन्नते नामेगे उन्नतरूबे तहेव चउभंगो 4, 5 एवामेव चत्तारि पुरिसजाया paM0 taM0-उन्नए नाम0 4, 6, चत्तारि पुरिसजाया paM0 taM0 उन्नते नाममेगे उन्नतमणे उन्न0 4, 7 एवं संकप्पे 8 पन्ने 9 दिट्टी 10 सीलायारे (सीले आयारे pA0 ) 11 वबहारे 12 परकमे 13 एगे पुरिसजाए पडिवक्खो नत्थि, चत्तारि रुक्खा paM0 taM0 उज्जू नाममेगे उज्जू, उज्जू नाममेगे बंके, चउभंगो 4, एवामेव चत्तारि पुरिसजाता paM0 taM0 उज्जू नाममेगे 4, एवं जहा उन्नतपणतेहिं गमो तहा उज्जुवंकेहिवि भाणियो, जाव परक्कमे 26 / 236 / पडिमापडिवन्नस्स णमणगारस्स कप्पंति चत्तारि भासातो भासित्तए, taM0 जायणी पुच्छणी अणुन्नवणी पुट्ठस्स वागरणी । 237 / चत्तारि भासाजाता paM0 taM0 सञ्च्चमेगं भासज्जायं बीयं मोसं तईयं सचमोसं चउत्थं असचमोसं 4 / 238 चत्तारि वत्था paM0 taM0-सुदे णामं एगे सुद्धे 1 सुद्धे णामं एगे असुदे 2 असुदे णामं एगे सुद्धे 3 असुदे णामं एगे असुदे 4, एवामेव चत्तारि पुरिसजाता paM0 taM0 सुद्धे णामं एगे सुदे चभंगो 4, एवं परिणतरूवे वत्था सपडिक्क्खा, चत्तारि पुरिसजाता paM0 taM0 सुद्धे णामं एगे युद्धमणे चउभंगो 4 एवं संकप्पे जाव परकमे । 239 / चत्तारि सुता paM0 taM0 अतिजाते अणुजाते अवजाते कुलिंगाले । 240 / चत्तारि पुरिसजाता paM0 taM0 सच्चे नाम ege sacce, sacce नाम एगे असच्चे 4, एवं परिणते जाव परकमे, चत्तारि वत्था paM0 taM0 सुती नाम एगे सुती, सुई नाम एगे असुई, चभंगो 4, एवामेव चत्तारि पुरिसजाता paM0 taM0 सुती णामं एगे सुती चउभंगो, एवं जहेब सुइणा वत्थेणं भणितं तहेव सुद्धेणावि जाव परकमे । 241 / चत्तारि कोरवा paM0 taM0-अंबपलंबकोरवे तालपलंबकोरवे वडिपलंगकोरवे मेंढविसाणकोरवे, एवामेव चत्तारि पुरिसजाता paM0 taM0 अंचपलंचकोरवसमाणे तालपलंचकोरवसमाणे बलिपलंबकोरवसमाणे मेंढविसाणकोरवसमाणे । 242 / चत्तारि घुणा paM0 taM0 तयक्खाते छलिक्खाते कटुक्खाते सारक्खाते, एवामेव चत्तारि भिक्खागा paM0 taM0 तयक्खायसमाणे जाव सारक्खायसमाणे, तयक्खातसमाणस्स णं भिक्खागस्स सारक्खातसमाणे तवे पण्णत्ते, सारक्खायसमाणस्स णं भिक्खागस्स तयक्खातसमाणे तवे पण्णत्ते, छलिक्खायसमाणस्स णं भिक्खागस्स कटुक्खायसमाणे तवे पण्णत्ते, कटुक्खायसमाणस्स णं भिक्खागस्स छलिक्खायसमाणे तवे पण्णत्ते । 243 / चउविहा तणवणस्सतिकातिता paM0 taM0 अग्गवीया मूलवीया पोरबीया खंधवीया । 244 / चहिं ठाणेहिं अणोववण्णे णेरइए णेरइयलोगंसि इच्छेज्जा माणुसं लोगं हवमागच्छित्तते, णो चेव णं संचातेइ हवमागच्छित्तते, अहुणोववण्णे नेरइए णिरयलोगंसि समुन्भूयं (सम्मुहभूयं समह भूयं pA0 ) वेयणं वेयमाणे इच्छेजा माणुसं लोगं हवमागच्छित्तते णो चेव णं संचातेति दृष्ट्वमागच्छित्तते 1 अङ्गुणोववने रइए निरतलोगंसि णिरयपालेहिं भुज्जो 2 अहिद्विजमाणे इच्छेजा माणुसं लोगं हवमागच्छित्तते, णो चेव णं संचातेति दृष्श्वमागच्छित्तते 2. अहुणोववन्ने णेरइए णिरतवेयणिज्जंसि कम्मसि अक्खीणंसि अवेतितंसि अणि इच्छेजा0 नो चेव णं संचाएइ 3, एवं णिरयाउअंसि कम्मंसि अक्खी। सि जाव नो चेव णं संचातेति दृष्टमागच्छित्तते 4 इन्चेतेहिं चौहिं ठाणेहिं अहुणोववन्ने नेरतिते जाय नो चेव णं संचातेति हवमागच्छित्तए । 245 / कप्पंति णिग्गंचीणं चत्तारि संघाडीओ धारितए वा परिहरितते वा, taM0 एवं दुहत्यवित्थारं दो तिहत्यवित्थारा एवं चौहत्यवित्थारं । 246 / चत्तारि झाणा paM0 taM0 अट्टे झाणे रोदे झाणे धम्मे झाणे सुके झाणे, अहे झाणे चउविहे paM0 taM0 अम ( सम0 pA0 ) णुनसंपओगसंपत्ते तस्स विप्पओगसतिसमण्णागते यावि (23) 92 स्थानांगं - ठाणे-4 मुनि दीपरत्नसागर Page #23 -------------------------------------------------------------------------- ________________ भवति 1 मणुनसंपओगसंपत्ते तस्स अविप्पओगसतिसमण्णागते यावि भवति 2 आयंकसंपओगसंपत्ते तस्स विप्पओगसतिसमण्णागए यावि भवति 3 परिजुसितकामभोगसंपओ - संपत्ते तस्स अविप्पओगसतिसमण्णागते यावि भवै 4, अट्टस्स णं झाणस्स चत्तारि लक्खणा paM0 [saM0 कंदणता सोतणता तिप्पणता परिदेवणता, रोद्दे झाणे चउविहे paM0 taM0हिंसाणुबंधि मोसाणुबंधि तेणाणुबंधि सारक्खणाणुबंधि, रुदस्स णं झाणस्स चत्तारि लक्खणा paM0 taM0 ओसण्णदोसे बहुदोसे अक्षाण (नाणाविह pA0 ) दोसे आमरणंतदोसे, धम्मे झाणे चविहे चउप्पडोयारे (यावयारे pA0) paM0 taM0 आणाविजते अवायविजते विवागविजते संठाणविजते, धम्मस्स णं झाणस्स चत्तारि लक्खणा paM0 taM0 ANAI निसारुई सुत्तरुई ओगाढस्ती, धम्मस्स णं झाणस्स चत्तारि आलंबणा paM0 [saM0 वायणा पंडिपुच्छणा परियहणा अणुप्पेद्दा, धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ paM0 taM0-एगाणुप्पेहा अणिचाणुपेहा असरणाणुप्पेहा संसाराणुप्पेहा, सुक्के झाणे चउब्विहे चउप्पडोआरे paM0 taM0 पुहुत्तवितके सवियारी 1 एगत्तवितके अवियारी 2 सुमकिरिते अणियट्टी 3, समुच्छिनकिरिए अप्पडिवाती 4, सुकस्स णं झाणस्स चत्तारि लक्खणा paM0 taM0 अवहे असम्मोहे विवेगे विउस्सम्गे, सुकस्स णं झाणस्स चत्तारि आलंबणा paM0 taM0 खंती मुत्ती महवे अज्जवे, सुकस्स णं झाणस्स चत्तारि अणुप्पेहाओ paM0 [saM0 अणंतवत्तियाणुप्पेहा विष्परिणामाणुप्पेहा अनुभाणुप्पेहा अवायाणुप्पेहा । 247 / चउब्विहा देवाण ठिती paM0 taM0 देवे णाममेगे 1 देवसिणाते नाममेगे 2 देवपुरोहिते नाममेगे 3 देवपज्जलणे नाममेगे 4, चउव्विधे संवासे paM0 taM0 देवे णाममेगे देवीए सद्धिं संवासं गच्छेज्जा, देवे णाममेगे छवीए सद्धिं संवासं गच्छेजा, छवी णाममेगे देवीए सद्धिं संवासं गच्छेज्जा, छवी णाममेगे छबीते सदि संवासे गच्छेज्जा । 248 / चत्तारि कसाया paM0 taM0 कोहकसाए माणकसाए मायाकसाए लोभकसाए, एवं रैयाणं जाव बेमाणियाणं 24, चौपतिट्टिते कोहे paM0 taM0 आतपट्टिते परपतिट्टिए तदुभयपइट्टिते अपतिट्ठिए, एवं शेरइयाणं जाव वैमाणियाणं 24, एवं जाव लोमे, बेमाणियाणं 24, चौहिं ठाणेहिं कोधुप्पत्ती सिता, taM0-खेत्तं पहुंचा वत्युं par3अच्चा सरीरं पडुच्चा उवहिं पडुब्बा, एवं णेरइयाणं जाव वेमाणियाणं 24, चउब्विधे कोहे paM0 taM0 अणताणुबंधिकोहे अपश्चक्खाणको पञ्चक्खाणावरणकोहे संजलणकोहे, एवं नेरइयाणं जाव बेमाणियाणं 24, एवं जाव लोभे वेमाणियाणं 24, चउव्विहे कोहे paM0 taM0 आभोगणिव्यत्तिए अणाभोगणिव्वत्तिते वसंते अणुवसंते, एवं नेरइयाणं जाव वेमाणियाणं 24, एवं जाब लोभे जाव वैमाणियाणं 24 / 249 / जीवा णं चौहिं ठाणेहिं अट्ट कम्मपगडीओ चिणिसु, taM0- कोहेणं माणेणं मायाए लोभेणं, एवं जाव वैमाणियाणं 24, एवं चिणंति एस दंडओ, एवं चिणिस्संति एस दंडओ, एवमेतेणं तिमि दंडगा, एवं उवचिर्णिसु उवचिणंति उपचिणिस्संति बंधिसु 3 उदीरि 3 वेदसु 3 निज्जरेंसु निज्जरंति निज्जरिस्संति जाब वेमाणियाणं, एवमेकेके पदे तिनि 2 दंडगा भाणिया, जाव निज्जरिस्तंति । 250 / चत्तारि पडिमाओ paM0 taM0 समाहिपडिमा उवहाणपडिमा विवेगपडिमा विउस्सग्गपडिमा चत्तारि पडिमाओ paM0 taM0 भद्दा सुभदा महाभद्दा सवतोभदा, चत्तारि पडिमातो paM0 taM0 खुड्डिया मोयपडिमा महलिया मोयपडिमा जवमज्झा वरमज्झा । 251 / चत्तारि अस्थिकाया अजीवकाया paM0 taM0 धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोम्गलत्थिकाए, चत्तारि अस्थिकाया अरूविकाया paM0 saM0धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीव्त्थिकाए। 252 / चत्तारि फला paM0 taM0 आमे णामं एगे आममहुरे 1 आमे णाममेगे पक्कमहुरे 2 पक्के णाममेगे आममहुरे 3 पक्के णाममेगे पकमहुरे 4. एवामेव चत्तारि पुरिसजाता paM0 taM0 आमे णाममेगे आममहुरफलसमाणे 4 / 253 / चविहे सचे paM0 taM0 काउज्जुयया भाज्जुयया भावज्जुयया अविसंवायणाजोगे, चउविहे मोसे paM0 taM0-कायाणुज्जुयया भासाणुज्जुयया भावाणुज्जुयया विसंवादणाजोगे, चउविहे पणिहाणे paM0 taM0-मणपणिहाणे वहपणिहाणे कायपणिहाणे उवकरणपणिहाणे, एवं णेरइयाणं पंचिंदियाणं जाव वैमाणियाणं 24, चौष्विहे सुप्पणिहाणे paM0 taM0 मणसुप्पणिहाणे जाव उवगरणसुप्पणिहाणे, एवं saMjayamaNussANa'vi, चउविहे दुष्पणिहाणे paM0 taM0 मणदुप्पणिहाणे जाव उवकरणदुप्पणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं 24 / 254 / चत्तारि पुरिसजाता paM0 taM0-आवातभद्दते णाममेगे णो संवासम 1 संवासभद्दए णाममेगे णो आवातमद्दए 2 एंगे आवातभद्दतेऽवि संवासभहतेऽवि 3 एगे णो आवायभद्दते नो वा संवासभदए 4 1. चत्तारि पुरिसजाया paM0 taM0 अप्पणो नाममेगे वज्रं पासति णो परस्स, पुरस्स णाममेगे वज्रं पासति 4, 2 चत्तारि पुरिसजाया paM0 taM0 अप्पणो णाममेगे वज्रं उदीरड णो परस्स 4, 3, अप्पणो नाममेगे वज्रं उवसामेति णो परस्स 4, 4, चत्तारि पुरिसजा, paM0 taM0 अब्भुट्टेइ नाममेगे णो अब्भुद्वावेति, 5, एवं वंदति णाममेगे णो वंदावेइ 6, एवं सकारेइ 7 सम्माणेति 8 पूएइ 9 वाएड 10 पडिपुच्छति (ma0 पडिच्छइ) 11 पुच्छइ 12 बागरेति 13, सुत्तधरे णामयेंगे णो अत्यधरे अत्यधरे नाममेगे णो सुत्तधरे 14 / 255 / चमरस्स णं असुरिंदरस असुरकुमाररनो चत्तारि लोगपाला paM0 taM0-सोमे जमे वरुणे वेसमणे, एवं बलिस्सवि सोमे जमे वेसमणे वरुणे, घरणस्स कालपाले कोलपाले सेलपाले संखपाले, एवं भूयाणंदस्स चत्तारि कालपाले कोलपाले संखपाले सेलपाले, 93 स्थानांगं ठाणे- 4 मुनि दीपरत्नसागर Page #24 -------------------------------------------------------------------------- ________________ वेणुदेवस्स चित्ते विचिते चित्तपक्खे विचित्तपक्खे, वेणुदालिस्स चित्ते विचित्ते विचित्तपकले चित्तपक्खे, हरिकंतस्स पभे सुप्पभे पथकंते सुप्पमकंते, हरिस्सहस्स पमे सुप्पमे सुप्पमकंते भकंते, अग्गिसिहस्स तेऊ तेउसिहे तेउकंते तेउप्पभे, अग्गिमाणवस्स तेऊ तेउसिहे तेउपमे तेउकंते, पुनस्स रूए रूयंसे रूदकंते रूदप्यमे, एवं विसिद्धस्स रूते रूतंसे रूतप्पमे रूपकंते, जलकंतस्स जले जलरते जलकंते जलप्पभे, जलप्पहस्स जले जलरते जलप्पहे जलकंते, अमितगतिस्स तुरियगती खिप्पगती सीहगती सीहविकमगती, अमितवाहणस्स तुरियगती विप्पगती सीह विकमगती सीहगती, वेलंबस्स काले महाकाले अंजणे रिट्टे, पभंजणस्स काले महाकाले रिट्ठे अंजणे, घोसस्स आवत्ते वियावत्ते नंदियावत्ते महाणंदियावत्ते, महापोसस्स आवत्ते विद्यावत्ते महाणंदियावत्ते मंदियावत्ते 20, सफस्स सोमे जमे वरुणे वेसमणे, ईसागस्स सोमे जमे बेसमणे वरुणे, एवं एगंतरिता jAva'cuvassa, चौडिहा पाउकुमारा0 paM0 taM0काले महाकाले बेलंबे पभंजणे । 256 चउविहा देवा paM0 taM0-भवणवासी वाणमंतरा जोइसिया विमाणवासी । 257 / चउविहे पमाणे paM0 तं दद्वप्पमाणे खेत्तप्पमाणे कालप्पमाणे भावप्यमाणे । 258 / चत्तारि दिसाकुमारी महत्तरियाओ paM0 taM0-रूया रूयंसा सुरूवा रूयावती, चत्तारि विज्जुकुमारीमहत्तरियाओ paM0 taM0 चित्ता चित्तकणगा सवेरा सोतामणी |259 / सक्कस्स णं देविंदस्स देवरत्नो मज्झिमपरिसाते देवाणं चत्तारि पलिओ माई ठिती paM0 ईसाणस्स देविंदस्स देवरन्नो मज्झिमपरिसाए देवीणं चत्तारि पलिओ माई ठिई paM0 / 260 / चौष्विहे संसारे paM0 taM0दव्यसंसारे खेत्तसंसारे कालसंसारे भावसंसारे । 261 / चउविहे दिद्विवाए paM0 taM0 परिकम्मं सुत्ताइं पुषगए अणुजोगे । 262 / चउविहे पायच्छिते paM0 taM0 णाणपायच्छित्ते दंसणपायच्छित्ते चरित्तपायच्छित्ते चि (vi0 pA0 ) यत्तकिञ्चपायच्छिते 1 चउत्रिहे पायच्छिते paM0 [saM0 परिसेवणापायच्छित्ते संजोयणापायच्छित्ते आरोअणापायच्छित्ते पलिउंचणापायच्छित्ते 2 / 263 / चउब्विहे काले paM0 taM0 पमाणकाले अहाउयनिव्वत्तिकाले मरणकाले अद्धाकाले । 264 / चउब्विहे पोम्गलपरिणामे पत्ते taM0 वन्नपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे । 265 / भरहेरवएसु णं वासेषु पुरिमपच्छिमकज्जा मज्झिमगा बाबीसं अरहंता भगवंतो चाउज्जामं धम्मं पण्णवेति vaM0-सव्वातो पाणातिवायाओ वेरमणं एवं मुसावायाओ वेरमणं सव्वातो अदिन्नादाणाओ वेरमणं सब्वाओ बहिद्धादाणाओ वेरमणं, सधेसु णं महाविदेहेषु अरहंता भगवंतो चाउज्यामं धम्मं पण्णवयंति, taM0-सङ्घातो पाणातिवायाओ वेरमणं जाव सप्तातो महिदादाणाओ वेरमणं । 266 / चत्तारि दुग्गतीतो paM0 taM0 णेरइयदुग्गती तिरिक्खजोणियदुग्गती मणुस्सदुग्गती देवदुग्गई 1, चत्तारि सोम्मईओ paM0 taM0- सिद्धसोगती देवसोग्गती मणुयसोग्गती सुकुलपचायाती 2, चत्तारि दुग्गता paM0 taM0-नेरइयदुम्या तिरिक्खजोणियदुग्गता मणुयदुग्गता देवदुग्गता 3, चत्तारि सुग्गता paM0 taM0-सिद्धसुगता जाव सुकुलपचायाया 4 / 267 / पढमसमयजिणस्स णं चत्तारि कम्मंसा खीणा भवंति तं 0 णाणावरणिज्जं दंसणावरणिज्जं मोहणिज्जं अंतरातितं 1, उप्पन्ननाणदंसणघरे अरहा जिणे केवली चत्तारि कम्मंसे वेदेति taM0 वेदणिज्जं आउयं णामं गोतं 2, पढमसमयसिद्धस्स णं चत्तारि कम्मंसा जुगवं खिज्वंति taM0 वेयणिज्जं आउयं णामं गोतं 3 / 268 / चहिं ठाणेहिं हामुप्पत्ती सिता taM0-पासित्ता भासेत्ता सुणेत्ता संभरेत्ता । 269 / चउविहे अंतरे paM0 taM0 कटुंतरे पम्हंतरे लोहंतरे पत्थरंतरे, एवामेव इत्थीए वा पुरिसस्स वाचवि अंतरे paM0 taM0-कटुंतरसमाणे पम्हंतरसमाणे लोहंतरसमाणे पत्थरंतरसमाणे । 270 / चत्तारि भयगा paM0 taM0 दिवसभयते जत्ताभयते उच्चत्तभयते कब्बालभयते । 271 / चत्तारि पुरिसजाता paM0 [saM0 संपागडपडिसेवी णामेगे णो पच्छन्नपडिसेवी पच्छन्नपडिसेवी णामेगे जो संपागडपडिसेवी एगे संपागडपडिसेवीवि पच्छन्नपडिसेवीवि एगे नो संपागडपडिसेवी जो पच्छन्नपडिसेवी । 272 / चमरस्स णं असुरिंदस्स असुरकुमाररन्नो सोमस्स महारन्नो चत्तारि अग्गमहिसीओ paM0 taM0 कणगा कणगलता चित्तगुत्ता वसुंधरा, एवं जमस्स वरुणस्स वेसमणस्स, बलिस्स णं वतिरोयणिंदस्स वतिरोयणरन्नो सोमस्स महारन्नो चत्तारि अग्गमहिसीओ paM0 taM0 मित्तगा सुभद्दा विज्जुता असणी, एवं जमस्स वेसमणस्स वरुणस्स, धरणस्स नागकुमारिदस्स नागकुमाररन्नो कालवालस्स महारन्नो चत्तारि अग्गमहिसीओ paM0 taM0 असोगा विमला सुप्पभा सुदंसणा एवं जाव संआवालस्स, भूतानंदस्स णं णागकुमारिदस्स नागकुमाररन्नो कालवालस्स महारन्नो चत्तारि अग्ग0 paM0 taM0 सुनंदा सुभदा सुजाता सुमणा, एवं जाव सेलवालस्स, जहा धरणस्स एवं सवेसिं दाहिणिदलोगपालाणं जाव घोसरस, जहा भूतानंदस्स एवं जाव महाघोसस्स लोगपालाणं, कालस्स णं पिसाइंदस्स पिसायरन्नो चत्तारि अम्गमहिसीओ paM0 taM0 कमला कमलप्पभा उप्पला सुदंसणा एवं महाकालस्सवि, सुरुवस्स णं मूर्तिदस्स भूतरन्नो चत्तारि जग्गमहिसीओ paM0 taM0 रूपवती बहुरूवा सुरूवा सुभगा, एवं पडिरूवरसवि, पुण्णभद्दस्स णं जक्खिदस्स जक्खरन्नो चत्तारि अग्गमहिसीओ paM0 तं पुत्ता बहुपुत्तिता उत्तमा तारगा, एवं माणिभद्दस्सवि, मीमस्स णं रक्खसिंदरस रक्खसरन्नो चत्तारि अग्गमहिसीओ paM0 taM0 पउमा वसुमती कणगा रतणप्पभा, एवं महाभीमस्सवि, किंनरस्स णं किमरिंदस्स0 चत्तारि अग्ग0 paM0 taM0-वडेंसा केतुमती रतिसेणा रतिप्पभा, एवं किंपुरिसस्सवि, सप्पुरिसस्स णं किंपुरिसिंदस्स0 चत्तारि अग्गमहिसीओ paM0 taM094 स्थानांग ठाण4 मुनि दीपरत्नसागर Page #25 -------------------------------------------------------------------------- ________________ BIRHAYARISM3998498ARRANTS438249184993598612HARSA8933689849993689542 रोहिणी णवमिता हिरी पुष्फवती, एवं महापुस्सिस्सवि, अतिकायस्सणं महोरगिंदस्स.चत्तारि अग्गमहिसीओ paM020-भुयगा भुयगवती महाकच्छा फुडा, एवं महाकायस्सवि, गीत. रतिस्स णं गंधादिस्सः चत्तारि अग्गः paM0 ta0-सुघोसा विमला सुस्सरा सरस्वती, एवं गीयजसस्सवि, चंदस्सणं जोतिसिंदस्स जोतिसरन्नो चत्तारि अग्गमहिसीओ paM0 20-चंदप्पभा दोसिणाभा अचिमाली पभंकरा,एवं सूरस्सवि, णवरं सूरप्पभा दोसिणाभा अश्चिमाली पमंकरा, इंगालस्सणं महागहस्स चत्तारि अग्गमहिसीओ paM0 ta0- विजया वेजयंती जयंती अपराजिया, एवं ससि महम्गहाणं जाव भावकेउस्स, सकस्स णं देविंदस्स देवरको सोमस्स महारन्नो चत्तारि अग्ग050 saM0-रोहिणी मयणा चित्ता सोमा, एवं जाच बेसमणस्स, ईसाणस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो चत्तारि अम्ग0pa00-पुढवी राती रयणा विजू, एवं जाव वरुणस्स । 273 / चत्तारि गोरसविगतीओ paM0taM0-खीरं दहिं सप्पिणवणीतं, चत्तारि सिणेहविगतीओ paM0 ta0-तेहं घयं वसा णवणीतं, चत्तारि महाविगतीओ paM0 ta0-महुं मंसंमजं गवणीतं । 274 ॥ चत्तारि कूडागारा 50 ta0-गुत्ते णामं एगे गुत्ते गुत्ते णाम एगे अगुत्ते अगत्ते णामंएगे गुत्ते अगुत्ते णामं एगे अगुत्ते, एवामेव चत्तारि पुरिसजाता paM0taM0-गुत्ते णाममेगे गुत्ते 4, चत्तारि कूडागारसालाओ paM0 20-गुत्ताणाममेगा गुत्तदुवारा गुत्ता णाममेगा अगुत्तदुवारा अगुत्ता णाममेगा गुत्तदुवारा अगुत्ता णाममेगा अगुत्तदुवारा, एवामेव चत्तारित्थीओ paM0 20-गुत्ता नाममेगा गुतिंदिता गुत्ता णाममेगा अगुत्तिदिआ4275| चउविहा ओगाहणा paM0 saM0-दवोगाहणा खेत्तोगाहणा कालोगाहणा भावोगाह्न्ना|276 / चत्तारि पन्नत्तीओ अंगवाहिरियातो paM0 taM0- चंदपनत्ती सूरपन्नत्ती जंबुद्दीवपन्नत्ती दीवसागरपचत्ती 1277 / a04 u01॥ चत्तारि पडिसलीणा paM0 saM0-कोहपडिसंलीणे माणपडिसंलीणे मायापडिसंलीणे लोभपडिसलीणे 1, चत्तारि अपडिसंलीणा paM020-कोहापडिसंलीणे जाव लोभापडिसलीणे 2, चत्तारि पडिसंलीणा paM0 saM0-मणपडिसंलीणे वतिपडिसलीणे कायपडिसलीणे इंदियपडिसलीणे 3, चत्तारि अपडिसंलीणा paM0 taM0-मणापडिसंलीणे जाव इंदियापडिसंलीणे 41278 ॥ चत्तारि पुरिसजाता paM0 ta0-दीणे णाममेगे दीणे दीणे णाममेगेअदीणे अदीणे णाममेगे दीणे अदीणे णाममेगे अदीणे 1, चत्तारि पुरिसजाता paM0 taM0दीणे णाममेगे दीणपरिणते दीणे णाम एगे अदीणपरिणते अदीणे णाम एगे दीणपरिणते अदीणे णाममेगे अदीणपरिणते 2, चत्तारि पुरिसजाता paM0 taM0-दीणे णाममेगे दीणरूवे hU4,3, एवं दीणमणे 4-4, दीणसंकप्पे 4-5, दीणपन्चे 4-6, दीणदिट्ठी 4-7, दीणसीलाचारे 4-8, दीणववहारे 4-9, चत्तारि पुरिसजाया paM0 ta0-दीणे णाममेगे दीणपरकमे, दीणे णाममेगे अदीण हु-4,10,एवं सवेसिं चउभंगो भाणियो, चत्तारि पुरिसजाता paM0 saM0-दीणे णाममेगे दीणवित्ती 4-11, एवं दीणजाती 12, दीणभासी 13, दीणोभासी14, चत्तारि पुरिसजाता paM0 saM0-दीणे णाममेगे दीणसेवी ह-4, 15, एवं दीणे णाममेगे दीणपरियाए 4,16, दीणे णाममेगे दीणपरियाले ह-4,17, सवत्थ चुभ्ण्गो।279। चत्तारि पुरिसजाता paM0 taM0-अज्जे णाममेगे अजे 4,1, चत्तारि पुरिसजाता paM0 taM0- अज्जे णाममेगे अज्जपरिणए 4,2 एवं az2अरुवे 3 अज्जमणे 4 अज्जसंकप्पे 5 अजपन्ने 6 अजदिट्ठी 7अज्जसीलाचारे 8 अज्जववहारे 9 अज्जपरक्कमे 10 अज्जवित्ती 11 अजजाती 12 अजभासी 13 अजओभासी 14 अजसेवी 15 अज्जपरियाए 16 अजपरियाले 17 एवं सत्तर आलावगा 17 जहा दीणेणं भणिया तहा अज्जेणवि भाणियव्वा, चत्तारि पुरिसजाया paM0 ta0-अजे णाममेगे अज्जमावे अज्जे नाममेगे अणज्जभावे अणजे नाममेगे अजभावे अणजे नाममेगे अणज्जभावे 18 / 280 / चत्तारि उसभा paM0 ta0-जातिसंपने कुलसंपन्ने बलसंपन्ने रूवसंपन्ने, एवामेव चत्तारि पुरिसजाता paM0 ta0-जातिसंपन्ने जाब रूबसंपन्ने1, चत्तारि उसभा paM0 taM0-जातिसंपन्ने णामं एगे नो कुलसंपण्णे, कुलसंपण्णे नामं एगे नो जाइसंपण्णे, एगे जातिसंपण्णेऽवि कुलसंपण्णेऽवि, एगे नो जातिसंपण्णे नो कुलसं. पन्ने, एवामेव चत्तारि पुरिसजाया paM020-जातिसंपन्ने नाममेगे 4,2, चत्तारि उसभा पन्नत्ता taM0-जातिसंपन्ने नामं एगेनो बलसंपन्ने, एवामेव चत्तारि पुरिसजाया पंतं0-जातिसंपन्ने 4, 3, चत्तारि उसभा paM0 20-जाइसंपने नाम एगे नो रूवसंपन्ने 4, एवामेव चत्तारि पुरिसजाया paM0 ta0-जातिसंपन्ने नाम एगे नो रूवसंपन्ने रुवसंपन्ने णाममेगे 4,4, चत्तारि उसमा paM0 20-कुलसंपन्ने नाम एगे नो बलसंपन्ने 4 एवामेव चत्तारि पुरिसजाया paM0 taM0-कुलसंपने नाममेगे नो बलसंपन्ने 4, 5, चत्तारि उसभा paM0 taM0- कुलसंपन्ने णाममेगेणो रूवसंपन्ने, 4, एवामेव चत्तारि पुरिसजाता paM020-kula04,6, चत्तारि उसभा paM0taM0- बलसंपन्ने णामं एगे नो रुवसंपण्णे 4 एवामेव चत्तारि पुरिसश्2आया पण्णत्ता taM0बलसंपण्णे नाममेगे 4,7 / चत्तारि हत्थी paM0 taM0-भद्दे मंदे मिते संकिन्ने, एवामेव चत्तारि पुरिसजाया paM0 taM0-भद्दे मंदे मिते संकिन्ने, चत्तारि हत्थी paM020-भहे णाममेगे भद्दमणे, भदे णाममेगे मंदमणे, भद्दे णाममेगे मियमणे, भहे णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाया paM0 ta0-भद्दे णाममेगे भहमणे भदे णाममेगे मंदमणे भद्दे णाममेगे मियमणे भद्दे णाममेगे संकिन्नमणे, चत्तारि हत्थी paM0 saM0-मदेणाममेगे भहमणे मंदे नाममेगे मंदमणे मंदे णाममेंगे मियमणे मंदे णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाता, 95 स्थानांर्ग-8001-3 मुनि दीपरत्नसागर Page #26 -------------------------------------------------------------------------- ________________ paM0 [saM0 मंदे णाममेगे भद्दमणे तं चैव चत्तारि हत्थी paM0 taM0-मिते णाममेगे महमणे मिते णाममेगे मंदमणे मिते णाममेगे मियमणे मिते णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाता paM0 तं मिते णाममेगे भदमणे तं चैव चत्तारि हत्थी paM0 taM0 संकिण्णे नाममेगे महमणे संकिले नाममेगे मंदमणे संकिन्ने नाममेगे मियमण सकिने णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाया paM0 taM0 सकिने नाममेगे भद्दमणे तं चैव जाव संकिन्ने नाममेगे संकिन्नमणे ऽमधुगुठियपिंगलक्खो अन्नुपुस्स्व्सुजाय्दीह्न्न्ण्गूलो। पुरजो उद्ग्गधीरो सवंगसमाधितो भदो ॥ 14 ॥ चलबहलविसमचम्मो धूलसिरो थूलएण पेएण धूलणहदंतबालो हरिपिंगललोयणो मंदो ॥ 15 ॥ तणुओ तणुतम्गीय तणुयततो त्न्नुय्द्ण्त्न्न्ह्वालो। भीरू तत्युविगो तासीय भवे मिते णामं ॥ 16 ॥ एतेसिं इत्थीणं थोवं थोवं तु जो हरति हत्थी रूवेण व सीलेण व सो संकिन्नोति नायो ॥ 17 ॥ मद्दो मज्जइ सरए मंदो उण majjate vsNtNmi| miTha majjati हेमंते संकिन्नो सङ्घकालंमि ॥ 18 ॥ 281 / चत्तारि विकहातो paM0 taM0- इत्विका भत्तकहा देसकहा रायकहा, इत्यिकहा चउविहा paM0 taM0 इत्थीर्ण जाइकदा इत्थीर्ण कुलकहा इत्यीणं रूवकहा इत्थीणं णेवत्थकहा, भत्तकहा चौडिहा paM0 taM0 भत्तस्स आवावकहा भत्तस्स णिवावकडा भत्तस्स आरंभकहा भत्तस्स निद्वाणकहा, देसकहा चौडिहा paM0 taM0 देसविहिकहा देसविकप्पकर्3A देसच्छंदकहा देखनेवत्यकहा, रायकहा चउबिहा paM0 [saM0 रत्नो अतिताणकहा रनो निज्जाणकहा रन्नो बलवाहणकहा रनो कोसकोद्वागारकहा, चहा धम्मका paM0 taM0 अक्खेवणी विक्खेवणी संवेयणी निवेगणी, अक्खेवणी कहा चौडिहा paM0 taM0- आयाराक्खेवणी ववहाराक्खेवणी पनत्तिअक्खेवणी दिट्ठीवाय अक्खेवणी, विक्खेवणी कहा चौडिहा paM0 taM0 ससमयं कहेइ ससमयं कहित्ता परसमयं कहेइ 1 परसमयं कहेत्ता ससमयं ठावतित्ता भवति 2 सम्मावातं कहेइ सम्मावातं कहेत्ता मिच्छावातं कहेइ 3 मिच्छावात कट्टेत्ता सम्मावानं ठावैत्ता भवति 4, संवेगणी कथा चौष्विहा paM0 [saM0 इहलोगसंवेगणी परलोगसंवेगणी आतसरीरसंवेगणी परसरीरसंवेगणी, णिवेगणीकहा चौडिहा paM0 taM0-इहलोगे दुच्चिन्ना कम्मा इहलोगे दुह्फलविवागसंजुत्ता भवंति 1 इहलोगे दुञ्चिन्ना कम्मा परलोगे दुइफलविवागसंजुत्ता भवति 2 परलोगे दुश्चिन्ना कम्मा ईलोगे दुहफलविवागसंजुत्ता भवंति 3 परलोगे दुचिन्ना कम्मा परलोये दुहफलविवागसंजुत्ता भवंति 4, इहलोगे सुचिन्ना कम्मा इहलोगे सुहफलविवागसंजुत्ता भवंति 1 इहलोगे सुचित्रा कम्मा परलोगे सुहफलविवागसंजुत्ता भवंति 2 एवं चउभंगो तहेब । 282 ॥ चत्तारि पुरिसजाया paM0 taM0- किसे णाममेगे किसे किसे णाममेगे दढे दढे णाममेगे किसे दढे णाममेगे दढे, चत्तारि पुरिसजाया paM0 taM0 किसे णाममेगे किससरीरे किसे णाममेगे दढसरीरे दढे णाममेगे किससरीरे दढे णाममेगे दढसरीरे 4, चत्तारि पुरिसजाया paM0 taM0-किससरीरस्स नाममेगस्स णाणदंसणे समुप्पज्जति णो दढसरीरस्स दढसरीरस्स णाम एगस्स णाणदंसणे समुप्पज्जति णो किससरीरस्स एगस्स किससरीरस्सवि णाणदंसणे समुप्पज्जति दृढसरीरस्सवि एगस्स नो किससरीरस्स णाणदंसणे समुप्पज्जति णो दढसरीरस्स । 283 / चौहिं ठाणेहिं निम्याण वा निम्गंचीण वा अस्सि समयंसि अतिसे नाणदंसणे समुप्पजिउकामेऽवि न समुप्पज्जेज्जा, vaM0- अभिक्खणं अभिक्खणमित्थिकहं भत्तकहं देसकहं रायकहं कहेत्ता भवति 1 विवेगेण विउस्सग्गेणं णो सम्ममप्पाणं भावित्ता भवति 2 पुञ्चरत्तावरत्तकालसमयंसि णो धम्मजागरितं जागरतित्ता भवति 3 फासूयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स णो सम्मं गवेसित्ता भवति 4, इचेतेहिं चौहिं ठाणेहिं निम्गंथाण वा निग्गंधीण वा जाव नो समृप्पज्जेज्जा, चौहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसे णाणदंसणे समुप्पजिउकामे समुप्पज्ज्ञेजा, taM0 इत्थीकहं मत्तकहं देसकहं रायकहं नो कहेत्ता भवति 1 विवेगेण विउस्सम्गेणं सम्ममप्पाणं भवेत्ता भवति 2 पुवरत्तावरतकालसमयंसि धम्मजागरियं जागरतित्ता भवति 3 फासूयस्स एसणिस्स उंछस्स सामुदाणियस्स सम्मं गवेसिया भवति, इचेएहिं चौहिं ठाणेहिं निम्गंथाण वा निम्गंथीण वा जाव समुप्पज्जेज्जा । 284 / नो कप्पति निग्गंथाण वा निग्गंधीण वा चौहिं महापडिवएहिं सज्झायं करेत्तए, taM0 आसाढपाडियए इंदमहपाडियए कत्तियपाडिवए सुगिम्हपाडिवर 1, णो कप्पइ निग्गंथाण वा निग्गंधीण वा चौहिं संझाहिं सज्झायं करेत्तए, taM0 पढमाते पच्छिमाते मज्झण्डे अड्ढरते 2. कप्पइ निग्गंधाण वा निम्गंधीण वा चाउक्कालं सज्झायं करेत्तए, तं पुण्हे-अवरव्हे पओसे पच्चूसे । 285 चौडिहा लोगद्विती paM0 [saM0 आगासपतिट्ठिए बाते वातपतिट्टिए उदधी उदधिपतिट्ठिया पुढवी पुढवीपैडिया तसा थावरा पाणा 4 / 286 / चत्तारि पुरिसजाता paM0saM0 तहे नाममेगे नोतहे नाममेगे सोवत्थी नाममेगे पधाणे नाममेगे 4, चत्तारि पुरिसजाया paM0 taM0 आयंतकरे नाममेगे णो परंतकरे 1 परंतकरे णाममेगे जो आतंतकरे 2 एगे आतंतकरेवि परंतकरेवि 3 एगे णो आतंतकरे णो परंतकरे 4,2, चत्तारि पुरिसजाता paM0 taM0-आतंतमे नाममेगे नो परंतमे, परंतमे नो 4,3, चत्तारि पुरिसजाया paM0 taM0-आयंदमे नाममेगे णो परंदमे 4,4 / 287 / चउद्दिधा गरहा paM0 taM0 उवसंपज्जामित्तेगा गरहा वितिगिच्छामित्तेगा गरहा जंकिंचिमिच्छामीत्तेगा गरहा एवंपि पद्मत्तेगा गरहा । 288 / चत्तारि पुरिसजाया paM0 taM0 अप्यणो नाममेगे अलमंथू भवति णो परस्स परस्स नाममेगे अलमंधू भवति णो अप्पणो एगे अप्पणोऽवि अलमंबू भवति परस्सवि एगे नो अप्पणो अल मंचू भवति णो परस्स 1, चत्तारि भग्गा paM0 taM0 उज्जू नाममेगे उज्जू उज्जू नाममेगे ba~ke ba~ke नाममेगे उज्जू वंके नाममेगे वंके 2, एवामेव चत्तारि पुरिसजाया paM0 (24) 96 स्थानांगं ठा मुनि दीपरत्नसागर Page #27 -------------------------------------------------------------------------- ________________ REPROMISHRAISHINGHASPICAROPIEMISPIRABP OINSPONSPIONASIFICANSPIROMEPOSSMSPRANEPRIMEPTEMRAPEOHRSPICHR taM0-उज्जू नाममेगे उजू 4,3, चत्तारि मग्गा paM00-खेमे नाममेगे खेमे खेमे णाममेगे अखेमे 4,4, एवामेव चत्तारि पुरिसजाता paM020- खेमे णाममेगे खेमे, 4,5, चत्तारि मग्गा paM0 taM0-खेमे णाममेगे खेमरूवे, खेमे णाममेगे अखेमरुवे 4, 6, एवामेव चत्तारि पुरिसजाया paM0 ta0-खेमे नाममेगे खेमरूवे 4,7, चत्तारि संयुक्का paM0 ta0-वामे नाममेगे वामावत्ते वामे नाममेगे दाहिणावत्ते दाहिणे नाममेगे वामावत्ते दाहिणे नाममेगे दाहिणावते 8, एवामेव चत्तारि पुरिसजाया paM0 saM0-वामे नाममेगे वामावते, 4,9, चत्तारि धूमसिहाओ paM0 saM0-वामा नाममेगा वामावत्ता 4,10, एवामेव चत्तारित्थीओ paM0 ta0-वामा णाममेगा वामावत्ता 4,11, चत्तारि अम्गिसिहाओ paM0 taM0-वामा णाममेगा वामावत्ता 4,12, एवामेव चत्तारित्थीओ paM0 20-वामा NA04,13, चत्तारियायमंडलिया paM0 taM0-वामा णाममेगा वामावत्ता 4,14, एवामेव चत्तारित्थीओ paM020-वामा णाममेगा वामावत्ता 4, 15, चत्तारि वणसंडा paM0 20-वामे नाममेगे वामावत्ते 4, 16, एवामेव चत्तारि पुरिसजाया paM0 taM0-वामे णाममेगे वामावत्ते 4,171289 / चरहिं ठाणेहिं णिग्गये णिग्गंथि आलवमाणे वा संलबमाणे वा णातिकमति तक पंथं पुच्छमाणे वा 1 पंथ देसमाणे वा 2 असणं वा पाणं वा खाइमंवा साइमं वा दलेमाणे वा 3 दलावेमाणे वा 4 / 290 / तमुक्कायस्स णं चत्तारि नामधेजा paM0 taM0-तमिति वा तमुकातेति या अंधकारेति वा महंधकारेति वा, तमुक्कायस्स णं चत्तारि णामधेजा paM0 saM0-लोगंधगारेति वा लोगतमसेति वा देवंधगारेति वा देवतमसेति वा, तमुकायस्स णं चत्वारि नामधेजा paM0 taM0 वातफलिहेति वा वातफलिहखोभेति वा देवरोति वा देवबूढे(pa0 हे)ति वा, तमुक्काते णं चत्तारि कप्पे आवरित्ता चिट्ठति taM0सोधम्मीसाणं सणंकमारमाहिदं । 291 / चत्तारि पुरिसजाता paM0 saM0-संपांगडपडिसेवी णाममेगे पच्छन्नपडिसेवी णाममेगे पहुप्पननंदी (सेवी pA0) नाममेगे णिस्सरणणंदी णाममेगे 1, चत्तारि सेणाओ paM0 saM0-जतित्ता णाममेगे णो पराजिणित्ता पराजिणित्ता णाममेगे णो जतित्ता एगा जतित्तावि पराजिणित्तावि एगा नो जतित्ता नो पराजिणित्ता 2, एवामेव चत्तारि पुरिसजाता paM0 20-जतित्ता नामभेगे नो पराजिणित्ता 4,3, चत्तारि सेणाओ paM0 saM0-जतित्ता णामं एगा जयई जैत्ता णाममेगा पराजिणति पराजिणित्ता णाममेगा जयति पराजिणित्ता नाममेगा पराजिणति 4,5, एवामेव चत्तारि पुरिसजाता paM0 ta0-जैत्ता नाममेगे जयति 4,5 / 29 / (चत्तारि राइओ पन्नत्ताओ taM0-पवयराई पुढवीराई रेणराई जलराई, एवामेव चउबिहे कोहे0 pA0) चत्तारि केतणा paM0 ta0-सीमूलकेतणते मेंढविसाणकेतणते गोमुत्तिकेतणते अवलेहणितकेतणते, एवामेव चउविधा माया paM0 20वसीमूलकेतणासमाणा जाव अक्लेहणितासमाणा, वंसीमूलकेतणासमाणं मायं अणुपविढे जीवे कालं करेति णेरइएसु उववज्जति, मेंढविसाणकेतणासमाणं मायमणुप्पविढे जीवे कालं करेति तिरिक्खजोणितेसु उववजति, गोमुत्ति0 जाव कालं करेति मणुस्सेसु उववज्जति, अवलेहणिता जाव देवेसु उववजति, चत्तारि थंमा paM0 ta0-सेलथंभे अहिथंभे दास्यभे तिणिसलताधमे, एवामेव चउविधेमाणे paM0 20. सेलथंभसमाणे जाब लिणिसलताथंभसमाणे, सेलथंभसमाणं माणं अणुपविढे जीवे कालं करेति नेरतिएसु उववज्जति, एवं जाव तिणिसलतार्थभसमाणं माणं अणुपविठू जीवे कालं करेति देवेसु उवज्जति, चत्तारि वत्था paM0 taM0-किमिरागरत्ते कद्दमरागरते खंजणरागरते हलिहरागरते, एवामेव चउविधे लोभे paM0 ta0किमिरागरत्तवत्थसमाणे कदमरागरत्तवत्यसमाणे खंजणरागरतवत्थसमाणे हलिहरागरत्तवत्थसमाणे, किगिरागरत्तवत्यसमाणं लोभमणुपबिट्टे जीवे कालं करेइ नेरइएसु उववजाइ, तहेव जाव हलिहरागरत्तवत्थसमाणं लोभमणुपचिट्टे जीवे कालं करेइ देवेसु उवयजति । 293 / चउबिहे संसारे paM0 saM0-णेरतियसंसारे जाव देवसंसारे, चउबिहे आउते paM0 तं-रतिआउते जाव देवाउते, चउबिहे भवे paM0 ta0- नेरतियभवे जाव देव्भ्वे।294। चलविहे आहारे paM0 ta0- असणे पाणे खाइमे साइमे, चउबिहे आहारे paM0 taM0-उक्क्ख रसंपन्ने (नौवक्खरसंपन्ने pA0) उवक्खडसंपन्ने सभातसंपन्ने परिजुसियसंपन्ने । 295 / चउबिहे बंधे paM020-पगतिबंधे ठितीबंधे अणुभावबंधे पदेसबंधे, चउबिहे उवक्कमे paM0 ta0-बंधणोवक्कमे उदीरणोवकमे उक्समणोक्कमे विप्परिणामणोवकमे, पंधणोवकमे चउबिहे paM0 taM0-पगतिबंधणोवक्कमे ठितिबंधणोक्कमे अणुभावबंधणोवफमे पदेसबंधणोषकमे, उदीरणोवकमे चउबिहे paM0 taM0-पगतीउदीरणोक्कमे ठितीउदीरणोक्कमे अणुभाकुदीरणोषकमे पदेसौदीरणोवक्कमे, उक्समणोवक्कमे चउबिहे paM020-पगतिउवसामणोवकमे ठिति0 aNu0 पतेसुक्सामणोवक्कमे, विप्परिणामणोवक्कमे चउबिहे paM0 20-पगति0 ठिती. aNu0 पतेसविप्प0, चौव्यिहे अप्पाबहुए paM0 taM0-पगतिअप्पाचहुए ठिति0 aNu0 पतेसप्पाबहुते, चउबिहे संकमे 50 तेकपगतिसंकमे ठिती. aNu0 पएससंकमे, चउबिहे णिधत्ते paM0 saM0-पगतिणिवत्ते ठिती0 aNu0 पएसणिवत्ते, चउब्विहे णिकायिते paM0 ta0-पगतिणिकायिते ठिती अणु पेस्न्निकायिते।296। चत्तारि एका paM0 taM0-दविएकते माउपएकते पजतेकते स्ण्घेक्ते|2971च्त्तारि कती paM0 saM0-दवितकती माउयपयकती पजवकती स्ण्घ्क्ती|298aa चत्तारि सचा paM0 taM0-नामसम्बए ठवणसमए आएससमते निरवसेससयते । 299 माणुसुत्तरस्स णं पवयस्स चउदिसिं चत्तारि कूडा paM020- रयणे रतणुचते सबरयणे rtnnsNcye।300। जंबुद्दीवे 2 97 स्थानांर्ग-60-7 मुनि दीपरत्नसागर POSPIRNAYEMBPOMISESREPARASPRESPICASTR878640PERSPEARNERBPARISPENSPARSHIPRAAHEN Page #28 -------------------------------------------------------------------------- ________________ SPICKASPIRAASP8ASPICAISHRASPEMBPERSPENSIPHARMANAGPIONSSPRIMI871848PICARSPIRSMSPARRIPO4N8HIGHRE भरहेखतेसु वासेसु तीताते उस्मप्पिणीए सुसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था, जंबुद्दीवे 2 भरहेरखते इमीसे ओसप्पिणीए सुसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था, जंबुद्दीवे 2 भरहेरखएसु वासेसु आगमेस्साते उस्सप्पिणीते सुसमसुसमाते समाए चत्तारि सागरोवमकोडाकोडीओ कालो भविस्मै । 301 ॥ जंबुद्दीवे 2 देवकुरूत्तरकुरुखजाओ चत्तारि अकम्मभूमीओ paM0 taM0-हेमवते हेरनवते हरिवस्से रम्मगवासे, चत्तारि बट्टवेयड्ढपत्रता paM0 20-सदावई वियडावई गंधावई मालवंतपरिताते, तत्थ णं चत्तारि देवा महिद्वितीया जाव पलिओवमद्वितीता परिवसंति,त-साती पभासे अरुणे पउमे, जंबुद्दीवे 2महाविदेहे वासे चउविहे paM0 20-पृश्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा, सोऽविणं णिसढणीलवंतवासहरपाता चत्तारि जोयणसयाई उड्ढउच्चत्तेणं चत्ता उत्तरकले चत्तारि वक्खारपच्या paM0 taM0-चित्तकडे पम्हकडे णलिणकडे एगसेले, जंबू0मंदरपुर0सीताए महानदीए दाहिणकले पत्तारि वक्खारपत्रया paM0 20-तिकडे येसमणकडे अंजणे मातंजणे, जंबू0 मंदर0 पञ्चस्थिमेणं सीओदाए महानतीए दाहिणकूले चत्तारि वक्खारपवता paM0 ta0-अंकावती पम्हावती आसीविसे सुहावहे, जंबू0मंदर0 पञ्च0सीओदाए महाणतीते उत्तरकूले चत्तारि वक्खारपचया paM0 taM0-चंदपवते सूरपवते देवपञ्चते गागपक्वते, जंबू0मंदरस्स पवयस्स चउसु विदिसासु चत्तारि वक्खारपत्रया paM0 ta0-सोमणसे विजुपभे गंधमायणे मालवंते, जंबुद्दीवे 2 महाविदेहे वासे जहन्नपते चत्तारि अरहंता चत्तारि चकवट्टी चत्तारि बलदेवा चत्तारि वासुदेवा उप्पणिसु वा उप्पजति वा उप्पजिस्संति वा, जंबुडीवे 2 मंदरपञ्चते चत्तारि वणा paM0 saM0-भहसालवणे नंदणवणे सोमणसवणे पंडगवणे, जंचू0मन्दरे पवए पंडगवणे चत्तारि अभिसेगसिलाओ paM0 taM0- पंडुकंबलसिला ऐपंडुकंबलसिला रत्तकंबलसिला अतिरत्तकंबलसिला, मंदरचूलिया णं उवरिं चत्तारि जोयणाई विक्खंभेणं पन्नत्ता, एवं धायैसंडदीवपुरच्छिमद्धेऽवि कालं आदि करेता जाव मंदरचूलियत्ति, एवं जाव पुक्खरवरदीवपञ्चच्छिमद्धे जाव मंदरचूलियत्ति- जंबूढीवग(वे जं pA0)आवस्सगं तु कालाओ चूलिया जाव्। घायैसंडे पुक्खरवरे य पुवावरे पासे ॥ 19 ॥ 302 / जंबुद्दीवस्स णं दीवस्स चत्तारि दारा paM020-विजये वेजयंते जयंते अपराजिते, ते णं दारा चत्तारि जोयणाई विक्खंभेणं तापतितं चेव पवेसेणं paM0,तत्थ णं चत्तारि देवा महिड्ढीया जाव पलिओवमट्टितीता परिवसंति-विजते बेजयंते जयंते अपराजिते । 303 / जंबुद्दीवे 2 मंदरस्स पवयस्स दाहिणणं चुडहिमवंतस्स वासहरपत्रयस्स चउसु विदिसासु लवणसमुई तिनि 2 जोयणसयाई ओगाहित्ता एत्य णं चत्तारि अंतरदीवा paM0 saM0-एगूरूयदीवे आभासियदीवे वेसाणितदीवे णंगूलियदीवे, तेसु णं दीवेसु चउविहा मणुस्सा परिचसंति, taM0-एगूरूता आभासिता वेसाणिता णंगोलिया, तेसि णं दीवाणं चउसु विदिसासु लवणसमुहं चत्तारि 2 जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा paM0 20-हयकन्नदीचे गयकन्नदीवे गोकन्नदीवे संकुलिकन्नदीचे, तेसुणं दीवसुचविधामणुस्सा परिचसंतिते-हयकन्ना गयकन्ना गोकन्ना संकुलिकन्ना, तेसिणं दीवाणं चउसु विदिसासु लवणसमुह पंच2जायणसयाई ओगाहित्ता एत्य णं चत्तारि अंतरदीवा paM0 20.आयंसमुहदीवे मेंढमुहदीवे अओमूहदीवे गोमुहदीचे, तेसु णं दीवेसु चउबिहा मणुस्सा भाणियबा, तेसि क दीवाणं चउसु विदिसासु लवणसमुई छ छ जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा paM0 तं- आसमुहदीवे हत्थिमुहदीवे सीहमुहदीवे वग्घमुहदीवे, तेमु णं दीवेसु मणुस्सा भाणियब्वा, तेसिं णं दीवाणं चउसु विदिसासु लवणसमुई सत्त सत्त जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा paM0तं-आसकन्नदीवे हस्थिकन्नदीवे अकन्नदीवे कन्नपाउरणदीवे, तेसुणं दीवेसु मणुया भाणिया, तेसिणं दीवाणं चउसु विदिसासु लवणसमुदं अट्ठढ जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा paM0 taM0-उकामुहदीवे मेहमुहदीचे विजुमुहदीवे विजुदंतदीवे, तेसु णं दीवेसु मणुस्सा भाणियचा, तेसिं गं दीवाणं चउसु विदिसामु लवणसमुई णवणव जोयणसयाई ओगाहेत्ता एत्य णं चत्तारि अंतरदीवा paM0taM0 घणदंतदीचे लट्ठदंतदीवे गूढदंतदीवे सुदंतदीये, तेसुणं दीवेसु चरब्बिहा मणुस्सा परिवसंति, taM0-घणदंता लट्ठदंता गूढदंता सुद्धदंता, जंबुद्दीवे2 मंदरस्स पव्वयस्स उत्तरेणं सिहरिस्स वासहरपब्वयस्स चउसु विदिसासु लवणसमुई तिनि2 जोयणसयाई ओगाहेत्ता एत्य णं चत्तारि अंतरदीवा paM0 taM0-एगूरूयदीवे सेसं तदेव निरवसेसं भाणियव्वं जाव सुद्धदंता । 304 / जंबुद्दीवस्स णं दीवस्स बाहिरिलाओ वेतितंताओ चउदिसिं लवणसमुदं पंचाणउई जोयणसहस्साई ओगाहेत्ता एत्थ णं महतिमहालता महालंजरसंठाणसंठिता चत्तारि महापायाला paM0 20-बलतामुहे केउते जूवए ईसरे, एत्य (ma0 तत्थ)णं चत्तारि देवा महिड्ढिया जाव पलिओवमट्टितीता परिवसंति, taM0-काले महाकाले वेलंबे पभंजणे, जंबुद्दीवस्म णं दीवस्स बाहिरिडाओ चेतितंताओ चउद्दिसिं लवणसमुई बायालीसं 2जोयणसहस्साई ओगाहेत्ता एत्थ णं चउण्हं वेलंधरनागराईणं चत्तारि आवासपब्वता paM0 taM0-गोधूमे उदयभासे संखे दगसीमे, तत्थ णं चत्तारि देवा महिड्ढिया जाव पलिओवमट्टितीता परिवसंतितं0-गोथूभे सिवए संखे मणोसिलाते, जंबुद्दीवस्स णं दीवस्स बाहिरिडाओ वेइयंताओ चउसु विदिसासु लवणसमुदं वायालीसं 2जोयणसहस्साई ogA98 स्थानांर्ग-ठा-7 मुनि दीपरत्नसागर 9488443892AAZRAM-292043993418982434345893860544899813395843RAKSHRAD2-4389931418RIMINSARK3428 Page #29 -------------------------------------------------------------------------- ________________ 2432 0KBARNAKOSMARROSARKARMATRIKSHARMENDARVASHIKSHARMIRDER | हेत्ता एत्य णं चउण्हं अणुवेलंधरणागरातीणं चत्तारि आवासपव्वता paM0 ta0 ककोडए विजुप्पभे केलासे अरुणप्पभे, तत्थ णं चत्तारि देवा महिड्ढिया जाव पलिओवमद्वितीता परिखसंति, | taM0-कक्कोडए कदमए केलासे अरुणप्पभे, लवणे णं समुहे णं चत्तारि चंदा पभासिंसु वा पभासंति वा पमासिस्संति वा, चत्तारि सरिता तर्विसु वा तवंति वा तविस्संति वा, चत्तारि कत्तियाओ जाव चत्तारि भरणीओ, चत्तारि अग्गी जाव चत्तारि जमा, चत्तारि अंगारा जाव चत्तारि भावकेऊ, लवणस्स णं समुहस्स चत्तारि दारा paM0 saM0-विजए विजयंते जयंते अपराजिते, तेणं दाराणं चत्तारि जोयणाई विक्खंभेणं तावतितं चेव पवेसेणं paM0,तत्थ णं चत्तारि देवा महिड्ढिया जाव पलिओवमद्वितिया परिवसंति-विजये वेजयंते जयंते अपराजिए । 305 / धायैसंडे दीवे चत्तारि जोयणसयसहस्साई चक्कवालविक्खंभेणं paM0, जंबुद्दीवस्स णं दीवस्स बहिया चत्तारि भरहाई चत्तारि एरवयाई, एवं जहा सहुद्देसते तहेव निरवसेसं भाणियव्वं जाव चत्तारि मंदरा चत्तारि म्न्द्र्चूलिआओ।306।[अथ् नन्दीश्वरविचारः] गंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउदिसिं चत्तारि अंजणगपवता paM0 20. पुरथिमिल्छे अंजणगपचते दाहिणिले अंजणगपवए पञ्चस्थिमिले अंजणगपवते उत्तरिले अंजणगपबते, ते णं अंजणगपञ्चता चौरासीति जोयणसहस्साई उड्दउच्चनेणं (सहस्स) उज्वेहेणं मूले दस जोयणसहस्साई चिक्खंभेणं तदणंतरं च णं मायाए 2 परिहातेमाणा 2 उवरिमेगं जोयणसहस्सं विक्खंभेणं पण्णत्ता, मूले इकतीसं जोयणसहस्साइंछच्च तेवीसे जोयणसते एर्ग जोयणसहस्सं परिक्खेवेणं, उपरि तिनि2जोयणसहस्साई एगंच छावटुंजोयणसतं परिक्खेवणं, मूले विच्छिन्नामझे संखेत्ता उप्पिं तणुया गोपुच्छसंठाणसंठिता सव्वांजणमया अच्छा सहा लण्हा घट्ठा मट्ठा नीरया निप्पंका निकंकडच्छाया सप्पभा समिरीया सौज्जोया पासाईया दरिसणीया अभिरूवा पडिरूवा, तेसिं णं अंजणगपञ्चयाणं उरि बहुसमरमणिज्जा भूमिभागा paM0, तेसिं णं बहुसमरमणिजभूमिभागाणं बहुमज्झदेसभागे चत्तारि सिद्धाययणा पण्णता, ते णं सिद्धाययणा एगं जोयणसयं आयामेणं पण्णत्ता पण्णासं जोयणाई विक्खंभेणं यावत्तरि जोयणाई उड्ढंउच्चत्तेणं, तेसि सिद्धाययणाणं चउदिसिं चत्तारि दारा paM0 तं-देवदारे असुरदारे णागदारे सुवनदारे, तेसुणं दारेसु चउबिहा देवा परिवसंति, taM0-देवा असुरा नागा सुवण्णा, तेसिं णं दाराणं पुरतो चत्तारि मुहमंडवा paM0, तेर्सिणं मुहमंडवाणं पुरओ चत्तारि वैरामया अक्खाङगा paM0, तेसिं णं वैरामयाणं अक्खाडगाणं वहुमज्झदेसभागे चत्तारि मणिपेढियातो paM0, तासिं णं मणिपेढिताणं उवार चत्तारि सीहासणा paM0,तेसिंणं सीहासणाणं उवरिं चत्तारि विजयदूसा पन्नत्ता, तेसिं णं विजयदूसगाणं बहुमज्झदेसभागे चत्तारि बैरामता अंकुसा paM0, तेसु णं वतिरामतेसु अंकुसेसु चत्तारि कुंभिका मुत्तादामा paM0, ते णं कुंभिका मुत्तादामा पत्तेयं 2 अन्नेहिं तददौच्चत्तपमाणमित्तेहिं चरहिं अद्धकुंभिकेहिं मुत्तादामेहिं सब्बतो समंता संपरिक्खित्ता, तेसिं णं पेच्छाघरमंडवाणं पुरओ चत्तारिमणिपढिताओ पण्णत्ताओ, तार्सि णं मणिपेढियाणं उवार चत्तारि2 चेतितथूभा पण्णत्ता, तासि णं चेतितथूभाणं पत्तेयं 2 चौहिसिं चत्तारि मणिपेढियातो paM0, तासि णं मणिपेढिताणं उवरि चत्तारि जिणपडिमाओ सबरयणामईतो संपलियंकणिसभाओथूभाभिमुहीओ चिट्ठति, taM0-रिसभा वदमाणा चंदाणणावारिसेणा, तेसिंणं चेतितथूभाणं पुरतो चत्तारि मणिपेदिताओ paM0, तासि णं मणिपेदिताणं उवरिं चत्तारि चेतितरुक्खा paM0, तेसि णं चेतितरुक्खाणं पुरओ चत्तारि मणिपेढियाओ paM0, तासि णं मणिपेढियाणं उरि चत्तारि महिंदज्झया paM0, तेसि णं महिंदज्झतार्ण पुरओ चत्तारि णंदातो पुक्खरिणीओ paM0, तासिंणं पुक्वरिणीणं पत्तेयं 2 चउदिसिं चत्तारि वणसंडा paM0 20-पुरच्छिमेणं दाहिणेणं पचत्धिमेणं उत्तरेणं-पुवेण असोगवणं दाहि. णओ होइ स्त्त्व्न्न्न्न्व्र्न्न्। अवरेण चंपगवणं चूतवणं उत्तरे पासे ॥ 20 ॥ तत्थ गंजे से पुरच्छिमिल्ले अंजणगपचते तस्स णं चउदिसिं चत्तारिणंदाओ पुक्खरिणीतो paM0 taM0-णंदुत्तराणंदा आणंदा नंदिवद्धणा, ताओ णंदाओ पुस्खरिणीओ एग जोयणसयसहस्सं आयामेर्ण पन्नासं जोयणसहस्साई विक्वंमेणं दस जोयणसताई उज्वेहेणं, तासिक पुस्खरिणीणं पत्तेयं 2 चौहिसि चत्तारि तिसोवाणपडिरूवगा, तेसिं णं तिसोवाणपडिरूवगाणं पुरतो चत्तारि तोरणा paM0 ta0-पुरच्छिमेणं दाहिणणं पञ्चस्थिमेणं उत्तरेणं, तासिं णं पुक्खरणीणं पत्तेयं 2 चउदिसि चत्तारि वणसंडा paM0 20-पुरतो दाहिण पच0 उत्तरेणं, पुवेणं असोगवणं जाव चूयवणं उत्तरे पासे, तासिं णं पुक्खरिणीर्ण बहुमज्झदेसभागे चत्तारि दधिमुहगपञ्चया paM0, ते णं दधिमुहगपचया चउसर्दुइ जोयणसहस्साई उड्डंउच्चत्तेणं एग जोयणसहस्सं उचहेर्ण सय्वस्थ समा पछगसंठाणसांठवा दस जोयण परिक्खेवेणं सब्बरयणामता अच्छा जाव पडिरुवा, तेसिं णं दधिमुहगपव्वताणं उवरि बहुसमरमणिज्जा भूमिभागा paM0, सेसं z2अहेव अंजणगपञ्चताणं तहेव निरवसेसं भाणियव्वं जाव चूतवणं उत्तरे पासे, तत्थ णं जे से दाहिणिले अंजणगपञ्चते तस्स णं चउदिसिं चत्तारि गंदाओ पुक्खरिणीओ paM0 saM0-महा विसाला कुमुदा पुंडरीगिणी, तातो गंदातो. एग जोयणसयसहस्सं सेसं तं चेव जाव दधिमुहगपव्वता जाव वणसंडा, वत्य णं जे से पञ्चत्यिमिल्ले अंजणगपब्बते तस्स णं चउद्दिसिं चत्तारि गंदाओ पुक्खरिणीओ paM00-णदिसेणा अमोहा 99 स्थानांग-60-7 मुनि दीपरत्नसागर Page #30 -------------------------------------------------------------------------- ________________ गोबूभा सुदंसणा, सेसं तं चैव तहेव दधिमुहगपव्वता तदेव सिद्धाययणा जाव वणसंडा, तत्थ णं जे से उत्तरिल्ले अंजणगपचते तस्स णं चौहिसिं चत्तारि णंदाओ पुक्खरिणीओ paM0 taM0-विजया वेजयंती जयंती अपराजिता, तातो गं पुक्खरिणीओ एगं जोयणसयसहस्सं तं चैव पमाणं तद्देव दधिमुहगपक्षता तहेब सिद्धाययणा जाव वणसंडा, दीसरवरस्स दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउसु विदिसासु चत्तारि रतिकरगपव्वता paM0 taM0 उत्तरपुरच्छिमिल्ले रतिकरगपव्वते दाहिणपुरच्छिमिले रैकरगपव्वए दाहिणपचथिमिले रतिकरगपव्वते उत्तरपचत्थिमिले रतिकरगपव्वए, ते णं रतिकरगपव्वता दस जोयणसयाई उढौचत्तेणं दस गाउतसताई उच्वेहेणं सव्वत्थ समा झरिसंठाणसंठिता दस जोयणसहस्साई विक्खभेणं एकतीसं जोयणसहस्साई छब तेवीसे जोयणसते परिक्लेवेणं सव्वरयणामता अच्छा जाव पडिरूवा, तत्थ णं जे से उत्तरपुरच्छिमिले रतिकरगपव्यते तस्स णं चउदिसिं ईसाणस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जबुद्दीवपमाणाओ चत्तारि रायहाणीओ paM0 taM0 णंदुत्तरा गंदा उत्तरकुरा देवकुरा, कण्हाते कव्हरातीते रामाए रामरक्खियाते, तत्थ णं जे से दाहिणपुरच्छिमिले रतिकरगपच्यते तस्स णं चउद्दिसिं सकस्स देविंदस्स देवरन्नो चउन्हमग्गमहिसीणं जंबुदीवपमाणातो चत्तारि रायहाणीओ paM0 naM0समणा सोमणसा अचिमाली मणोरमा, पउमाते सिवाते सतीते अंजूए तत्थ णं जे से दाहिणपचत्थिमिले रतिकरगपव्वते तत्व णं चउदिसिं सकस्स देविंदस्स देवरन्नो चउण्डमग्गमहिसीणं जंबुद्दीवपमाणमेत्तातो चत्तारि रायहाणीओ paM0 taM0- भूता भूतवडेंसा गोथूभा सुदंसणा अमलाते अच्छराते णवमिताते रोहिणीते, तत्थ णं जे से उत्तरपचत्थिमिले रतिकरगपव्वते तस्स णं चउदिसिमीसाणस्स देविंदस्स देवरन्नो चउण्ड मग्गमहिसीणं जंबुद्दीवप्पमाणमित्तातो चत्तारि रायहाणीओ paM0 taM0 रयणा रतणुच्चता सव्वरतणा स्तणसंचया, वस्ते वसुगुत्ताते वसुमित्ताने वसुंधराए । 307 caubvihe sacce paM0 taM0 NAmasace ThavaNasacce davbasace भावसचे 308 / आजीवियाणं चउब्विहे तवे paM0 taM0 उग्गतवे (ओरालतवे pA0) घोरतवे रसणिज्जूहणता जिम्मिदियपडिलीणता । 309 / चउविहे संजमे paM0 taM0- मणसंजमे वतिसंजमे कायसंजमे उवगरणसंजमे, चउविधे चिताते paM0 तं मणचिताये वतिचियाते कायचियाते उवगरणचियाते, चउत्रिहा अकिंचणता paM0 taM0 मणाकिंचणता वतिअकिंचणता कायाकिंचणता उबगरणाकिंचणता । 310 ॥ a0 4 u0 2 // चत्तारि रातीओ paM0 0 पत्रयराती पुढवीराती वालयराती उदगराती, एवामेव चउविहे कोहे paM0 taM0 पवयरातिसमाणे पुढवीरातिसमाणे वालयरातिसमाणे उदगरातिसमाणे, पचयरातिसमाणं कोहं अणुपविट्टे जीवे कालं करे णेरैतेसु उवजति, पुढवीरातिसमाणं कोह्मणुप्पविद्वे तिरिक्खजोणितेसु उववज्जति, वालुयरातिसमाणं कोहं अणुपविट्टे समाणे0 मणुस्सेसु उववज्जति, उद्गरातिसमाणं कोणुपविद्वे समाणे0 देवेसु उबवज्जति । चत्तारि उदगा paM0 taM0 कदमोदर खंजणोदए वालुओदए सेलोदए, एवामेव चउविहे भावे paM0 taM0 कदमोदगसमाणे खंजणोदग समाणे वालुओदगसमाणे सेलोदगसमाणे, करमोदगसमाणं भावमणुपविट्टे जीवे कालं करेइ र इएस उववज्जति, एवं जाव सेलोदगसमाणं भावमणुपविट्टे जीवे कालं करेइ देवेषु उववज्जइ ॥ 311 / चत्तारि पक्खी paM0 taM0- रुयसंपन्ने नाममेगे णो रुवसंपन्ने रूवसंपन्ने नाममेगे नो रुतसंपन्ने एगे रूपसंपन्नेऽवि रुतसंपन्नेवि नो रुतसंपन्ने णो रूवसंपन्ने, एवामेव चत्तारि पुरिसजाया paM0 taM0 रुयसंपन्ने नाममेगे णो रूवसंपत्रे 0 4 चत्तारि पुरिसजाया paM0 taM0 पत्तियं करेमीतेगे पत्तियं करेइ पत्तियं करेमीतेगे अपसितं करेति अप्पत्तियं करेमीतेगे पत्तितं करेइ अप्पत्तियं करेमीतेगे अप्पत्तितं करेति चत्तारि पुरिसजाया paM0 taM0 अप्पणो णाममेगे पत्तितं करेति णो परस्स परस्स नाममेगे पत्तियं करेति णो अप्पणो0 4, चत्तारि पुरिसजाया paM0 taM0 पत्तियं पवेसानीतेगे पत्तितं पत्रेसेइ पत्तियं पवेसामीतेगे अप्पत्तितं पवेसेति0 4 चत्तारि पुरिसजाता paM0 taM0 अप्पणो नाममेगे पत्तितं पवेसेइ णो परस्स परस्स0 4 / 312 / चत्तारि रुक्खा paM0 [saM0 पत्तोवर पुष्फोवए फलोवए छायोवए, एवामेव चत्तारि पुरिसजाया paM0 taM0 पत्तोवारुक्खसमाणे पुष्फोवारुम्वसमाणे फलोवारुक्खसमाणे छातोवारुक्समाणे । 313 / भारण्णं वमाणस्स चत्तारि आसासा पन्नत्ता, taM0 जत्थ णं अंसातो असं साहरै tattha'viya से एगे आसासे पण्णत्ते 1 jatya'viya णं उच्चारं वा पासवणं वा परिद्वावेति tattha'viya से एगे आसासे पण्णत्ते 2 जत्थडविय णं णागकुमारावासंसि वा सुवन्नकुमारावासंसि वा वासं उचेति tatya'viya से एंगे आसासे पन्नत्ते 3 jattha'viya णं आवकधाते चिट्ठति tattha'viya से एगे आसासे पन्नते 4, एवामेव समणोवासग्गस्स चत्तारि आसासा paM0 taM0 जत्थ णं सीलवतगुणवतवेरमणपचक्खाणपोसहोववासाई पडिवज्जेति tattha'via से एगे आसासे पण्णत्ते 1 जत्थडविय णं सामाइयं देसावगासियं सम्ममणुपालेइ tattha'viya से एगे आसासे paM0 2 jattha'viya णं चाउदसमुद्दिपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेइ tattha'viya से एगे आसासे पण्णत्ते 3 jattha'vi य णं अपच्छिममारणंतितसंलेहणाजूसणाजूसिते भत्तपाणपडितातिक्खिते पाओवगते कालमणवकखमाणे विहरति tattha'viya से एगे आसासे पन्नत्ते । 314 / चत्तारि पुरिसजाया paM0 saM0 उदितोदिते णाममेगे उदितत्थमिते णाममेगे अत्थमितोदिते णाममेगे अत्थमियत्थमिते णामयेगे, भरहे राया चाउरंतचकवट्टी णं उदितोदिते 1 बंभदत्ते णं राया चाउरंतचक्कवट्टी उदिअत्थमिते 2 हरितेसबले णमणगारे णमत्थमिओदिते 3 काले णं सोयरिये अत्थमितत्थमिते 4 / 315 चत्तारि जुम्मा paM0 taM0- कडजुम्मे तेयोए (25) 100 स्थानांगं ठाणे-4 मुनि दीपरत्नसागर Page #31 -------------------------------------------------------------------------- ________________ दावरजुम्मे कलिओए, नेरतिताणं चत्तारि जुम्मा paM0 saM0-कडश्2अम्मे तेओए दावरजुम्मे कलितोए, एवं असुरकुमाराणं जाव थणियकुमाराणं, एवं पुढवीकाइयाणं Au0 teu0 pAu0 वणस्सति दिताणं तेंदियाणं चरिंदियाणं पंचिंदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतराणं जोइसियाणं वेमाणियाणं सव्वेसि जहा णेरइयाणं । 316 / चत्तारि मरा paM0 20. खंतिसरे तवस्रे दाणसूरे जुडसरे, खंतिसूरा अरहता तबसूरा अणगारा दाणमरे वेसमणे जुद्धसरे वासुदेवे|3171च्त्तारि पुग्मिजाया paM020-उच्चे णाममेगे उच्चच्छंदै उच्चे णाममंगे णीतच्छदणीत णाममग उचच्छंदनीए णाममग न्नीय्च्छ्द्|318aa असुरकुमाराण चत्तारिलसाता pa0 ta0 कण्हलसा काललसा काउलसा तौलसा.वजावाणयकुमाराण. एवं पुढबीकाइयाणं आउवणस्सैकाइयाणं वाणमंतराणं सब्वेसि जहा असुर्कुमारान्न्।319। चत्तारि जाणा paM0 saM0-जुत्ते णाममंगेजुत्ते जुत्ते नाममेगे अजने अजने नाममंग जुत्ते अजत्ने णाममंगे अजुत्ते, एवामेव चत्तारि पुरिसजाया paM0 ta0- जुत्ते णाममेगे जुत्ते जुत्ते णाममंगे अजुने04, चत्तारि जाणा paM0 naM0-जुत्ते णाममेगे जुत्तपरिणने जुत्ते णाममंग अजुनपनि । णते, एवामेव चत्तारि पुरिसजाया paM0तं- जुत्ते णाममेगे जुत्तपरिणते04, चत्तारि जाणा paM020- जुत्ते णाममेगे जुत्तरुवे जुत्ते णाममेगे अजुनरूवे अजुन णाममेगे जुनरूवे 4. एवामेव चत्तारि पुरिसजाया पंतं जुत्ते णाममेगे जुत्तरुवे04. चत्तारि जाणा paM00-जुत्ते णाममेगे जुत्तसोभे04. एवामेव चत्वारिपुरिसजाया पंतं- जुत्ते णाममेंगे जुत्तमोभे04, चत्तारि जुग्गा paM0तं- जुत्तेनाममेगे जुत्ते04, एवामेव चत्तारि पुरिसजाया paM0taM0-जुत्ते णाममेगे जुत्ते04.एवं जधा जाणेण चत्तारि आलावगा तथा जुग्गेणवि. पडिपक्खो तहेव पुग्मिजाता जाब सोभेति। चत्तारि सारही paM0 saM0-जोयावैत्ता णामं एगे नो विजोयावैत्ता विजोयावहत्ता नामं एगे नो जोयावैत्ता एगे जोयावैत्तावि विजोयावैनावि एगे नो जोयाबैत्ता नो विजोयावैत्ता, एवामेव चत्तारि हया paM0 20 जुत्ते णाम एगे जुत्ते जुत्ते णाममेगे अजुत्ते04. एवामेव चत्तारि पुरिसजाया paM0 तं जुत्ते णाममेगे जुने04 एवं जुत्तपरिणते डिवक्खो पुरिस्जाता। चत्तारि गया paM0taM0-जुत्ते णाममग जुत्त04.एवामव चत्तारि परिसजाया paM020- जुत्ते णाममेगे जुत्ते04. एवं जहा हयाणं तहा गया. Na'vi भाणियन्त्र, पडिवक्खा तहेव पुरिस्जाया। चत्तारि जुग्गारिता paM0 20-पंथजाती णाममेगे णो उप्पहजाती उप्पथजाती णाममेगे णो पंथजाती एगे paMthajAtI'vi uppahAjAtI'Si एगे णो पंथजाती णो उप्पहजाती, एवामेव चत्तारि पुरिस्जाया। चत्तारि पुष्पा paM0 20-रूवसंपन्ने नाममेगे णो गंधसंपन्ने गंधसंपन्ने णाममेगे नो रूपसंपन्ने एगे रूपसंपन्नेऽपि गंधसंपन्नेऽवि एगे णो रुवसंपन्ने णो गंधसंपन्ने, एवामेव चत्तारि पुरिसजाता paM0 saM0-रूवसंपन्ने णाममेगे णो सीलसंपन्ने04, चत्तारि पुरिसजाया paM00 जातिसंपन्ने नाममेगे नो कलसंपन्ने04, 1. चत्तारि पुरिसजाया paM0 ta0 जातिसंपण्णे नामं एगे णो बलसंपन्ने बलसंपन्ने नामं एगे णो जातिसंपन्ने0 4.2, एवं जातीते रुवेण चत्तारि आलायगा 3, एवं जातीते सुएण 4. 4. एवं जातीते सीलेण 4,5, एवं जातीते चरितेण 4, 6, एवं कुलेण चलेण 4, 7, एवं कुलेण रूवेण 4,8. कुलेण सुतेण 4,9, कुलेण सीलेण 4,10, कुलेण चरित्तेण 4.11. चत्तारि पुरिसजाता paM0 20-बलसंपण्णे नाममेगे णो ruvasaMpane04.12, एवं बलेण सुतेण 4,13, एवं बलेण सीलेण 4,14, एवं बलेण चरित्तेण 4, 15, चत्तारि पुरिसजाया पंतं. रूवसंपन्ने नाममेगे णो सुयसंपण्णे 4,16, एवं रूवेण सीलेण 4,17, रुवेण चरित्तेण 4.18, चत्तारि पुरिसजाता paM0taM0-सुयसंपन्ने नाममेगे णो sIlasaMpanne04.19. एवं सुतेण तेण य 4,20, चत्तारि पुरिसजाता paM0 taM0-सीलसंपन्ने नाममेगनो carittasaMpanne04,21. एते एकवीसं भंगा भाणितवा. चत्तारि फला paM0taM0-आमलगमहरे महितामहरे खीर. 12 महरे खंडमहुरे, एवामेव चत्तारि आयरिया paM0 ta0-आमलगमहुरफलसमाणे जाव खंडमहुरफलसमाणे, चत्तारि परिसजाया paM00-आतचेतावच्चको नाममेगेनो परवेतावनकरे04. चत्तारि पुरिसजाता paM0 saM0- करेति नाममेगे वेयावच्च णो पडिच्छइ पडिच्छइ नाममेगे वेयावच्चं नो करेइ04, चत्तारि पुरिसजाता paM0 taM0-अट्ठकरे णाममेगे णो माणकरे माणकरे णाममेगे णो अट्टकरे एगे अट्ठकरेऽवि माणकरेऽवि एगे णो अट्टकरे णो माणकरे, चत्तारि पुरिसजाता paM0 ta0-गणट्टकरे णाममेगे णो माणकरे04, चत्तारि परिसजाता paM0 te0- गणसंग्गहकरे णाममेगे णो माणकरे 4, चत्तारि पुरिसजाया paM0 ta0-गणसोभकरे णाम एगं णो माणकरे04, चत्तारि परिसजाया paM0 20-गणसोहिकरे णाममेगे नो माणकरे04, चत्तारि पुरिसजाया paM00-रूवं नाममेगे जहति नो धम्मं धम्म नाममेगे जहति नो रुवं एगे रूबंपि जहति धम्मपि जहति एगे नो रूवं जहति नो धम्म, चत्तारि पुरिसजाया paM0 taM0-धर्म नाममेगे जहति नो गणसंठिति04, चत्तारि पुरिसजाया paM0 taM0-पियधम्मे नाममेगे नो दढधम्मे दढधम्मे नाममेगे नो पितधम्मे एगे पियधम्मेऽवि दढधम्मेऽपि एगे नो पियधम्मे नो दढधम्मे, चत्तारि आयरिया paM0 20. पचायणायरिते नाममेगे णो उवट्ठावणायरिते उवट्ठावणायरिए णाममेगे णो पञ्चायणायरिए एगे पचायणातरितेऽवि उवट्ठावणातरितेऽवि एगेनो पचायणातरितेनो उद्दावणातरित धम्मायरिए 4.चत्तारि आयरिया 500- उद्देसणायरिए णाममेगे णो वायणायरिए. धम्मायरिए 4, चत्तारि अंतेवासी paM00 पायर्णतेवासी नामं 101 स्थानांग-6101-3 मुनि दीपरत्नसागर Page #32 -------------------------------------------------------------------------- ________________ / न एगे जो उबट्टावणंतेवासी0 धम्मंतेवासी 4, चत्तारि अंतेवासी paM0 taM0-उद्देसणंतेवासी नाम एगे नो वायणंतेवासी0 धम्मतेवासी 4, चत्तारि निग्गंथा paM0 ta0-रातिणिये समणे निम्गंथे महाकम्मे महाकिरिए अणायावी असमिते धम्मस्स अणाराधते भवति 1राइणिते समणे निम्गंथे अप्पकम्मे अप्पकिरिते आतापी समिए धम्मस्स आराहते भवति 2 ओमरातिणिते समणे निग्गंधे महाकम्मे महाकिरिते अणातावी असमिते धम्मस्स अणाराहते भवति 3 ओमरातिणिते समणे निग्गंधे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते paM020-रातिणिया समणी निम्गंधी-एवं चेव4. चत्तारि समणोवासगा paM0 taM0-रायणिते समणोवासए महाकम्मे0 तहेव4,चत्तारि समणोवासिताओ paM0 taM0-राइणिया समणोवासिता महाकम्मा0 तहेव पत्तारि ग्मा।320॥ चत्तारि समणोवासगा paM0 ते- अम्मापितिसमाणे भातिसमाणे मित्तसमाणे सवत्तिसमाणे, चत्तारि समणोवासमा paM0 taM0-अदागसमाणे पटागसमाणे खाणुसमाणे सरकंटयसमाणे । 321 / समणस्स णं भगवतो महावीरस्स समणोवासगाणं सोधम्मकप्पे अरुणाभे विमाणे चत्तारि पलिओवमाइं ठिती प्न्न्त्ता।322। चरहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसुइच्छेज्जा माणुसं लोग हबमागच्छित्तते णो चेव णं संचातेति हवमागच्छित्तते,taM0- अहुणोववन्ने देवे देवलोगेसु दिल्वेसु कामभोगेसु सुच्छिते गिद्धे गढिते अज्झोक्यन्ने से णं माणुस्सए कामभोगे नो आढाइ नो परियाणाति णो अटुं बंधै णो णिताणं पगरेति णो ठितिपगप्पं पगरेति 1 अहुणोववन्ने देवे देवलोगेसु दिवेसु कामभोगेसु मुच्छिते. तस्स णं माणुस्सते पेम्मे वोच्छिन्ने दिव्ये संकंते भवति 2 अहुणोक्वन्ने देवे देवलोएस दिव्येसु कामभोगेसु मुच्छिते. तस्स णं एवं भवतीण्डिं गच्छं मुहुत्तेणं गच्छं तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति 3 अहुणोववन्ने देवे देवलोएम दिब्बेसु कामभोगेसु मुच्छिते. तस्मणं माणुस्सए गंधे पडिकले पडिलोमे तापि भवति, उदंपिय णं माणुस्सए गंधे जाव चत्तारि पंच जोयणसताई हव्वमागच्छति 4. इबेतेहिं चरहिं ठाणेहिं अटुणोववष्णे देवे देवलोएसु इच्छेजा माणुसं लोगं हवमागच्छित्तए णो चेवणं संचातेति ह्व्माग्च्छित्ते। चौहिं ठाणेहिं अहुणोववन्ने देवे देवलोएम इच्छेजा माणुसं लोगं हवमागच्छित्तते संचाएइ हबमागच्छित्तए, तं-अहुणोववन्ने देवे देवलोगेसु दिवेसु कामभोगेसु अमुच्छिते जाव अणज्झोववन्ने तस्स णं एवं भवति-अस्थि खलु मम माणुस्सए भवे आयरितेति वा उवज्झाएति वा पवत्तीति या थेरेति वा गणीति वा गणधरत या गणावच्छेएति वा जेसि पभावणं मएइमा एतारूवा दिघा देविड्ढी दिशा देवजत्ती लद्धा पत्ता अभिसमन्नागया,तं गच्छामि णं ते भगवते वदामि जाच पजवासामि अहुणोववन्ने देवे देवलोएसु जाव अणज्झाइववन्ने तस्स णमेवं भवति-एस णं माणुस्सए भवे णाणीति वा तवस्तीति वा ऐदुकरदुकरकारते तं गच्छामि णं ते भगवते बंदामि जाव पवासामि2 अहुणोक्वन्ने देवे देवलोएमु जाव अणज्झोववन्ने तस्स णमेवं भवति-अस्थि णं मम माणुस्सए भवे माताति वा जाव सुण्हाति वा तं गच्छामि णं तेसिमंतितं पाउम्भवामि पासंतु ता मे (इमे pA0) इममतारुवं दिवं देविदि दिवं देवजुत्ति लदं पत्तं अभिसमन्नागतं 3 अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने तस्स णमेवं भवति-अस्थि णं मम माणुस्सए भवे मित्तेति वा सहीति वा सुहीति वा सहाएति वा संगएति वा तेसिं च णं अम्हे अन्नमन्नस्स संगारे पडिसुते भवति जो मे पुष्विं चयति से संबोहेतवे, इच्चेतेहिं जाव संचातेति हवमागच्छित्तते 4 / 323 / चडहिं ठाणेहि लोगंधगारे सिया, तं-अरहंतेहिं योच्छिज्जमाणेहिं 1 अरसंतपन्नत्ते धम्मे वोच्छिज्जमाणे 2 पुत्वगते बोच्छिज्जमाणे 3जायतेते वोच्छिजमाणे 4 / चौहि ठाणेहि लौज्जोते सिता, taM0 अरहतेहिं जायमाणेहि 1 अरहतेहिं पक्वतमाणेहि 2 अरहंताणं णाणुष्पायमहिमासु 3 अरहंताणं परिनिवाणमहिमासु 4, एवं देवंधगारे देवजोते देवसन्निवाते देवकालताते देवकहकहते, चौहि ठाणेहिं देविंदा माणुस्सं लोगं हवमागच्छंति एवं जहा तिठाणे जाव लोगंतिता देवा माणुस्सं लोग हब्वमागच्छेजा, taM0अरहंतेहिं जायमाणेहिं जाय अरिहंताणं परिनिव्वाणमहिमासु |32sh चत्तारि दुहसेजाओ paM0, तत्थ खलु इमा पढमा दुइसेज्जा तं-से णं मुंडे भवित्ता अगारातो अणगारियं पवतिते निरगंथे पावयणे संकिते कंखिते वितिगिच्छिते भेयसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सदहति णो पत्तियति णो रोएइ. निग्गंध पावयणं असदहमाणे अपत्तितेमाणे अरोएमाणे मणं उच्चावतं नियच्छति विणिघातमावजति पढमा दुहसेजा 1 अहावरा दुचा दुहसेज्जा-सेणं मुंडे भवित्ता आगारातो जाव पवतिते सएणं लाभेणं णो तुस्सति परस्स लाभमासाएति पीहेति पत्थेति अभिलसति परस्स लाभमासाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छइ विणिघातमाक्जति दोचा दुहसेज्जा 2 अहावरा तच्चा दुहसेज्जा-से णं मंडे भवित्ता जाय पचहए दिवमाणस्सए कामभोगे आसाएछ जाव अभिलमति दित्रमाणुस्सए कामभोगे आसाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छति विणिघातमावजति तचा दुहसेज्जा3 अहावरा चउत्था दुद्दसेजा-सेणं मुंडे जाव पव्वइए तस्स णमेवं भवति जया णं अहमगारवासमावसामि तदा णमहं संवाहणपरिमद्दणगातम्भंगगातुच्छोलणाईलभामि जप्पभिई च णं अहं मुंडे जाव पचतिते तप्पभिई च णमहं संवाहण जाव गातुच्छोलणाई णो लभामि, से णं संवाहण जाव गातुच्छोलणाई आसाएति जाव अभिलसति से णं संवाहण 102 स्थानांगं - 60-7 मुनि दीपरत्नसागर Page #33 -------------------------------------------------------------------------- ________________ जाव गातुच्छोलणाई आसाएमाणे जाब मणं उच्चावतं नियच्छति विणिघायमाक्जति, चउत्था दुहसेज्जा 4 / चत्तारि सुहसेजाओ paM0, तत्थ खल इमा पढमा सुहसंजा-से णं 8 मुंडे भवित्ता आगारातो अणगारियं पव्वतिए निग्गंथे पावयणे निस्संकिते णिकंखिते निवितिगिच्छिए नो भेदसमावन्ने नो कलुससमावन्ने निग्गंथं पावयणं सहहै पत्तियै रोतेति निग्गंधं पावयणं महहमाणे पत्तितेमाणे रोएमाणे नो मणं उच्चावतं नियच्छति णो विणिघातमारजति, पढमा सुहसेज्जा 1 अहाचरा दोच्चा सुहसेज्जा-से णं मुंडे जाय पञ्चतिते सतेणं लाभेणं तुस्सति परस्स लाभ णो आसाएति णो पीहेवि णो पत्थेइ णो अभिलसति परस्स लाभमणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं णियच्छति णो विणिघातमावजति, दोचा सुद्दसेज्जा 2 अहावरा तथा सुहसेज्जा-से णं मुंडे जाव पव्वइए दिवमाणुस्सए कामभोगे णो आसाएति जाब नो अभिलस्सति दिवमाणुस्सए कामभोगे अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं नियच्छति णो विणिघातमावजाति, तथा सुहसेज्जा 3 अहावरा चउत्था सुहसेज्जा-से णं मुंडे जाव पञ्चतिते तस्स णं एवं भवति-जै ताव अरहंता भगवंतो हट्टा आरोग्गा बलिया कसरीरा अन्नयराई ओरालाई कडाणाई विउलाई पयताई पम्महिताई महाणुभागाई कम्मक्खयकारणाई तबोकम्माई पडिवजंति किमंग पुण अहं अम्भोवगमिओवक्कमियं वेयणं नो सम्मं सहामि खमामि तितिक्खेमि अहियासमि? ममं च णं अभावगमिओवकमियं0 सम्ममसहमाणस्स अक्खममाणस्स अतितिक्बमाणस अणहियासेमाणस्स किं मन्ने कजति ?. एगंतसो मे पावे कम्मे कज्जति, ममं च णं अब्भोवगमिओ जाव सम्म सहमाणस्स जाव अहियासेमाणस्स किं मन्ने कजति ?. एगंतसो मे निजरा कजति, चउत्था सुहसज्जा 4325 / चत्तारि अवायणिज्जा paM0 taM0-अविणीए विगईपडिबद्ध अविओसवितपाहुडे माई, चत्तारि पातणिज्जा paM0 तं-विणीते अविगतीपडिबई वितासवितपाहुडे अमाती।326॥ चत्तारि पुरिसजाया paM00-आतंभरे नाममेगेनो परंभर परंभरनाममेगेनो आतंभरे एगे आतंभरेऽवि परंभरेऽपि एगेनो आर्यभरे नो परंभरे, चत्तारि परिसजाया पंतं-दुग्गए नाममेगे दुग्गए दुग्गए नाममेगे सुग्गत सुग्गतेनाममंगे दुग्गए सुग्गए नाममेगे सुग्गए, चत्तारि पुरिसजाया paM0 saM0- दुग्गते नाममेगे दुव्बए दुग्गए नाममेगे सुब्बए सुग्गए नाममेगे दुब्बते सुग्गए नाममेगे सुब्बए 4, चत्तारि पुरिसजाया paM0-दुग्गते नाममेगे दुष्पडिताणंदे दुग्गते नाममेगे सुप्पडिताणंदे04. चत्तारि पुरिसजाया पंत-दुग्गते नाममेगे दुग्गतिगामी दुग्गए नाममेगे सुग्गतिगामी 4, चत्तारि पुरिसजाया paM0 20-दुग्गते नागमगे दुग्गतिं गते दुग्गते नाममंगे सुगतिं गते 4. चत्तारि परिसजाता paM0 ta0 तमे नाममेगे तमे तमे नाममेगे जोती जाती णाममेगे तमे जोती णाममेगे जोती 4. चत्तारि पुरिसजाता paM00-तमे नाममेगे तमबले तमे नाममेगे जातिचले जाती नाममेगे तमचले जोती नाममेगे जोतीवले. चत्तारि पुरिसजाता paM0 saM0-तमे नाममेगे तमचलपलजणे (पज्जलणे pA0) तमे नाममेगे जोतीचलपलजणे04. चत्तारि पुरिसजाता paM0 20-परिन्नायकम्मे नाममेगे कानो परिजातसन्ने परिन्नातसने णाममंग णो परिन्नातकम्मे एगे परिन्नातकम्मवि04. चत्तारि परिसजाता paM00-परिणातकम्मे नाममेगे नो परिन्नातगिहावासे परित्रातगिहानासे णाम एगे णो परिन्नातकम्मे04, चत्तारि पुरिखजाता paM0 saM0-परिण्णायसन्ने णाममेगे नो परिन्नातगिहावासे परिन्नातगिहावासे णाम ege04, चत्तारि पुरिसजाता paM0 saM0-इहत्थे णाममेगे नो परत्थे परत्थे नाममंगे नो इहत्थे04, चत्तारि पुरिसजाता paM0 ta0-एगेणं णाममेगे वहढति एगेणं हायति एगेणं णाममेगे वड्डइ दोहिं हायति दोहि णाममेगे बढति एगणं हानति एगे दोहिं नाममेगे बढति दाहिं हायति, चत्तारि कंथका (पकंथका pA0)paM0 taM0-आइन्ने नाममेगे आइन्ने आइन्ने नाममेगे खलंके खलंके नाममेगे आइन्ने खलंके नाममेगे खलंक 4, एवामेव चत्नारि पुरिसजाता paM0 20-आइन्ने नाममेगे आइन्ने0 चउभंगो, चत्तारि कंथगा paM0तं.-आतिन्ने नाममेगे आतिन्नताते विहरति (वहै pA0) आइन्ने नाममेगे खलंकताए विहरति04. एवामेव चत्तारि परिसजाता paM0taM0- आइने नाममेगे आइन्नताए विहरै0 चउभंगो, चत्तारि पकंथगा paM020-जातिसंपन्ने नाममेगेणो कुलसंपन्ने04.एवामेव चत्तारि पुग्सिजाता paM0 20 जातिसंपन्ने नाममेगे चउभंगो, चत्तारि कंथगा paM0 tuM0-जातिसंपन्ने नाममेगे णो बलसंपन्ने04. एवामेव चत्तारि पुरिसजाता paM0 ta0-जातिसंपन्ने नाममेगे णो बन्दसंपण्णे 4.चनारि कंथगा paM0 तं-जानिसंपन्ने णाममेगे णो रूवसंन्ने04, एवामेव चत्तारि परिसजाता paM0 taM0-जातिसंपन्ने नाममेगे णो रूपसंप्पण्णे04. चत्तारि कंथगा paM0 2-जाइमपन्ने णाममेगे णो जयसंपण्णे04, एवामेव चत्तारि पुरिसजाया paM0 ta0-जातिसंपन्ने04. एवं कुलसंपन्नेण य चलसंपण्णेण त 4.कुलसंपन्नेण य रूवसंपण्णण तर कुलसंपण्णेण त जयसंपन्नेणत एवं बलसंपन्नेण न रुवसंपन्नण तबलसंपन्नेण त जयसंपण्णेण त 4, सनत्य पुरिसजाया पडिवक्खो, चत्तारि कंथगा paM0 ta0-रूवसंपन्ने. | णाममेगे णो जयसंपन्ने04, एवामेव चत्तारि परिसजाया पंत-रूपसंपण्णे नाममेगे णो जयसंपण्णे04, चत्तारि पुरिसजाया paM0 तंजहा-सीहत्ताते णाममेगे निक्खंते सीहत्ताते । बिहरै सीहत्ताने नाममेगे निक्वते सियालत्ताए विहरै सियारत्ताए नाममेगे निक्खंते सीहत्ताए विहरै सियालत्ताए नाममेगे निक्खते सियालत्ताए विहरै । 327 / चत्तारि लोगे 103म्थानांगं - ठाणे मुनि दीपरत्नसागर Page #34 -------------------------------------------------------------------------- ________________ समा paM0 saM0-अपैहाणे नरए 1जंबुद्दीवे दीवे 2 पालते जाणविमाणे 3 सबट्ठसिद्ध महाविमाणे 4, चनारि लोगे समा सपक्खि सपडिदिमि paM0 नं.-सीमंतए ना समयक्वेने PA उडुपिमाणे ईसीपम्भारा पुद्ध्वी।328। उड्ढलोगे णं चत्तारि चिसरीरा paM0 taM0- पुढवीकाइया Au0 वणस्मै उराला तमा पाणा 1 अहोलोगे णं चत्तारि बिसरीरा paM0 naM0-एवं चेव. एवं तिरियलोएवि । 329 / चत्तारि पुरिसजाया paM0 saM0-हिरिसत्ते हिरिमणसत्ते चलसत्ते थिरसत्ते । 330 / चत्तारि सिजपडिमाओ paM0, चन्दारि बत्यपडिमाओ paM0, चत्तारि पायपडिमाओ paM0. चत्तारि ठाणपडिमाओ pN0|331sh चत्तारि सरीरगा जीवफुडा paM0 तेक वे उदिवए आहारए नेयए कम्मए, चनारि सरीरमा कम्मम्मीमगा paM0 नं.-ओगलिए वेठ थिए आहारते तेउते।332। चौहिं अस्थिकाएहिं लोगे फुडे paM0 taM0-धम्मन्थिकाएक अधम्मस्थिकाएणं जीवस्थिकाएणं पुग्गलस्थिकाएणं, चौहि बादरकानहिं उववजमाणेहिं लोगे । फुडे paM0 20-पुडविकाइएहि Au0 vAu0 व्न्न्स्सिकाइएहि|33sh चत्तारि पएसग्गोणं tur3A paM0 20-धम्मस्टिकाए अधम्मन्थिकाए लोगागासे एगजीवे । 334aa चउण्हमेगं सरीरं नो सुप्पस्सं (पस्सं pA0) भवै. taM0- पुढविकाइयाणं Au0 तेउ वणस्सकाइयाणं । 335 / चत्तारि इंदियन्था पुट्ठा वेदेति, naM0-सोनिंदियन्थे पाणिदियन्ये जिभिदियत्ये फामिदियाय 1336 / चौहि ठाणेहिं जीचा य पोग्गला य णो संचातेनि चहिया लोगंता गमणतात. taM0-गतिअभावणं णिरुवम्गद्दताते लुक्खताते लोगाणभावेणं । 337 उबिहे णाने पं.नंआहरणे आहरणतहेसे आहरणतदोसे उक्नासोवणए 1, आहरणे चाउधिहे paM0 नं-अवाते उवाते ठवणाकम्मे par3अप्पन्नविणासी 2, आहरणतसे चढविहे paM0 नं-अणुसिट्ठी उबालंभे पृच्छा निस्सावयणे 3, आहरणतहोसे चउबिहे paM0 ta0-अधम्मजुत्ते पडियोमे अनोवणीत दुरूवणीते 4, उपन्नासोवणए चाउधिहे paM0 नंतवत्थुने नदन्नवथुने पडिनिभे हेतृ 5.हेऊ चाउबिहे paM0 20-जावते थावते वंसते लूसते. अथवा हेऊ चउबिहे paM0 naM0-पचकवे अणुमाणे ओचम्मे आगमे, अहवा हेऊ चउबिहे paM0 20-अस्थित्तं अस्थि सो हेऊ 1 अन्थिनं णन्थि सो heU2 णस्थित्ते अस्थि सो heU3णस्थित्ते णस्थि सो हेऊ4|338aa चउबिहे संखाणे पंत-पडिकम्म 1 ववहारे 2 र 3 रासी 4 ॥ अहोलोगे णं चत्तारि अंधगारं करेंति. तं-नग्गा जेरइया पावाई कम्माई असुभा पोग्गला 1 तिरियलोगे णं चत्तारि उज्जोनं करेंति. naM0-चंदा सरा मणी जोनी 2 उहालोगे णं चनारि उजोतं करेंनि. नं- देवा देवीओ विमाणा आभरणा 3 / 339 ॥ 4303 // चत्तारि पसप्पगा paM0 20-अणुप्पन्नाणं भोगाणं उप्पाएना एगे पसप्पए पृथ्युपत्राण (पप्पमार्ण pA0) भोगाणं अविष्पतोगेणं एगे पमप्पते अणणमाणं सोक्खाणं उपाइत्ता एगे पसप्पए पुचुप्पनाणं सोक्खाणं अविष्पओगेणं एगे प्स्प्पे।340॥न्नेर्तितान्न्ण् पौधिहे आहारे paM0 taM0-इंगालोवमे मुम्मरोवमे मीतले हिमसीतले. तिरि. क्खजोणियाणं चाउविहे आहारे paM0 ta0-कंकोबमे बिलोबमे पाणमंसोवमे पुत्तमंसोबमे. मणुस्साणं चउबिहे आहारे paM0 ta0 असणे जाव सातिमे, देवाणं चउबिहे आहारे paM0 तं-बन्नमंते गंधमंते रसमंते फास्म्ण्त्|34shcttaari जातिआसीविसा paM0 तं-विच्छ्तजातीयासीबिसे मंडवजातीयासीविसे उरगजातीयासीविसे मणुस्सजातिआसीविसे. विच्छ्यजातिआसीविसस्म णं भंते ! केवइए विसए पन्नने?. पणं विच्छ्यजातिआसीविस अदभरहप्पमाणमेनं बोंदि विसेणं विसपरिणयं विसट्टमाणि करिनए विसए से विसठ्ठताए नो चेव णं संपनीए करेंसु वा करेंनि वा करिस्संति वा. मंडकजातिआसीविसस्स पुच्छा. पभ णं मंडकजातिआसीबिसे भरहप्पमाणमेत्तं बोंदि विसणं विसट्टमाणिं सेसं तं चव जाव करेस्संति वा. उरगजातिपुच्छा, पभू णं उरगजानिआसीबिसे जंबुद्दीवपमाणमेनं बोंदि विसेणं सेसं तं चेव जाव करेस्संनि वा, मणुस्सजानिपुच्छा. पभू णं मणुस्मज्ञानिआमाविसे समनखेत्तपमाणमेनं बोदिं विसेणं विसपरिण(ग पा)तं विसहमाणि करेत्तए, विसते से विसद्रुताते नो चेव णं जाव करिस्संति वा । 342 / चउबिहे याही paM0 20-वातित पिलिते सिंभिते सन्निवानित. चौधिहा तिगिच्छा paM0 तं-बिजो ओसधाई आउरे परिचारने 1 / 343 / चत्तारि तिगिच्छगा पंतं-आततिगिच्छने नाममेगे णो परतिगिच्छते? परतिगिच्छए nAmamege04.2.12 चत्तारि पुरिसजाया पंदन-वणकरे णाममेगे नो वणपरिमासी वणपरिमासीनाममेगे NA वणकरे एगे वणकरेऽवि vaNaparimAsI'pi एगेणो वणकर णो व जाया paM020-वणकरे नाममेगे णो वणसारखी 4.2, चत्नारि पुरिसजाया paM0 तं-वणकरे नामं एगे णो वणसरोही 4.3. चत्तारि वणा paM0 तं-अंतोसार्3e नाममेगे णो बाहिंसाडे 4.1, एवामेव चत्तारि पुरिसजाया paM0 ta0- अंतोमर्3e णाममेगे णो बाहिंसः 4.2. चनारि वणा paM0 तं-अंतोदुढे नामं एगे णो बाहिंदुढे चाहिंदुट्टे नाम एगे नो aMto04.3, एवामेव चत्तारि परिसजाया paM020-अंतोडे णो cAhiMDe04.4, चत्तारि पुरिमजाया paM0 तं-सतंसे णाममेगे सेयंसे सेयंसे नाममेगे पावसे पावसे णामं एगे सेयंसे पावंसे णाममेगे पार्वमे 1, चनारि परिसजाया paM0 नं-मेतंसे णाममेगे सेतंसेत्ति मालिसए सेतंसे णाममेगे पावसत्ति सालिसते.4.0. चत्तारि परिसा पं.नं-सेतंसेत्ति णाममंगे सेतंसेत्ति मणति सेतंसेत्ति णाममेगे पावंसेनि maNNani04,3, चत्तारि परिसजाता paM0 ta0 सेयंसे णाममेगे सेयंसेत्ति सालिसते मन्नति सेतंसे णाममंगे पावंसेनि सालिसते mannatiH4.4. चत्तारि पुरिसजाता paM0 तं-आपतित्ता णाममेगे णो परिभावैत्ता परिभावैत्ता णाममेगे णो AghavatittA04,5, चत्तारि पुरिसजाया paM0 ta0-आघवतित्ता णाममंगे नो उंछजीविसंपन्ने (26) 104 स्थानांग - 8700-3 मुनि दीपरत्नसागर Page #35 -------------------------------------------------------------------------- ________________ उंछजीविसंपन्ने णाममेगे णो आघवैत्ता 4, 6, बउबिहा रुक्सविषणा paM0 saM0-पबालत्ताए पत्तत्ताए पुष्फत्ताए फ्ल्त्ताए|344आच्त्तारि वातिसमोसरणा paM0 20-किरियावादी ॥ अकिरियावादी अन्नाणितवादी वेणतियवादी । णेरइयाणं चत्तारि वादिसमोसरणा paM0 ta0-किरियावादी जाव वेणतितवादी, evamasurakumArANa'vi जाव थणियकुमाराणं, एवं विगलिंदि माणियाणं । 345 / चत्तारि मेहा paM0 taM0-गजित्ता णाममेगे णो वासित्ता बासित्ता णाममेगे णो गजित्ता एगे गजित्तावि वासित्तावि एगे णो गजित्ता णो वासित्ता 1. एवामेव चत्तारि परिसजाया paM010-गजित्ता णाममेगे णो vAsittA04,2, चत्तारि मेहा paM00-गजित्ता णाममेगे णो विजयाइत्ता विजुयाइत्ता NAmamege04,3, एवामेव चत्तारि पुरिसजाया paM0 ta0-गजित्ता णाममेगे णो vijuyAittA04,4, चत्तारि मेहा paM0 taM0-वासित्ता णाममेगेणो bijuyAittA04.5, एवामेव चत्तारि पुरिम वासित्ता णाममेगे णो विजुया. इना.4,6, चत्तारि मेहा paM0 saM0- कालवासी णाममेगे णो akAlavAsI04,7, एवामेव चत्तारि पुरिसजाया paM0 taM0-कालवासी णाममेगे नो akAlavAsI04,8, चत्तारि मेहा paM0 ta0. खेतवासी णाममेगे णो akhittavAsI04,9. एवामेव चत्तारि पुरिसजाया paM0 20-खेत्तवासी णागमेगे णो akhettavAsI04,10, चत्तारि मेहा paM0 20 जणतित्ता णाममेगे णो णिम्मवैना णिम्मवैत्ता णाममेगे णो जणतित्ता04, 11, एवामेव चत्तारि अम्मापियरो paM0 ta0-जणइत्ता णाममेगे णो NimmavaittA04.12. चत्तारि मेहा paM0 20 देसवासी णाममेगे णो savavAsI04,13, एवामेव चत्तारिरायाणो paM0 saM0-देसाधिवती णाममेगे णो svaadhivtii04.14346| चत्तारि मेहा paM0 तं-पुक्खलसंवर्3हते पजुन्ने जीमूते जिम्हे, पुरवलसंवट्टए णं महामेहे एगेणं वासेणं दस वाससहस्साई भावेति, पजुन्ने णं महामेहे एगेणं वासेणं दस वाससयाई भावेति, जीमूते णं महामेहे एगेणं वासेणं दस वासाई भावेति.जिम्हे णं महामेहे वहहिं वासेहिं एगं वासं भावेति वा ण वा भावेइ 15 ॥ 347 / चत्तारि करंडगा paM0 taM0-सोवागकरंडते वेसिताकरंडते गाहावतिकरंडते रायकरंडते 16. एवामेव चत्तारि आयरिया paM0 ta0-सोवागकरंडगममाणे वेसिताकरंडगसमाणे गाहावैकरंडगममाणे रायकरंडगसमाणे 17॥348च्त्तारि रुक्या paM020-साले नाममेगे सालपरियाते साले नाममेगे एरंडपरियाए एरंडे0 4.18 एवामेव चत्तार आयरिया paM0 saM0- साले णाममेगे सालपरियाते साले णाममेगे एरंडपरियाए एरंडे NAmamege04.19 चत्तारि सक्या paM020 साले णाममेगे सालपरिवारे 4,20 एवामेव चत्तारि आयरिया paM0 ta0 साले नाममेगे sAlaparivAre04,21 सालदुममज्झयारे जह साले णाम होइ दुम्राया। इय सुंदरआयरिए सुंदरसीसे मुणेयवे ॥ 21 ॥ एरंडमज्झयारे जह साले णाम होइ दुम्राया। इय सुंदरआयरिए मंगुलसीसे मुणयचे ॥ 22 ॥ सालदुममज्झयारे एरंडे णाम होति दुम्राया। इय मंगुलआयरिए सुंदरसीसे मुणेयवे ॥ 23 ॥ एरंडमज्झयारे एरंडे णाम होइ दुम्राया। इय मंगुलआयरिए मंगुलसीसे मुणेयवे ॥ 24 ॥ चत्तारि मच्छा paM0 20 अणुसोयचारी पडिसोयचारी अंतचारी मज्झचारी, 22 एवामेव चत्तारि भिक्खागा paM0 ta0 अणुसोयचारी पडिसोयचारी अंतचारी मज्झचारी, 23 चत्तारि गोला paM0 तं-मधुसिस्थगोले जौगोले दारुगोले मट्टियागोले. 24 एवामेव चत्तारि परिसजाया paM0 saM0-मधुसिस्थगोलसमाणे0 4,25 चत्तारि गोला paM020-अयगोले तौगोले तंबगोले सीसगोले, 26एवामेव चत्तारि परिसजाया paM00 अयगोलसमाणे जाव सीसगोलसमाणे,27चत्तारि गोला paM0 saM0-हिरण्णगोले सुबनगोले रयणगोले वयरगोले,28 एवामेव चत्तारि पुरिसजाया paM020-हिरण्णगोलसमाणे जाव बहरगोलसमाणे, 29 चत्तारि पत्ना paM0 ta0-असिपत्ते करपत्ते खुरपने कलम्बचीरितापत्ते, 30 एवामेव चत्तारि पुरिसजाया paM0 taM0-असिपत्तसमाणे जाव कलंबीरितापत्तसमाणे, 31 चत्तारि कडा paM0 ta0-सुंचकडे विदलकडे चम्मकडे कंचलकडे, 32 एवामेव चत्तारि पुरिसजाया paM0 ta0-मुंबदलकडसमाणे जाव कंबलकर्3असमाणे 331349 / चउबिहा चउप्पया paM0 0. एगखुरा दुखुरा गंडीपदा सणप्फदा. 34 चउचिहा पक्खी paM0 naM0-चम्मपक्खी लोमपक्खी समुग्गपक्षी विततपक्षी, 35 चौश्विहा खुड्डपाणा paM0 20-बेइंदिया तेइंदिया चौरिदिया समुच्छिमपंचिंदियतिरिक्खजोणिया 36 / 350 / चत्तारि पक्खी paM0 taM0-णिवत्तित्ता णाममेगे नो परिवतित्ता परिवैत्ता नाम एगे नो निवैना एगे निवतित्तावि परिवतित्तावि एगे नो निवतित्ता नो परिवतिना, 37 एवामेव चत्तारि भिक्खागा paM020-णिवतित्ता णाममेगे नो privtittaa04.38|351| चत्तारि पुरिसजाया paM020-णिकट्टे णाममेगे । णिकट्टे निक्कडे नाममेगे अणिकटे 4.39 चत्तारि पुरिसजाया paM0 saM0-णिक्कट्टे नाममेगे निकटुप्पा निकटे नाममेगे anikaTTappA04.40 चत्तारि पुरिसजाया paM0 तं-बहे नाममेगे बुहे बुहे नाममेगे अबुहे.4,41 चत्तारि पुरिसजाया paM020-बुधे नाममेगे बुधहियए 4,42 चत्तारि पुरिसजाता paM0 te0-आयाणुकंपते णाममेगे नो पराणुकंपते 4,43 / 352 / |चउबिहे संवासे paM0 20-दिवे आसुरे रक्खसे माणुसे 1, चउविधे संवासे paM0 taM0-देवे णाममेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे असुरीए सद्धि संवासं गच्छति अमुरे णाममंगे देवीए सद्धिं संवासं गच्छा असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति 2, चउविधे संवासे paM0 20-देवे नाममेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे रक्खसीए सद्धिं संवास 105 स्थानांगं - ठाण मुनि दीपरत्नसागर Page #36 -------------------------------------------------------------------------- ________________ गच्छति रक्खसे नाममेगे देवीए सद्धिं संवासं गच्छति रक्खसे नाममेगे रक्खसीए साद संवासं गच्छति 4, 3, चउविधे संवासे paM0 तं देवे नाममेगे देवीए सद्धिं संवामं गच्छनि देवे नाममेगे मणुस्सीहि सदि संवामं गच्छति मणुस्से नाममेगे देवीहिं सद्धिं संवासं गच्छति मणुस्से नाममेगे मणुस्सीइ सद्धिं संवासं गच्छति 4, 4 चउविधे संवासे paM0 naM0 असुरे णाममेगे असुरीए सदि संवासं गच्छति असुरे नाममेगे रक्खसीए सद्धिं संवासं गच्छति0 4, 5, चविधे संवासे paM0 taM0 असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति असुरे णाममेगे मणुस्सीए सद्धि संवासं गच्छति0 4. 6. चौष्विधे संवासे paM0 taM0-रक्खसे नाममेगे रक्खसीए सद्धिं संवासं गच्छति रक्खसे नाममेगे माणुसीए सद्धिं संवासं गच्छति0 4 7 / 353 / बिहे असे paM0 naM0 आसुरे आभिओगे संमोहे देवकिब्बिसे, चौहिं ठाणेहिं जीवा आसुरत्ताते कम्मं पगति, taM0-को सीलता पाहुडसीलयाते संसप्ततवोकम्मेणं निमित्ताजीवयाते, चौहि ठाणेहिं जीवा आभिओगनाते कम्मं परेति तं अनुकोसेणं परपरिवाणं भूतिकम्मेणं कौयकरणेणं, चौहिं ठाणेहिं जीवा सम्मोहत्ताते कम्मं पगरेंति, taM0 उम्मग्गदेसणाए मगंतरापुर्ण कामासंसपओगेणं भिज्जानियाणकरणेणं, चौहिं ठाणेहिं जीवा देवकिब्बिसियत्ताते कम्मं पगरेंति taM0-अरहंताणं अवन्नं वयमाणे अरहंतपन्नत्तस्स धम्मस्स अवन्नं वयमाणे आयरिवौवज्झायाणमवन्नं वदमाणे चाउवन्नस्स संघस्स अवन्नं वदमाणे । 354 / चउब्विआ पव्वज्जा paM0 taM0 इहलोगपडिवदा परलोगपडिवद्धा दुहतोलोगपडिवदा अप्पडिबद्धा 1, चडव्हिआ पवजा paM0 [saM0 पुरओपडिपदा मग्गओपडिवदा दुहतोपडिबद्धा अपडिबद्धा 2, चउव्विहा पव्वज्जा paM0 taM0 ओवायपव्वज्जा अक्खातपव्वज्जा संगारपव्वज्जा विहगगैपव्वज्जा (विहगपब्बा pA0 ) 3 चउब्विआ पव्वज्जा paM0 taM0 तुयावैत्ता (उयावैत्ता pA0 ) पुयावैत्ता बुयावैत्ता (मोयावैत्ता pA0 ) परिपूयावैत्ता 4, चउब्विहा पव्वज्जा paM0 naM0-नडवैया भडखइया सीहखइया सियालक्खइया 5, चउब्विहा किसी paM0 taM0 वाविया परिवाविया निंदिता परिणिदिता 6, एवामेव चउब्विआ पव्वज्जा paM0 taM0 वाविता परिवाविता णिदिता परिणिदिता 7 चउब्विआ पव्वज्जा paM0 taM0-धन्नपुंजितसमाणा धन्नविरहितसमाणा धन्नविक्खित्तसमाणा धन्नसङ्घट्टितसमाणा 8 / 355 ॥ चत्तारि सन्नाओ paM0 taM0 आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना 1. चौहिं ठाणेहिं आहारसन्ना समुप्पज्जति, taM0 ओमको ताते 1 छुहावेयणिजस्स कम्मस्स उदएणं 2 मतीते 3 तदट्ठोवओगेणं 4, 2 चौहिं ठाणेहिं भयमन्ना समुष्पजति naM0-हीणसन्नत्ताते भयवेयणिज्जस्स कम्मस्स उदएणं मतीते तदट्ठोवजोगेणं 3 चौहिं ठाणेहिं मेहुणसन्ना समुप्पज्जति, taM0 चितमंससोणिययाए मोहणिजस्स कम्मस्स उदपूर्ण मतीने तदोवओगेणं 4 चौहिं ठाणेहिं परिग्गहसन्ना समुप्पज्जइ, taM0 अविमुत्तयाए लोभवेयणिञ्चस्स कम्मस्स उदपूर्ण मतीते तदोवओगेणं 5 / 3561 विहाकामा paM0 naM0- सिंगारा कलणा बीभत्मा रोहा, सिंगारा कामा देवाणं करुणा कामा मणुयाणं बीभत्सा कामा तिरिक्खजोणियाणं रोदा कामा णेरइयाणं । 357 / चत्तारि उदगा paM0 naM0 उत्ताणे णाममेगे उत्ताणोदए उत्ताणे णाममेगे गंभीरोदए गंभीरे णाममेगे उत्ताणोदए गंभीरे णाममेगे गंभीरोदए 1 एवामेव चत्तारि पुरिसजाया paM0 naM0 उत्ताणे नाममेगे उत्ताणहिदए उताणे णाममेगे गंभीरहिदए0 4 2 चत्तारि उदगा paM0 taM0 उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी0 4.3 एवामेव चत्तारि पुरिसजाया paM0 naM0 उत्नाणे णाममेगे उत्ताणोभासी उत्ताणे नाममेगे गंभीरोमांसीः 4, 4 चत्तारि उदही paM0 taM0 उत्ताणे णाममेगे उत्ताणोदही उत्ताणे णाममेगे गंभीरोदही 0 4.5 एवामेव चत्तारि पुरिसजाना paM0 [saM0 उत्ताणे णाममेगे उत्ताणहियए0 4, 6 चत्तारि उदद्दी paM0 taM0 उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी0 4. 7 एवामेव चत्तारि पुरिसजाया paM0 तं उत्ताणे णाममेगे उत्ताणोभासी0 4.8 / 358 / चत्तारि तरगा paM0 naM0 समुहं तरामीतेगे समुदं तर समुहं तरामीतेगे गोप्पतं तरति गोप्पतं तरातीतेगे0 4. 1 चत्तारि तरगा paM0 तं समुदं नरिता नाममेगे समुहे विसीनने समुदं तरेत्ता णाममेगे गोप्पते विसीतति गोपतं 4 2 / 359 / चत्तारि कुंभा paM0 taM0 पुन्ने नाममेगे पुत्रे पुन्ने नाममेगे तुच्छे तुच्छे णाममेगे पुत्रे तुच्छे णाममेगे तुच्छे, एवामेव चन्नारि पुरिसजाया paM0 [saM0 पुन्ने नाममेगे पुन्ने0 4 चत्तारि कुंभा paM0 taM0 पुझे नाममेगे पुन्नोभासी पुन्ने नाममेगे तुच्छोभासी तुच्छे नाममेगे पुन्नोभामी तुच्छे नाममेगे तुच्छोभासी एवं चत्तारि पुरिसजाया paM0 taM0-पुत्रे णाममेगे पुन्नोभासी0 4 चत्तारि कुंभा paM0 taM0 पुन्ने नाममेगे पुनरुत्रे पुन्ने नाममेगे तुच्छरुवे0 4. एवामेव चत्तारि पुरिमजाया paM0 naM0 - पुत्रे नाममेगे पुनरूवे0 4 चत्तारि कुंभा paM0 taM0 पुत्रेऽवि एगे पितट्टे पुन्नेऽवि एगे अबदले तुच्छेऽवि एगे पियट्टे तुच्छेऽवि एगे अबदले, एवामेव चत्तारि पुरिसजाया paM0 naM0 पृचेऽवि एगे पितट्टे0 4, तहेब चत्तारि कुंभा paM0 taM0 पुत्रेऽवि एगे विस्संदति पुन्नेऽवि एगे णो विस्संदति तुच्छेऽवि एगे विस्संदति तुच्छेऽवि एगे नो विस्संद, एवामेव चत्तारि पुरिसजाया paM0 naM0 पुन्नेऽवि एगे विस्संदति0 4, तहेव चत्तारि कुंभा paM0 taM0-भिन्ने जजरिए परिस्साई अपरिस्साई एवामेव चउबिहे चरिते paM0 taM0 - भिन्ने जाव अपरिस्साई, चत्तारि कुंभा paM0 तं महुकुंभे नाम एगे महुष्पिहाणे महुकुंभे णामं एगे विसपिहाणे विसकुंभे नामं एगे महुपिहाणे विसकुंभे णाममेगे विसपिहाणे, 106 स्थानांगं ठाणे-4 मुनि दीपरत्नसागर Page #37 -------------------------------------------------------------------------- ________________ एवामेव चत्तारि पुरिसजाया paM0 taM0-महुकुंभे नाम एगे मधुपिहाणे04-'हिययमपावमकलसं जीहाऽवि य महुरभासिणी निचं । जंमि परिसंमि विजति से मधुकंभे मधुपिहाणे ॥ 25 ॥ हिययमपावमकरसं जीहाऽपि य कड्यभासिणी निचं । जंमि परिसंमि विजति से मधुकुंभे विसपिहाणे ॥ 26 ॥ जं हिययं कलसमयं जीहाऽपि य मधुरभासिणी निचं । जमि पुरिसंमि विनति से विसकुंभे महुपिहाणे ॥ 27 ॥ जं हिययं कलुसमयं जीहाऽपि य कडुयभासिणी निच्ण्। जंमि परिसंमि विजति से विस कुंभे विसपिहाणे ॥ 28 ॥ 367 / चउबिहा भौवमम्मा paM0 taM0-दिशा माणुस्सा तिरिक्खजोणिया आयसंचेयणीया 1,दिवा उक्सग्गा चउबिहा पंत-हासा पोसा बीमंसा पुढोविमाता 2, माणुस्सा उपसग्गा चउविधा paM0 ta0. सहामा पोसा बीममा कुसीन्लपडिसेषणया 3, तिरिक्खजोणिया उपसग्गा चउचिहा paM0 तं-मता पदोसा आहारहेउं अपचलेणसारक्खणया 4, आतसंचेयणिजा उपसग्गा चउबिहा पंतं. घट्टणना पवरणता धभणता लेमणता 5 / 361 / चाउविहे कम्मे paM0तं-सुभे नाममेगे सुभे सुभे नाममेगे असुभे असुभे nAma04.1 षडचिहे कम्मे paM0 ta0-सुभे नाममेगे सुभविभागे सुभे णाममेगे असुभविवागे असुभे नाममेगे सुभविवागे असुभे नाममेगे असुभविवागे 4.2 चउच्चिहे कम्मे paM0 ta0 पगडीकम्मे ठितीकम्मे अणुभावकम्मे पदेसकम्मे 4. 336श चउचिहे मंघे paM0 20.समणा समणीओ सागा साचियाओ । 363 / चउबिहा बुद्धी paM0taM0-उप्पत्तिता पेणतिता कम्मिया परिणामिया, चउविधा मई paM0 20- उम्गहमती हामती अवायमई धारणामती, अथवा चउबिहा मती paM0 saM0 अरंजरोदगसमाणा वियरोदयसमाणा सरोदगसमाणा साग्रोद्ग्स्मान्ना|364आचुबिहा संसारसमावन्नगा जीचा paM0 मानणेरडता तिरिक्खजोणीया मणस्सा देवा. चाउनिहा सत्रजीचा paM0 ta0-मणजोगी बहजोगी कायजोगी अजोगी. अहवा पबिहा सबर्जाचा paM0 तं- इस्थिवेयगा परिसवेदगा ण-14 मकवेदगा अबेदगा. अथवा घडविहा मन्त्रीवा paM0 naM0 चपसुदंसणी अचक्खुदंसणी ओहिदसणी केवलदसणी, अहवा चउबिहा सबजीचा paM0 ta0-संजया असंजया मंजयासंजया प्राणोसंजयाणोअसंजया । 365 / चत्तारि पुग्सिजाया paM0 saM0-मिने नाममेगे मित्ते मित्ते नाममेगे अमिने अमित्ते नाममेगे मित्ते अमित्ते णाममेगे अमिते 1 चत्तारि पुरिसजाया पं. taM0-मिले णाममेगे मित्तरूवे चउभंगो, 4.2 चत्तारि पुरिसजाया paM0 तं मुत्ते णाममेगे मुत्ते मुत्ते णाममेगे amutte04.3 चत्तारि पुरिसजाया paM0 taM0-मुत्ते णाममेगे मुनरुवे: 4.4 / 366 / पंचिदितिरिक्खजोणिया पौगईआ चउआगईया paM0 तं-पंचिंदियतिरिक्वजोणिया पंचिंदियतिरिक्खजोणिएसु उववजमाणा णेरडएहितो वा तिरिक्खजोणिएहितो वा मणुस्सेहितो बा देवेहिंतो वा उचक्जेजा, से चेव से पंचिदियतिरिक्वजोणिए पंचिंदियतिरिक्वजोणियत्तं विपजहमाणे णेरैतत्ताए वा जाव देवत्ताते वा उवागच्छेजा, मणुस्सा चउगईआ चउआगनिता. एवं चेव मणुस्साथि । 367 / येइंदिया णं जीवा असमारभमाणस्स चउबिहे संजमे कजति, तं-जिभामयातो सोक्खातो अववरोवित्ता भवति, जिम्भामएणं । वेणं असंजोगेत्ता भवति. फासमयातो सोफ्यातो अवबरोबेत्ता भवै. एवं चेच 4, वेइंदिया णं जीचा समारभमाणस्स चउविधे असंजमे कजति, taM0-जिम्भामयातो सोमवाओ ववरोचित्ता भवति, जिम्मामतेणं दुक्खेणं संजोगिता भवति, फासामयातो सोक्खाओ ववरोवेत्ता भवै0368A सम्मदिट्टिताणं णेरइयाणं चत्तारि किरियाओ पंतं.-आरंभिता परिम्गहिता मानाचनिया अपचक्याकिरिया, सम्मदिडिताणमसुरकुमाराणं चत्तारि किरियाओ पंत-एवं चेव, एवं विगलिंदियवज जाप वेमाणियाणं । 369 / चौहिं ठाणेहिं संते गणे नासेजा, naM0-कोहेणं पडिनिवेसेणं अकयण्णुयाए मिच्छत्ताभिनिवेसेणं, चरहिं ठाणेहिं संते (अमंने पा) गुणे दीवेजा तंजहा-अम्भासयत्तितं परच्छंदाणुवत्तितं कजहेउं कतपडिकतिते वा, ॥37॥न्नेरियान्न्ण् चडहिं ठाणेहिं मरीरुप्पत्ती सिता तंजहा-कोहेणं माणेणं मायाए लोभेणं, एवं जाव वेमाणियाणं. णेरइयाणं चरहिं ठाणेहि निष्वत्तिते सरीरे पंतं-कोहनिवत्तिए जाव लोभणित्तिए एवं जाव वेमाणियाणं । 371 / चनारि धम्मदारा पन्नत्ता, तंजहा-खंनी मुत्ती अजवे म्ह्वे।372। चरहिं ठाणेहिं जीवा रतियत्ताए कम्मं पकरेंति. तंजहामहारंभनाते महापरिग्गहयाते पंचिंदियवहेणं कुणिमाहारेणं 1 चौहि ठाणेहिं जीचा तिरिक्खजोणियत्ताए कम्मं पगरेंति, taM0-माइडताते णियडिडताते अलियवयणेणं कडतुलकुट माणेणं 2 चहि ठाणेहि जीवा मणुस्सत्ताते कम्मं पगरेंति, taM0-पगतिभहताते पगतिविणीययाए साणुकोसयाते अमच्छरिताते 3 चाहिं ठाणेहिं जीवा देवाउयत्ताए कम्मं पगरति, मत-मरागसंजमेणं संजमामंजमेणं बालतपोकम्मेणं अकामणिजराए 4373 चउबिहे वजे paM0 ta0-तते वितते घणे musire 1 caunihe naTTe paM0 taM0- aMcie ribhie ArabhaDe bhasole 2caubihe gee paM0 ta0 ukvittae pattae मंदएरोविंदए 3चउबिहे mAr3e paM0 तं-गंधिमे बेढिमे परिमे संघातिमे 4 चउबिहे अलंकारे taM0- केसालंकारे वस्थालंकारे माहालंकारे आभरणालंकारे5 चउबिहे अभिणते paM020-दिट्ठतिते पांड(पार्ड)सुते सामंतोषणिवातणिते ग्रेगमम्भावसिते 63740 सणंकुमारमाहिदेसुण कप्पेसु विमाणा चौक्मा paM020-णीला लोहिता हालिदा सुकिनडा, महामुकसहस्सारेसु णं कप्पेसु देवाणं भवधारणिजा सरीरमा उक्कोसेणं चत्तारि रयणीओ उड्ढंउच्चत्तेणं प्न्न्त्ता।375॥ चत्तारि उदकगम्भा paM0 taM0-उस्सा महिया 107 म्यानांर्ग-81-7 मुनि दीपरत्नसागर Page #38 -------------------------------------------------------------------------- ________________ यसीता उसिणा, चत्तारि उदकगम्भा paM0 त-हेमगा अम्भसंथडा सीतोसिणा पंचरूविता-माहे उ हेमगा गम्भा, फग्गणे अच्भ्स्ण्ब्द्दा। सीतोसिणा उ चित्ते, बतिमाहे पंचरूविता ॥ 29 ॥ 376 / चत्तारि माणुस्सीगम्भापं0 taM0-इस्थित्ताए पुरिसत्ताए णपुंसगत्ताते बिंबताए-'अप्पं सुकं बहुं ओयं, इत्थी तत्थ पजातति । अप्पं ओयं चहुं मुकं, पुरिसो तत्थ पजातति ॥ 30 ॥ | दोण्टंपि रत्तसुकाणं, तुआइभावे न्न्पुण्सो। इत्थीतोतसमाओगे, बिचं तत्थ पजायति ॥ 31 ॥ 377 / उपायपुवस्स णं चत्तारि चूलवत्थू p0।378। चउबिहे को paM0 taM0-गजे पजे कन्थे गेए । 379 / णेरतिताणं चत्तारि समुग्धाता paM0 te0-वेयणासमुग्धाते कसायसमुग्घावे मारणंतियसमुग्घाए वेउधियसमुग्याए, एवं बाउकाइयाणयि । 380 / अरिहतो णं अरिहनेमिस्स चत्तारि सया चोदसपुषीणमजिणाणं जिणसंकासाणं सक्खरसन्निवाईणं जिणो इव अक्तिधं वागरमाणाणं उकोसिता चौदसपुच्चिसंपया हुत्या । 381 / समणस्स णं भगवओ महावीरस्स चत्तारि सया वादीणं सदेवमणुयासुराते परिसाते अपराजियाणं उक्कोसिता वातिसंपया हुत्या । 382 / हेहिडा चत्तारि कप्पा अद्धचंदसंठाणसंठिया paM0 taM0-सोहम्मे ईसाणे सणकुमारे माहिंदे, मजिवाडा चत्तारि कप्पा पडिपुन्नचंदसंठाणसंठिया पंता-बंभलोगे लंतते महामुक्के सहस्सारे, उपरिडा चत्तारि कप्पा अद्धचंदसंठाणसंठिता paM0 20-आणते पाणते आरणे अनुते । 383 / चत्तारि समुदा पत्तेयरसा paM0 ta0-लवणे (लवणोदे pA0) वरुणोदे खीरोदे घ्तोदे।384॥ चत्तारि आवत्ता paM0 saM0-खरावत्ते उन्नतावत्ते गूढावत्ते आमिसावत्ते, एवामेव चत्तारि फसाया paM0 saM0- खराबत्तसमाणे कोहे उन्नतावत्तसमाणे माणे गूढावत्तसमाणा माता आमिसावत्तसमाणे लोभे, खरावत्तसमाणं कोई अणुपविढे जीवे कालं करेति बाणेरइएसु उववज्जति, उन्नतावत्तसमाणं माणं एवं चव गृढावत्तसमाणं मातमेवं चेव आमिसावत्तसमाणं लोभमणपबिट्टे जीव कालं करेति नेरहएस उवबजेति |385/अन्नुराहान्क्ख्त्ते ढे एवं चेव्।386। जीवाणं चउठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिसुवाचिणंति वा चिणिस्संति वा (taM0-)नेरवियनिव्यत्तिते तिरिक्खजोणितनिवत्तिते मणुस्स0 देवनिव्यत्तिते, एवं उपचिणिसु या उवचिणंति वा उवचिणिस्संति वा, एवं चिय उवचिय बंध उदीर येत तह निजरे चेय्। 387 / चौपदेसिया खंधा अणंता पन्नत्ता चौपदेसोगाढा पोग्गला अर्णता. चउसमयठितिया पोग्गला अणंता0 चउगुणकालगा पोग्गला अणंता जाव चउगुणलक्खा पोग्गला अर्णता पण्णत्ता । 388 / / u04 चतु:स्थानकाध्ययनम् 4 ॥ पंच महाया paM0 ta0-सबातो पाणातिवायाओ वेरमणं जाद सबातो परिगहातो बेरमणं, पंचाणुक्ता paM0 saM0-थूलातो पाणाइवायातो वेरमणं थूलातो मुसावायातो वेरमणं थूलातो अदिनादाणातो रमणं सदारसंतोसे इच्छापरिमाणे ।389।प्ण्च् वना paM0 saM0-किण्हा नीला लोहिता हालिदा सुकिला 1पंच रसा paM00-सित्ता जाव मधुरा 2 पंच कामगुणा paM0 saM0- सदा रूवा गंधा रसा फासा 3 पंचहिं ठाणेहिं जीवा सज्जति taM0-सदेहिं जाव फासेहिं 4 एवं रज्जति 5 मुच्छंति 6 गिज्झति 7 अझोक्वजति 8पंचहि ठाणेहिं जीवा विणिघायमावज्जति, taM0. सदेहिं जाय फासेहिं 9पंच ठाणा अपरिष्णाता जीवाणं अहिताते असुभाते अखमाते अणिस्सेयसत्ताते अणाणुगामितत्ताते भवंति, taM0-सहा जाव फासा 10 पंच ठाणा सुपरिनाता जीवाणं हिताते सुभाते जाच आणुगामियत्ताए भवंति, te0-सदा जाव फासा 11 पंच ठाणा अपरिष्णाता जीवाणं दुग्गतिगमणाए भवंति तं सदा जाव फासा 12 पंच ठाणा परिषणाया जीवाणं सुग्गतिगमणाए भवंति taM0-सहा जाव फासा 13 ॥ 39 ॥ पंचहिं ठाणेहिं जीवा दोग्गतिं गच्छंति, taM0- पाणातिवातेणं जाव परिग्गहेणं, पंचहि ठाणेहिं जीवा सोगतिं गच्छति, saM0-पाणातिपातवेरमणेणं जाय prigghbermnnennN|3911pNc पडिमातो paM0 saM0-भदा सुभद्दा महाभद्दा सवतोभद्दा भद्दुत्तरपडिमा ।39।प्ण्च् धावरकाया paM0 taM0इंद थावरकाएबंमे सिप्पे0 सं(pa0 सु)मती थावरकाए पाजावचे थावरकाए, पंच थावरकायाधिपती paM0 taM0-इंदे थावरकाताधिपती जाव पातावचे थावरकाताहिए ठाणेहिं ओहिदसणे समुष्पजिउकामेऽपि तप्पढमयाते खंभातेजा, taM0-अप्पभूतं वा पुढवि पासित्ता तप्पढमयाते खंभातेजा कुंथुरासिभूतं वा पुढविं पासित्ता तप्पढमयाते खंभातेजा महतिमहालतं वा महोरगसरीरं पासित्ता तप्पढमताते खंभातेजा देवं वा महइढियं जाय महेसक्खं पासित्ता तप्पढमताते खंभातेजा पुरेसुवा पोराणाई (ओरालाई pA0) महतिमहालतानि महानिहाणाई पहीणसामितातिं पहीणसेउयाति पहीणगुत्तागाराई उच्छिन्नसामियाई उच्छिन्नसेउयाई उच्छिन्नगुत्तागाराई जाई इमाई गामागरणगरखेडकबडदोणमुहपट्टणासमसंबाहसन्निवेसेसु सिंघाडगतिगचाउकचचरचउम्मुहमहापहपहेसु णगरणिदमणेसु सुसाणसुत्रागारगिरिकंदरसन्तिसेलोवट्ठावणभवणगिहेसु संनिक्खित्ताई चिट्ठति ताई वा पासित्ता तप्पढमताते खंभातेजा, इचएहिं पंचहि ठाणेहिं ओहिदसणे समुपजिउकामेऽवि तप्पढमताते खंभाएजा, पंचहि ठागेहिं केवलवरनाणदसणे समुप्पजिउकामे तपढमताते नो खंभातेजा, taM0-अप्पभूतं वा पुढपिं पासित्ता तप्पढमताते णोखंभेजा सेसं तहेव जाच भवणगिहेसु संनिक्सित्ताई चिट्ठति ताई वा पासित्ता तप्पढमताते णो संभातेजा, इचेएहिं पंचहि ठाणेहिं जाव । नो ख्ण्भातेजा।394। रैयाणं सरीरगा पंचवन्ना पंचरसा paM0 तंभ-किण्हा जाव मुकिडा, तित्ता जाव मधुरा,एवं निरंतरं जाव वेमाणियाणं, पंच सरीरमा paM0taM0-ओरालिते बेउविते आहारते तेयते कम्मते, ओरालितसरीरे पंचवने पंचरसे paM0 ta0-किण्हे जाव सुक्किआडे, तित्ते जाव महुरे, एवं जाव कम्मगसरीरे, सब्वेऽपि णं चादरचोदिधरा कलेवरा पंचवना (27) 108 स्थानांग-6101-4 मुनि दीपरत्नसागर Page #39 -------------------------------------------------------------------------- ________________ पंचरसा दुगंधा अत्त्त्त्फासा। 395 / पंचहि ठाणेहिं पुरिमपच्छिमगाणं जिणाणं दुग्गमं भवति, taM0-दुआइक्खं दुविभजं (दुविभवं pA0) दुपस्सं दुतितिक्खं दुरणुचरं, पंचहिं ठाणेहि मज्झिमगाणं जिणाणं सुगमं भवति, taM0-सुआतिक्वं सुविभज सुपस्सं सुतितिक्वं सुरणुचर, पंच ठाणाई समणेणं भगवता महावीरेणं समणाणं णिग्गंधाणं णिचं वनिताई निचं कित्तिताई णिचं बुतिताई णिचं पसत्थाई निश्चमम्भणुन्नाताई भवंति, taM0-खंती मुत्ती अजवे महवे लाघवे, पंच ठाणाई समणेणं भगवता महावीरेणं जाव अभणुनायाई भवंति, taM0-सच्चे संजमे तवे चिताते बंभचेरवासे, पंच ठाणाई समणाणं जाय अब्भणुन्नाई भवति, taM0- उक्खित्तचरते निक्खित्तचरते अंतचरते पंतचरते लूहचरते, पंच ठाणाई जाव अमणुपणायाई भवंति, taM0-अन्नातचरते अन्नैलायचरे (अन्नवेलाचरे pA0) मोणचरे संसट्टकप्पिते तज्जातसंसट्टकप्पिते, पंच ठाणाई जाव अग्भणुनाताई भवति, तं- उवनिहिते सुद्धेसणिते संखादत्तिते दिट्ठलाभिते पुट्ठलाभिते, पंच ठाणाई जाव अब्भणुण्णाताई भवंति, taM0-आयचिलिते निश्चियते पुरमड्ढिते परिमितपिंडवातिते मिन्नपिंडवातिते, पंच ठाणाई अब्भणभन्नायाई भवंति,taM0-अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे, पंच ठाणाइं0 अब्भणुनायाई भवति, taM0-अरसजीर्व भवंति, taM0-ठाणातिते उक्कडुआसणिए पडिमट्टाती बीरासणिए सजिए, पंच ठाणाई भवंति, taM0-दंडायतिते लगंडसाती आतावते अवाउडते अकंडूयते । 396 / पंचहि ठाणेहि समणे निग्गथे महानिजरे महापज्जवसाणे भवति, te0- अगिलाते आयरियवेयावचं करेमाणे एवं उबज्झायवेयावच्चं करेमाणे थेरवेयावच्चं तवस्सिवेयावच्चं0 गिलाणवेयावचं करेमाणे, पंचहि ठाणेहि समणे निग्गथे महानिजरे महापज्जवसाणे भवति, taM0-अगिलाते सेहवेयावर्च करेमाणे, अगिलाते कुलवेया0, अगिलाए गणवे0, अगिलाए संघचे0, अगिलाते साहम्मियवेयावच्चं क्रेमान्ने|3971 पंचहि ठाणेहि समणे णिगंथे साहम्मितं संभोतितं विसंभोतितं करेमाणे णातिकमति, taM0-सकिरितद्वाणं पडिसेवित्ता भवति, पडिसेवित्ता णो आलोएइ, आलोइत्ता णो पट्टवेति, पट्टवेत्ता णो णिब्बिसति, जाई इमाई थेराणं ठितिपकप्पाई भवंति ताई अतियंचियर पडिसेवेति से haMda'haM पडिसेवामि किं मं घेरा करिस्संति?, पंचहिं ठाणेहि समणे निग्गंधे साहमितं पारंचितं करेमाणे णातिकमति, taM0-कुले वसति सकुलस्स भेदाते अम्भुट्टित्ता भवति, गणे वसति सगणस्स भेताते अभुढेत्ता भवति, हिंसप्पेही. छिद्दप्पेही, अभिक्खणं 2 पसिणाततणाई पौंजित्ता भवति । 398 / आयरियौवज्झायस्स णं गणंसि पंच चुग्गहट्टाणा paM0 ta0-आयरियौवज्झाए णं गणंसि आणं वा धारणं वा नो सम्मं पौंजेत्ता भवति, आयरियौवज्झाए णं गणंसि आधारातिणियाते कितिकम्मं नो सम्मं पौंजित्ता भवति, आयरियौवज्झाते गणंसि जे सुत्तफज्जवजाते धारेति ते काले 2णो सम्ममणुप्पवातित्ता भवति, आयरियौवज्झाए गणंसि गिलाणसेहवेयावचं नो सम्ममभुट्टित्ता भवति, आयस्यिउवझाते गणंसि अणापुच्छितचारी यावि हबै, नो आपुच्छियचारी आयरियौवज्झायस्स णं गणंसि पंचायुम्गहट्ठाणा paM00-आयरियौवज्झाए गणंसि आणं वा धारणं वा सम्म पौंजित्ता भवति, एवमधारायणिताते सम्मं कीकम्मं पौंजित्ता भवै, आयरियौवज्झाए णं गणंसि जे सुतपज्जबजाते धारेति ते काले 2 सम्म अणुपवाइत्ता भवै, आयरिबउवज्झाए गणंसि गिलाणसेहवेतावचं सम्मं अग्भुट्टित्ता भवति, आयरियौवज्झाते गणंसि आपुच्छियचारी यावि भवति णो अन्नापुच्छिय्चारी|399 / पंच निसिजाओ paM0 taM0- उक्कुडती गोदोहिता समपायपुता पलितंका अद्धपलितंका, पंच अजवट्ठाणा paM0 taM0-साधुअजब साधुमहवं साधुलाघवं साधुखंती साधुमुत्ती।400। पंचविहा जोइसिया paM0 20-चंदा सूरा गहा नक्खत्ता ताराओ, पंचबिहा देवा paM0 saM0-भवितदव्वदेवा परदेवा धम्मदेवा देवातिदेवा भावदेवा । 401 ॥ पंचविहा परितारणा paM0 ta0-कावपरिचारणा फासपरितारणा रूवपरितारणा सहपरितारणा म्न्न्प्रितार्न्ना।402। चमरस्स णं असुरिंदस्स असुरकुमाररन्नो पंच अग्गमहिसीओ paM0 ta0-काले राती रतणी विजू मेहा, पलिस्म णं वतिरोतणिंदस्स पतिरोतणरन्नो पंच अम्गमहिसीओ paM0 ta0-सुभा णिसुभा रंभा णिरंभा म्त्न्ना। 403 / चमरस्स णमनुरिदस्स असुरकुमाररण्णो पंच संगामिता अणिता पंच संगामिया अणियाधिवती paM0 ta0-पायत्ताणिते पीढाणिते कुंजराणिते महिसाणिते रहाणीते, दुमे पायत्ताणिताधिवती सोदामी आसराया पीढाणियाधिवती कुंथू हस्थिराया कुंजराणिताधिवती लोहितक्खे महिसाणिताधिवती किन्नरे रथाणिताधिवती, पलिस्स णं वतिरोतणिदस्स बतिरोतणरन्नो पंच संगामिताणिता पंच संगामिताणीयाधिवती paM0 saM0-पायत्ताणिते जाव रपाणिते, महदुमे पायत्ताणिताधिवती महासोतामो आसराता पीढाणिवाधिवती मालंकारो हस्थिराया कुंजराणिताधिपती महालोहिअक्खो महिसाणिताधिवती किंपुरिसे रथाणिताधिपती, धरणस्स णं णागकुमारिंदस्स णागकुमाररमो पंच संगामिता अणिता पंच संगामिताणीयाधिपती paM00 पायत्ताणिते जाव रहाणीए, भहसेणे पायत्ताणिताधिपती जसोधरे आसराया पीठाणिताधिपती सुदंसणे हत्थिराया कुंजराणिताधिपती नीलकंठे महिसाणियाधिपती आणंदे रहाणिताहिबई, भूयाणंदस्स नागकुमारिंदस्स नागकुमाररन्नो पंच संगामियाणिया पंच संगामियाणीयाहिबई paM0 saM0-पायत्ताणीए जाब रहाणीए, दक्खे पायत्ताणियाहिवई सुग्गीवे आसराया पीढा109 स्थानांग-हा मुनि दीपरत्नसागर Page #40 -------------------------------------------------------------------------- ________________ णियाहिवई सुविकमे हस्थिराया कुंजराणिताहिवई सेयकंठे महिसाणियाहिबई नंदुत्तरे रहाणियाहिबई, वेणुदेवस्म णं सुवन्निदस्स सुवन्नकुमाररन्नो पंच संगामियाणिता पंच संगामिनाणिनाहिपती paM0 नं.-पायत्ताणीते एवं जधा धरणस्म तथा वेणुदेवस्सचि, वेणुदालियस्स जहा भूताणंदस्स, जघा धरणस्स तहा मवेसि दाहिणिडाणं जाव घोसस्स, जघा भूताणदस्म तथा सबेसिं उत्तरिडाणं जाव महाघोसस्स, सकस्स णं देविंदस्स देवरन्नो पंच संगामिता अणिता पंच संगामिताणिताधिवती paM0 naM0-पायत्ताणिते जाव उममाणिते, हरिणेगमेमी पायत्नाणिनाधियती वाऊ, आसगता पीढाणिताधिवई एरावणे हस्थिराया कुंजराणिताधिपई दामड्ढी उसमाणिताधिपती माढरो रधाणिताधिपती, ईसाणस्स णं देविंदस्स देवरन्नो पंच संगामिया अणिता जाच पायत्ताणिते पीढाणिए कुंजराणिए उसमाणिय स्थाणिते, लहुपरकमे पायत्ताणिताधिवती महावाऊ आसराया पीढाणियाहिबई पुष्पदंते हस्थिगया कुंजराणियाहिवनी महादामड्ढी उसमाणियाहिबई महामाढरे रथाणिवाहिवती, जपा सकस्स तहा मवेसि दाहिणिलार्ण जाव आरणम्म, जया ईमाणस्स तहा सधेसि उत्तरिताणं जाब अचुतस्म । 404aa सकस्स णं देविंदस्य देवरन्नो अभंतरपरिसाए देवाणं पंच पलिओवमाई ठिती paM0, ईसाणस्स णं देविदस्स देवरो अभंतरपरिसाते देवीणं पंच पलिओवमाई ठिती pN01405| पंचविहा पडिहा paM0 naM0-गतिपडिहा ठितीपडिहा बंधणपडिहा भोगपडिहा ब्ल्बीरिय्पुरिस्यार्प्र्क्म्प्द्दिहा।406॥ पंचविधे आजीविते paM0 नं-जातिआजीवे कुलाजीचे कम्माजीवे मिप्पाजीव लिण्गाजीये।407। पंचरातककुहा paM0 saM0-खग्गं छत्तं उप्फेस उवाणहाओ वाल्वीअन्नी|408प्ण्छि ठाणहिं छउमत्थे णं उदिने परिस्सहोवसगे सम्मं सहेजा खमेजा तिनिक्वेज्जा अहियासेज्जा. नं-उदिन्नकम्मे खलु अयं पुरिसे उम्मत्तभूते तेण मे एस पुरिमे अकोसनि वा अवहमति वा णिच्छोडेति वा णिभंछनि वा बंधति वा भनि रंवानेति उडवेइ वा वस्य वा पडियाहं या कंबलंबापायपंछणम(णंबाआ)चिंछदति वा विच्छिदति वा भिंदति वा अवहनिवा1जक्यानिट्टे खल अयं पग्मेइ नेण मे एस पुरिसे अक्कामति वा नहेच जाप अवहरनि वा 2 मर्म च णं तब्भववेयणिजे कम्मे उतिन्ने भवति तेण मे एस परिसे अकोसति वा जाच अवहरति वा 3 ममं च णं सम्मममहमा. णम्म अखममाणम्म अतिनिक्खमाणस्म अणधितासेमाणस्म किं मन्ने कज्जति?, एगंतसो मे पावे कम्मे कन्जनि 4 ममं च णं सम्म सहमाणस्स जाय अहियामेमाणस्म किं मन्ने कजनि?. एगनमो मे णिजरा कजति 5 इचेतेहि पंचहि ठाणेहिं छउमत्थे उदिन्ने परीसहोबसगे सम्म सहेजा जाव अहियासेजा। पंचहि ठाणेहि केवली उदिने परीमहोचमरगे सम्म सहेजा जाव अहियासेजा.तं-खित्तचिने ग्बल अतं पुरिसे तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वादितचिने खलु अयं पुरिसे लेण मे एस पुरिसे जाव अवहरति EM वा 2 जखातिट्टे खल अयं पुरिसे तेण मे एस परिसे जाव अवहरति वा 3 ममं च णं तब्भववेयणिजे कामे उदिन्ने भवति तेण मे एस परिसे जाब अवहनि वा 4 ममं च णं ममा महमाणं म्यममाणं तितिक्खमाणं अहियासेमाणं पामेत्ता वहये अन्ने छउमरथा समणा णिगंथा उदिन्ने 2 परीसहोवसम्गे एवं सम्मं सहिस्संति जाव अहियामिस्मति 5. इचेतेहिं पंचहि ठाणेहि केवली उदिने परीसहोयसग्गे सम्मं सहेजा जाव अहियानेज्जा । 409 / पंच हेऊ paM0 नंकहेउं न जाणति हेउं ण पासति हेउं ण बुज्झति हेउं णाभिगच्छति हेर्ड अन्नाणमग्णं मति 1 पंच हेऊ. paM0 नं-उणा ण जाणति जाव हेउणा अन्नाणमरणं मरति 2 पंच हेऊ paM0 naM0-हेउं जाण जाच हेउं छउमस्थमरणं मरै3 पंच हेऊ paM0 हेउणा -अहे ण याणति जाव अहौ~ छउमस्थमरणं मरति 5पंच अहे ऊपं0ते-अहौणा न जाणति जाव अहे उणा छउमस्थ- 15 मरणं मरति 6 पंच अहे ऊ paM0 20- अद्देउं जाणति जाव अहे केवलिमरणं मरति पंच अहेऊ पंत-अहे उणा ण जाणति जाय अहेउणा केवलिमरणं मरति 8 केवलिस्स णं पंच । अणुनग paM0नं-अणुनरे नाणे अणुत्तरे दंसणे अणुत्तरे चरिते अणुचरे तवे अणुनरे वीरिते 9 / 410 / पउमप्पहे णमरहा पंचचित्ते दुस्था. त-चित्तादि घृते चैत्ता गन्मं वक्रते चित्ताहिं जाते चित्ताहि मुंडे भवित्ता अगागओ अणगारितं पचाइए चित्ताहि अणंने अणुनरे णिवाधाए णिरावरणे कसिणे पडिपुन्ने केवलवरनाणदसणे समुप्पन्ने चित्ताहि परिणिच्युते. पुष्पदंते णं अरहा पंचमूले हुस्था,नं-मूलेणं चुते चैता गम्भं पकते एवं चेव एक्मेतेणं अभिलावेणं इमातो गाहातो अणुगंतव्बातो ऽपउमप्पभस्स चित्ता 1 मूले पुण होइ पुष्पदंतस्स 2 / पुवाई असाढा 3 सीयलस्मुनर विमल भदवता 4 ॥ 32 ॥ रेवतिताऽणंतजिणो 5 पूसो धम्मस्स 6 संतिणी भरणी 7 ॥ कुंथुस्स कत्तियाओ 8 अरस्स तह रेवतीतो य 9 ॥ 33 ॥ मुणिसुव्ययस्स सवणो 10 आसिणि णमिणो 11 य नेमिणो चित्ता 12 ॥ पासस्स विसाहाओ 13पंचयहत्थुत्तरो वीरो 14॥34॥स्म्न्ने भगवं महावीरे पंचहत्थुत्तरे होस्था taM0-हत्थुत्तराहिं चुए चैत्ता गम्भ वकंने हत्थुनराहिं गम्भाओ गम्भं साहरिए हत्थुत्तराहि जाते हत्युत्तराहि मुंडे भवित्ता जाव पव्वइए हत्थत्तराहिं अणते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ।411॥a05 u01॥नो कप्पइ नियांधाण या निम्गंधीण वा इमाओ उडिट्ठाओ गणियाओ वितंजितातो पंच महण्णवातो महाणदीओअंतो मासस्स दुक्खुत्तो वा तिक्सुत्तो वा उत्तरित्तए वा संतरित्तए वा. / 110 स्थानांग-670- मुनि दीपरत्नसागर Page #41 -------------------------------------------------------------------------- ________________ 2444444 ने-गंगा जउणा सरऊ एरावती मही, पंचहिं ठाणेहिं कप्पति, saM0-भतंसि वा दुभिक्खसि वा 2 परहेज व ण कोई 3 दओघमि वा एजमाणमि 4 महना वा अणारितेमु 5412 ॥ णो कप्पद णिग्गंथाण वा णिग्गंधीण या पढमपाउसंसि गामाणुगाम दुइजित्नए. पंचहि ठाणेहि कप्पइ, naM0-भयंसिवादुभिक्खंसि वा जाव महता वा अणारितेहिं 5. वामावामं पजोसविताणं णो कप्पइणिग्गंधाण वा 2 गामाणुगामं दूइज्जित्तए, पंचहिं ठाणेहिं कप्पइ. taM0-णाणट्टयाए दंमणट्ठयाए चरिनट्ठयाए आयग्यिउवज्झाया वा से वीमुंभेजा आयरितौज्झायाण वा बहिता वेआवचं करणताते । 413 / पंच अणुग्घातिता paM0 taM0-हत्याकम्मं करेमाणे मेहुणं पडिसेवेमाणे गतीभोयणं भुंजेमाणे सागारितपिंडं भुंजेमाणे गयपिंडं भुजेमान्ने।414॥ पंचहि ठाणेहिं समणे निम्नथे रायंतेउरमणुपविसमाणे नाइकमति, taM0-नगरं सिता सबतो समंता गुत्ते गुत्तदुवारे, पहवे समणमाहणा णो संचाएंनि भनाते वा पाणाने वा निमवमिनने वा पविसिनते वा तेसि विनवणटुताते गतंतेउरमणुपस्विसेज्जा 1 पाडिहारितं वा पीढफलगसेज्जासंथारगं पञ्चप्पिणमाणे गयंतेउरमणुपवेमेजा 2 हतस्स चा गयस्स वा दुट्ठस्म आगच्छमाणस्स भीते गयंते उरमणुपवेसिज्जा 3 परो व णं सहसा वा वलसा चा बाहाते गहाय अंतेउरमणुपवेसेज्जा 4 वहिता व णं आगमगयं वा उजाणगयं वा गयंतेउग्जणो सवतो समंता मंपरिक्सिविनाणं निवेसिज्जा 5 इचेतेहिं पंचहि ठाणेहिं समणे निग्गंथे जाव न्नातिक्मि। 415 / पंचहि ठाणेहिमित्थी पुरिमेण सदिं असंवसमाणीवि गभं धरेजा. naM0-इत्थी दुधियडा दुन्त्रिमण्णा सुकपोग्गले अधिद्विजा, सुकपोग्गलसंसिट्टे व से वत्थे अंतो जोणीते अणुपवेसेजा, सयं वा मा सुक्कपोग्गले अणुपवेसेज्जा, परो य से सुकपोग्गले अणुपवेसेज्जा, सीओदगवियरेण वा से आयममाणीते सुकपोग्गला अणुपवेसेजा, इचेतेहिं पंचहि ठाणेहिं जाव धरेज्जा 1, पंचहिं ठाणेहिं इत्थी पुग्मेइण सदि संवसमाणीवि गम्भ नो धरेजा, ने-अप्पत्तजोषणा 1 अतिकंतजोवणा 2 जातियंझा 3 गेलनपुट्टा 4 दोमणंसिया 5इतेहिं पंचहि ठाणेहिं जाव नो धरेजा 2. पंचहिं ठाणेहिमित्यी पुरिसेण सद्धिं संवममाणीवि नो गम्भं धरेजा.नं.| निचउया अणौया वावन्नसोया चाविद्धमोया अणंगपडिसेवणा. इन्चेनेहि पंचर्हि ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीवि गभं णो धरेजा 3, पंचहि ठाणेहिं इत्थी taM0-उमिल णो णिगामपडिसेविणी तावि भवति 1 समागता वा से सुकपोग्गला पडिषिद्धसंनि 2 उदिन्ने वा मे पित्तसोणिते 3 पुरा वा देवकम्मणा 4 पुत्तफले या नो निदिट्टे भवति 5 इचेनहिं जाय नो धरेजा 4416 ॥ पंचहि ठाणेहि निग्गंथा निग्गंधीओ य एगतओ ठाणं वा मिजं वा निसीहियं वा चेतेमाणा णातिकमंति, ta0-अस्थेगैया निग्गंथा निग्गंधीओ य एग महं अगामितं उइन्नाचार्य दीहमदमडविमणपचिट्ठा तत्थगयनों ठाणं वा सेज वा निसीहियं वा चेतेमाणा णातिकमति 1 अत्धेगहआ णिगंथा0 गामंसि वा णगरंमि वा जाव रायहाणिसि वा वास उवागता एगतिया ya'stha उपस्सयं लभंति एगतिता णो लभंति नन्गततो ठाणं वा जाव नातिकमंति2 अत्येगतिता निम्गंथा ya0 नागकुमारावासंसि वा (सुवष्णकुमागवामंमि वा) वासं उवागता तस्थेगयओ जाच णातिफमंनि 3 आमोसगा दीसंनि ते इच्छंति निग्गंधीओ चीवरपडिताते पडिगाहितने नत्थेगयओ ठाणं वा जाय णातिकमंति 4 जुबाणा दीमंति ने इच्छंति निम्गंधीओ मेहुणपडिताते पडिगाहिनते नाथेगयओ ठाणं वा जाय णातिकमंति 5, इचेतेहिं पंचहि ठाणेहि जाव नातिकमंति, पंचाहिं ठाणेहिं समणे निरगंथे अचेलए मचेलियाहिं निग्गंधीहिं सदि संबसमाणे नाइफमति, तं-खित्तचित्ते समणे णिग्गंथे निग्गथेहिमविजमाणेहिं अचेलए सचेलियाहिं निम्गंधीहिं सद्धि संबसमाणे णातिकमति 1 एवमेतेण गमएणं दिनचिने जक्खातिढे उम्मायपत्ते निग्गीपधावियते समणे णिगंथेहि अविजमाणेहिं अचेलए सचेलियाहि णिगंथीहिं सहिं संवसमाणे न्नातिक्म्ण्ति। 417 / पंच आसबदारा paM00-मिच्छत्तं अविरती पमादे कसाया जोगा, पंच संवरदारा paM0 20-सम्मत्तं विरती अपमादो अकसातित्तमजोगितं, पंच दंडा paM0 te0-अट्ठादंडे अणट्ठादंडे हिंसादंडे अकम्हा(स्मान् )दंडे दिट्ठीविपरियासितादंडे । 4180 मिच्छादिट्ठियाणं पंच किरिताओ paM0 तं-आमिता 1 परिग्गहिता 2 मातावत्तिता 3 अपचक्याणकिरिया4 मिच्छादसणचतिता 5.मिच्छादिट्ठियाण नेरइयाणं पंच किरियाओ paM0तं-जाप मिच्छादसणवत्तिया, एवं सधेसि निरन्तरं जाव मिच्छादिहिताणं वेमाणिताणं, नवरं विगलिंदिता मिच्छद्दिट्टीण भन्नति. सेसं तहेव. पंच किरियातो paM0 20 कातिता 1 अहिगणिना 2 पातोसिया 3 पारितापणिया 4 पाणातिवातकिरिया 5. णेरइयाणं पंच किरियाओ एवं चेव निरन्तरं जाव वेमाणियाणं 1. पंच किरिताओ पंत-आरंभिता जाब मिच्छादसणवत्तिता, णेरइयाणं पंच किरिता. निरंतरं जाव वेमाणियाणं 2पंच किरियातो paM0 ta0-दिहिता 1 पुहिता 2 पाडोचि(चिता 3 सामतोवणिवाइया 4 साहस्थिता 5, एवं णेरइयाणं जाव वेमाणियाणं 24,3 पंच किरियातो paM0 ta0-णेसस्थिता 1 आणयणिता 2 वेयारणिया 3 अणाभोगयत्तिता 4 अणवकंखवत्तिता 5. एवं जाय बेमाणियाणं 24, 4, पंच किरियाओ paM020- पेजवनिता 1 दोसवत्तिया 2 पओगकिरिया 3 समुदाणकिरिया 4 ईरियावहिया 5, एवं मणुस्साणवि, सेसाणं नथि 5 1415/ पंचविहा परिन्ना paM0 naM0-उवहिपरिना उवस्मयपरिण्णा कसायपरिन्ना जोगपरिन्ना भ्त्त्पान्न्प्रिन्ना।420॥ पंचविहे ववहारे paM0 ta0-आगमे सुते ANA धारणा जीते, जहा 111 स्थानांग-ठाण.5 मुनि दीपरनसागर Page #42 -------------------------------------------------------------------------- ________________ 1 से तन्थ आगमे मिला आगमेणं ववहारं पट्टवेजा, णो से तन्थ आगमे सिया जहा से तन्थ सुते मिता सुतेणं ववहारं पट्टवेजा णो से तत्थ सुते सिता एवं जाव जहा से तत्थ जीए सिया जीनेणं बबहारं पट्टवेज्जा. इम्रेतेहिं पंचरिं वत्रहारं पट्टवेज्ज । आगमेणं जाव जीतेणं, जधा 2 से तत्थ आगमे जाव जीते तहा 2 क्वहारं पट्टवेज्जा से किमाहु भंते . आगमबलिया समणा निग्गंया, इच्चेतं पंचविधं बवहारं जना जता जहिं जहिं तया तता तहिं तहिं अणिस्सिनोबस्सितं सम्मं ववहरमाणे समणे णिग्गंधे आणाते आराधते भवति । 421 / संजनमणुस्वाणं सुनाणं पंच जागरा paM0 तंत्र-सहा जाव फामा, संजनमणुस्माणं जागराणं पंच सत्ता paM0 नं:-महा जाव फासा. असंजयमणुस्साणं सुत्ताणं वा जागगणं वा पंच जागरा paM0 तं महा जाव फाना । 422 / पंचहि ठाणेहिं जीवा रतं आदिज्जति naM0 पाणानिवानेणं जाय परिग्गहेणं. पंचहिं ठाणेहिं जीवा रतं वमंति. taM0 पाणातिवातवेरमणेणं जाव परिग्गहवेरमणेणं । 423 / पंचमासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति पंच दनीओ भोयणस्स पडिगाहेतते पंच पाणगस्स । 424 / पंचविधे उवघाते paM0 तं उग्गमोवधाते उप्पायणोवधाने एमणोवघा परिकम्मोवघाते परिहरणोवघाते. पंचविहा विसोही paM0 तं उग्गमविमोही उप्पायणविसोधी एसणाविसोही परिकम्मविमोही परिहरणविसोधी । 425 / पंचहि ठाणेहिं जीवा दुभवोधियत्ताए कम्मं पकरेति तं अरहंताणं अवन्नं बदमाणे 1 अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे 2 आयरियौवज्झायाणं अवन्नं वमाणे 3 चाउवन्नस्स संघस्म अवन्नं वयमाणे 4 विवकतवबंभचेराणं देवाणं अवन्नं वदमाणे 5. पंचहि ठाणेहिं जीवा सुलभबोधियत्ताए कम्मं पगति तं अरहंताणं वन्नं वदमाणे जाव वित्रकनवभचेगणं देवाणं वन्ने बदमाणे । 426 / पंच पडिलीणा paM0 taM0 मोइंदियपडिसलीणे जाव फार्मिदियपडिमलीण. पंच अप्पडिसलीणा paM0 naM0- मोनिंदियापडिली जाव फासिंदियाप्पडिलीणे, पंचविधे संवरे paM0 naM0-सोर्तिदियसंवरे जाव फार्मिदियसंवरे, पंचविहे असंवरे paM0 taM0 सोइंदियासंवरे जाव फार्मिदिय अमंबरे । 427 / पंचविधे संजमे paM0 naM0 - सामानितसंजमे छेदोवट्टावणियसंजमे परिहारविमुद्वितमंज मे सुहुमसंपरागमंजमे अहक्वायचरित्तमंजमे । 428 / एगिंदिया णं जीवा असमारभमाणस्म पंचविधे संजमे कज्जति taM0 पुढविकातियसंजमे जाव वणस्मतिकानितसंजमे. एगिंदिया णं जीवा समारभमाणस्स पंचविहे असंजमे कज्जति taM0 पुढविकातितासंजमे जाव वणस्मतिकातित अमंजमे । 4 29 ॥ पंचिंदिया णं जीवा अममारभमाणस्म पंचविधे संजमे कज्जति तं सोतिंदितसंजमे जाव फासिंदियमंजमे. पंचिंदिया णं जीवा समारंभमाणस्स पंचविधे असंजमे कज्जति तं सोनंदिगंज जाव फासिंदियासंजमे. सवपाणभूयजीवमत्ता णं असमारभमाणस्स पंचविधे संजमे कज्जति taM0 एगिंदितगंजमे जाय पंचिदियसंजमे. सवपाणभृतजीवमत्ता णं समारं भमाणस्म पंचविधे अमंजमे कज्जति. naM0- एगिंदितासंजमे जाव पंचिदियासंजमे । 430 / पंचविधा तणवणस्मतिकातिता paM0 taM0-अग्गबीया मूलबीया पारबीया गंधवीया वीयरुहा । 431 / पंचविधे आयारे paM0 taM0 णाणायारे दंसणायारे चरितायारे तवायारे वीरियायारे । 432 / पंचविधे आयारपकप्पे paM0 naM0-मामिते उग्घातिने मासिए अणुग्घाइए चाउम्मासिए उग्घाइए चाउम्मासिए अणुग्धातीते आरोवणा, आरोवणा पंचविहा paM0 taM0 पट्टविया ठविया कसिणा अकसिणा हाडहडा । 433 / जंबुद्दीवे 2 मंदरस्म पवयस्म पुरन्धिमेणं सीयाए महानईए उत्तरेणं पंच वक्खारपवता paM0 तं मालवंते चित्तकूर्3e पम्हकूर्3e णलिणकूडे एगसेले 1 जंबूमंदरस्स पुरओ सीताए महानदीए दाहिणेणं पंच वक्खारपवता paM0 naM0-निकूर्3e वेसमणकूडे अंजणे मायंजणे सोमणसे 2 जंबूमंदरम्स पञ्चत्थिमेणं सीओताते महाणदीए दाहिणेणं पंच वक्खारपक्षता paM0 taM0-विज्जुप्पभे अंकावती पम्हावती आसीबिमे सुहावहे 3 जंबूमंदरपच्चत्थिमेणं सीतोताते महानदीने उत्तरेणं पंच वक्खारपञ्चता paM0 taM0 चंदपञ्चते सूरपैते णागपवते देवपवते गंधमादणे 4 जंचूमंदरदाहिणेणं देवकुराए कुराए पंच महदहा paM0 taM0-निसहदहे देवकुरुदद्दे स्ररदहे सुलसदहे विज्जुप्पभदहे 5 जंबूमंदरौत्तरेण उत्तरकुराते कुराए पंच महदहा paM0 naM0 नीलवंतदहे उत्तरकुरूदहे चंददहे एरावणदहे मालवंतदहे 6 सधेऽवि णं वक्खारपवया सीयासीओयाओ महाणईओ मंदरं वा पवर्ततेणं पंच जोयणसताई उड्ढउच्चत्तेणं पंच गाउयसलाई उबेहेणं 31 घायैसंडे दीवे पुरच्छिमद्वेणं मंदरम्स पत्रयम्स पुरच्छिमेणं सीताते महाणतीते उत्तरेणं पंच वक्खारपवता paM0 taM0-मालवंते एवं जधा जंबुद्दीवे तथा जाव पुक्खरवरदीवढपञ्चत्थिमद्धे वक्खारा दहा य उच्चत्तं भाणियत्रं । समयक्खेने गं पंच भरहाई पंच एरवताई एवं जधा चउट्टाणे वितीयौद्देसे तहा एत्थवि भाणियनं जाव पंच मंदरा पंच मंदरचलिताओ, णवरं उसुयारा णत्थि । 434 / उसमे णं अघा कोमलिए पंच धणुताई उठउच्चत्तेणं होत्था 1 भरहे णं राया चाउरंतचकबट्टी पंच धणुसयाई उड्ढउच्चत्तेणं हुत्था 2 बाहुबली णमणगारे एवं चेव 3 बंभीणामज्जा एवं चेव 4 एवं सुंदरीवि 5 |435 ॥ पंचहि ठाणेहिं सुत्ते विबुज्झेजा, taM0 सद्देणं फासेणं भोयणपरिणामेणं णिद्दक्खएणं सुविणदंसणेणं ॥ 436 | पंचहि ठाणेहिं समणे णिम्गंथे णिग्गंथिं गिण्हमाणे वा अबलंबमाणे वा णातिकमति, तं निग्र्गथिं च णं अनयरे पसुजातिए वा पक्खिजातिए वा ओहातेज्जा तत्थ णिग्गंथे णिग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नातिकमति 1 णिम्गंथे णिग्गंथिं दुग्गंमि वा विसमंसि वा पक्खलमाणि वा पवडमाणि वा गिण्हमाणे वा अवलंबमाणे वा णातिकमति 2 णिग्गंथे णिग्गंधिं सेतंसि वा पंकंसि वा पणगंसि वा उदगंसि वा उक्कसमाण वा (28) 112 स्थानांगं ठाणे-5 मुनि दीपरत्नसागर - Page #43 -------------------------------------------------------------------------- ________________ उवज्झमाण वा गिण्हमाणे वा अवलंबमाणे वा णातिकमति 3 निम्गंधे निम्मंथिं नावं आरुभमाणे वा ओरोहमाणे वा णातिकमति 4 खेत्तैत्तं दित्तैत्तं जक्खाइद्वं उम्मायपत्तं उवसग्गपत्तं साहिगरणं सपायच्छित्तं जाव भत्तपाणपडियातिक्खियं अजायं वा निग्गंधे निग्गंथिं गेण्हमाणे वा अवलंबमाणे वा णातिकमति 5 / 437 | आयरियौवज्झायस्स णं गणंसि पंच अतिसेसा paM0 taM0 आयरियौवज्झाए अंतो उवस्सगस्स पाए निगिज्झिय 2 पप्फोडेमाणे वा मजेमाणे वा णातिकमति 1 आयरियौवज्झाए अंतो उवस्सगस्स उच्चारपासवणं विगिंचमाणे वा विसोधेमाणे वा णातिकमति 2 आयरियौवज्झाए पभू इच्छा वेयावडियं करेजा इच्छा णो करेजा 3 आयरियौवज्झाए अंतो उवस्सगस्स एगरायं वा दुरातं वा एगागी वसमाणे NA0 4 आयरियौवज्झाए चाहि~ उवस्सगस्स एगरातं वा दुरातं वा वसमाणे णातिकमति5 / 438 / पंचहिं ठाणेहिं आयरियौवज्झायस्स गणावकमणे paM0 taM0-आयरियौव ज्झाए गर्णसि आणं वा धारणं वा नो सम्मं परंजित्ता भवति 1 आयरियौवज्झाए गणंसि अधारायणियाते कितिकम्मं वेणइयं णो सम्मं परंजित्ता भवति 2 आयरियौवज्झाते गणंसि जे सुयपज्जबजाते धारिति ते काले नो सम्ममणुपवादेत्ता भवति 3 आयरियौवज्झाए गणंसि सगणिताते वा परगणियाते वा निग्गंधीते बहिडेसे भवति 4 मित्ते णातीगणे वा से गणातो अवकमेज्जा तेसिं संगहोयग्गहयाते गणाचकमणे पन्नत्ते 5 / 439 / पंचविहा इड्ढीमंता मगुस्सा paM0 taM0 अरहंता चकवट्टी बलदेवा वासुदेवा भावियप्पाणो अणगारा ॥ 440 ॥ a0 530 2 // पंच अत्थिकाया paM0 taM0 धम्मत्थिकाते अधम्मत्थिकाते आगासत्थिकाते जीवस्थिकाते पोरगलत्थिकाए, धम्मत्थिकाए अबन्ने अगंधे अरसे अफासे अरूत्री अजीवे सासए अवट्टिए लोगदवे, से समासओ पंचविधे paM0 [saM0 दडओ खित्तओ कालओ भावओ गुणओ, दखओ णं धम्मत्थिकाए एगं दवं खेत्ततो लोगपमाणमेत्ते कालओ ण कयाति णासी न कयाइ न भवति ण कयाइ ण भविस्सइत्ति भुविं च भवति य भविस्सति त धुत्रे णितिते सासते अक्खए अब अवट्टिते णिचे भावतो अवन्ने अगंधे अरसे अफासे गुणतो गमणगुणे य 1 अधम्मत्थिकाए अवन्ने एवं चेव, णवरं गुणतो ठाणगुणो 2 आगासत्थिकाए अबन्ने एवं चेव णवरं खेत्तओ लोगालोगपमाणमित्ते गुणतो अवगाहणागुणे, सेसं तं चेत्र 3 जीवत्थिकाए णं अवन्ने एवं चेव णवरं दखओ णं जीवत्थिगाते अणंताई दबाई अरूबी जाब सासते, गुणतो ओगगुणे सेसं तं चैव 4 पोग्गलत्थिगाते पंचवन्ने पंचरसे दुग्गंधे अट्ठफासे रूबी अजीवे सासते जाव दवओ णं पोग्गलस्थिकाए अनंताई दवाई खेत्तओ लोगपमाणमेत्ते कालतो ण कयाइ णासि जाव णिचे भावतो वन्नमंते गंधमंते रसमंते फासमंते गुणतो गहणगुणे । 441 / पंच गतीतो paM0 taM0 निरयगती तिरियगती मणुयगती देवगती सिद्धिगती । 442 पंच इंदियस्था paM0 taM0 सोनिंदियत्थे जाव फासिंदियत्थे 1 पंच मुंडा paM0 taM0 सोतिंदियमुंडे जाव फासिंदियमुंडे 2 अहवा पंच मुंडा paM0 taM0- कोहमुंडे माणमुंडे मायामुंडे लोभमुंडे सिरमुंडे 3 / 443 / अहेलोगे णं पंच बायरा paM0 taM0 पुढयीकाइगा Au0 vAu0 वणस्सइ0 जराला तसा पाणा 1 उड्ढलोगे णं पंच बायरा paM0 taM0 एवं तं चैव 2 तिरियलोगे णं पंच बायरा paM0 taM0 एगिंदिया जाय पंचिंदिता 3 पंचविधा वायरलेउकाइया paM0 taM0-इंगाले जाला सुम्मुरे अच्ची अलाते 1 पंचविधा बादरवाउकाइया paM0 taM0 पाईणवाते पडीणवाते दाहिणवा उदीर्णवाते विदिसवाते 2 पंचविधा अचित्ता वाउकाइया paM0 taM0 अकंते धंते पीलिए सरीराणुगते संमुच्छिमे 3 / 444 / पंच निग्गंथा paM0 taM0 पुलाते उसे कुसीले णिग्गंथे सिणाते 1 पुलाए पंचविहे paM0 taM0 णाणपुलाते दंसणपुलाते चरित्तपुलाते लिंगपुलांते अहामुहुमपुलाते नामं पंचमे 2 बौसे पंचविधे paM0 taM0 आभोगबौसे अणाभोगवौसे संबुडबौसे असंबुडवौसे अहासुडुम उसे नामं पंचमे 3 कुसीले पंचविधे paM0 taM0 णाणकुसीले दंसणकुसीले चरित्तकुसीले लिंगकुसीले अहामुडुमकुसीले नामं पंचमे 4 नियंठे पंचविहे paM0 taM0 पढमसमयनियंठे अपढमसमयनियंठे चरिमसमयनियंठे अचरिमसमयनियंठे अहासुहमनियंठे नामं पंचमे 5 सिणाते पंचविधे paM0 taM0-अच्छवी 1 असबले 2 अकम्मंसे 3 संमुद्धणाणदंसणधरे अरहा जिणे केवली 4 अपरिस्सावी 5, 6 / 445 / कप्पंति (pra0 कप्पइ) णिग्गंधाण वा निग्गंधीण वा पंच बत्थाई धारितए वा परिहरित्तते वा, taM0-जंगिते भंगिते साणते पोसिते तिरीडपट्टते नामं पंचमए, कप्पंति निधाण वा निग्गंधीण वा पंच रयहरणाई धारितए वा परिहरितते वा, तंजा उणिए उट्टिते साणते पच्चापिच्चियते मुंजापिच्चियते नामं पंचमए । 446 / धम्मं चरमाणस्स पंच णिस्साठाणा paM0 taM0 छकाए गणे राया गिबती सरीरं । 447 पंच गिही paM0 taM0 पुत्तनिही मित्तनिही सिप्पनिही धणणिही धनणिही । 448 / पंचविहे सोए paM0 taM0 पुढवीसोते आउसोते तेउसोते मंतसोते बंभसोते । 449 / पंच ठाणाई छउमत्थे सम्रभावेणं ण जाणति ण पासति taM0 धम्मत्थिकातं अधम्मत्थिकातं आगासत्धिकायं जीवं असरीरपडिबदं परमाणुपोम्गलं, एयाणि चैव उप्पन्ननाणंदसणधरे अरहा जिणे केवली सहभावेणं जाणति पासति धम्मत्थिकातं जाब परमाणुपोग्गलं । 450 / अधोलोगे णं पंच अणुत्तरा महतिमहालता महानिरया paM0 taM0-काले महाकाले रोरुते महारोस्ते अप्पतिद्वाणे 1 उड्ढलोगे णं पंच अणुत्तरा महतिमहालता महाविमाणा paM0 taM0-विजये विजयंते जयंते अपराजिते सङ्घट्टसिद्धे 2 / 451 / पंच पुरिसजाता paM0 taM0-हिरिसते हिरिमणसत्ते चलसत्ते थिरसत्ते उद्त्न्न्स्त्ते। 452 / पंच मच्छा paM0 taM0 अणुसोतचारी पडिसोतचारी अंतचारी मज्झचारी सहचारी, एवामेव पंच भिक्खागा paM0 taM0 अणुसोयवारी जाव सङ्घसोयचारी । 453 / पंच वणीमगा paM0 taM0 अतिहिवणीमते किविणवणीमते माहणवणीमते साणवणीमते समणवणीमते । 454 / पंचहि ठाणेहिं अचेलए पसत्ये भवति, taM0-अप्पा पडिलेहा 1 लाघविए पसत्थे 2 रूबे सासिते 3 तये अणुन्नाते 4 विउले इंदियनिम्गहे 5455 पंच उकला paM0 [saM0 दंडुकले रज्जुकले तेणुकले देसुकले सबुकले । 556 / पंच समितीतो paM0 taM0 ईरियासमिती भासा जाब पारिठावणियासमिती । 457 / पंचविधा संसारसमानमा जीवा paM0 saM0 एगिंदिता जाव पंचिंदिता 1 एगिंदिया पंचगतिया पंचागतिता paM0 taM0 एगिदिए एगिंदितेषु उपजमाणे एर्मिदितेहिंतो जाब पंचिदिएहिंतो वा उपबजेज्जा से चेव णं से एगिदिए एगिदितत्तं विप्पजहमाणे एगिंदितत्ताते वा जाब पंचिदितत्ताते वा गच्छेजा 2 वेंदिया पंचगतिता पंचागैया एवं चैव 3 एवं जाव पंचिंदिया पंचगतिता पंचागैया paM0 [saM0 पंचिदिया जाव गच्छेजा 4-5-6 पंचविधा सहजीवा paM0 saM0- कोहकसाई जाब लोभकसाई अकसाती 7 अहवा पंचविधा सबजीवा paM0 taM0-नेरइया जाव देवा सिद्धा 8 458 / अह भंते! कलमसूरतिलमुग्गमासणिष्फावकुलत्यआ (pra0 a) लिसंदगसतीणपलिमंथगाणं एतेसिं णं धन्नाणं कुद्वाउत्ताणं 193 स्थानांग ST मुनि दीपरत्नसागर Page #44 -------------------------------------------------------------------------- ________________ जया सालीणं जाव केवलितं कालं जोणी संचीति ?, गोयमा ! (pra0 सा) जहणणेणं अंतोमुद्दत्तं उक्कोसेणं पंच संबच्छराई, तेण परं जोणी पमिलायति जाब तेण परं जोणीवोच्छेदे पण्णत्ते । 459 / पंच बच्छरा paM0 तं णक्खत्तसंवच्छरे जुगर्सवच्छरे पमाणसंवच्छरे लक्खणसंत्रच्छरे सर्णिचरसंवच्छरे 1 जुगसंवच्छरे पंचविहे paM0 taM0 चंदे चंदे अभिवतेइ चंदे अभिवढिते चेत्र 2 पमाणसंत्रच्छरे पंचविहे paM0 taM0 नक्खत्ते चंदे UU आदिचे अभिवढिते 3 लक्खणसंचच्छूरे पंचविहे paM0 taM0- समगं नक्खत्ता जोगं जोयंति समगं उदू प्रिन्न्म्ण्ति। णचुण्ड णातिसीतो बहूदतो होति नक्खत्ते 1 ॥ 35 ॥ ससिसगलपुण्णमासी जोतेती विसमचारणक्खत्ते कडुतो बहूदतो (या) तमाहु संवच्छरं चंदं 2 ॥ 36 ॥ विसमं पचालिणो परिणमंति अणुदृसु deti pussphphlN| वासं न सम्म वासति तमाहु संवच्छरं कम्मं 3 ॥ 37 ॥ पुढविदगाणं तु रसं पुष्फफलाणं तु देइ आदिच्चो । अप्पेणवि वासेणं सम्मं णिष्फजए सस्सं (pra0 सासं) 4 ॥ 38 ॥ आदिञ्चतेयतचिता खणलबदित्ता उऊ प्रिन्न्म्ण्ति। पूरिंति रेणुथलताई (pra0 पूरेइ य थलयाई) तमाहु अभिवदितं जाण 5 ॥ 39 ॥ 460 | पंचविधे जीवस्स णिज्जाणमग्गे paM0 तं पातेहिं ऊरूहिं उरेणं सिरेणं सशंगेहिं, पाएहिं णिज्जाणमाणे निरयगामी भवति, ऊरुहिं णिजाण (pra0 य) माणे तिरियगामी भवति उरेणं निज्जायमाणे मणुयगामी भवति सिरेणं णिज्जायमाणे देवगामी भवति सत्रे (गे) हिं निज्जायमाणे सिद्धिगतिपजवसाणे पण्णत्ते । 461 / पंचविहे छेयणे paM0 taM0- उप्पाछेयणे वियच्छेयणे बंधच्छेयणे पएसच्छेयणे (पंथच्छेयणे pA0) दोधारच्छेयणे, पंचविधे आणंतरिए paM0 taM0 उप्पातांतरिते त्रितणंतरिते पतेसाणंतरित समताणंतरिए सामण्णाणंतरिते. पंचविधे अणते paM0 taM0-णामणंतते ठवणाणंतते दृव्वाणंतते गणणाणंतते पदेसाणंतते, अहवा पंचविहे अनंतते paM0 taM0 एगतोऽणंतते दुहतोऽणंतए देसवित्थारणंतए सङ्घवित्थाराणंतते सासयाणंतते । 462 / पंचविहे गाणे paM0 taM0 आभिणिबोहियणाणे सुयनाणे ओहिगाणे मणपज्जवणाणे केवलणाणे । 463 / पंचविहे णाणावरणिजे कम्मे paM0 taM0 आभिणिवोहियणाणावरणिजे जाय केवलनाणावरणिजे । 464 / पंचविहे सज्झाए paM0 taM0 वायणा पुच्छणा परियदृणा अणुप्पेहा धम्मका । 465 ॥ पंचविहे पञ्चवाणे paM0 naM0-सदहणसुदे विणयसुदे अणुभासणामुद्धे अणुपालणासुद्धे भावसुद्धे । 466 / पंचविहे पडिकमणे paM0 taM0- आसवदारपडिकमणे मिच्छत्तपडिकमणे कसायपडिकमणे जोगपडिकमणे भावपडिकमणे । 467 ॥ पंचहि ठाणेहि सुतं बाएजा taM0-संगहट्टयाते उवग्गहणट्टयाते णिज्जरणट्टयाते सुत्ते या मे पज्जवयाते भविस्सति सुत्तस्स वा अवोच्छित्तिणयाते, पंचहि ठाणेहिं सुत्तं सिक्खिज्जा, taM0 णाणट्टयाते दंसणट्टयाते चरितट्टयाते वृग्गहविमोतयाने अहत्थे वा भावे जाणिस्सामीतिकट्टु । 468 / मोहम्मीसाणेसु णं कप्पेसु विमाणा पंचवण्णा paM0 saM0- किण्हा जाव सुकिला 1 सोहम्मीसाणेसु णं कप्पेसु विमाणा पंच जायणसयाई उड्ढउच्च लेणं पन्नत्ता 2 भलोगलंततेमु णं कप्पे देवाणं भवधारणिजसरीरगा उक्कोसेणं पंचरयणी उदंडवत्तेणं paM0 3 नेरइया णं पंचवने पंचरसे पोग्गले बंधेसु वा बंधेति वा बंधिस्संति वा तं किव्हा जाव सुकिले, तित्ते जाब मधुरे, एवं जाय वैमाणिता 24, 4 / 469 / जंबुडीचे 2 मंदरस्स पञ्चयस्स दाहिणेणं गंगा महानदी पंच महानदीओ समप्पेंति, saM0-जउणा सरऊ आदी कोसी मही 1 जंबूमंदरस्स दाहिणेणं सिंधुमहानदी पंच महानदीओ समप्पेंति तं सतद्दू विभासा वितत्था एगवनी चंद्रभागा 2 जंबूमंदस्स उत्तरेणं रत्ता महानई पंच महानईओ समप्पैति taM0 किव्हा महाकिण्हा नीला महानीला महातीरा 3 जंबूमंदरस्स उत्तरेणं रत्तावती महानई पंच महानईओ समप्पैति taM0 इंदा इंदसेणा सुसेणा वारिमेणा महाभोया 4 / 470 पंच नित्थगरा कुमारवासमज्झे वसित्ता (ज्झावसित्ता) मुंडा जाव पचतिता, taM0 वासुपुजे मही अरिनेमी पासे बीरे । 471 / चमरचंचाए रायहाणीए पंच सभा paM0 taM0 सभा सुधम्मा उपवातसभा अभिसेयसभा अलंकारितसभा ववसातसभा, एगमेगेणं इंदट्टाणेणं पंच सभाओ paM0 taM0 सभा सुहम्मा जाव बवसातसभा । 472 / पंच णक्खत्ता पंचतारा paM0 तं धणिट्टा रोहिणी पुणवस हस्थो बिसाहा । 473 जीवाणं पंचट्टाणणिवित्तिने पोग्गले पावकम्मत्ताते चिणिसु वा चिणंति वा चिणिस्संति वा, taM0 पुगिदितनिशत्तिते जात्र पंचिदितनिश्वसिते, एवं चिण उवचिण बंध उदीर वेद तह णिज्जरा चेव पंचपतेसिता खंधा अणंता पण्णत्ता पंचपतेसोगाढा पोग्गला अणता पण्णत्ता जाव पंचगुणलुक्खा पोग्गला अणता पण्णत्ता ॥ 474 ॥ 303 पञ्चस्थानाध्ययनं 5 ॥ छहिं ठाणेहिं संपन्ने अणगारे अरिहति गणं धारितते, taM0-सड्ढी पुरिसज्जाते 1 सचे पुरिसजाते 2 मेहावी पुरिसजाते 3 बहुस्सुते पुरिसजाते 4 सत्तिमं 5 अप्पाधिकरणे 6 / 475 / छहिं ठाणेहिं निग्गंथे निम्मंथिं giShamANe वा अवलंबमाणे नाइकमै, taM0 खित्तचित्तं दित्तचित्तं जक्खाति उम्मापत्तं उवसग्गपत्तं साहिकरणं । 476 छहिं ठाणेहिं निम्गंथा निग्गंधीओ य माहम्मितं कालगतं समायरमाणा णाइकमंति, taM0 अंतोहितो वा चाहिं णीणेमाणा 1 बाहीहिंतो वा निच्चाहिं णीणेमाणा 2 उद्देहमाणा वा 3 उवासमाणा वा (भयमाणा वा उवसामेमाणा वा pA0 ) 4 अणुन्नवेमाणा वा 5 तुसिणीते या संपत्रयमाणा 6 / 477 छ ठाणाई छउमत्थे सम्रभावेणं ण जाणति ण पासति taM0 धम्मत्थिकायमधम्मत्थिकातं आयासं जीवमसरीरपडिवद्धं परमाणुपोग्गलं सद्द, एताणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे जाय मत्रभावेण जाणनि पामति तं धम्मत्धिकातं जाव सदं । 478 / छहिं ठाणेहिं सहजीवाणं णत्थि इड्डीति वा जुत्तीति vA0 परकमेति वा taM0 जीवे वा अजीवं करणताते 1 अजीवं वा जीवं करणताते 2 एगसमएणं वा दो भामातो भासित्तते 3 सयं कडं वा कम्मं वेदेमि वा मा वा वेएमि 4 परमाणुपोम्गलं वा छिंदित्तए वा मिंदित्तए वा अगणिकातेणं वा समोदहित्तते 5 बहिता वा लोगंता गमणताते 6 / 479 छ जीवनिकाया paM0 taM0 पुढवीकाइया जात्र तसकाइया । 480 छ तारग्गहा, paM0 taM0 सुके bur3e वहस्सती अंगारते सनिचरे केतू । 481 / छविहा संसारसमावन्नगा जीवा paM0 taM0 पुढवीकाइया जाब तसकाइया, पुढवीकाइया छगैया छआगतिता paM0 taM0 पुढवीकातिते पुढवीकाइएस उपवजमाणे पुढवीकाइएहिंतो वा जाव तसकाइएहिंतो वा उववजेज्जा, सो चेव णं से पुढवीकातिते पुढवीकातितत्तं विप्पजहमाणे पुढवीकातितत्ताते वा जाव तसकातितत्ताते वा गच्छेजा, आउकातियावि छगतिता छआगतिता, एवं चेव जाव तसकातिता । 482 / छबिहा सहजीवा paM0 [saM0 आभिणिवोहियणाणी जाब केवलणाणी अन्नाणी, अहवा छविधा सङ्घजीवा paM0 taM0- एगिंदिया जाव पंचिंदिया अणिदिया, अहवा छविहा सङ्घजीवा paM0 taM0 ओरालियसरीरी बेडशियसरीरी आहारगसरीरी तेअगसरीरी कम्मगसरीरी असरीरी । 483 / छविहा तणवणस्सतिकातिता paM0 taM0 अग्गबीया मूलबीया पोरबीया संधवीया बीयरुहा संमुच्छिमा । 484 उड्डाणाई सङ्घजीवाणं 114 स्थानांगं ठाणे-5 मुनि दीपरत्नसागर Page #45 -------------------------------------------------------------------------- ________________ णो सुलभाई भवंति, taM0-माणुस्सए भवे 1 आयरिए (प्र. आरिए) खित्ते जम्म 2 सुकुले पचायाती3 केवलिपचत्तस्स धम्मस्स सवणता 4 सुयस्स वा सहहणता5 सहहितस्स वा पत्तितस्स वा रोइतस्स या सम्म काएणं फासणया 6 1485 / छ इंदियत्था paM020-सोइंदियस्थे जाव फासिदियत्थे noiNdiytthe।486| chabihe संबरे 50 ta0-सोतिदियसंवरे जाव फासिंदियसंवरे अणिंदियसंवरे, छविहे असंवरे paM0 ta0-सोइंदिआसंवरे जाव फासिदितासंवरे णोइंदितसंबर । 487 / उविहे साते paM0 ta0 सोइंदियसाते जाव नोइंदियसाते, छविहे असाते paM0 saM0-सोतिदितासाते जाव नोइंदितासाते । 488 / छविहे पायच्छित्ते paM0 saM0-आलोयणारिहे पडिकमणारिहे तदुभयारिहे विवेगारिहे विउम्सग्गारिहे तवारिहे । 489 / छविहा मणुस्सगा paM0 ta0-जंचूदीवगा धायैसंडदीवपुरच्छिमगा धाततिसंडदीवपञ्चस्थिमद्धगा पुक्खरवरदीवड्ढपुरस्थिमद्धगा पुक्खरखरदीवपञ्चस्थिमदगा अंतरदीवगा. अहवा छविहा मणुस्सा paM0 taM0-समुच्छिममणुस्सा कम्मभूमगा 1 अकम्मभूमगा 2 अंतरदीवगा 3, गम्भवतिअमणुस्सा कम्मभूमिगा 1 अकम्मभूमगा 2 अंतरदीवगा 3 / 490 / छविहा इढीमंता मणुस्सा paM0 तं- अरहंता चकवट्टी बलदेवा वासुदेवा चारणा विजाहरा, छविहा अणिड्ढीमंता मणुस्सा paM0 20-हेमवंतगा हेरनवंतगा हरिवंसगा रम्मगवंसगा कुरुवासिणो अंतरदीवगा । 491 / छविहा ओसप्पिणी paM0 taM0. सुसमसुसमा जाय दूसमसमा. छविहा उस्सप्पिणी paM0 taM0-दुस्समदुस्समा जाय सुसमसुसमा । 452 / जंहीवे 2 भरहेरवएसु वासेस तीवाए उस्सप्पिणीते सुसमसुसमाते समाए मणुया छञ्च घणुसहस्साई उड्ढमुचत्तेणं हुत्था, उच्च अदपलिओवमाई परमाउं पालयित्था 1 जंबुद्दीवे । 2भरहरखतम वासस् इमास आसाप्पणात सुसमसुसमात समाए एवं चव 20 भरहरवत आगमस्सात उस्सस्पिआत सुसमसुसमात समाए एवं चेष जाव छच अद्वपलिओवमाई परमाउं पालतिस्मति 3जपहीये 2 देवकर उत्तरकरासु मणुया छ घणुस्सहस्साई उड्ढं उच्चत्तेणं paM0 रुच अद्धपलिओचमाई परमाउं पालेति 4 एवं धायैसंडदीवपुरच्छिमदे चत्तारि आलावगा जाव पुक्खरखरदीवैढपचच्छिम चत्तारि आलावगा । 453 / छविहे संघयणे पंतंक-वतिरोसभणारातसंघयणे उसभणारायसंघयणे नारायसंघयणे अजनारायसंघयणे खीलितासंघयणे छे(pra0से)बट्टसंघयणे । 494 / छविहे संठाणे paM0 taM0- समचौरंसे णग्मोहपरिमंडले साती खुज्जे वामणे hu~De । 195 / छ ठाणा अणत्तवओ अहिताते असुभाते अखमाते अनीसेयसाए अणाणुगामियत्ताते भवति, taM0. परिताले परिताले सुते तवे लाभे पूतासकार, छट्टाणा अत्तवतो हिताते जाव आणुगामियत्ताने भवंति. तं-परिताते परिनाले जाब पतासकारे । 456 / लविहा जाइआरिया मणुस्सा paM0 20-अंबडा य कलंदा य, वेदेहा वेदिगातिता । हरिता चुंचुणा चेव, छप्पेता इन्भजातिओ ॥ 40 ॥ छविधा कुलारिता मणुस्सा paM0 taM0- उग्गा भोगा राइना इक्खागा णाता कोरबा 1497 / छविधा लोगट्टिती paM020-आगासपतिहिते वाए पायपतिट्टिए उदही उदधिपतिहिता पुढवी पुढवीपैडिया तसा थावरा पाणा अजीवा जीवपैडिया जीवा कम्मपतिहिया । 458 / उदिसाओ पंतं पानीणा पीणा दाहिणा उतीणा उड्ढा अधा, छहिं दिसाहिं जीवाणं गती पवत्तति, तं पाईणाते जाव अधाते ? एक्मागई 2 वकंती 3 आहारे 4 वुड्ढी 5 निबुड्ढी 6 विगुजणा 7 गतिपरिताते 8 समुग्धाने 5 कालसंजोगे दंगणाभिगमे 11 णाणाभिगमे 12 जीवाभिगमे 13 अजीचाभिगमे 14. एवं पंचिंदियतिरिक्खजोणियाणवि मणुस्साणवि । 499 / छहिं ठाणेहिं समणे निग्गंथे आहारमाहारमाणे णातिकमति, taM0-वेयण वेयावचे ईरियट्टाए य स्ण्ज्म्त्त्त्ताए। तह पाणव। लिया पण धम्मचिंताए ॥ 41 ॥ उहि ठाणहि समणे निम्गथे आहारं वोचिंदमाणे णातिकमति, ta0-आतंक उबसम्म तितिक्खण भ्चेर्गुत्तीते। पाणिदया तबहेउं सरीरवच्छयणट्टाए ॥ 43 (उम्मायपमायं पा) पाउणेजा, taM0-अरहंताणमवणं वदमाणे 1 अरहंतपनत्तस्स धम्मस्स अवचं बदमाणे 2 आयरियौज्झायाणमवप्नं पदमाणे 3 चाउननस्स संघस्स अवनं पदमाणे 4 जक्खावेसेण चेव 5 मोहणिजस्म चेव कम्मस्स उदएणं 6 / 501 / छविहे पमाते paM0 ta0-मजपमाए णिहपमाते विसयपमाते कसायपमाते जूतपमाते पडिलेहणापमाए । 502 / ठविधा पमायपडिलेहणा paM0 taM0-आरभडा संमहा बजेयत्रा य मोसली ततिता (अठाणठवणाय पा)ईपकोडणा चउत्थी वक्वित्ता वेतिया छट्ठी ॥ 43 ॥ छविहा अप्पमायपडिलेहणा paM0 20 अणञ्चावितं अवलितं अणाणुपंधि अमोसन्दि चेय्। छप्पुरिमा नव खोडा पाणी पाणपिसोहणी ॥ 44 ॥ 503 / छलेमाओ paM00-कण्हटेसा जाव सुकलेसा, पंचिंदियतिरिक्वजोणियाणं छ लेसाओ paM0 taM0-कण्हलेसा जाव सुक्कलेसा, एवं म्न्नुस्स्देवान्न्वि|504aa सकस्सणं देविंदस्स देवरन्नो सोमस्स महारन्नो छ अग्गमहिमीतो पं.सकस्सणं देविंदस्स देवरणो जमस्स महारन्नो छ अगमहिसीओ pN0|505आईमान्न्स्स् ण देविंदस्स मज्झिमपरिसाए देवाणं छ पलिओवमाइं ठिती paM0 (सक0ma0 देवान्न्ण्0)।506। छ दिसिकमारिमहतरितातो paM0 तं रूता कसा सुरुवा रूपवती रूपकंतारूतप्पभा, छ विजुकुमारिमहत्तरितातो paM0 ta0-आला (ma0 अला) सका (pa0 मक्का) सतेरा सोतामणी इंदा घ्न्न्विजुया|507अध्र्न्न्स्स् णं नागकुमारिंदस्स नागकुमाररन्नो छ अग्गमहिसीओ पंनं-आला सक्का सतेरा सोनामणी इंदा घणविजुया, भूताणंदस्स णं नागकुमारिंदस्स नागकुमाररन्नो छ अमामहिमीओ paM0 20-रूवारूवंसा सुरूवा रूवबती रूवकता रूवप्पभा, जधा धरणस्स तथा सव्वेसि दाहिणिडाणं जाव घोसस्म. जघा भूताणंदस्स तथा मसि उत्तरिडाणं जाव महाघोसस्स । 508आधरणस्स णं नागकुमारिंदस्स नागकुमाररन्नो छस्सामाणियसाहस्सीओ paM0 एवं भूताणंदस्सवि जाच महाघोसस्स । 509 / छविहा उग्गहमती paM0 20-खिप्पमोगिण्हति बहुमोगिण्डनि बहविधमोगिण्डति धपमोगिण्डति अणिस्सियमोगिण्हइ असंदिबमोगिण्हइ, छविहा ईहामती paM0 20-खिप्पमीहति बहुमीहति जाच असंदिदमीहति, छविधा अवायमती paM0 ta0-खिप्पमवेति जाव असंदिदं अवेति. छविधा धारणा पतंबई धारद पहाविहं धारे पोराणं धारेति दुदरं धारति अणिस्सितं धारति असंदिदं धारेति । 51 छबिहे बाहिरते तवे paM020-अणसणं ओमोदरिया भिक्खातरिता रसपरिचाते कायकिलेसो पडिसलीनता. उनिधे अभंतरिते तवे paM0 तं पायच्छित्तं विणओ बेयावच्चं तहेव स्ज्झाओ। झाणं विउस्स्गो।511। छबिहे विवादे paM0 ta0-ओसक्कतित्ता (ओसकवैत्ता pA0) उस्सकैत्ता (उस्सकावैत्ता pA0) अणुलोमैना पडिलोमतिना भइत्ता भेलनिना (भेयैत्ता paa0)।512। छव्विहा खुड्डा पाणा paM0 ta0-बंदिता तेइंदिता चौरिदिता समुच्छिमपंचिदिततिरिक्खजोणिता तेउकातिता वाउकातिता।513। छविधा गोयरचरिता paM0 20-per3A अपेडा गोमुत्तिता पतंगविहिता |:115 स्थानांग-ठाण मुनि दीपरत्नसागर Page #46 -------------------------------------------------------------------------- ________________ संवृकबहा गंतुंपचागता । 514 / जंबुद्दीचे 2 मंदरस्स पव्ययस्स य दाहिणेणमिमीसे रतणप्पभाते पुढवीए छ अवक(क)तमहानिरता paM0 saM0-लोले लोलए उदहढे निदढे जरते पजरते, पौथीए णं पंकप्पभाए पुढवीते हुए अवकंता महानिरता paM0 20-आरे वारे मारे रोरे रोरुते खाद्द्ख्द्दे।515। भलोगे णं कप्पे छ विमाणपत्थडा paM00-अस्ते विरते णीरते निम्मले वितिमिरे विसुद्धे । 516 / चंदस्म णं जोतिसिंदस्म जोतिसरन्नो छ णक्यत्ता पूर्वभागा समवेत्ता तीसतिमुहुत्ता paM0 20-पुत्राभदवया कत्तिता महा पुषाफम्गणी मूलो पुवासादा, चंदस्स णं जोतिसिंदस्स जोतिसरण्णो छ णक्सत्ता णतंभागा अबढक्खेत्ता पारसमुहत्ता paM0 taM0-सयभिसता भरणी अदा अस्मेसा मानी जेट्ठा, चंदस्स णं जोइसिंदस्स जोतिसरचो छ नक्सत्ता उभयंभागा दिवढखेत्ता पणयालीसमुहुत्ता paM0 तं-रोहिणी पुणव्वसू उत्तराफम्गुणी बिसाहा उत्तरासादा उत्तराभवया । 517 / अभिचंदे णं कुलकरे छ घणुसयाई उइदंउच्चत्तणं हुत्या । 518aa भरह णं राया चाउरंतवकवही छ पृथ्वसतसहस्साई महाराया हुस्था। 519 / पासस्स णं अरहओ पुरिसादाणीयस्स उ सतावादीणं सदेवमणुयासुराते परिसाते अपराजियाणं संपया होत्या. वासुपुजे णं अरहा उहिं पुरिससतेहिं सदि मुंडे जाव पव्यैते, चंदप्प णं अरहा उम्मासे छउमत्थे ह्त्था|520 / तेतिंदियाणं जीवाणं असमारभमाणस्स छबिहे संजमे कजति, taM0-पाणामातो सोक्खायो अववरोवेत्ता भवति पाणामएणं दुक्खेणं असंजोएत्ता भवति जिम्मामातो सोक्खातो अवरोवेत्ता भवै एवं चेव फासामातोऽवि । तेइंदियाणं जीवाणं समारभमाणस्स छविहे असंजमे कजति,taM0-घाणामातो सोक्खातो वपरोवेत्ता भवति पाणामएणं दुस्खेणं संजोगेत्ता भवति, जाव फासमतेणं दुक्षेणं संजोगेना भवति । 521 ॥ जंबुटीवे2छ अकम्मभूमीओ paM0 20. हेमवते हेण्णवते हरिवस्मे रम्मगवासे देवकुरा उत्तरकुरा 1 जंबुद्दीवे2 उच्वासा paM0 saM0-भरहे एरपते हेमरने हेग्नवए हग्चिआमे रम्मगवासे 2 जंबुद्दीच 2छ वासहरपवता paM0 20. चालदिमवंते महाहिमवंते निसढे नीलवंते रूप्पि सिहरी 3 जंचूमंदरदाहिणेणं छ कूडा पंतं0-चुहिमवंतकूडे वेसमणकडे महाहिमवंतकूडे वेरुलितकूडे निसटकूडे श्यगकूडे 4 जंचूमंदरौत्तरेणं छ कूडा paM0 taM0. नेलवंतकृटे उपदसणकूडे प्पिकूटे मणिकंचणकूडे सिहरिकृडे तिगिच्छकूडे 5जंबुद्दीवे 2छ महदहा paM00-पउमदद्दे महापउमदहे तिगिच्छदहे केसरिदहे महापोंडरीयदहे पुंडरीयदहे 6 तत्व णं छ देवयाओ महड्ढियाओ जाव पलिओषमहितीतो परिवसति, taM0-सिरि हिरि घिति कित्ति वृद्धि लच्छी 7 जंबूमंदरदाहिणेणं छ महानईओ paM020-गंगा सिंधू रोहिया रोहितंसा हरी हरिकता 8 जंबूमंदरौत्तरेण छ महानतीती paM0 ta0-नरकता नारीकंता मुवनकूल्य रुप्पकून्टा रत्ता रत्तपती 5 जंचूमंदरपुरच्छिमेणं सीताते महानदीते उभयकूले छ अंतरनईओ500-गाहावती दहावती पंकवती तत्तजला मत्तजला उम्मत्तजला 10 जंचूमंदरपथरिथमेणं सीतोदाने महानतीने उभयकूले छ अंतरनदीओ paM0 taM0-खीरोदा सीहसोता अंतोवाहिणी उम्मिमालिणी फेणमालिणी गंभीरमालिणी 11 घायैसंडदीवपुरच्छिमझेणं छ अकम्मभूमीओ paM0 saM0-हेमपए एवं जहा जंयुटी 2तहा नदी जाव अंतरणदीतो 22 जाव पुक्खरवरदीवदपस्थिम भाणितव्यं 55 / 522 / छ उदू paM0 ta0- पाउसे वरिसारते सरए हेमंते वसंते गिम्हे 11523 / छ ओमरत्ता paM0 20-ततिते पच्चे सत्तमे पव्वे एकारसमे पथ्य पतरसमे पच्चे एगणवीसैमे पब्वे तेवीमइमे पच्चे 2छ ऐरला paM0तं.. चाउथे पव्वे अट्ठमे पब्वे दुवालसमे पथ्ये सोलसमे पथ्ये वीसैमे पच्वे चौबीसैमे पब्वे 31524 / आभिणिवोहियणाणस्म णं छबिहे अत्थोग्गहे paM0 20. सोइंदियन्थोग्गहे जाव नोइंदियन्योमगहे । 5.25 / छविहे आहिणाणे paM0 20. आणुगामिए अणाणुगामिते वैढमाणते हीयमाणते परिवाती अप्द्दिवाती|526 / नो कप्पर्3a निग्गंधाण वा 2 इमाई छ अवतणाहं वदिनले त अलियपयणे हीलिअवयणे ग्पिमितवयणे फरसवयण गारथियषयणे विउसवितं वा पुणो उदीरित्तते । 527 / छ कप्पस्स पत्थारा paM0 taM0. पाणातिवायस्म वायं वयमाणे 1 मुमावायस्म पादं षयमाणे 2 अदिनादाणस्म वादं पयमाणे 3 अवितिवायं वयमाणे 4 अपरिमवातं वयमाणे 5 दासचायं वयमाण 6इते छ कप्पस्म पत्यारे पत्यारत्ता सम्ममपरिपूरमाणो थान्न्प्त्ते|528आछ् कप्पस्स पलिमंथपं0 20.कोकुतिते संजमस्स पलिमंथू 1 मोहरित सबषयणस्स परिमंधू 2 चक्खुन्योलते इंरितावहितात परिमंधू (परिमंथा pA0) 3तिनिणिते एमणागोतरस्स पलिमंथू 4 इच्छालोमिते मोत्तिमग्गस्स पलिमंथु 5 भिजाणिताणकरणे मोक्वमग्गस्म पलिमंथू 6 सय्वस्थ भगवना अणिताणता पमत्था । 525 ॥ उचिहा कप्पठिती paM0नं.सामातितकप्पठिती डेतोवट्ठावणितकापठिती निच्चिसमाणकप्पठिती णिचिट्ठकप्पट्टिती जिणकप्पठिती थिविर्(प्र्थेर्)क्प्प्त्थिती।530। समणे भगवं महावीरे छट्ठणं भत्तेणं अपाणएणं मुंटे जाव पचहए. समणस्स णं भगवओ महावीरस्म छट्टेणं भत्तेणं अपाणएणं अणते अणुत्तरे जाव समुप्पने, समणे भगवं महावीरे छट्टेणं भत्तेणं अपाणएणं सिद्धे जाच सव्वदुक्खप्पहीणे ॥531sh सर्णकुमारमाहिदेसणं कप्पेसु विमाणा छ जोयणसयाई उहद उच्चत्तेणं paM0. सणंकमाग्माहिदेसु णं कप्पेसु देवाणं भवधारणिजगा सरीरगा उकोसेणं छ रतणीओ उड्ढेउच्चतेणं pN0।532। छबिहे भोयणपरिणामे paM020-मणुन्ने रसिते पीणणिजे हिणिजे मयणिजे (दीपणिजे पा.) दप्पणिजे. छबिहे विमपरिणामे paM0 20. उके भुत्ते निवतिते मंमाणसारी सोणिताणसारी अविमिजाणुसारी । 5331 छबिहे पट्टे (उविहे अटे pA0) paM0 taM0-संसयपर्3हे बुग्गह पट्टे अणुजोगी अणुलोमे तहणाणे अतहणाणे । 534 ॥ चमग्चंचा ण रायहाणी उकोमेणं छम्मासा पिरहिता उपचातेणं, एगमेगे णं इंदहाणे उकोसेणं छम्मासा विरहिते उवयातेणं, अधेसत्तमा णं पुढयी उकोमेणं छम्मासा विरहिता उववातेणं, सिद्धिगती णं उकोसेणं उम्मासा विरहिता उक्यातेणं । 535 / बिधे आउयचंये paM0 20. जातिणामनिधत्ताउते गतिणामणिवत्ताउए ठितिनामनिधत्ताउते ओगाहणाणामनिधत्ताउते पएसणामनिधत्ताउए अणुभावनामनिहत्ताउते, नेरतियाणं छविहे आउयचंधे paM0 20 जातिणामनिहलाउते जाव अणुभावनामणिहत्ताउए एवं जाय पेमाणियाणं, नेरहया णियमा उम्मासावसेसाउता परभवियाउयं पगरेंति, एवामेव असुरकुमारावि जाय थणियकुमारा, असंखेजवासाउता सनिपचिदियतिरिक्सजोणिया णियमं छम्मासावसेमाउया परभवियाउयं पगरंति, असंखेजवासाउया सन्निमणुस्सा नियमं जाव पगरिति, वाणमंतरा जोतिसवासिता येमाणिता जहाणेरतिता |536छ्विधे भावे paM0taM0-ओदतिते उपसमिते खतिते खतोवमिते पारिणामिते सन्निवाइए 103 उच्चिहे पडिकमणे paM0 saM0 उचारपडिकमणे पासवणपडिकमणे इत्तरित आवकहिते किंचिमिच्छा सोमणंतिते । 538aa कत्तिताणक्खत्ते छतारे paM0, असिलेसाणक्खने उत्तारे paM0 / 539 / जीवाणं उहाणनिचनिने पोग्गले पावकम्मत्ताते चिणिसु वा 3 taM0- पुढवीकाइयनिवत्तिते जाव तसकायणिवत्तिते, एवं चिण उवचिण बंध उदीर वेय तह निजरा चेव 4, उप्पतेसिया णं खंधा अर्णता paM0 उप्पनेसोगादा पोग्गन्दा अर्णता paM0 इडसमयट्टितीता (29) 116 स्थानांग-ठा-6 मुनि दीपरनसागर Page #47 -------------------------------------------------------------------------- ________________ ANCHOPRABHBABPCLASPIGARSHASHEEPTNASPASSPO48034ASYAASPENSPITOMBPMARHI पोम्गला अणता छगुणकालगा पोग्गला जाव छगुणलुक्खा पोग्गला अणंता पण्णत्ता । 540 ॥ पदस्थानकाध्ययनं 6 ॥ सत्तविहे गणावकमणे paM0 ta0-सव्यधम्मा रोतेमि (सव्वधम्म जाणामि pA0)1एगतिता रोएमि एगैया णो रोएमि2 सञ्चधम्मा वितिगिच्छामि 3 एगतिया वितिगिच्छामि एगतिया नो वितिगिच्छामि 4 सवधम्मा जुहुणामि 5 एगतिया जुहुणामि एगतिया णो जुहूणामि 6 इच्छामि णं भंते ! एगहडविहारपडिमं उपसंपज्जिताणं विहरित्तते 7.54श सत्तविहे विभंगणाणे paM0 saM0- एगदिसिलोगाभिगमे 1पंचदिसिलोगाभिगमे 2 किरियावरणे जीवे3 मुदग्गे जीवे 4 अमुदग्गे जीवे 5 रूवी जीवे 6 सामिणं जीवा 7, तत्थ खल इमे पढमे विभंगणाणे-जया णं तहारुवस्स समणस्स वा माहणस्स वा विभंगणाणे समप्पजति से णं तेणं विभंगणाणेणं समप्पनेणं पासति पातीर्ण वा पडीणं वा दाहिणं वा उदीणं वा उड्ढंवा जाव सोहम्मे कप्पे, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदंस समुप्पन्ने एगदिसि लोगाभिगमे, संतेगतिया समणा वा माहणावा एवमाहंसु-पंचदिसि लोगाभिगमे, जे ते एवमाहंसु मिच्छं तेएवमाहंसु, पढमे विभंगनाणे 1, अहावरे दोचे विभंगनाणे, जता णं तहारुवस्स समणस्स वा माहणस्स वा विभंगणाणे समुपज्जतिसेणं तेणं विभंगणाणेणं समुप्पनेणं पासति पातीणं वा पडीणं वा दाहिणं वा उदीणं वा उड्ढे जाव सोहम्मे कप्पे तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदसणे समुप्पन्ने पंचदिसिं लोगाभिगमे, संतेगतिता समणा या माहणा वा एवमाइंसु-एगदिसि लोयाभिगमे, जे ते एवमासु मिच्छं ते एवमाहंसु, दोच्चे विभंगणाणे 2 अहावरे तचे विभंगणाणे, जया णं तहारुवस्स समणस्त वा माहणस्स वा विभंगणाणे समुप्पजति. से ण तेणं विभगणाणेण समुप्पन्नेणं पासति पाणे अतिवातेमाणे मुसं बतेमाणे अदिन्नमादितमाणे मेहुणं पडिसेवमाणे परिम्गहं परिगिण्हमाणे राइभोयणं मुंजमाणे वा पावं च णं कम्मं कीरमाणं णो पासति, तस्म णमेयं भवति-अस्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने किरिवावरणे जीवे, संतेगतिता समणा वा माणा वा एवमाइंसु-नो किरितावरणे जीवे, जे ते एवमाइंसु मिच्छं ते एवमासु, तचे विभंगणाणे 3 अहावरे चउत्थे विभंगणाणे जया णं नथारूवस्म समणस्स वा माहणस्स वा जाव समुपज्जति से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति बाहिरभंतरते पोग्गले परितादितित्ता पुढेगत्तं णाणतं फुसिया फुरेता फुट्टित्ता (संवदिय निवट्टिय pA0) विकुषित्ताणं विउवित्ताणं चिट्ठिए, तस्स णमेवं भवति-अस्थिणं मम अतिसेसे णाणदसणे समुष्पन्ने मुदग्गे जीवे, संतेगविता समणा वा माहणा वा एवमाहंसु-अमुदग्गे जीवे, जे ते एवमासु मिच्छ ते एवमाहंसु, चउत्थे विभंगनाणे 4 अहावरे पंचमे विभंगणाणे, जया णं तधारूवस्स समणस्स जाव समुप्पजति से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति चाहिरभरए पोग्गलए अपरितादितित्ता पुढेगतं णाणत्तं जाच विउचित्ताणं चिट्टिते तस्स णमेवं भवति-अस्थि जाव सम्प्पन्ने अमदग्गे जीवे. संतेगतिता समणा वा माहणा वा एवमाहंस-मदग्गे जीवे. जे ते एवमाहंस मिच्छं ते एवमाहंस, पंचमे विभंगणाण 5 अहावर छट्टे विभंगणाणे, जया णं तधारूवस्स समणस्स वा माहणस्स या जाव समप्पजति णं तेणं विभंगणाणेणं समुष्पन्नेणं देवामेव पासति बाहिरम्भंतरते पोग्गले परितातित्ता वा अपरियातित्ता या पुढेगत्तं णाणत्तं फुसेत्ता जाव विकृधित्ता चिहिते, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदंसणे सम्प्पन्ने.रूवी । जीव, संतेगतिता समणा वा माहणा वा एवमाहंसु-अरूपी जीवे, जे ते एवमाहंसु मिच्छं ते एबमाइंसु, छट्टे विभंगणाणे 6, अहावरे सत्तमे विभंगणाणे, जया णं तहारुवस्स समणस्स या माहणस्स वा विभंगणाणे समप्पजति सेणं तेणं विभंगणाणेणं समुप्पन्नेणं पासइ सुहमेणं वायुकातेणं फुट पोग्गलकायं एतंतं तंतं चलंतं सुभंत फंदतं घटुंतं उदीरतं तं तं भावं परिणमंतं, तस्स णमेवं भवति-अस्थि णं मम अतिसेसेणाणदसणे समुप्पने, सबमिण जीवा, संतेगतिता समणा वा माहणाबा एवमाहंसु-जीवा चेव अजीबा चेच, जे ते एवमाहंसु मिच्छ ते एवमाहंसु, तस्स णमिमं चत्तारि जीवनिकाया णो सम्ममुवगता भवंति, taM0-पुढवीकाइया AU0 तेऊ बाउकाइया. इच्चेतेहि चाहिं जीवनिकाएहिं 15 मिच्छादंडं पवत्तेइ, सत्तमे विभंगणाणे 7.542 / सत्तविधे जोणिसंगधे paM0taM0-अंडजा पोवजा जराउजा रसजा संसत्तगा (pa0 संसेझ्या) संमुच्छिमा उभिगा, अंडगा सत्तगतिता सत्तागतित्ता paM00- अंडगे अंडगेसु उववज्जमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाव उभिएहिंतो वा उववजेजा, से चेव णं से अंडते अंडगत्तं विष्पजहमाणे अंडगत्ताते वा पोतगत्ताते वा जाव उम्भियत्ताते वा गच्छेजा, पोत्तगा सत्तगतिता सत्तागतिता एवं चेव सत्तण्हवि गतिरागती भाणि-| यवा जाव उब्भियत्ति । 543 / आयरिय उवज्झायस्स णं गणंसि सत्त संगठाणा paM0 taM0-आयरियौवज्झाए गणंसि आणं वा धारणं वा सम्मं पौंजित्ता भवति, एवं जधा पंचट्टाणे जाव आयरियौवज्झाए गणंसि आपूच्छियचारी । यावि भवति नो अणापुच्छियचारी यावि भवति, आयरियउबज्झाए गणंसि अणुप्पन्नाई उवगरणाई सम्मं उप्पाइत्ता भवति, आयरियौवज्झाए गणंसि पुबुप्पन्नाई उवकरणाई सम्मं सारक्खेत्ता संगोवित्ता भवति, णो असम्मं सारक्वेत्ता संगोवित्ता भवै, आयरियौवज्झायस्स गणसि सत्त असंगहठाणा paM0.0आयरियौवज्झाए गणसि आणं या धारणं वा नो सम्मं पौंजित्ता भवति, एवं जाव उपगरणाणं नो सम्म सारक्वेता संगोवेत्ता भवति । 544 / सत्त पिडेसणाओ paM0 सत्त पाणेसणाओ paM0 सत्त उग्गहपडिमातो paM0 सत्तसत्तिकया paM0 सत्त महज्झयणा paM0 सत्तसत्तमिया णं भिक्खुपडिमा एकूणपण्णताते रातिदिएहिमगेण य छण्णउएणं भिक्खासतेणं अहासुत्तं जाव आगहिया यावि भवति । 545aa अहेलोगेण सत्त पुढवीओ paM0 सत्त घणोदधीतोपं0 सत्तघणवाता सत्त तणुवाता paM0 सत्त उवासंतरा paM0, एतेसु णं सत्तसु उवासंतरेसु सत्त तणुवाया पैडिया, एतेसु णं सत्तसु तणुवातेसु सत्त घणवाता पैडिया, एएसुणं सत्तसु घणबातेसु सत्त घणोदधी पतिहिता, एतेसु णं सत्तसु घणोदधीसु पिंडलगपिहुणसंठाणसंठिआओ (chttaaticchttsNtthaannsNtthiaao| पिहुणपिहुणसंठाणसंठिआओ pA0) सत्त पुढवीओ paM0 ta0-पढमा जाव सत्तमा, एतासि ण सत्तण्हं पुढवीणं सत्त णामधेजा paM0 ta0-घम्मा वंसा सेला अंजणा रिहा मघा माघवती, एतासिं णं सत्तण्हं पुडवीणं सत्त गोत्ता paM0 ta0 रयणप्पमा सकरप्पमा वालुअप्पमा पंकप्पभा धूमप्पभा तमा तमतमा । 546 / सत्तविहा वायरवाउकाइया paM0 taM0-पातीणवाते par3ईणवाते दाहिणवाते उदीणवाते उड्ढयाते अहोवाते विदिसिवाते।547। सत्त संठाणा paM0 taM0-दोहे रहस्से बढे तसे चौरंसे पिहुले परिमंडले । 548 / सत्त भयहाणा paM0 20. इहलोगभते परलोगभते आदाणभते अकम्हाभते वेयणभते मरणभते असिलोग्भ्ते।549। सत्तहिं ठाणेहिं छउमत्थं जाणेज्जा, taM0-पाणे ऐवाएत्ता भवति मुसं वैत्ता भवति अदिन्नमादित्ता भवति सदफरिसरसरूवगंधे AsA117 स्थानांर्ग-ठाणे मुनि दीपरत्नसागर Page #48 -------------------------------------------------------------------------- ________________ 1 देत्ता भवति पूतासक्कारमणुवहेत्ता भवति इमं सावज्जंति पण्णवेत्ता पडिसेवेत्ता भवति णो जधावादी तथाकारी यावि भवति, सत्तहिं ठाणेहिं केवली जाणेज्जा, taM0 णो पाणे ऐवाइत्ता भवति जात्र जधावाती तथाकारी यात्रि भवति । 550 / सत्त मुलगांत्ता paM0 तं कासवा गोतमा बच्छा कोच्छा कोसिता मंडवा वासिद्धा, जे कासवा ते सत्तविधा paM0 taM0-ते कासवा ते संडेला ते गोडा ते बाला ते मुंजतिणी ते पञ्चपेच्छतिणो (10 पञ्चइणो) ते परिसकण्हा, जे गोयमा ते सत्तविधा paM0 [saM0 ते गोयमा ते गग्गा ते भारदा ते अंगिरसा ते सक्कराभा ते भक्खराभा ते उदगत्ताभा (pra0 उदन्नाभा), जे वच्छा ते सत्तविधा paM0 ta0 ते वच्छा ते अग्गेया ते मित्तिया ते सामि ( प्र म )लिणो ने सेलतता ते अट्टिसेणा ते वीयकम्हा, जे कोच्छा ते सत्तविधा paM0 taM0-ते कोच्छा ते मोग्गलायणा ते पिंगला (pra0 गा ) यणा ते कोडीणा ते मंडलिणो ते हारिता ते सोमया (pra0 सोमलि) जे कोसिआ ते सत्तविधा paM0 naM0. ते कोसिता ते कच्चानणा ते सालंकातणा ते गोलिकातणा ते पक्खिकायणा ते अग्निचा ते लोहिच्चा, जे मंडवा ते सत्तविहा paM0 तं ते मंडवा ते अरिट्ठा ते समुता ते तेला ते एलावच्चा ते कंडिला (pra0 कडेला) ते खारातणा (pra0 खातणा), जे वासिट्टा ते सत्तविहा paM0 vaM0- ते वासिद्धा ते उंजायणा ते जारे (pra0 रु) कण्हा ते वग्धावच्चा ते कोडिना ते सण्णी ते पारासरा । 551 सत्त मूलनया paM0 taM0 नेगमे संगहे बवहारे उज्जुमुते सद्दे समभिरूडे एवंभूते । 552 / सत्त सरा paM0 तं सज्जे रिसभे गंधारे, मज्झिमे पंचमे स्रे। धेवते (रेवते pA0) चेव णिसाते, सरा सत्त विवाहिता ॥ 45 ॥ एएसि णं सत्तष्टं सराणं सत्त सरट्टाणा paM0 naM0- सज्जं तु अग्गजिब्भाते, उरेणं रिसभं स्र्ण्। कंठुगतेण गंधार, मज्झजिम्मा मज्झिमं ॥ 46 ॥ णासाए पंचमं ब्रूया, दंतोद्वेण य धेवतं । मुदाणेण य णेसातं, सरठाणा विवाहिता ॥ 47 ॥ सन्त सरा जीवनिस्सिता paM0 taM0 सज्जं रखति मयूरो, कुकुडो रिसहं स्र्ण्। हंसो णदति गंधारं मज्झिमं तु गवेलगा ॥ 48 ॥ अह कुसुमसंभवे काले, कोइला पंचमं सरं । छद्धं च सारसा कोंचा, णिसायं सत्तमं गता ॥ 49 ॥ सत्त सरा अजीवनिस्सिता paM0 taM0-सज्जं खति मुइंगो, गोमुही रिसभं सरं । संखो णदति गंधारं मज्झिमं पुण झाडरी ॥ 50 ॥ चौचलणपतिट्टाणा, गोडिया पंचमं स्र्ण्। आडंबरो रेवततं, महाभेरी य सत्तमं ॥ 51 ॥ एतेसिं णं सत्तसराणं सत्त सरलक्खणा paM0 saM0- सज्ज्ञेण लभति वित्ति, कतं च ण विणस्सति । गावो मित्ता य पुत्ता य. णारीणं चेव वहभो ॥ 52 ॥ रिसभेण उ एसज्यं, सेणावचं धणाणि य वत्थगंधमलंकारं इत्थिओ सयणाणि व ॥ 53 ॥ गंधारं गीवजुत्तिष्णा, बज्ज वित्ती क्लाहिता। भवंति कतिणो पन्ना, जे अने सत्यपारगा ॥ 54 ॥ मज्झिमसरसंपन्ना, भवंति सुहजीविणो । खायती पीयती देती, मज्झिमं सरमस्सितो ॥ 55 ॥ पंचमसरसंपना, भवंति पुढवीपती सूरा संगहकत्तारो, अणेगगणणातगा ॥ 56 ॥ रेवतसरसंपन्ना, भवंति कलहप्पिया साउणिता वग्गुरिया सोयरिया मच्छबंधा ॥ 57 ॥ चंडाला मुहियाऽनेया, जे अने पाच्क्म्मिन्नो। गोघातगा य जे चोरा, णिसायं सरमस्सिता ॥ 58 ॥ एतेसिं सत्तण्हं सराणं तओ गामा पण्णत्ता, taM0 सज्जगामे मज्झिमगामे गंधारगामे, सज्जगामस्स णं सत्त मुच्छणानो paM0 taM0 मंगी कोरडीया हरी य रतणी य सारकंता y। छट्टी य सारसी णाम सुद्धसज्जा य सत्तमा ॥ 59 ॥ मज्झिमगामस्स णं सत्त मुच्छणातो paM0 taM0. उत्तरमंदा रयणी, उत्तरा उत्त्रास्मा। आसोकता य सोवीरा अभिक हवन सत्तमा ॥ 60 ॥ गंधारगामस्स शंसत्त मुच्छणातो paM0 taM0 गंदी व खुद्दिमा पूरिमा य चउत्थी य सुद्ध्ग्ण्धारा। उत्तरगंधारावि त पंचमिता हवति मुच्छा उ ॥ 61 ॥ सुतरमायामा सा छुट्टी नियमसो उ णायवा । अह उत्तरायता कोडीमातसा सत्तमी मुच्छा ॥ 62 ॥ सप्त सराओ कओ संभवति ? गेयस्स का भवति जोणी ? / कतिसमता उसासा ? कति वा गेयस्स आगारा ? ॥ 63 ॥ सत सरा णाभीतो भवति गीतं च रुप(pra0 रुग्ण ) जोणीतं । पादसमा ऊसासा तिन्नि य गेयस्स आगारा ॥ 64 ॥ आइमिउ आरभंता समुहंता य म्ज्झ्गार्ण्मि। अवसाणे तजवितो विन्निय गेयस्स आगारा ॥ 65 ॥ छद्दोसे अट्ट गुणे तिन्नि य वित्ताई दो य भ्न्नितीओ। जाणाहिति सो गाही सुसिक्खिओ रंगमज्झम्मि ॥ 66 ॥ भीतं दुतं रहस्सं (उप्पिच्छं pA0 ) गायंतो मा त गाहि उत्तालं काकस्सरमणुनासं च होंति गेयस्स छदोसा ॥ 67 ॥ पुनं 1 रतं 2 च अलंकियं 3 च वत्तं 4 तहा अविघुद्धं 5 / मधुरं 6 सम 7 सुकुमारं 8 अट्ट गुणा होंति गेयस्स ॥ 68 ॥ उरकंठसिरपसत्थं च गेजते मौरिभिअपदवद्धं । समतालपडुक्खेवं सत्तसरसीहरं गीयं ॥ 69 ॥ निद्दोसं सारवंतं च, हेउजुत्तमलंकियं । उपणीयं सोवयारं च मियं मधुरमेव य ॥ 70 ॥ सममदसमं चैव सवत्थ विसमं च जं । तिनि वित्तप्पयाराई, चउत्थं नोवलम्भती ॥ 71 ॥ सकता पागता चेव, दुहा भणितीओ आहिया। सरमंडलंमि गिज्जंते, पसत्था इसिभासिता ॥ 72 ॥ केसी गावति मधुरं ? केसी गातति खरं च रुक्खं च ? केसी गायति चटरं ? केसि विलंब ? दुतं केसी ? ॥ 73 ॥ विस्सरं पुण केरिसी ?, सामा गायै मधुरं काली गाय खरं च रुक्खं च गोरी गावति चौरं काण विलंबं दुतं अंधा ॥ 74 ॥ विस्सरं पुण पिंगला ॥ तंतिसमं तालसमं पादसमं लयसमं गहसमं च नीसमि ऊससियसमं संचारसमा सरा सत्त ॥ 75 ॥ सप्त सरा य ततो गामा, मुच्छणा एकवीसती ताणा एगूणपण्णासा, समत्तं सरमंडलं ॥ 76 ॥ 553 ॥ स्वरप्रकरणं ॥ सत्तविधे कायकिलेसे paM0 taM0-ठाणातिते उकुहुयासणिते पडिमठाती वीरासणिते सज्जिते दंडातिते लगडसाती । 554 / जंबुद्दीचे 2 सत्त वासा paM0 taM0 भरहे एरवते हेमवते हेरन्नवते हरिवासे रम्मगवासे महाविदेहे, जंबुद्दीवे 2 सत्त वासहरपक्षता paM0 taM0 चुहिमवंते महाहिमवंते निसढे नीलवंते रुप्पी सिहरी मंदरे, जंबुद्दीये 2 सत्त महानदीओ पुरत्याभिमुहीओ लवणसमुदं समप्र्प्यति, taM0-गंगा रोहिता हरी सीता णरकंता सुवष्णकूला रत्ता, जंबूदीवे 2 सत्त महानतीओ पचत्थाभिमुहीओ लवणसमुदं समप्पेंति, taM0 - सिंधू रोहितंसा हरिकंता सीतोदा णारीकंता रुष्पकूला रत्तवती, धायैसंडदीवपुरच्छ्रिमद्वेणं सत्त वासा paM0 taM0-भरहे जाव महाविदेहे, धायैसंडदीवपुरच्छिमेणं सत्त वासहरपक्षता paM0 [saM0 चुहिमवंते जाव मंदरे, धायैसंडदीवपुर सत्त महानतीओ पुरच्छाभिमुहीतो कालोयसमुहं समपैति तं गंगा जाव रत्ता, धायैसंडदीवपुरच्छिमद्वेणं सत्त महानतीओ पञ्चत्थाभिमुहीओ लवणसमुदं समप्पेंति, taM0-सिंधू जाव रत्तवती, धायैसंडदीवे पश्ञ्चत्थिमद्वेणं सत्त वासा एवं चेव, णवरं पुरस्थाभिमुहीओ लवणसमुदं समप्र्पति पञ्चत्याभिमुहीओ कालोद सेसं तं चेव, पुक्खरवरदीवटपुरच्छिमदेणं सत्त वासा तहेव, णवरं पुरत्याभिमुहीओ पुक्खरोदं समुदं समप्पैति पञ्चत्थाभिमुहीतो कालोदं समुदं समपैति सेसं तं चैव एवं पञ्चथिमद्धेऽवि, वरं पुरस्थाभिमुहीओ कालोदं समुहं समः पञ्चत्थाभिमुहीओ पुक्खरोदं समप्र्पति, सञ्चत्य वासा वासहरपञ्चता णतीतो य भाणिताणि ॥ 555 ॥ जंबुद्दीवे 2 भारहे वाले तीताते उस्स(ओस pra0 ) प्पिणीते सत्त कुलगरा हुत्था, 118 स्थानांगं ठाउइ-9 + मुनि दीपरत्नसागर Page #49 -------------------------------------------------------------------------- ________________ हातं0-मित्नदामे सुदामे य, सुपासे ya syNpbhe। vimalayose sughose ta. महाघोसे य सत्तमे ॥ 7 ॥ जंबुद्दीवे2 भारहे वासे इमीसे ओसप्पिणीए सत्त कुलगरा हुत्था-पढमित्व विमलवाहण 1 चक्खुम2जसमं 3चउत्थमभिचंदे 4आनत्तो य पसेणै 5 पुण मरुदेवे चेव 6 नाभीय 778 ॥ एएसिंणं सत्तहं कुलगराणं सत्त भारियाओ होत्था, taM0-चंदजस 1 चंदकांतार सुरुव 3 पडिरूव 4 चक्खुकंता 5y। सिरिकता 6 मरुदेवी 6 कुलकरइत्थीण नामाई ॥ 79 ॥ जंबुद्दीचे 2 भारहे वासे आगमिस्साए उस्सप्पिणीए सत्त कुलकरा भविस्संति-मित्तवाहण सुभोमे य, सुष्पभे य सयंपभे । दत्ते सुहुमे सुबंधू य, आगमेस्सेण होक्खनी ॥ 8 ॥ विमलवाहणे ण कुलकरे सत्तविधा रुक्खा उपभोगताने हबमाञ्छिस, naM0-मत्तंगता त भिंगा चित्तंगा चेव हओण्ति चित्त्र्सा। मणियंगात अणियणा सत्तमगा कप्परुक्खा y॥81॥556 / सत्तविधा दंडनीती paM0 20-हकारे मक्कारे धिक्कारे परिभासे मंडलबंधे चारते छविच्छेदे । 557 / एगमेग्गस्स णं ग्नो चाउरंतचकवहिस्सणं सत्त एगिदियरतणा paM0 taM0-चकरयणे 1 छत्तरयणे 2 चम्मरयणे 3दंडरयणे 4 असिरयणे 5 मणिरयणे 6 काकणिरयणे 7, एगमेगस्स णं रनो चाउरंतचक्वाहिस्स सत्त पंचिंदियरतणा पं.तं.सेणावतारयणे 1 गाहावनिग्यणे 2 वड्ढतिरयणे 3 पुरोहितरयणे 4 इत्थिरयणे 5 आसरयणे 6 हस्थिरयणे 7.558aa सत्तहिं ठाणेहिं ओगाढं दुस्सम जाणेजा, taM0- अकाले वरिसइ 1 काले ण वरिसइ 2 असाधू पुजंति3 | माधू ण पुननि 4 गुरूहि जणो मिच्छं पडिवन्नो 5 मणोदुहता 6 वतिदुहता 7. सत्तहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा, taM0-अकाले न वरिसइ 1 काले वरिसइ 2 असाधू ण पुज्जति 3 साधू पुजंति 4 गुरूहि जणो सम्मं पडिवो 5मणोसुहता 6 बतिसुहता 7559 / सत्तविहा संसारसमावन्नगा जीवा paM0 saM0-नेरतिता तिरिक्खजोणिता तिरिक्खजोणिणीतो मणुस्सा मणस्सीओ देवा देवीओ56| सत्तविधे आउभेदे paM0 तं- अज्झवसाण निमित्ते आहारे वेयणा प्राघाते। फासे आणापाणु सत्तविध भिजए आउं ॥ 82 ॥ 561 / सत्तविधा सधजीवा paM020-पुढवीकाइया Au0 तेउवाउ0 वणस्सतितसकातिता अकातिता, अहया सत्तविहा सबजीचा paM020- कण्हलेसा जाव सुक्कलेसा अलेसा । 562 / भदत्ते णं राया चाउरंतचकवट्टी सत्त धणूइं उइदउच्चत्तेणं सत्त य वाससयाई परमाउं पालैत्ता कालमासे कालं किच्चा अधे सत्तमाए पुढवीए अप्पतिट्टाणे परए णेरतितत्ताए उव्च्न्ने।563। महीणं अरहा अप्पसत्तमे मुंडे भवित्ता अगागतो अणगारियं पञ्चइए, saM0. माही विदेहरायवरकन्नगा 1 पडिचुद्धी इक्खागराया 2 चंदच्छाये अंगराया 3 रुप्पी कुणालाधिपती 4 संखे कासीराया 5 अदीणसत्तू कुरुराता 6 जितसनू पंचालराया 1564 ॥ सत्तविहे दसणे 50 तं-सम्मदसणे मिच्छादसणे सम्मामिच्छादसणे चक्खुदंसणे अचक्खुदसणे ओहिदसणे केव्ल्द्स्न्ने।565। छउमत्यवीयरागे णं मोहणिजवज्जाओ सत्त कम्मपयडीओ बेयेति. taM0-णाणावरणिज्जं दसणावरणिनं वेयणीय आउयं नाम गोतमंतगतिर्त । 566 / सत्त ठाणाई छउमत्थे सवभावेणं न याणति न पासति, taM0 धम्मत्धिकायं अधम्मस्विकार्य आगासस्थिकार्य जीपं असरीरपडिबई परमाणुपोग्गलं सह गंध, एयाणि चेव उप्पन्नणाणे(ण) जाव जाणति पासति, taM0-धम्मस्थिगातं जाव ग्ण्ध्। 567 / समणे भगवं महावीर वयरोसभणारायसंघयणे समचौरंससंठाणसंठिते सत्त रयणीओ उदउच्चत्तेणं हुत्था|568आस्त्त् विकहाओ paM0 ते इत्थिकहा भत्तकहा देसकहा रायकहा मिउकालणिता दंसणभेयणी चरित्तभेयणी । 569 / आयरियौवज्झायस्स णं गणंसि सत्त ऐसेसा paM0 20-आयरिउवज्झाए अंतो उवस्सगस्स पाते णिगिज्झिय 2 पप्फोडेमाणे वा पमज्जेमाणे वा णातिकमति, एवं जधा पंचट्ठाणे जाव बाहिं उबस्सगरस एगरातं वा दुरातं वा वसमाणे नातिकमति, उपकरणातिसेसे भत्तपाणातिसेसे । 570 / सत्तविधे संजमे paM0 taM0-पुढवीकातितसंजमे जाव तसकातितसंजमे अजीवकायसंजमे, सत्तविधे असंजमे पंतं पढवीकातितासंजमे जाच नमकातिनसंजमे अजीवकायासंजमे, सत्तविहे आरंभे paM0 taM0-पुढवीकातितआरंभेजाव अजीवकातआरंभे, एवमणारंभेऽपि, एवं सारंभेऽवि, एवमसारंभेऽपि, एवं समारंभेऽवि, एवं असमारंभेऽवि, जाव अजीवकायासमारंभे । 571 / अथ भंते ! अदसिकुसुंभकोहवकंगुगलगसणसरिसवमूला(pra0 मूलग)बीयाणं एतेसिं णं धनाणं कोहाउत्ताणं पाडाउत्ताणं जाव पिहियाणं केवतितं कालं जोणी संचिट्ठति ?.(-गो !) जहणणं अंतोमुहत्तं उकोसेणं सत्त संबच्छराई, तेण परं जोणी पमिलायति जाव जोणीवोच्छेदे पण्णते 11572 / वायरआउकाइयाणं उकोसेणं सत्त वाससहस्साई ठिती paM02, तचाए णं वालुयप्पभाते पुढवीए उक्कोसेणं नेरइयाण मत्त सागरोवमाई टिंती paM03. चउन्थीतेणं पंकप्पभाते पुढवीते जह* नेरइयाणं सत्त सागरोबमाई ठिती pN04।573। सक्कस्स णं देविंदस्स देवरन्नो वरुणस्स महारनो सत्त अग्गमहिसीतो paM0. ईसाणस्स णं देविंदस्स देवरत्रो सोमस्स महारनो मत्त अग्गमहिमीतो paM0, ईसाणस्स णं देविंदस्स देवरन्नो जमस्स महारन्नो सत्त अम्गमहिसीओ pN0।574। ईसाणस्स णं देविंदस्स देवरन्नो अभितरपरिसाते देवाणं सत्त पलिओवमाई ठिती paM0, सकस्सणं देविंदम्म देवरन्नो अग्गमहिमीणं देवीणं सत्त पलिओचमाई ठिती paM0, सोहम्मे कप्पे परिग्गहियाणं देवीणं उकोसेणं सत्न पलिओवमाई ठिती pN0।575। सारस्सयमाइचाणं सत्त देवा सत्त देवसता paM0, गद्दतोयतुसियाणं देवाणं सत्त देवा सत्न देवसहस्सा paM0 / 576 / सर्णकुमारे कप्पे उकोसेणं देवाणं सत्त सागरोवमाई ठिती paM0, माहिद कप्पे उक्कोसेणं देवाणं सातिरेगाई सत्न सागरोवमाइं ठिती paM0, बंभलोगे कप्पे जहण्णेणं देवाणं सत्त सागरोवमाई ठिती pN0।577॥ भलोयलंततेसु णं कप्पेसु विमाणा सत्त जोयणसताई उड्ढउच्चत्तेणं pN0।578। भवणवासीणं देवाणं भवधारणिज्जा सरीरगा उकोसेणं सत्त रयणीओ उड्दउच्चत्तेणं, एवं वाणमंतराणं, एवं जोइसियाणं, सोहम्मीसाणेसु णं कप्पेसु देवाणं भवधारणिजगा सर्गग सत्त रयणीओ उड्दंउबत्तेणं pN0| 579 / णंदिस्सरवरस्स णं दीवस्स अंतो सत्त दीवा paM0 ta0- जंबुद्दीवे दीवे 1 धायैसंडे दीये 2 पोक्खरखरे 2 वरुणवरे 4 खीरवरे 5 घयवरे 6 खोयवरे । णंदीसम्बरस्स णं दीवस्स अंतो सत्न समुदा paM0 saM0-लवणे कालोते पुक्खरोदे वरुणोदे खीरोदे पओदे खोतोदे । 580 / सत्त सेढीओ paM0 saM0- उजुआयता एगतोवंका दुहतोवंका एगतोखुहा दुहतोसुहा चक्कवाला अद्च्क्वाला। 581 / चमरस्स णं असुरिंदस्स असुरकुमाररन्नो सत्त अणिता सत्त अणिताधिपती paM0 taM0- पायत्ताणीए 1 पीढाणिए 2 कुंजराणिए 3 महिसाणिए 4 रहाणिए5 नट्टाणिए 6 गंधवाणिए 7 दुमे पायत्ताणिताधिपती एवं जहा पंचट्ठाणे जाव किंनरे रथाणिताधिपती रिटेणट्टाणियाहिवती गीतरती गंधवाणिताधिपती, बलिस्सणं वैरोयर्णिदस्स वैरोयणरण्णो सत्ताणीया सत्त अणीयाधिपती paM0 ta0-पायत्ताणिते जाव गंधवाणिते, महदुमे पायत्ताणि119 स्थानांग-ठाणे मुनि दीपरत्नसागर HESARIYCHARPORARIESRPALIHENRIPAARIYANASPARAASHIRANASPIRNSPICHROPOMITRABIMARIHCHASHAASPIRANS Page #50 -------------------------------------------------------------------------- ________________ ROPRIASPRINMSPICHASPIRMSPIMRPEARSHIRINASPAREYASSP8ASPERMISHESARSPESASPAMSPIRIMIRATIONASHIONSPIRAB / ताधिपती जाव किंपुरिसे स्थाणिताधिपती महारिढे णट्टाणिताधिपती गीतजसे गंधवाणिताधिपती, धरणम्स णं नागकुमारिदस्स नागकुमाररण्णो सत्न अणीता सत्त अणिताधिपती paM0 ta0 पायत्नाणिते जाव गंधवाणिए दुहमसेणे पायत्ताणिताधिपती जाव आणंदे स्थाणिताधिपती नंदणे णट्टाणियाधिपती तेतली गंधवाणियाधिपती, भूताणंदस्स सत्त अणिया सत्त अणियाहियई paM0 ta0. पायत्ताणिते जाव गंधवाणीए दक्खे पायनाणीयाहिवती जाव गंदुत्तरे रहाणिक रती णट्टाणिक माणसे गंधवाणियाहिवई, एवं जाव घोसमहाघोसाणं नेयचं, सकस्स णं देविंदस्स देवरनो सत्त अणिया सत्त अणियाहिवती paM0 taM0- पायत्ताणिए जाव गंधवाणिए, हरिणेगमेसी पायत्ताणीयाधिवती जाव माढरे रथाणिताधिपती सेते णट्टाणिताहिवती तुंचुरू गंधवाणिवाधिपती, ईसाणस्स णं देविंदस्स देवरन्नो सत्त अणीया सत्त अणियाहि चइणो paM0 ta0-पायत्ताणिते जाव गंधवाणिते सहुपरकमे पायत्ताणियाहिवती जाव महासेते पट्टाणिक रते गंधवाणिताधिपती सेसं जहा पंचट्टाणे, एवं जाव अच्चुतस्सवि नेतवं । 582 / चमरस्स णं असुरिंदस्स असुरकुमाररन्नो दुमस्स पायत्ताणिताहिवतिस्स सत्त कच्छाओ paM0 तं- पढमा कच्छा जाव सत्तमा कच्छा, चमरस्स णमसुरिंदस्स असुरकुमाररनो दुमस्स पायत्ताणिताधिपतिस्स पढमाए कच्छाए चउमट्टि देवसहस्सा paM0 जावतिता पढमा कच्छा नविगुणा दोचा कच्छा तञ्चिगुणा तचा कच्छा एवं जाच जावतिता छट्टा कच्छा तञ्चिगुणा सत्तमा कच्छा, एवं बलिस्मवि, णवरं महददुमे सहिदेवसाहस्सीतो, सेसं तं चेव, धरणस्स एवं चेब, णवरमट्ठावीसं देवसहस्सा, सेसं तं चेव, जया धरणस्स एवं जाव महाघोसस्स.नवरं पायत्नाणिताधिपती अन्ने ते पुवभणिता. सकस्स णं देविंदस्स देवरन्नो हरिणेगमेसिस्स सत्त कच्छाओ paM0 te0-पढमा कच्छा एवं जहा चमरस्स तहा जाव अचुतस्स, णाणतं पायत्ताणिताधिपतीण ते पुत्रमणिता, देवपरीमाणमिमं सकस्स चौरासीति देवसहस्सा, ईसाणस्म अमीती देवमहस्साई, देवा इमाते गावाते अणुगंतवा-चौरासीति असीति वायत्तरि सत्तरी य स्त्त्त्तीया। पन्ना पत्तालीसा तीसा पीसा दससहस्सा ॥ 83 ॥ जाच अचुतस्स लहुपरकमस्स दस देवमहस्सा जाव जावतिता छट्टा कच्छा तञ्चिगुणा सत्तमा क्च्छा। 583 / सत्तविहे वयणविकप्पे paM0 taM0-आलावे अणालाचे उड्डावे अणुडावे (अणुलावे pA0) सलावे पलाये विप्प्लावे।584॥ सत्तविहे विणए paM00-णाणविणए दंसणविणए चरित्तविणए मणविणए वतिविणए कायविणए लोगोवयारविणए, पसत्थमणविणए सत्तविधे paM0 taM0-अपावते असावजे अकिरिते निरुबकेसे अणण्हकरे अच्छविकरे अभूताभिसंकणे, अप्पसत्यमणविणए सत्तविधे paM020-पावते सावजे सकिरिते सौबक्केसे अण्हकरे छविकरे भूताभिसंकणे, पसत्यवैविणए सत्तविधे paM0 20-अपात्रते असावज्जे जाव अभूताभिसंकणे, अपसत्थवैविणते सत्तविधे paM0 तं- पावते जाव भूताभिसंकणे, पसत्थकातविणए सत्तविधे paM0 taM0-आउत्तं गमणं आउनं ठाणं आउत्तं निसीयणं आउत्तं तुअट्टणं आउत्तं उईघणं आउत्तं पईघणं आउत्तं सविंदितजोगजुजणता, अपसत्थकातविणते सत्तविधे paM0 तेक-अणाउत्तं गमणं जाव अणाउत्तं सविंदितजोगजुंजणता, लोगोवतारविणते सत्तविधे paM0 taM0- अन्भासपत्नितं परच्छंदाणुवत्तितं कज्जहेडं कतपडिकितिता अत्तगवेसणता देसकालण्णुता सवत्थेसु याप्द्दिलोम्ता।585। सत्त समुग्धाता paM0 ta0-येयणासमुग्धाए कसायसमुग्घाए मारणंतियसमुग्धाए वेउश्चियसमुग्धाते तेजससमुग्याए आहारगसमुग्धाते केवलिममुग्धाते, मणुस्साणं सत्त समुग्धाता paM0 एवं चेव्।586। समणस्स णं भगवओ महावीरस्स तित्थंसि सत्त पवतणनिण्हगा paM0 saM0-बहुरता जीवपतेसिता अबत्तिता सामुच्छेइता दोकिरिता तेरासिता अबदिता, एएसिणं सत्तण्डं पवयणनिण्ठगाणं सत्त धम्मातरिता इत्था. taM0-जम उसमपुर सेतविता मिहिल्मुद्द्गातीर्ण्। पुरिमंतरजि दसपुर न्निह्गुप्प्त्तिन्ग्राई॥84॥587। सातायणिज्जस्स कम्मस्स सत्तविधे अणुभावे paM0 ta0-मणुना सहा मणुण्णा रूवा जाच मणुना फासा मणोसुहता वतिसुहता, असाता वेयणिजस्स णं कम्मस्स सत्तविधे अणुभावे paM0 taM0- अमणुन्ना सहा जाव वतिदुद्दता । 588 / महाणक्खत्ते सत्ततारे paM0, अभितीयादिता सत्त णक्खत्ता पुवदारिता paM0 taM0-अभिती सवणो धणिट्टा सतभिसता पुधाभहवता उत्तराभैवता रेवती, अस्सणितादिता णं सत्तणक्खत्ता दाहिणदारिता paM0 ta0- अस्सिणी भरणी कित्तिता रोहिणी मिगसिरे अद्दा पुणवसू, पुस्सादिताणं सत्त णक्खत्ता अवरदारिता paM0 saM0-पुस्सो असिलेसा मघा पुश्वाफग्गुणी उत्तराफग्गुणी हत्था चित्ता, सातितातिया णं सत्त णक्खना उत्तरदारिता paM0 20- साति विसाहा अणुराहा जेट्टा मूला पुवामाढा उत्तरासादा । 589 / जंबुद्दीवे दीवे सोमणसे वक्वारपवते सत्त कूटा paM0 - सिद्दे 1 सोमणसे 2 तह चोदो मंगलावतीकडे 3 / देवकुछ 4 विमल, 5 कंचण 6 विसिट्टकडे 7त बोब्वे॥85॥ जंचदीवे 2गंधमायणे वक्खारपवते सत्त कडा paM020-सिद्धेत गंधमातण बोद्धब्बे गंधिलावतीकडे । उत्तरकरु फलिहे लोहितक्ख आणंदणे चेव ॥ 86 ॥ 590 / चितिंदिताणं सत्त जातीकुलकोडिजोणीपमुहसयसहस्सा paM01591श जीवा णं सत्तट्ठाणनिव्यत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संवि वा taM0- नेरतियनिव्वत्तिते जाव देवनिव्वत्तिए. एवं चिण जाव णिजरा चेव । 592 / सत्तपतेसिता खंधा अर्णता paM0 संत्तपतेसोगाढा पोग्गला जाव सत्तगणलक्खा पोग्गल्ला अणंता paM0/593 / सप्तस्थानकाध्ययनं 7 ॥ अहहिं ठाणेहिं संपन्ने अणगारे अरिहति एगहविहारपडिम उपसंपज्जि-3 नाणं विहरित्तते. तं. सड्ढी पुरिसजाते सचे परिसजाए मेहावी पुरिसजाते बहुस्सुते पुरिसजाते सत्तिमं अप्पाहिकरणे थितिम वीरितसंपन्ने । 594 / अट्ठविधे जोणिसंगहे paM0तं.- अंडगा पोतगा जाव उम्भिगा उववातिता, अंडगा अट्टगतिता अट्टागइआ paM0 तं-अंडए अंडएस उवज्जमाणे अंडएहितो वा पोतएहितो वा जाव उववातितेहितो वा उवजेजा.से चेवणं से अंडते अंडगत्तं विप्पजहमाणे अंडगताते वा पोतगनाते वा जाव उववातितत्ताते ही वा गच्छेजा, एवं पोतगावि, जराउजावि, सेसाणं गतीरागती णत्थि । 595 / जीवा णमट्ट कम्मपगडीतो चिणिसु वा चिणंति वा चिणिस्संति वा, taM0- णाणावरणिज्ज दरिसणावरणिज्जं वेयणिज्जं मोहणिजं आउयं नामं गोतं अंतगतितं, नेरइया णं अट्ट कम्मपगडीओ चिणिसु वा 3, एवं निरंतरं जाव वेमाणियाणं 24, जीवा णमट्ट कम्मगडीओ उवचिणिसु वा 3 एवं चेव, 'एवं चिण 1 उबचिण 2 बंध 3 उदीर 4 वेय 5 तह णिज्जरा 6 चेव्। एते छ चउवीसा 24 दंडगा भान्निय्बा। 596 / अट्टहिं ठाणेहि माती मायं कटु नो आलोतेजा नो पडिकमेज्जा जाव नो, पडिवजेजा, तै- करिसु वाऽहं 1 करेमि वाऽहं 2 करिस्सामि वाऽहं 3 अकित्ती वा मे सिया 4 अवण्णे वा मे सिया 5 अवि(व)णए वा मे सिया 6 कित्ती या मे परिहाइस्सइ 7 जसे या मे परिहाइस्सइ 8, अट्टहिं ठाणेहिं माई मायं कटु आलोएज्जा जाय पडिवज्जेजा, taM0-मातिस्स णं अस्सि लोए गरहिते भवति 1 उववाए गरहिते (30) 120 स्थानांग-61-8 मुनि दीपरत्नसागर Page #51 -------------------------------------------------------------------------- ________________ ROVESMSPRSMOVEIBPICHROPOMISPHESARBHANASPIRANSPRASARDPICARSPRINMEPRABPCLOPENRIPTISTRPOARNASK भवति 2 आजाती गरहिता भवति 3 एगमवि माती मात कटु नो आलोएजा जाव नो पविजेजा णत्थि तस्स आराहणा 4 एगमवि मायी मायं कटटु आलोएजा जाव पडिवजेजा अस्थि तस्स आराहणा 5 बहुतोवि माती मायं कटद नो आलोएजा जाव नो पडिबजेजा नस्थि तस्स आराधणा 6 बहओचि माती माय (ma0 मायाओ) कटु आलोएज्जा जाव अस्थि तस्स आराहणा 7 आयरियौवज्झायस्स वा म आ सेत मममालोएजा माती णं एसे 8, माती णं मातं कटु से जहानामए अयागरेति वा तंबागरेति वा तौआगरेति वा सीसागरेति वा रुप्पागरेति वा सुवनागरेति वा तिलागणीति वा तुसागणीति वा सागणीति वा णलागणीति बा दलागणीति वा मोंडितालिच्छाणि वा भंडितालिच्छाणि वा गोलियालिच्छाणि वा कुंभारावावेति वा कवेछुवावातेति वा इट्टावातेति वा जंतवाडचाडीति वा लोहारंपरिसाणि वा तत्ताणि समजोतिभूताणि किंमुकफालसमाणाणि उक्कासहस्साई विणिम्मुतमाणाई 2 जालासहस्साई पमुंचमाणाई इंगालसहस्साई परिकीरमाणाई अंतो 2 झियायंति एवामेव माती मायं कटु अंतो 2 झियायै जतिवि त णं अन्ने केति वदति तंपि त णं माती जाणति अहमेसे अभिमङ्किजामि 2, माती णं मातं कटु (से णं तस्स pA0) अणालोतितपडिकते कालमासे कालं किचा अण्णतरेमु देवलोगेसु देवदत्ताते उचचत्तारो भवंति, taM0-नो महिढिएसु जाव नो दूरंगतितेसु नो चिरहितीएस, से णं । तत्य देवे भवति णो महिदिए जाव नो चिरठिवीते, जाऽपित से तत्थ बाहिरम्भंतरिया परिसा भवति साऽषिय णं नो आदाति नो परियाणाति णो महरिहेणमासणेणं उवनिमंतेति, भासपि य से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अब्भुति-मा पहुं देवे ! भासौ 2 सेणं ततो देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चैत्ता इहेव माणुस्सए भवे जाई इमाई कुलाई भवंति, saM0- अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिहकुलाणि वा भिक्खागकुलाणि वा किवणकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताते पचायाति, से णं तस्य पुमे भवति दुरूवे दुवने दुग्गंधे दुरसे दुफासे अणिट्टे अकंते अप्पिते अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिदुसरे अकंतसरे अप्पितस्सरे अमणुण्णस्सरे अमणामस्सरे अणाएजवयणे पचायाते, जाऽपियस तत्य वाहिरभंतरिता परिसा भवति साऽवितं णं णो आढाति णो परिताणाति नो महरिहेणं आसणेणं उपणिमंतेति. भासंपित से भासमाणम्स जाव चत्तारिपंच जणा अवत्ता चेव अभद्रेति-मा बहं अजउत्तो! भासौ 2.मातीणं मातं कटट आलोचितपडिकते कालमासे कालं किचा अण्णतरेसु देवलोगेस देवत्ताए उववत्तारो भवति, taM0-महिडिवएस जाब चिरद्वितीसह से णं तस्य देवे भवति महिड्ढीए जाय चिरहितीते हारविरातितवच्छे कडकडितथंभितभुते अंगदकडलमौडगंडतलकनपीढधारी विचित्तहत्याभरणे विचित्तवत्याभरणे विचित्तमालामौली कल्लाणगपवरवत्थपरिहित काडाणगपवरगंध(मडाणु पा)लेवणधरे भासुरनोंदी पलंबवणमालधरे दिव्येणं यनेणं दिव्वेणं गंधेणं दिवेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संघातेणं दिवेणं संठाणेणं दिव्वाए ईढीते दिव्याते जुतीते (जुत्तीते pA0) दिव्वाते पभाते दिव्याते छायाते दिवाए अचीए दिव्वेणं तेएणं दिव्याते लेस्साए दस दिसाओ उजोवेमाणा पभासेमाणा महयाऽहतणगीतवातिततंतीतलतालतुडितघणमुतिंगपडुप्पवातितरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरै, जाऽवित से तत्य बाहिरम्भंतरिता परिसा भवति साऽवित णमाढाइ परियाणाति महारिहेण आसणेण उवनिमंतेति भासंपि त से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अभूहिति-बहुं देव ! भासौ 2 से णं तओ देवलोगातो आउक्खएणं जाव चैत्ता इहेव माणुस्सए भवे जाई इमाई कुलाई भवंति अड्ढाई जाव बहुजणस्स अपरिभूताई तहप्पगारेसु पुमत्ताते पञ्चाताति, से णं तत्थ पुमे भवति सुरूवे सुबन्ने सुगंधे सुरसे सुफासे इट्टे कंते जाव मणामे अहीणस्सरे जाव मणामस्सरे आदेजवतणे पञ्चायाते, जाऽविय से तत्थ बाहिरभंतरिता परिसा भवति सावि तणं आढाति जाव बहुमजउत्ते! भासौ 25971 अट्टविहे संवरे paM0 20-सोइंदियसंवरे जाच फासिदियसंवरे मणसंवरे वतिसंवरे कायसंवरे, | अविहे असंवरे paM0 ta0 सोतिंदिआसंवरे जाव कायासंवरे । 598 / अट्ट फासा paM020-ककडे मौते गरुते लहुते सीते उसिणे निद्धे लुक्खे । 599 / अट्टविधा लोगठिती paM020-आगासपतिहिते वाते वातपतिहिते उदही एवं जधा छहाणे जाच जीवा कम्मपतिहिता अजीवा जीवसंगहीता जीवा कम्मसंगद्दीता । 600 / अट्ठबिहा गणिसंपता paM0 taM0- आचारसंपया 1 सुयसंपता 2 सरीरसंपता 3 वतणसंपता 4 वातणासंपता 5 मतिसंपता 6 पतोगसंपता 7 है। संगहपरिण्णा णाम अट्ठमा 8 / 6011 एगमेगे णं महानिही अट्टचक्वालपतिहाणे अट्ट जोयणाई उड्दउच्चत्तेणं pN0।602। अट्ठ समितीतो paM0 ta0-ईरियासमिति भासासमिति एसणा0 आयाणभंडमत्त0 उच्चारपासवण मणस. स्काय्स्मिती।603। अहहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोतणा पडिच्छित्तए, taM0-आतावं आहारवं क्वहारवं ओवीलए पकुव्यते अपरिस्साती निजावते अवातदंसी, अट्टहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोइत्तते, taM0-जातिसंपन्ने कुलसंपन्ने विणयसंपन्ने णाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने खते दंते । 604aa अढविहे पायच्छित्ते paM0 taM0- आलोयणारिहे पडिकमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे छेयारिहे मूल्रिहे|605/अत्त्त्त् मतट्टाणा paM0 20-जातिमते कुलमते वलमते रुवमते तव0 मुत0 लाभ इस्सरितमते । 606 / अट्ठ अकिरियावाती paM0 ta0-एगावाती 1 अणेगावाती 2 मितवादी 3 निम्मितवादी 4 सायावाती 5 समुच्छेदवाती । 6णितावादी 7ण संति परलोगवाती 86071 अहविहे महानिमित्ते paM00-भोमे उप्पाते सुविणे अंतलिक्खे अंगे सरेलक्खणे व्ण्ज्ञ्ने। 608 / अट्टविधा वयणविभत्ती paM00-निदेसे पढमा होती, बीतीया उव्तेस्न्ने। ततिता करणंमि कता, चउत्थी संपदावणे ॥8आप्ण्च्मी त अवाताणे, छट्ठी सस्सामिवायणे । सत्तमी सणिहाणत्थे, अहमी आमंतणी भवे ॥ 88 ॥ तत्थ पढमा विभत्ती निद्देसे सो इमो अहं वत्ति 1 बितीता उण उक्तेसे भण कुण बतिमं व तं वत्ति 2 ॥ 89 ॥ ततिता करणंमि कया णीतं च कतंच तेण व मते वा 3 / इंदि णमो साहाते हवति चउत्थी पदाणमि 4 ॥ 90 ॥ अवणे गिण्हसु तत्तो इत्तोत्तिय पंचमी अवादाणे 5 / छडी तस्स इमस्स वगतस्स वा सामिसंबंधे 6 ॥ 91 ॥ हवह पुण सत्तमी तमिमंमि आहारकालभावे त 7 आमंतणी भवे अट्ठमी उ जह हे जुवाणत्ती 8 ॥ 92 ॥ 609 / अट्ट ठाणाई छउमत्येणं सबभावेणं ण याणति न पासति, taM0-धम्मत्थिगातं जाच गंधं वातं, एताणि चेव उप्पचनाणदंसणघरे अरहा जिणे केवली जाणइ पासह जाय गंध वातं । 610 / अढविधे आउवेदे paM0 saM0- कुमारमिचे कायतिगिच्छा सालाती साछहत्ता जंगोली भूतवेजाखारतंते र्सात्न्ने। 611 / सचस्स णं देविंदस्स देवरन्नोअट्टम्गमहिसीओ 121 स्थानांग-हा मुनि दीपरत्नसागर PICHROPERAEPRARBIERSPIRBPARIHARMASPIRANSPIRNESSPICARSPEMAGARRESPEARIPASABPO4N8 Page #52 -------------------------------------------------------------------------- ________________ INSPIRAASPRAMESHMAAYICHESPEHOPOARPICARBPOMBHOLEPEHARPRANIPORAASPRASYEARSPESARPOARAPESTION paM0 तं-पउमा सिपा सती (ma0 सूती) अंजू अमला अच्छरा णवमिया रोहिणी 1 ईसाणस्स णं देविंदस्स देवरन्नो अट्ठसामहिसीओ paM0 ta0 कण्हा कण्हराती रामा रामरक्खिता वसू वसुगुत्ता वसुमित्ता वसुंधरा 2 सकस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो अट्ठम्गमहिसीओ paM03 ईसाणस्स णं देविंदस्स देवरन्नो वेसमणस्स महारन्नो अट्टम्गमहिसीओ paM04 अट्ठ महग्गहा paM0 20. चंदे सूरे सुके खुढे घहस्सती अंगारे सणिंचरे केऊ 5 / 612 ॥ अढविधा तणवणस्सतिकातिया paM0 saM0-मूले कंदे खंघे तया साले पवाले पत्ते पुन्न्फे|6133 चौरिदिया णं जीवा असमारभमाणस्स अट्ठविधे संजमे कजति, taM0 चक्सुमातो सोक्खातो अपवरोपित्ता भवति, चक्सुमतेणं दुक्खेणं असंजोएत्ता भवति, एवं जाच फासामातो सोक्खातो अववरोवेत्ता भवति फासमाएणं दुक्खेणं असंजोगेत्ता भवति, चाउरिदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कजति, taM0-चक्सुमातो सोक्खातो ववरोवेत्ता भवति चक्सुमतेणं दुक्खेणं संजोगेत्ता भवति, एवं जाव फासामातो सोक्यातो । 614 ॥ अहसुहमा paM0 तं- पाणसुहमे 1 पणगसुटुमे 2 पीयसुदुमे 3 हरितसुदमे 4 पुष्फमुटुमे 5 अंडसुहुमे 6 लेणसुटुमे 7 सिणेहसुहमे 8 / 615 / भरहस्स णं रन्नो चाउरंतचकवहिस्स अट्ठ पुरिसजुगाई अणुपदं सिखाई जाच सव्वदुक्खप्पहीणाई, taM0-आदिचजसे महाजसे अतिबले महाचले वेतपीरिते कित्तवीरिते दंडवीरिते जलवीरिते । 616 / पासस्स णं अरहओ पुरिसादाणीतस्स अट्ठ गणा अट्ठ गणहरा होत्या, taM0- सुभे अजघोसे वसिट्टे बंभचारी सोमे सिरिधरिते वीरिते भद्दजसे । 617 / अट्ठविधे दंसणे paM0 saM0-सम्मईसणे मिच्छदसणे सम्मामिच्छदसणे चक्सुदंसणे जाव केवलदसणे सुविणदसणे 618 / अट्ठविधे अडोबमिते paM0 saM0- पलितोवमे सागरोवमे उस्सप्पिणी ओसप्पिणी पोग्गलपरियट्टे तीतदा अणागतहा सबद्धा । 619 / अरहतो णं अरिहनेमिस्स जाव अट्ठमातो पुरिसजुगातो जुर्गतकरभूमी दुवासपरियाते अंत. म्कासी।620। समणेणं भगवता महावीरेणं अट्टरायाणो मुंडे भवेत्ता अगारातो अणगारितं पञ्चाविता, तं- वीरंगय वीरजसे संजय एणिजते य राय्रिसी। सेयसिये उदायणे संखे कासिवनणे । 621 ॥ अट्टविहे आहारे paM0 saM0-मणुष्णे मणपणे जाव साइमे|22उपि सर्णकमारमादिंदाणं कप्पाणं देटिभटोगे कप्परिट्टविमाणे पत्थडे एत्व मक्खाइगसमचौरंससठाणसठिताता अट्ट कण्हराताता pa0 त.. तीतो दाहिणेणं दो कण्टराईओ पचच्छिमेणं दो कण्हराईओ उत्तरेणं दो कण्हराईओ, पुरच्छिमा अभंतरा कण्हराती दाहिणं चाहिरं कण्हराई पुट्टा, दाहिणा अभंतरा कण्हराती पचच्छिमग बाहिरं कण्हराई पुट्टा, पचच्छिमा अभंतरा कण्हराती उत्तरं पाहिरं कण्हराई पुट्टा, उत्तरा अभंतरा कण्हराती पुरच्छिमं बाहिरं कण्हराती पुट्टा, पुरच्छिमपञ्चच्छिमिलाओ वाहिराओ दो कण्हरातीतो छलंसातो, उत्तरदाहिणाओ बाहिराओ दो कण्हरातीतो संसाओ, सबाओऽविणं अम्भतरकण्हरातीतो चौरंसाओ 1, एतासि अट्ठण्हं कण्हरातीणं अट्ट नामधेजा paM020- कण्हरातीति वा मेहरातीति वा मघाति या मा वा 2 एतासिं णं अट्टण्हं कण्हरातीणं अट्ठसु उवासंतरेसु अट्ट लोगतितविमाणा paM0 taM0- अच्ची अच्चिमाली बतिरोअणे पभंकरे चंदाभे सूराभे सुपइट्ठाभे अग्गिचाभे 3 एतेसु णं अट्ठसु लोगंतितबिमाणेसु अट्ठविधा लोगंतिता देवा paM0 तं.. 'सारस्सतमाइया वही वरुणा य गहतोया य । तुसिता अबाबाहा अग्गिचा चेव चोदना ॥ 93 ॥ 4 एतेसिं णमट्टण्हं लोगंतितदेवाणं अजहण्णमणुकोसेणं अट्ठ सागरोवमाई ठिती pN05|623 / अट्ट धम्मस्थिगातमझपतेसा paM0 अट्ट अधम्मस्थिगात एवं चेव अट्ट आगासत्थिगा0 एवं चेव अट्ट जीवमझपएसा pN0|624 / अरहंता र्ण महापउमे अट्ट रायाणो मुंडा भवित्ता आगारातो अणगारितं पवावेस्सति, taM0-पउमं पउमगुम्म नलिणं नलिनगुम्म । पउमदतं धणद्धतं कणगरहं भरहं 1625/ कण्हस्स णं वासुदेवस्स अट्ट अम्गमहिसीओ अरहतोणं अरिडनेमिस्स अंतिते मंडा भवेत्ता अगारातो अणगारित पचतिता सिद्धाओ जाव सबदुक्खप्पहीणाओ.त-पउमावती गोरी गंधारी लक्खणा सुसीमा जंपवती सचभामा रुपिणी क्न्न्हम्ग्म्हिसीओ21626| बीरितपास्स णं अट्ट वत्थ अट्ट चलिआ(pra0 चूल)वत्थू pN0।627। अह गतिता paM0 ta0-णिरतगती तिरियगई जाच सिदिगती गुरुगती पणोलणगती । पम्भारगती । 628aa गंगासिंधुरचारत्तवतीदेवीणं दीवा अट्ट2 जोयणाई आयामविक्खंभेणं pN0।629। उक्कामुहमेहमुहविजुमुहविजुदंतदीवाणं दीवा अढ2जोयणसयाई आयामविक्खंभेर्ण pN0।630। कालोते णं समुद्दे अट्ठ जोयणसयसहस्साई चकवालविक्संभेणं pN0|631abhNtrpukkhrde णं अट्ट जोयणसयसहस्साई चकवालविक्खंभेणं paM0, एवं बाहिरपुक्खरदेऽपि । 632 / एगमेगस्सणं रन्नो चाउरंतचकवहिस्स अट्ठसोवन्निते काकिणिरयणे उत्तले 3 दुवालसंमिते अटुकण्णिते अधिकरणिसंठिते pN0।633। मागधस्स णं जोयणस्स अट्ट धणुसहस्साई निधत्ते (निहत्ते, निहारे, paa0)pN0|6344 जंचू0 णं सुदंसणा अट्ट जोयणाई उदउच्चत्तेणं बहुमज्झदेसभाए अट्ट जोयणाई विक्खमेणं सातिरेगाई अट्ट जोयणाई सत्रम्गेणं paM01. कडसामली णं अट्ठजोयणाई एवं चेव 2 / 635 / तिमिसगुहा णमट्ट जोयणाई उदंउचतेणं 3खंडप्पवावगुद्दा णं अट्ठ जोयणाई उबंउचत्तेणं एवं चेव 4 / 636 / जंचूर्मदरस्स पञ्चयस्स पुरच्छिमेणं सीताते महानतीने उभतोकूले अट्ट वक्खारपश्या paM0 saM0-चित्तकडे पम्हकूडे नलिणकडे एगसेले तिकडे वेसमणकूडे अंजणे मायंजणे 1 जंचूमंदरपञ्चच्छिमेणं सीतोताते महानतीते उभवोकूले अट्ठ वक्खारपञ्चता paM0 20-अंकावती पम्हावती आसीविसे सुद्दावहे चंदपवते सूरपवते णागपञ्चते देवपञ्चते 2 जंचूमंदरपुरच्छिमेणं सीताते महानतीते उत्तरेणं अट्ठ चकवहिविजया paM0 ta0-कच्छे सुकच्छे महाकच्छे कच्छगावती आवत्ते जाव पुक्खलावती 3 जंचूमंदरपुरच्छिमेणं सीताते महानतीते दाहिणेणमट्ट चकवहिविजया paM0 saM0-वच्छे सुवच्छे जाव मंगलावती 4 जंचूमंदरपञ्चच्छिमेणं सीतोतामहानदीते दाहिणेणं अट्ठ चक्कचट्टिविजया paM0 taM0- पम्हे जाव सलिलावती 5 जंचूमंदरपचस्थिमेणं सीतोताए महानदीए उत्तरेणं अट्ट चक्कबहिविजया paM0 20 वप्पे सुवप्पे जाव गंधिलावती 6 जंजूमंदरपुरच्छिमेणं सीताते महानतीते उत्तरेणमट्ठ रायहाणीतो paM0 ta0-खेमा खेमपुरी चेव जाव पुंडरीगिणी 7 जंचूमंदरपुर0 सीताए महाणईए दाहिणेणं अट्ट गयहाणीतो paM0 20-सुसीमा कुंडला चेव जाव रयणसंचया 8 जंबूमंदरपञ्चच्छिमेणं सीओदाते महाणदीते दाहिणेणं अट्ठ रायहाणीओ paM00 आसपुरा जाव वीतसोगा 9 जंचूमंदरपच सीतोताते महानतीते उत्तरेणमट्ट रायहाणीओ paM0 ta0-विजया वेजयंती जाव औज्झा 10 / 637 / जंचूमंदरपुर0 सीताते महाणदीए उत्तरेणं उकोसपए अट्ठ अरहंता अट्ठ चकवही अट्ठ बलदेवा अट्ठ 122 स्थानांग - - मुनि दीपरत्नसागर R2899AMMANAKAMR/499934058431845358/60HRAANA0184290818VAKASK843348SATYA4%A8 Page #53 -------------------------------------------------------------------------- ________________ SPIGHSSPOCHOPYCHASPANCHGHARPHASPICHRIPRAANIPANIPASSANTOPICM8P8ARVASNASYMBP8ARSHAN वासुदेवा उप्पजिसु वा उप्पजति वा उप्पजिस्संति वा 11, जंबूमंदरपुरच्छि0 सीताए महाणदीए दाहिणेणं उक्कोसपए एवं चेव 12 जंचूमंदरपञ्चत्थि0 सीओयाते महाणदीए दाहिणेणं उक्कोसपए एवं चेव 13 एवं उत्तरेणवि 14 1638aa जंबुमंदरपुर0 सीताते महानईए उत्तरेणं अट्ट दीहवेयड्ढा अट्ट तिमिसगुहाओ अट्ठ खंडगप्पवातगुहा अट्ट कयमालगा देवा अट्ठ णमालगा देवा अट्ट गंगाकुंडा अट्ट सिंधुकंडा अट्ट गंगातो अट्ठ सिंधुओ अट्ठ उमभकडा पवता अट्ठ उसभकूडा देवा paM0 15 जघूमंदरपुरच्छिमेण सीताते महानतीते दाहिणणं अट्ठ दीहवेअड्ढा एवं चेव जाव अट्ठ उसभकूडा देवा paM0, नवरमेत्य रत्तारचावतीतो तासिं चेव कुंडा 16 जंमंदरपचच्छिमेणं सीतोताए महानदीते दाहिणेणं अट्ठ दीहवेयड्ढा जाव अट्ठ नट्टमारगा देवा अट्ट गंगाकुंडा अट्ठ सिंधुकुंडा अट्ठ गंगातो अट्ठ सिंधूओ अट्ठ उसभकूडपवता अट्ठ उसमकूडा देवा paM017 जंचूमंदरपञ्चत्थि- सीओताने महानतीते 14018 / 639 / मंदरचूलिया बहुमज्झदेसभाते अठ्ठ जोयणाई विक्खंभेणं paM019 ।640॥धायिस्ण्द्द्दीवे पुरस्थिमद्धेणं धायतिरुक्खे अट्ठ जोयणाई ur3अदौबत्तेणं paM0 बहुमज्झदेसभाए अट्ठ जोयणाई विक्खंभेणं साइरेगाई अट्ठ जोयणाई सबग्गेणं paM0 एवं धायहरुक्खातो आढवेना सच्चेव जंबुदीववत्तव्वता भाणियच्चा जाब मंदरचूलियत्ति, एवं पच्चच्छिमद्देऽपि महाधावतिरुक्खातो आढवेत्ता जाव मंदरचूलियत्ति, एवं पुक्खरखरदीवर्3अढपुरच्छिमद्धे ऽवि पउमरुक्खाओ आढयेत्ता जावमंदरचूलियत्ति, एवं पुक्खरवरदीवपञ्चस्थि0 महापौ. मरुक्यातो जाव म्ण्द्र्चूलित्त्ति|641 जंचुदीवे2 मंदरे पवते भहसालवणे अट्ठ दिसाहस्थिकूडा paM0taM0-पउमुत्तर नीलवंते सुइस्थि अंजणागिरी कुमुते यापलासते पडिसे (अट्ठमए) रोयणागिरी ॥94॥1ज्ण्बूदीव्स्स् णं दीवस्स जगती अट्ठ जोयणाई उड्ढंउच्चत्तेणं बहुमज्मदेसभाते अट्ठ जोयणाई विक्खंभेणं 2 / 642 / जंबूदीवे 2 मंदरस्स पव्वयस्स दाहिणेणं महाहिमवते वासहरपच्यते अट्ठ कूडा paM0 saM0- सिद्ध महाहिमवते हिमवंते रोहिता हरीकृडे । हरिकंता हरिबासे वेरुलिते चेव कूडा उ ॥ 95 ॥ 3, जंचूमंदरौत्तरेणं रुप्पिमि वासहरपवते अट्ठ कूडा paM0 taM0-सिद्ध य रुप्पी रम्मग नरकंता बुद्धि रुप्पकूडे या। हिरण्णवते मणिकंचणे न गप्पिमि कूडा उ ॥ 96 ॥ 4, जंबूमंदरपुरच्छिमेणं रुयगवरे पवते अट्ठ कूडा paM0 saM0-रिटे तवणिज कंचण रयत दिसासोस्थिते पलंवे y। अंजण अंजणपुलते रुयगस्स पुरच्छिमे कूडा ॥ 97 ॥ 1, तत्थ णं अट्ठ दिसाकुमारिमहत्तरितातो महिड्ढियातो जाव पलिओवमट्टि तीतातो परिवसंति तकणंदुत्तरा य णंदा, आणंदा न्न्दिव्द्न्ना। विजया य वेजयंती,जयंती अपराजिया ॥ 98 ॥ 2. जंबूमंदरदाहिणणं रुतगबरे पवते अट्ट कडा paM0 taM0-कणते कंचणे पउमे नलिणे ससि दिवायरे चेव । वेसमणे वेरुलिते रुयगस्स उ दाहिणे कूडा ॥ 99 ॥ 3. तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महिडिढयातो जाव पलिओवमट्टितीतातो परिवसंति taM0-समाहारा सुप्पतिण्णा, सुप्पमुद्धा जसोहरा । लच्छिवती सेसवती, चित्तगत्ता वसुंधरा ॥ 10 ॥ 4. जंचूमंदरपञ्च रुयगवरे पालते अट्ट कूडा paM020-सोस्थिते त अमोहे य, हिमवं मंदरे तहा । रुअगे रुतगुत्तमे चंदे. अट्ठमे त सुदंसणे ॥ 101 ॥ 5, तत्थ णमट्ट दिसाकुमारिमहत्तरियाओ महिड्ढियातो जाव पलिओवम. | द्वितीतातो परिवसंति नं- इलादेवी सुरादेवी, पुडवी पउमावती । एगनासा णवमिता, सीता भदा त अट्टमा ॥ 102 ॥ 6. जंबूमंदरौत्तररुअगवरे पवते अट्ठ कूडा paM0 taM0-स्यणे रयणुचते ता सव्वरयण रयणसंचते चेव । विजये य विजयंते जयंते अपराजिते ॥ 103 ॥ 7. तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महड्ढिताओ जाव पलिओवमट्टितीवाओ परिवसंति taM0-अलंचुसा मितकेसी, पोंडरी गीत्वारुन्नी। आसा य सवगा चेव, सिरि हिरि चेव उत्तरतो ॥ 14 ॥ 8, अट्ठ अहेलोगवस्थधातो दिसाकुमारिमहत्तरितातो paM0 20-भोगंकरा भोगवती, सुभोगा भोगमालिणी । सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥ 105 ॥ 1, अट्ठ उड्ढलोगवत्थशाओ दिसाकुमारिमहत्तरितातो पंतं. मेषंकरा मेघवती, सुमेघा मेघमारिणी । तोयधारा विचित्ता य, पुष्पमाला अणिदिता ॥ 106 ॥ 21643 / अट्ठ कप्पा तिरितमिस्सोववनगा paM0तं.-मोहम्मे जाव सहस्सारे 3, एतेसु णमट्ठसु कप्पेसु अट्ट इंदा paM0 ने सके जाव महस्सारे 4, एतेसि णं अट्टहमिदाणं अट्ट परियाणिया विमाणा paM0 taM0-पालते पुष्फते सोमणसे सिरिवच्छे गंदा(pra0 दिया) वत्त कामकर्म पीतिमणे विमले 5 / 644 / अट्टमियाणं भिक्खुपडिमाणं चउसट्टीते राईदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहासत्ता जाब अणपालितायाविभवति 645 अविधा संसारसमावनगा जीवा paM020-पढमसमयनेरति । संसारसमावनगा जीवापं0 saM0-पढमसमयनरांतता अपढमसमयनेरतिता एवं जाव अपढमसमयदेवा 1 अडविधा सजीवा 19 | पंतं. नेरतिता तिरिक्खजोणिता तिरिक्वजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा 2 अथवा अट्टविधा सक्वजीवा paM020-आभिणिचोहितनाणी जाव केवलनाणी मतिअन्नाणी सुताण्णाणी विभ्ण्ग्न्नान्नी3।646। अट्ठविधे संजमे paM0 le0 पदमसमयसुहमसंपरागसरागसंजमे अपढमसमयसुहमसंपरायसरागसंजमे पढमसमयचादरसंजमे अपढमसमयपादरसंयमे पढमसमय उवसंतकसायवीतरायसंजमे अपढमसमयौवसंतकसायवीतरागसंजमे पढमसमयखीणकसायवीतगगमंजमे अपढमसमयखीण 647 / अट्ट पुढवीओ paM0 saM0- रयणप्पभा जाव अहे सत्तमा ईसिपम्भारा 1ईसीपभाराते णं पुढवीते बहुमज्झदेसभागे अट्ठजोयणिए खेते अट्ट जोयणाई बाइलेणं paM02 इंसिपभाराते णं पुढवीते अट्ठ नामधेजा paM020-इंसिति वा ईसिपम्भारानि वा तणूति वा तणुतणूइ वा सिद्धीति वा सिद्धालतेति वा मुत्तीति वा मुत्तालतेति वा 3 / 648 अहहिं ठाणेहिं संमं संघडितब्ब जतितव्वं परकमिता अस्मि च णं अडे णो पमातेतब्वं भवति-असुयाणं धम्माणं सम्मं सुणणताते अद्वैतव्वं भवति 1 सुताणं धम्माणं ओगिण्हणयाते उवधारणयाते अब्भुटेतव्यं भवति 2 पा(ण pA0)वार्ण कम्माणं संजमेणमकरणताते अब्भुडेय भवति 3 पोराणाणं कम्माणं तवसा विगिंचणताते विसोहणताते अम्भुटेतव्वं भवै4 असंगिहीवपरितणस्स संगिण्हणताते अब्भुट्टेयव्वं भवति 5 सेहं आयारगोयरगहणताते अब्भुट्टेयकं भवति 6 गिलाणस्स अगिलाते वेयावच्चकरणताए अभट्टेयच्वं भवति 7 साहम्मिताणमधिकरणसि उप्पण्णंसि तत्थ अनिस्सितोवस्सितो अपक्खग्गाही मझत्यभावभूते कह णु साहम्मिता अप्पसदा अप्पझंझा अप्पतुमंतुमा उवसामणताते अब्भुढ्यन्वं भवति 8 1645 / महासुक्कसहस्सारेसु णं कप्पेसु विमाणा अट्ठ जोयणसताई उड्ढंउच्चत्तेण pN0।650।अर्ह्तो णं अरिट्ठनेमिस्स अट्ठ सया वादीणं सदेवमणुयासुराते परिसाते वादे अपराजिताणं उकोसिया वादिसंपया हुत्था।651॥ 123 स्थानांग-ठाणे- मुनि दीपरत्नसागर SPREAMSPIRONMEHEMASPRIMACHARPARATOARSHEMISPHAREPANASPIRANSPIRMAHARMASPICARIPESABHOSAPCHARHAAR Page #54 -------------------------------------------------------------------------- ________________ POSHOPERTENBE8%8A-SHIRSAASHOMASPIRANSPENISFEASYCHISFEREPORYCHESPEHACHISAP788428PESHA अट्ठसमतिए केवलिसमुग्याते paM0 ta0. पढमे समए दंडं करेति वीए समए कवाडं करेति ततिए समते मंधानं kareti cautthe samate loga pareti पंचमे समए लोगं पडिसाहरति छट्टे समए मंथं पडिसाइरति सत्तमे समए कवाडं पडिसाहरति अट्टमे समए दंडं पडिसाहरति । 652 / समणस्स णं भगवतो महावीरस्स अट्ठ सया अणुत्तरोववातियाणं गतिकडाणाणं जाव आगमेसिभदाणं उकोसिता अणुत्तरोववातितसंपया हुत्था 1 / 653 / अट्ठविधा वाणमंतरा देवा paM0 taM0-पिसाया भूता जक्खा रक्खसा किन्नरा किंपुरिसा महोरगा गंधवा 2, एतेसिंणं अट्टण्हं (pra0 विहाणं) वाणमंतरदेवाणं अट्ट चेतितरुक्खा paM0 taM0-कलंबो अ पिसायाणं, बडो जक्खाण चेतितं । तुलसी भूयाणं भवे, रक्खसाणं च कंडओ ॥107॥असोओ किन्नराणं च, किंपुरिसाण य च्ण्प्तो। नागरुक्खो भुयंगाणं, गंधच्चाण य तेण्दुजो॥108॥3॥654। इमीसे रयणप्पभाते पुढवीते बहुसमरमणिज्जाओ भूमिभागाओ अट्ठजोयणसते उड्ढमाषाहाते सूरविमाणे चारं चरति 4 / 655 / अट्ठ नक्सत्ता चंदेणं सद्धिं पमई जोगं जोतेति taM0-कत्तिता रोहिणी पुणव्वसू महा चित्ता चिसाहा अणुराधा जेट्ठा 5 / 656 / जंवृद्दीवस्स णं दीवस्स दारा अट्ट जोयणाई उहडंउच्चतेणं paM01 सब्बेसिपि दीवसमुदाणं दारा अट्ठ जोयणाई उदउच्चत्तेणं pN021657| पुरिसवेयणिजस्स णं कम्मस्स जहन्नेणं अट्ट संवच्छराई बंधठिती paM01 जसोकित्तीनामएणं कम्मरस जहणेणं अट्ट मुहुत्ताई बंधठिती pa02 उच्चगायरस ण कम्मरस एव चव31658 तेहदियाणमट्टजातीकुलकोडाजाणीपमहसतसहस्सा p0।659। जावा ण अट्टठाणा यनेरतितनिवत्तिते जाव अपढमसमयदवनिव्वत्तिते. एवं चिण उवचिण जाव निजरा चेव, अट्टपतेसिता खंधा अर्णता paM0 अट्टपतेसोगाढा पोग्गला अणंता पंजाव अट्टगुणलक्खा पोग्गत्या अर्णता प्न्न्त्ता।660॥ अष्टमस्थानकाध्ययनं 8 ॥ नवहिं ठाणेहिं समणे णिग्गंधे संभोतितं विसंभोतितं करेमाणे णातिकमति, त-आयरियपडिणीयं उबज्झायपडिणीयं थेरपडिणीयं कुल गण0 संघ0 नाण0 ईसण0 चरित्तपडिणीयं । 661 / णव बंभचेरा paM0 20. सत्यपरित्रा लोगविजओ जाव उपहाणसुयं महापरिण्णा । 6622 नव भरगृत्तीतो paM0 saM0-विवित्ताई सयणासणाई सेवित्ता भवति, णो इत्यिसंसत्ताई नो पसुसंसत्ताई ना पंडगसंसत्ताई. 1 नो इत्थीणं कहं कहेत्ता 2 नो इत्थिठाणाई सेवित्ता भवति 3णो इत्थीणमिंदिताई मणोहराईमणोरमाई आलोइत्ता निज्झाइत्ता भवै 4णो पणीतरसभोती05णो पाणभोयणस्स अतिमत्तं (ma0मातं) आहारते सता भवति 6 णो पुवरतं पुबकीलियं समरेत्ता भवति 7णो सदाणुवाती णो रूवाणुवाती णो सिलोगाणुवाती08 णो सातसोक्खपडिबद्धे यावि भवनिए, णव भचेरागुत्तीओ paM0 20-णो विवित्ताई सयणासणाई सेवित्ता भवै. इस्थीमसत्ताई पसुसंपत्ताई पंडगसंसत्ताई इत्थीणं कहं कहेत्ता भवै इवीणं ठाणाई सेवित्ता भवति इत्थीणं इंदियाई जाब निझाइत्ता भवति पणीयरसभोई0 पाणभोयणस्म ऐमायमाहारए सया भवै पुष्वरयं पुत्रकीलियं सरित्ता भवै, सहाणुवाई रुवाणुवाई सिलोगाणुवाई जाव सायासुक्खपडिबद्धे यावि भवति । 663 / अभिणंदणाओ णं अरहओ सुमती अरहा नवहिं सागरोवमकोडीसयसहस्सेहि वीकतेहिं समुप्पन्ने । 664 / नव सम्भावपयत्था paM0 तं-जीवा अजीवा पुण्णं पावो आसको संवरो निजरा बंधो मोक्खो । 665 / णवविहा संसारसमावनगा जीचा paM0 20. पुढचीकाइया जाव वणस्सैकाइया वेइंदिया जाव पंचिंदितत्ति 1 पुढवीकाइया नवगैया नवआगतिता paM0 20-पुढवीकाइए पुढवीकाइएसु उवबजमाणे पुढवीकाइए. हिता वा जाव पाचदियहिता चा उववजा, से व णं से पुढवीकातिते पुढवीकाइयत्तं विष्पजहमाणे पुढपीकाइयत्ताए जाव पंचिदियत्ताते वा गच्छज्जार एवमाउकाइ चिदियत्ताते वागच्छेज्जार एवमाउकाइयावि3जाव पंचिदियत्ति10णवविधा सच्यजीवा paM0 20. एगि-13 दिया बेइंदिया तेइंदिया चौरिदिया नेरतिता पंचेंदियतिरिक्वजोणिया मणुस्सा देवा सिद्धा 11 अथवा णवविहा सव्वजीवा paM020- पढमसमयनेरतिता अपढमसमयनेरतिता जाब अपढमसमयदेवा सिद्धा 12 नवविद्दा सबजीबोगाहणा paM0 ta0-par3हवीकाइओगाहणा आउकाइओगाहणा जाब वणस्सैकाइओगाहणा येइंदियओगाहणा तेइंदियोगाहणा चरिंदियओगाहणा पंचिदियओगाहणा 13 जीवाणं नवहिं ठाणेहिं संसारं वत्तिसु वा वत्तंति वा वत्तिस्संति या. तं-पुढवीकाइत्ताए जाच पंचिंदियत्ताए 14 / 666 / णवहिं ठाणेहि रोगुप्पत्ती सिया taM0 अच्चासणाते अहितासणाते अतिणिहाए अतिजागरितेण उच्चारनिरोईणं पासवणनिरोहेणं अदाणगमणेणं भोयणपडिकूलताते इंदियत्यविकोवणयाते 15 / 667 / णवविध दरिसणावरणिजे कम्मे paM0 ta0- निदा निहानिदा पयला पयलापयला थीणगिरी चक्सुर्दसणावरणे अचक्खुदंसणावरणे अवधिदसणाबरणे केवलदसणावरणे । 668 / अभिती णं णक्खत्ते सातिरंगे नव मुहुने चंदेण सदिं जोगं जोतेति, अभीतिआतिआ णं णव नक्खत्ता णं चंदस्स उत्तरेणं जोगं जोतेंति, taM0-अभीती सवणो धणिहा जाच भ्र्न्नी। 669 / इमीसे णं रयणप्पभाते पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ णव जाअणसताई उद्धं अचाहाते उपण्डेइ (pra0 अबरिडे) तारारूवे चारं चरति । 670 / जंबूदीचे णं दीवे णवजाणिआ मच्छा पविसिसु वा पविसंति वा पविसिस्संति वा । 671 / जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीते णव बलदेववासुदवपियगे हुत्या नं-पयावती न वंभे य. रोहे सोमे सिवेतिता । महासीहे अग्गिमीहे, दसरह नवमे य वसुदेवे ॥ 109 ॥ इत्तो आढत्तं जधा समवाये निरवसेसं जाव एगा से गब्भवसही सिज्झिस्सति आगमेस्सेणं । जंबुद्दीवे दीचे भारहे वासे आगमेस्साए उस्सप्पिणीते नव बलदेववासुदेवपितरो भविस्संति, नव बलदेव मायरो भविस्संति एवं जया समवाते निरवसेसं जाव महाभीमसेण सुग्गीवे य अप्च्छिमे। एए खलु पडिसत्तू कित्तीपुरिसाण वा हिण्॥110॥672। एगमग णं महानिधी णं णव णव जायणाई विक्खंभणं paM0, एगमंगस्सणं रनो चाउरंतचक्कट्टिस्स नव महानिहओ paM020-'णसप्पे1पंहुयए 2 पिंगलते 3 सव्वरयण 4 महापउमे 5 / काले ya6 महाकाले 7 माणवग 8 महानिही संखे 9 ॥ 111 ॥ सप्पंमि निवेसा गामागरनगरपट्टणाणं c। दोणमुद्दमडंबाणं खंधाराणं गिहाणं च ॥ 112 ॥ गणियस्स य चीयाणं माणुम्माणुस्स जं पमाणं च । धन्नस्स य बीयाणं उप्पत्ती पंडुते भणिया ॥ 113 ॥ सव्वा आभरणविही पुरिसाणं जा य होइ म्हिलान्न्ण्। आसाण य हत्थीण य पिंगलगनिहिमि सा भणिया ॥ 114 ॥ रयणाई सम्वरयणे चोइस पवराई ckkbhiss। उप्पजंति एगिदियाई पंचिदियाई च ॥ 115 ॥ वत्थाण य उप्पत्ती निष्फत्ती चेव सबभत्तीणं । रंगाण य धोयाण य सव्वा एसा महापउमे ॥ 116 ॥ काले कालण्णाणं भव्यपुराणं च तीसु वासेसु । सिप्पसतं कम्माणि य तिमि पयाए हियकराई ॥ 11 ॥ लोहस्स य उप्पत्ती होइ महाकालि आगराणं c। रुप्पस्स सुबन्नस्स य मणिमोत्तिसिलप्पवालाणं ॥ 118aa जोधाण य उप्पत्ती आवरणाणं च पहरणाणं c। सव्वा य जुद्धनीती माणवते दंडनीती y॥119॥(31) 124 स्थानांर्ग-6115 मुनि दीपरत्नसागर Page #55 -------------------------------------------------------------------------- ________________ PESARSPELEPHARIYICANSPIRINAGPICAREERSEASONEBHASPARANSPORAISPEARPRACHEMICARPEACE नहविही नाडगविही कव्वस्स चउव्विहस्स उप्पत्ती । संखे महानिहिम्मी tur3इयंगाणं च सम्वेसि ॥ 120 ॥ चक्कट्टपइट्टाणा अगुस्सेहा य नव य विक्ख्ण्भे। चारसदीहा मंजूससंठिया जहनवीई मुहे ॥ 121 ॥ वेरुलियमणिकवाडा कणगमया विविधरयणपडि पुन्ना। ससिसूरचक्कलक्खण अणुसमजुगबाहुवतणा त ॥ 122 ॥ पलिओवमठितीया णिहिसरिणामा य तेसु खलु देवा । जेसिं ते आवासा अकिजा आहिक्चा वा ॥ 123 ॥ एए ते नवनिहजो पभूतधणस्यणसंचयसमिद्धा । जे वसमुवगच्छंती सव्वेसिं चकवट्टीणं ॥ 124 ॥ 673 / णव विगतीतो paM0 taM0-खीरं दधि णवणीतं सप्पिं तेलं गुलो महुं मजं मंसं । 674आणवसोतपरिस्सवा बोंदी paM0 ta0-दो सोत्ता दो मेत्ता वो घाणा मुहं पोसे पाऊ|675 णवविये पुन्ने paM0 20-अन्नपुग्ने 1 पाणपुण्णे 2 वत्थपुने 3 लेणपुण्णे 4 सयणपुझे 5 मणपुग्ने 6 वतिपुण्णे 7 कायपुण्णे 8 नमोकारपुण्णे 9 / 676 / णव पावस्सायतणा paM0 saM0-पाणातिवाते मुसाबाते जाव परिग्गहे कोहे माणे माया लोभे|6771 नवविध पावसुयपसंगे paM020-उप्पाते 1 निमित्ते 2 मते 3, आतिक्खिते 4 तिगिच्छते 5 / कला आवरणे 7'न्नाणे 8, मिच्छापावतणेति त 9 ॥ 125 ॥ 678 / नव उणिता वत्थू paM0 ta0-संखाणे निमित्ते कातिते पोराणे पारिहत्थिते परपंडिते वातिते भूतिकम्मे तिगिच्छिते।679। समणस्सणं भगवतो महावीरस्म णव गणा हुत्था, taM0-गोदामे गणे उत्तरबलिस्महगणे उदेहगणे चारणगणे उहुवातितगये विसवातितगणे कामढितगणे माणवगणे कोडितगणे । 680 / समणेणं भगवता महावीरेणं समणाणं णिगंथाणं णवकोडिपरिसुद्धे मिक्वे paM0 taM0-ण हणइ ण हणावै हणतं णाणुजाणइ ण पतति ण पतावेति पतंतं णाणुजाणतिम किणति ण किणावेति किणतं गाणुजाणति । 681 / ईसाणस्स णं देविंदस्स देवरण्णो वरुणस्स महारनो णव अम्गमाहिसीओ pN0।682॥ ईमाणस्म णं देविंदस्स देवरपणो अम्गमहिमीणं णव पलिओवमाई ठिती paM0, ईसाणे कये उकोसेणं देवीणं णव पलिओवमाई ठिती pN0।683। नव देवनिकाया paM0 taM0-सारस्सयमाइचा वण्ही वरुणा व गहतोया या तुसिया अशाचाहा अग्गिचा चेव रिट्ठा य ॥ 126 ॥ अब्बाबाहाणं देवाणं नव देवा नव देवसया paM0, एवं अग्गिच्चावि.एवं रिट्ठापि । 684aa णव गेवेचविमाणपत्थडा paM0 saM0-हेट्ठिमहेद्विमगेविजविमाणपत्थडे हेट्ठिममज्झिमगेविजविमाणपत्थडे हेडिमौवरिमगेविजविमाणपत्थडे मज्झिमहेट्ठिमगेविजविमाणपत्थडे मज्झिममझिमगेविजविमाणपत्थर मजिझमउवारमगविजबिमाणपत्थडे उबारमहामगे0 उवारममाजाम0 उवरिमरगविजविमाणपत्थडे, एतसि ण णवण्ह गविज्जविमाणपत्थडाण णव नामधि सणे । सुदंसणे अमोहे य, मुप्पचुद्धे जसोधरे ॥ 127 ॥ 685 / नवविहे आउपरिणामे paM0 saM0-गतिपरिणामे गतिबंधणपरिणामे ठीपरिणामे ठितिबंधणपरिणामे उड्ढंगारवपरिणामे अहेगारवपरिणामे तिरितंगारवपरिणामे दीहंगारवपरिणामे रहस्संगारवपरिणामे । 686 / णवणवमिता णं भिक्सुपडिमा एगासीते रातिदिएहिं चौहि य पंचुत्तरेहिं भिक्खासतेहिं अधासुत्ता जाव आराहिता तावि भवति । 687॥न्न्व्विधे पायच्छिते paM0 ते आलोयणारिद जाव मूलारिहे अन्न्व्त्थ्प्पारिहे।688। जंचूमंदरदाहिणणं भरहे दीहवेतड्ढे नव कूडा paM0 saM0-सिदे 1 भरहे 2 खंडग 3 माणी 4 वेयड्ढ 5 पुष 6 तिमिसगुहा 7 / भरहे 8 वेसमणे 9 या भरहे कूडाण णामाई ॥ 128 ॥ जंबूमंदिग्दाहिणेणं निसभे वासहरपवते णव कूडा paM0 saM0-सिद्दे 1 निसहे 2 हरिवास 3 विदेह 4 हरि 5 धिती 6 अ सीतोता 7 / अवरविदेहे 8 रुयगे 9 निसभे कूडाण नामाणि ॥ 129 ॥ जंबूमंदरपचते गंदणवणे णव कुडा पं. taM0-णंदणे 1 मंदरे 2 चेव निसहे 3 हेमवते 4 रयय 5 रुयए 6 y। सागरचित्ते 7 बहरे 8 बलकूडे 9 चेव चोदधे ॥ 130 ॥ जंचूमालवंतवक्वारपवते णव कूडा paM0 taM0-सिद्धे1य मालबते 2 उत्तरकुरु 3 कच्छ4 सागरे 5 रयते 6 / सीता 7 तह पुण्णणामे 8हरिस्सहकूटे 9 य बोडो ॥ 131 ॥ जंचू0 कच्छे दीहवेयड्ढे नव कूडा paM0 taM0-सिद्धे 1 कच्छे 2 खंडग 3 माणी 4 वेयड्ढ 5 पुण्ण 6 तिमिसगुहा 31 कच्छे 8 वेसमणे या 9 कच्छे कूडान णामाई ॥ 132 ॥ जंचू0 सुकच्छे दीहवेयड्ढे गव कूडा paM00-सिद्ध 1 सुकन्छे 2 खंडग 3 माणी 4 वेयड्ढ 5 पुन 6 तिमिसगुहा 7 / सुकच्छे 8 पेसमणे 9 ता सुकच्छि कूडाण णामाई ॥ 133 ॥ एवं जाव पोक्खलावतिमि दीहवेयड्ढे, एवं पच्छे दीहवेयड्ढे, एवं जाव मंगलावतिमि दीहवेहड्ढे, जंचूविजुप्पमे वक्वारपञ्चते नव कूडा paM0 taM0-सिद्धे 1 अ विजुणामे 2 देवकूडा 3 पम्ह 4 कणग 5 सोवत्थी 6 / सीतोता य 7 सयजले 8 हरिकृडे 9चेव बोद्धब्बे ॥ 134 ॥ जंचू0 पम्हे दीहवेयड्ढे णव कूडा paM0 saM0-सिदे 1 पम्हे 2 खंडग 3 माणी 4 वेयड्ढ 5 एवं चेव जाव सलिलावतिमि दीहवेयड्ढे, एवं वप्पे दीहवेयड्ढे, एवं जाव गंधिलावतिमि दीहवेयड्ढे नव कूडा paM0 taM0सिद्धे 1 गंधिल 2 खंडग 3 माणी 4 वेयड्ढ 5 पुन 6 निमिमगृहा गंधिलावति 8 बेसमण 9 कूडाणं होति णामाई ॥ 135 ॥ एवं सब्वेसु दीडवेयड्ढेसु दो कूडा सरिसणामगा सेसा ते चेव, जंचूमंदरौत्तरेणं नेलवते वासहरपब्वते णव कूडा paM0 20-सिदे 1 निलवंत 2 विदेह 3 मीता 4 किनी त 5 नारिकता 6 य । अवरविदेहे रम्मगकडे 8 उपदसणे 9 चेव ॥ 136 ॥ जंचूमंदरौत्तरेणं एरवते दीहवेतहढे नव कूडा paM0 taM0-सिद्ध 1 रयणे 2 खंडग 3माणी 4 वेयैट 5 पुण्ण 6 तिमिसगृहा । एरवते 8 वेसमणे 9 एरवते कूडणामाई ॥ 137 ॥ 689 / पासे णं अरहा पुरिसादाणीए बजरिसहणारातसंघयणे समचौरंससंठाणसंठिते नव रयणीओ उदौचत्तेणं हुत्या|690 समणम्मणं भगवतो महावीरस्म तिन्थंमिणवहिं जीवेहि तित्वगरणामगोने कम्मे णिवत्तिते सेणितेणं सुपासेणं उदातिणा पोहिलेणं अणगारेणं दढाउणा संखेणं सततेणं सुलसाए साविताते रेव्तीते|699/ एसणं अजो! कण्हे वासुदेवे? रामे बलदेवे2 उदये पेदालपुत्ने 3 पुहिले 4सतते गाहावती 5 दास्ते नितंठे 6 सचती नितंठीपुत्ते 7सावितबुदे अम्बढे परिवायते 8 अज्जाविणं सुपासा पासावचिजा9आगमेस्साते उस्सप्पिणीतेचाउज्जामं धम्म पनवतित्ता सिजिनहिन्ति जाव अंतं काहिति । 692 / एसणं अजो! सेणिए राया भिभिसारे कालमासे कालं किचा इमीसे रयणप्पभाए पुढवीते सीमंतते नरए चौरासीतिवाससहस्सद्वितीयंसि नित्यंसि गेरइयत्ताए उपजिहिति से णं तत्य रहए भविस्सति काले कालोभासे जाव परमकिण्हे वनेणं, से णं तत्थ वेयणं वेदिहिती उजलं (विउलं pA0) जाव दुरहियासं, से णं ततो नरतातो उबत्ता आगमेसाते उस्सप्पिणीते इहेब जंचुरीचे दीये भारहे वासे वेयड्दगिरिपायमूले । पुंटेसु जणवतेसु सतदुबारे णगरे संमुहस्स कुलकरस्स भदाए भारियाए कृच्छिसि पुमत्ताए पचायाहिती, तए णं सा भहा भारिया नवण्हं मासाणं बहुपडिपुण्णाणं अबहमाण य राइंदियाणं वीतिकंताणं सुकुमालपाणिपातं अहीणप125 स्थानांर्ग-67उर्-s मुनि दीपरत्नसागर FROMISPHELEPHANSPEACHESHEPEARBYEARPORNSARANOPTOMSIPELIEFHOKRIPTEACHESEPTOMAPIOLSPAR Page #56 -------------------------------------------------------------------------- ________________ SIOSPIRAMESSASPEHACPESABHIRABPOLISHERONISTRANSPOSRPONARPESANELETESRANDARPEARIYAN डिपुन्नपंचिंदियसरीरं लक्खणवंजणजाव सुरूवं दारगं पयाहिती, जं रयणिं च णं से दारए पयाहिती तं रयणि च णं सतदुवारे णगरे सम्भितरवाहिरण भारम्गमो य कुंभम्गसो त पउमवासे त ग्यणवासे न वामे वामिहिति, नएणं तस्म दास्यस्स अम्मापियरो एक्कारसमे दिवसे वैकते जाव वारसाहे दिवसे अयमेयारूचं गोण्णं गुणनिष्फण्णं नामधिज काहिंति जम्हा णं अम्हमिमंसि दारगंमि जातंसि समाणमि मयदुवारे नगरे मभितरवाहिरए भारगसो य कुंभग्गमा य परमवासे य रयणवासे य वासे खुढे तं होऊ णमम्हमिमस्स दारगस्स नामधिजं महापउमे 2 तए णं तस्स दारगस्स अम्मापियरो नामधि काहिंति-महापउमेत्ति (pa0 मानि)2 तए णं महापउमं द्वारगं अम्मापितरो सातिरेगं अट्ठवामजातगं जाणित्ता महता रायाभिसेएणं अभिसिंचिहिति, से णं तत्थ राया भविस्सति महताहिमवंतमहंतमलयमंदररायवनतो जाव रज पमाहेमाणे विहरिस्मति, नते णं तस्म महापउमस्स रचो अन्नया कयाइ दो देवा महिड्ढिया जाच महेसक्खा सेणाकम्मं काहिंति, saM0-पुत्रभहते माणिभहते, तएणं सतदुबारे नगरे बहवेरातीसरतलबरमाडंबितकोडचितैभसेट्टिमेणावनिमस्थवाहप्पभितयो अन्नमत्रं सदावेहिति एवं वतिस्मंति-जम्हाणं देवाणुप्पिया! अम्हं महापउमस्स रजो दो देवा माहिहिढया जाव महेसक्खा सेणाकम्मं करेंति, taM0-पूजभदेत माणिभदेय,नं होऊणमम्हं देवाणप्पिया! महापउमस्स रन्नो दोचेऽविनामधेने देवसेणे 2सते णं तस्स महापउमस्स दोचेऽपि नामधेजे भविस्सइ देवसेणेति (ma0 णाति)2 तए णं तस्स देवसेणस्स रनो अन्नता कताती सेये संखतलविमलसन्निकासे चौदंते हस्थिरयणे समुपजिहिति, नए णं से देवसेणे राया त सेयं संखतलविमलसन्निकासं चौहतं हस्थिरयणं दुरुढे समाणे सतवारं नगर मज्झमझेणं अभिक्खणं 2 अतिजाहि (i पा.)त णिज्जाहि त, तते णं सतवारे णमरे पहवे रातीसरतलवर जाव अन्नमन्नं महाविति 2 एवं वैस्संनि-जम्हा णं देवाणुप्पिया! अम्हं देवसेणस्स रन्नो सेते संखत विमलसन्निकासे चौदंते हत्यिरयणे समुप्पन्ने त होऊ णमम्हं देवाणुप्पिया ! देवसेणस्ल रन्नो तच्चेऽवि नामधेजे विमलवाहणे, ततेणं नम्म देवसेणस्म रन्नो नच्चेऽवि णामधेजे भविस्मति विमलवाहणतएणं से विमलवाहणे राया तीसं वासाई अगारवासमझे वसित्ता अम्मापितीहिं देवत्तगतेहिं गुरुमहत्ततेहिं अभणुनाते समाणे उदुमि सरए संबुदे अणुत्तरे मोक्खमग्गे पुणरवि लोगंतितेहिं जीयकल्पितेहिं देवेहिं ताहिं इट्टाहि कंताहिं पियाहिं मणुन्नाहि मणामाहि उरालाहि काडाणाहिं धन्नाहिं सिवाहिं मंगलाहिं सस्मिरीआहि बग्गा अभिणंदिजमाणे अभिथुवमाणे य बहिया (pra0संवाहिए) सुभमिभाग उजाणे एगं देव पव्वयाहिति, तस्स णं भगवंतम्स साइरेगाई दुवालस वासाई निच्चं वोसट्टकाए चियत्तदेहे जे केई उक्सग्गा उप्पज्जति त-दिव्वा वा माणुसा वा तिरिक्खजाणिया वा ते उप्पन्ने सम्मं सहिस्सइ खमिस्सइ तितिक्रिस्मै अहियासिस्सइ, नए णं से भगवं इंरियासमिए भासासमिए जाच गुत्तभयारी अममे अकिंचणे छिन्नगंथे (किन्नगंथे pA0) निरूबलेवे कंसपाईव मुक्कतोए जहा भावणाए जाव सुययासणेविच तेयसा जलंते ऽकंसे संखे जीवे गगणे वाते य सारए सलिले । पुक्खरपत्ते कुंभे विहगे खम्गे य भारंडे ॥ 138 ॥ कुंजर वसहे सीहे नगराया चेव साग्र्म्खोभे। चंदे सूरे कणगे वसुंधरा चेव सुहुयहुए ॥ 139 ॥ नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे भवै, से य पडिये चउबिहे paM020-अंडएइ वा पोयएइ वा उग्गहिण्ड वा पम्गहिएड वा, जंणं जणं दिसं इच्छइ तणं तंणं दिसं अपडिबढे सुचिभूए लहुभूए अणप्पगंथे संजमेणं तवसा अप्पाणं भावमाणे बिहरिस्सइ, तस्स णं भगवंतस्स अणुत्तरेणं । नाणेणं अणुत्तरेणं ईसणेणं अणुत्तरेणं चरिणं एवं आलएणं विहारेणं अज्जमहवेलाघवेवंतीमुत्तीगृत्तीसञ्चसंजमतवगुणसुचग्यिसोवचियफलपरिनिवाणमयोणं अप्पाणं भावमाणस्स झाणंतरियाए वट्टमाणस्स अणते अणुत्तरे निवा। घाए जाव केवलवरनाणसणे समुप्पजिहिति. नए णं से भगवं अरहा जिणे भविस्मै, केवली सवन्नू सवदरिसी सदेवमणुआसुरस्स लोगस्स परियागं जाणइ पासइ सव्वलोए मब्वजीवाणं आगई गति ठियं चयणं उववायं तक मणोमाणमियं भुनं कडं परिसेवियं आवीकम्मं रहाकम् अरहा अरहस्स भागी तं तं कालं मणसवयसकाइए जोगे वट्टमाणाणं सवलोए सन्मजीवाणं सव्वभावे जाणमाणे पासमाणे विहरै, तए णं से भगवं तेणं अणुत्तरेणं केवल वरनाणदंगणेणं मदेवमणुआमुग लोगं अभिममिचा ममणाणं निग्मांथाणं (pra0 से णं भगवं जं चेव दिवस मुंडे भविना जाव पच्वयाहि तं चेव दिवसं सयमेतारूबमभिग्गहं अभिगिव्हिहिति जे केइ उनसम्गा उप्पजंति, taM0-दिवा वा माणुसा वा तिरिक्वजाणिया वा ते उप्पन्न मम्म महिम्मै स्वमिम्मै तितिक्विस्मै अहियामिस्सड, तते णं मे भगवं अणगारे भविस्मति ईरियासमिते भास एवं जहा बदमाणसामी तं चेव निरवसेसं जाव अबावारविउसजोगजुने, तम्मण भगवंतम्म एतणं विहारण विहरमाणस्म दुवालसहि संवच्छरहि वीनिकतेहि तेरसहि य पक्वेहि नरममस्सणं संबच्छरस्स अंतरा बहमाणस्स अणुत्तरेणं णाणणं जहा भावणाते केवलवरनाणदंसणे समुप्पजिहिन्ति जिणे भविस्मति केवटी मवन्न मन्बदग्मिई मणेरडा जाव) पंच महब्बयाई सभावणाई छच जीवनिकायधम्म देसेमाणे विहरिस्पति, से जहाणामते अजो! मते समणाणं निग्गंथाणं एगे आरंभठाणे pa0, एचामेव महापउमेऽचि अरहा समणाणं णिग्गंधाणं पगं आरंभट्ठाणं पण्णवहिति, में जहाणामते अजा! मते समणाणं निग्गंथाणं दुविहे बंधणे paM0 taM0-पेजबंधणे दोसपंधणे, एवामेव महापउमेऽपि अरहा समणाणं णिगंथाणं दुविहं बंधणं पनवेहिती,taM0-पेजबंधणं च दोसबंधणं च, में जहानामन अजी : मने समणाणं निग्गंधाणं तओ दंडा paM0 taM0-मणदंड 3 एवामेव महापउमेऽवि0 समणाणं निग्गंथाणं ततो दंडे पण्णवेहि ति, taM0-मणोदंडं 3, से जहानामए एएणं अभिलावेणं चत्वारि कसाया paM020-कांहकमाए. 4 पंच कामगुण paM020-मई 5 छज्जीवनिकाता paM0 20-पुढविकाइया जाव तसकाइया, एवामेव जाव तसकाइया, से जहाणामते एएण अभिलावेणं मत्त भयहाणा paM020 एवामेव महापउमेऽवि अरहा समगाणं निग्गंथाणं मत्त भयाणा पन्नवहिनि, एवमट्ठ मयट्ठाणे णव बंभचेरगुत्तीओ दसविधे समणधम्मे एवं जाव तेत्तीसमासातणाउत्ति, से जहानामते अजो! मते समणाणं निग्गंधाणं नग्गभावे मुंडभावे अण्हाणते अदंतवणे अच्छतए अणुवाहणते भूमिमजा फलगमंजा कटुसेजा केसलोए बंभचेवासे परघरपवेसे (जाव) लवावलद्धवित्तीउ पन्नत्ताओ एवामेव महापउमेऽवि अरहा समणाणं निग्गंधाणं णग्गभावं जाव लदावलदवित्ती पण्णवेहिती, से जहाणामए अजो! मए समणाणं नि आधाकम्मिएति वा उदेसितेतिवा मीसज्जाएति वा अज्झोयरएति वा पृतिए. कीते0 पामिच्चे अच्छेजे0 अणिसट्टे अभिहडेति या कंतारभत्तेति वा दुम्भिक्खभत्ते0 गिलाणभत्ते वह लिवाभत्तेइ चा 126 स्थानांगं-ठाण मुनि दीपरत्नसागर ACHERSHASPALI8905688YCHOPRASHTHAPICANSPIRAREPARSHIPIMESPERHISPO48978AASPIRSREPELAPTOSBIHARDHA Page #57 -------------------------------------------------------------------------- ________________ SPRASP0644678656784884484866468N8RSAAPHEPISSPI48-760568PERPESABPMSPERISPEN पाहुणभत्तेइ वा मूलभोयणेति वा केंदभो0 फलभो0 बीयभो हरियभोयणेति या पढिसिद्ध एवामेव महापउमेऽवि अरहा समणाणं आधाकम्मितं वा जाव हस्तिभोयणं वा पडिसहिस्सति, से जहानामते अजो ! मए समणाणं. पंचमहत्वतिए सपडिकमणे अचेलते धम्मे पपणत्ते एवामेव महापउमेऽवि अरहा समणाणं णिग्गंथाणं पंचमहत्वतितंजाव अचेलगं धम्म पण्णवेहिती, से जहानामए अजो! मए पंचाणुवतिते सत्तसिक्खावतिते दुवालसविधे सावगधम्मे paM0 एवामेव महापउमेऽपि अरहा पंचाणुवतितं जाव सावगधम्मं पण्णवेस्सति, से जहानामते अजो! मए समणाणं0 सेजातरपिंडेति वा रायपिंडेति वा पडिसिद्धे एवामेव महापउमेऽवि अरहा समणाणं सेज्जातरपिंडेति वा पटिसेहिस्सति, से जधाणामते अजो! मम णव गणा इगारस गणधरा एवामेव mahApaumassa'pi अरिहवो णव गणा एगारस गणधरा भविस्संति, से जहानामते अजा! अहं तीसं यासाई अगारवासमझे बसित्ता मुंडे भवित्ता जाव पञ्चतिते दुवालस संवच्छराई तेरस पक्खा छउमस्थपरियागं पाउणित्ता तेरसहिं पक्खेहि ऊणगाइं तीसं वासाई केवलिपरियागं पाउणित्ता चायालीसं वासाई सामण्णपरियागं पाउणित्ता यावत्तरियासाई सघाउयं पाल इत्ता सिज्झिस्सं जाव सवदुक्खाणमंतं करेस्स एवामेव महापउमेऽवि अरहा तीसं वासाई आगारवासमझे वसित्ता जाव पवैहिती दुवालस संवच्छाराई जाव पावत्तरि वासाई सबाउयं पालैत्ता सिज्झिहिती जाव सचदुक्खाणमंतं काहिती-"जंसीलसमायारो अरहा तिथंकरो महावीरो । तस्सीलसमायारो होहि उ अरहा महापउमे ॥ 140 ॥ " 693 / श्री महापद्मचरित्रं ॥ णव णक्खत्ता चंदस्स पच्छंभागा paM0 तं- अभिती समणो धणिट्ठा रेवति अस्सिणि मग्गसिर पृसो। हत्थो चित्ता य तहा पच्छंभागा णव हवंति ॥ 141 ॥ 694 / आणतपाणतारणचुतेसु कप्पेसु विमाणा णव जोयणसयाई उचउच्चत्तेणं pN0।695। विमलवाहणे णं कुलकर णव धणुसताई उदउच्चत्तेणं हुत्था।696। उसमेणं अरहा कोसलिते णं इमीसे ओसप्पिणीए णवहिं सागरोवमकोडाकोडीहिं विईकंताहिं तित्थे प्य्त्तिते|6971 घणदंतलदंतगूढदंतसुद्धदंतदीवाणं दीवा णवणवजोयणसताई आयामविक्खंभेणं pN0|698aa मुकस्स णं महागहस्स णच वीहीओ पंत-हयवीही गतवीही णागवीही वसहवीही गोवीही उरगवीही अयवीही मितवीही वेसाणरवीही । 659 / नवविधे नोकसायवेयणिजे कम्मे paM0 saM0-इस्थिवेते पुरिसवेते णपुंसगवेते हासे रती अरई भये सोगे दुग्ण्छे। 700 चरिंदियाणं णव जाइकुलकोडीजोणिपमुहसयसहस्सा paM0, भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं नव जाइकुलकोडिजोणिपमुहसयसहस्सा pN01701| जीवा णं णयहाणनिवत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा 3 पुढवीकाइयनिवत्तिते जाव पंचिंदितनिवत्तिते, एवं चिण उपचिण जाव णिज्जरा चेव । 702 / णवपएसिता खंधा अणंता paM0 नवपएसोगाढा पोग्गला अणंता paM0 जाप णवगुणलुक्खा पोग्गला अणंता pN0।703॥ नवस्थानकाध्ययनं 9 ॥ दसविधा लोगडिती paM0 20-जण्णं जीवा उदाइत्ता 2 तत्व 2 भजो2 पञ्चायति एवं एगा लागट्टिती paM01जण्णं जीवाणं सता समियं पाये कम्मे कजति एवंप्पेगा लोगट्टिती पर मोहणिजे पावे कम्मे कजति एवंप्पेगा लोगट्टिती paM03ण एवं भूतं या भव्यं वा भविस्सति वा जं जीचा अजीवा भविस्संति अजीवा वा जीवा भविस्संति एवंप्पेगा लोगडिती paM04ण एवं भूतं 3 जे तसा पाणा वोच्छिजिस्मंति थावरा पाणा (ma0 भविस्सति थावरा पाणा) वोच्छिजिस्संति तसा पाणा भपिस्संति वा एवंप्पेगा लोगट्टिती paM05ण एवं भूतं 3 जं लोगे अलोगे भविस्सति अलोगे वा लोगे भविस्सति एवंपेग्गा लोगहिती paM06 ण एवं भूतं वा 3 जं लोए अलोए पविसति अलोए वा लोए पविसति एवंप्पेगा लोगहिती 7 जाव ताव लोगे ताव ताच जीवा जाव ताव जीवा ताव ताव लोए एवंप्पेगा लोगहिती 8 जाव ताप जीवाण त पोग्गलाण त गतिपरिताते ताव ताव लोए जाव ताव लोगे ताव ताच जीवाण य पोग्गलाण त गतिपरिताते एवंप्पेगा लोगडिती 9 सवेसुविणं लोगतेसु अबद्धपासपुट्टा पोग्गला लुक्खत्ताते कज्जति जेणं जीवा त पोग्गलात नो संचायति चहिता लोगंता गमणयाते एवंप्पेगा (एवमेगा pA0) लोगद्विती pN010| 704 / दसविहे सद्दे paM0 20. नीहारि1पिडिमे 2लुक्से 3, भिन्ने 4 जज्जरिते 5 इत्। दह 6 रहस्से 7 पुटुत्ते8त, काकणी 9खिखिणिस्सरे 10 ॥ 142 ॥ 705 / दस इंदियत्था तीता paM00देसेणवि एगे सहाई सुणिंसु मन्त्रेणवि एगेसहाई सुणिंसु देसेणवि एगे रूबाई पासिंसु सवेणवि एगे रुवाइं पासिंसु. एवं गंधाई रसाई फासाई जाच सोणवि एगे फासाई पडिसंवेदेसु. दस इंदियत्था पटुप्पना paM0 ta0-देसेणवि एगे सदाई सुर्णेति सवेणवि एगे सहाई सुणेति, एवं जाव फासाई, दस इंदियत्था अणागवा paM0taM0-देसेणवि एगे सहाई सुणिस्संति सोणवि एगे सदाई सुणेस्संति एवं जाव सवेणवि एगे फासाई पडिसंवेदेस्संति । 706 / दसहि ठाणेहिमच्छिन्ने । पोग्गले चलेजा तं-आहारिजमाणे वा चलेजा परिणामेजमाणे वा चलेजा उस्ससिज्जमाणे वा चलेजा निस्ममिजमाणे वा चलेजा वदेजमाणे वा चलेजा णिजरिजमाणे वा चलेजा विउविजमाणे । चलेजा जक्वाति वा चलज्जा वातपरिगत (ma0 परिग्गह) या चलेजा । 707 / दसहि ठाणेहिं कोधुप्पत्ती सिया taM0-मणुन्नाई में सदफरिसरसरूवगंधाइमबहरिंसु 1 अमणुन्नाई में सहफरिसरसरुवगंधाई उवहरिम 2 मणण्णार्ड मे सहफरिसरसरूवगंधाई अवहरै 3 अमणुन्नाई में सहफरिसजावगंधाई उवहरति 4 मणुण्णाई मे सह जाब अवहरिस्सति 5 अमणुण्णाई मे सह जाच उचहरिस्सति 6 मणुण्णाई मे सद्दजावगंधाई अवहरिसु वा अवहरै वा । अवहरिस्सति वा 7 अमणुण्णाई मे सद्द जाव उवहरिंसु वा उवहरति वा उवहरिस्सति वा 8 मणुण्णामणण्णाई सद्द जाव अवहरिसु अवहरति अवहरिस्सइ उवहरिसु उवहरति उवहरिस्सति 9 अहं च णं आयरियौवज्झायाणं सम्म बट्टामि ममं च णं आयरियउक्झाया मिच्छ पडियन्ना 10 / 708aa दसविधे संजमे paM020- पुढवीकातितसंजमे जाव वणस्सतिकाइयसंजमे बेइंदितसंजमे तेंदितसंजमे चौरिदितसंजमे पंचिदियसंजमे अजीवकायसंजमे, दसविधे असंजमे paM0 तं-पुढवीकातितासंजमे Au0 तेउवाउ0 पणस्सति जाव अजीवकायासंजमे, दसविधे संवरे paM0 saM0- सोतिदियसंबरे जाव फासिदितसंवरे मण0 यय0 काय उपकरणसंवरे सूचीकुसम्गसंवरे, दसविधे असंवरे paM0 20-सोनिंदितासंवरे जाव सूचीकुसग्गसंघरे । 709 / दसहि ठाणेहिं अहमंतीति थंभिजा, taM0-जातिमतेण वा कुलमएण वा जाव इस्सरियमतेण वा णागसुवना वा मे अंतितं हवमागच्छंति पुरिसधम्मातो वा मे उत्तरिते अहोधिते णाणदंसणे समुप्पजे । 710 / दसविधा समाधी paM0 taM0-पाणातिवायरमणे मुसा0 अदिन्ना0 मेहुण0 परिम्गहा0 ईरितासमिती भासासमिती एसणासमिती आयाण0 उच्चारपासवणखेलसिंघाणगपारिद्वावणितासमिती, 127 स्थानांग-6-20 मुनि दीपरत्नसागर CHOPIAMOPMOMREPEHREPEAMSM8480NGPRSARGIPRARIHASP46PERAPYAARRESPIRAHMEPASARIPAEPHARE Page #58 -------------------------------------------------------------------------- ________________ दसविधा असमाधी paM0 ta0-पाणातिवाते जाव परिगहे ईरिताऽसमिती जाय उचारपासवणखेलसिंघाणगपारिट्टावणियाऽसमिती711दसविधा पकजा paM0 ta0- छंदा 1 रोसा 2 परिजुन्ना 3 सुविणा 4 पडिस्सुता 5 चेव । सारणिता 6 रोगिणीता 7 अगाढिता 8 देवसन्नत्ती 9 ॥ 143 ॥ वच्छाणुवंधिता 10, दसविधे समणधम्मे paM0 20-खंती मुत्ती अजवे महवे लाघवे सच्चे संजमे तवे चिताते बंभचेरवासे, दसविधे वेयावचे paM0 taM0-आयरियवेयावचे उपज्झायवेयावच्चे थेरवेयावच्चे तवस्सि: गिलाण0 सेह0 कुल0 गण0 संघवेयावचे साह्म्मिय्वेयाव्चे। 712 / दसविधे जीवपरिणामे paM0 ta0-गतिपरिणामे इंदितपरिणामे कसायपरिणामे लेसा जोगपरिणाम उवओग0 णाण0 | दमणः चरित्त0 वेतपरिणामे, दसविधे अजीवपरिणामे पं. बंधणपरिणामे गति0 संठाणपरिणामे भेद0 वण्ण रस0 गंध फास0 अगुरुला0 सहपरिणामे । 713 / दसविधे अंतलिक्खिते असज्झाइए paM0 t0-उकावाते। दिसिदाये गजिते विजुते निग्याते जयते जक्यालित्ते धूमिता महिता रतौम्पाते, दसविहे ओरालिते असज्झातिते paM0 तै- अढि मंसं सोणिते असुतिसामंते सुसाणसामंते चंदोवराते सरोवराए पडणे रायग्गहे उक्स्सयस्स अण्तो। ओरालिए स्रीर्गे। 714 / पंचिंदिया णं जीचा णं असमारभमाणस्स दसविधे संजमे कजति, ta0-सोयामताओ सुक्खाओ अश्वरोवेत्ता भवनि सोतामतेणं दुक्षेणं असंजोगेत्ता भवति एवं जाव फासामतेणं दुक्खेणं असंजोएता भवति, एवं असंयमोऽवि माणितञ्चो । 715 / दस सुहुमा paM0 taM0-पाणसुहमे पणगमुहुमे जाव सिणेहसुहुमे गणियमुहुमे भंगमुहुमे । 716 / जंचूमंदिरदाहिणेणं गंगासिंधुमहानदीओ दस महानतीओ समति, ते जउणा सरऊ । आवी कोमी मही सतदु विवच्छा विभासा एरावती चंद्रभागा, जंचूमंदरौत्तरेणं रत्तारत्तवतीओ महानदीओ दस महानदीजो समप्पएण्ति, taM0-किण्हा महाकिण्हा नीला महानीला तीरा महातीरा ईदा जाव म्हाभोगा। 717 ॥ जंबुट्टीवे 2 भरहवासे दस रायहाणीओ पंतं0-चंपा महुरा वाणारसी य सावत्थी तहत सातेतं । हत्यिणौर कंपिल्लं मिहिला कोसंवि रायगिहं ॥ 144 ॥ एयासु णं दसरायहाणीसु दस रायाणो मुंडा भवेत्ता जाव पव्वतिता, taM0. भरहे सगरो मघवं सर्णकुमारो संती कुंथू are mahApaume हरिसेणो जयणामे । 718aa जंबुद्दीवे 2 मंदरे पव्यए दस जोयणसयाई उव्वेहेणं धरणितले दस जोयणसहस्साई विक्खंभेणं उवरिं दस जोयणसयाई विपखंभेणं दसदसाई जोयणसहस्साई सचम्गेणं pN0।719। जंबुदीचे 2 मंदरस्स पव्वयस्स बहुमज्झदेसभागे इमीसे स्यणप्पभाते पुढवीते उवरिमहेहिलेसु खुइडगपतरेसु एत्य णमट्ठपतेसिते रुयगे paM0, जओ णमिमातो दस दिसाओ पवहंति, taM0पुरच्छिमा पुरच्छिमदाहिणा दाहिणा दाहिणपञ्चत्थिमा पचस्थिमा पचत्थिमुत्तरा उत्तरा उत्तरपुरच्छिमा उद्धा अहो, एतासि णं दसण्हं दिसाणं दस नामधिज्जा paM020-इंदा अग्गीइ जमा णेरती वारणी य वाय्व्वा। सोमा ईसाणाविय विमला य नमा य योद्धव्वा ॥ 145 ॥ लवणस्स णं समुहस्स दस जोयणसहस्साई गोतित्थविरहिते खेत्ते paM0, लवणस्स णं समुहस्स दस जोयणसहस्साई उदगमाले पन्नत्ते, सब्वेऽवि णं महापाताला दसदसाई जोयणसहस्साइ. मुव्येहेणं paM0, मूले दस जोयणसहस्साई विक्खंभेणं paM0, बहुमज्झदेसभागे एगपएसिताते सेढीए दसदसाई जोयणसहस्साई विक्खंभेणं paM0, उवरिं मुहमूले दस जोयणसहस्साई विक्खंभेणं paM0 तेसि णं महापातालाणं कुड्डा मव्यवैरामया सव्वत्थ समा दस जोयणसयाई बाहलेणं paM0, सव्वेऽपि णं खुदा पाताला दस जोयणसताई उव्वेहेणं paM0, मूले दसदसाई जोयणाई विक्खंभेणं, बहुमज्झदेसभागे एगपएसिताते सेढीते दस जोयणसताई विक्संभेणं paM0. उवरि मुहमूले दसदसाइं जोयणाई विक्खंभेणं paM0, तेसिं णं खुड्डागपातालाणं कुड्डा सव्ववैरामता सव्वस्थ समा दस जोयणाई बाहाडेणं paM01720 / धायतिसंडगा णं मंदरा दसजोयणसयाई उव्वेहेणं धरणितले देसणाई दस जोयणसहस्साई विक्खंभेणं उबरिं दस जोयणसयाई विक्खंभेणं paM0, पुक्खरवरदीवद्धगाणं मंदरा दस जोयण एवं चेव |721sh सव्वेऽविणं वववेयवपव्यता दस जोयणसयाई उद्धौचत्तेणं दस गाउयसयाइमुवेहेणं सम्वत्य समा पाइगर्मठाणसंठिता दस जोयणसयाई विक्खमेणं paM0 / 722 / जंबुद्दीये 2 दस खेत्ता paM0 saM0-भरहे एरवते हेमक्ते हेरन्नयते हरिवस्से रम्मगवस्से पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा । 723 ॥ माणुसुत्तरे णं पवते मूले दसबावीसे जोयणसते विक्खंभेणं pN0।724॥ सव्वेऽपि णमंजणगपव्वता दस जोयणसयाइमुब्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उवरिं दस जोयणसताई विखंभेणं paM0, सव्वेऽविणं दहिमुहपब्वता दस जोयणसताई उज्वेहेणं सव्यस्थ समा पल्लगसंठाणसंठिता दस जोयणसहस्साई विश्वंभेणं paM0, सबेऽविणं रविकरगपव्यता दस जोयणसताई उदउच्चत्तेणं दसगाउयसताई उच्चेहेणं सब्वस्थ समा झाइरिसंठाणसंठिता दस जोयणसहस्साई विक्खंभेणं pN01725॥ कयगवरे णं पब्बते दस जोयणसयाई उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उरि दस जोयणसताई विक्खंभेणं paM0, एवं कुंडलबरेऽपि । 726 / दसविहे दवियाणुओगे paM0 तं-दबियाणुओगे माउयाणुओगे एगट्टियाणुओगे । करणाणुओगे appita'Nappite भाविताभाविते चाहिराबाहिरे सासयासासते तहणाणे अतहणाणे । 7271 चमरस्स णं असुरिंदस्स असुरकुमाररनो तिगिच्छिकूडे उप्पातपञ्चते मूले दसवावीसे जोयणसते विक्खंभेणं paM0, चमरस्स णं असुरिन्दस्स असुरकुमाररचो सोमस्स महारन्नो सोमप्पभे उप्पातपत्रते दस जोयणसयाई उदउच्चत्तेणं दस गाउयसताई उबेहेणं मूले दस जोयणसयाई विक्संमेणं paM0, चमरस्स णमसुरिंदस्स असुरकुमाररण्णो जमस्स महारन्नो जमप्पभे उप्पातपचते एवं चेव, एवं वरुणस्सवि, एवं वेसमणस्सवि, पलिस्स णं वयरोयणिंदस्स बतिरोतणरन्नो रुयगिदे उप्पातपवते मूले दसबाबीसे जोयणसते विक्खंभेणं paM0, बलिस्स णं वैरोयर्णिदस्सः सोमस्स एवं चेव जधा चमरस्स लांगपालाणं तं चेव बलिस्सवि, धरणस्स णं णागकुमारिंदस्स णागकुमाररन्नो घरणप्पमे उप्पातपवते दस जोयणसयाई उद्धौच्चत्तेणं दस गाउयसताई उबेहेणं मूले दस जोयणसताई विखंभेणं, घरणस्स नागकुमारिंदस्स णं नागकुमारण्णो कालवालस्स महारण्णो महाकालप्पमे उप्पातपञ्चते दस जोयणसयाई उद एवं चेव, एवं जाच संखवालस्स, एवं भूताणंदस्सवि, एवं लोगपालाणंपि से, जद्दा धरणस्स एवं जाव थणितकुमाराणं सरोगपालाणं भाणियचं. मवेसि उप्पायपचया भाणियवा सरिसणामगा, सकस्स णं देविंदस्स देवरण्णो सकप्पभे उप्पातपचते दस जोयणसहस्साई उद्धंउचत्तेणं दस गाउयसहस्साई उलेहेणं मूले दस जोयणसहस्साई विक्खंभेणं paM0, सकस्स णं देविंदस्म देव0 सोमस्स महारन्नोजधा सक्कस्स तथा सन्चेसि लोगपालाणं सधेसिं च इंदाणं जाव अचुयत्ति, सवेसि पमाणमेगं । 728aa बायरवणस्सतिकातिताणं उक्कोसेणं दस जोयणसयाई सरीरोगाहणा 50, जलचरपंचेंदियतिरिक्खजोणिताणं उकोसेणं इस जोयणसताई सरीरोगाहणा paM0 उरपरिसप्पथलचरपंचिंदिततिरिक्खजोणिताणं उक्कोसेणं एवं चेव । 729 / संभवाओ णमरहातो अभिनंदणे अरहा दसहि सागरोवमकोडिसतसहस्सेहिं (32) 128 स्थानांग-ठान-20 मुनि दीपरत्नसागर ROPESCHOLERIENCYCHIEVEMENTENBELIEFENEPASSETIME80545FEACHEMISPICAROTISMENTAGSPICSLAOPOST Page #59 -------------------------------------------------------------------------- ________________ ANASPASARIHARASHESH YEHEYENEPONRBIPIERSPIRSSPIRSABPPINSPIONSHIVANIGRSASPICANSPIRISPEMBPIR वीतिकतेहिं समुप्पन्ने । 730 / दसबिहे अणंतते paM0 तं- णामाणंतते ठवणाणंतते दवाणंतते गणणाणंतते पएसाणंतते एगतोऽणंतते दुहतोऽणंतते देसवित्थागणंतते सव्वविस्थाराणंतते सास्यान्न्ण्त्ते।731॥ उप्पायपुव्वस्स णं दस वत्थू paM0 अस्थिणस्थिप्पवातपुवस्स र्ण दस चूलवत्थू pN01732| दसविहा पडिसेवणा paM0 ta0-दप्प 1 पमाय 2णाभोगे 3, आउरे 4 आवतीसु5न । संकिते 6 सहसकारे 7, भय 8. प्पयोसा 9 य वीमंसा 10 ॥ 146 ॥ दस आलोयणादोसा paM020-आकंपैत्ता 1 अणुमाणइत्ता 2जंदिटुं 3 बायरं 4 च सुहुमं वा 5 / छपणं 6 सहाउलगं 7बहुजण 8 अव्वन 9 तस्सेवी 10 ॥ 147 ॥ दसहि ठाणेहि संपन्ने अणगारे अरिहति अत्तदोसमालोएत्तते, taM0-जाइसंपन्ने कुलसंपन्ने एवं जघा अट्टाणे जाव खंते दंते अमाती अपच्छाणुतावी, दसहि ठाणेहि संपन्ने अणगारे अरिहनि आलोयणं पतिच्छित्तए, तंजहा-आयारवं अवहारखं जाव अबातदंसी पितधम्मे दढधम्मे, दसबिधे पायच्छिते paM020- आलोयणारिहे जाव अणवटुप्पारिहे पार्ण्चियारिहे|733 दसविधे मिच्छने paM0 तं- अधम्मे धम्मसपणा धम्मे अधम्मसण्णा अम(उम्म) गे मग्गसण्णा मग्गे उम्म(अम)ग्गसन्ना अजीवेसु जीवसन्ना जीवेसु अजीवसन्ना असाहुसु साहुसन्ना साहुसु असाहुसपणा अमुत्तेसुमुनसन्ना मुनेसु अमुन्स्न्न्न्ना|734आच्ण्द्प्प्भेन्न्ण् अरहा इस पुवसतसहस्साई सब्वाउयं पालैना सिढे जावप्पहीणे, धम्मे णमरहा दस वाससयसहस्साई सव्वाउयं पालैना मिद्धे जावप्पहीणे, णमी णमरहा दस वाससहस्साई सवाउयं पालैना सिद्धे जाव पहीणे, पुरिससीहे णं वासुदेवे दस बाससयसहस्साई सवाउयं पालैत्ता उट्टीते तमाए पुढवीए नेरतियत्ताते उववन्ने. णेमी णं अरहा दस घणूई उड्दउच्चत्तेणं दस य वासमयाई सव्वाउयं पालैना सिद्ध जावप्पहीणे, कण्हे णं वासुदेवे दस धणूई उदंउचत्तेणं दस य वाससयाई सच्याउयं पालैत्ता तचाते वालुयप्पभाते पुढवीत नेरतियत्ताते उपवने । 735 / दसबिहा भवणवासी देवा paM0 saM0-असुरकुमारा जाय यणियकमाग, एएसिणं दसविधाणं भवणवासीणं देवाणं दस चेतितरुक्सा paM0 20-जासस्थ सत्तिवन्ने सामलि उंवर सिरीस दहिवन्ने । वंजल पलास सस्थ सांत्तवन सामाल उबर सिरास दाहवन्न । वजुल पलास वप्पे ततो त कणिताररूस्खें y॥148॥736। दसविधे सोक्खे paM0 20-आरोग्ग दीहमाउ अड्डेज्ञं काम bhoga sNtose। asthi suhabhoga nikkhammameva tatto अणावाहे ॥ 149 ॥ 737 / दसविधे उवघाते paM00-उरामोवघाते उप्पायणोवघाने जह पंचठाणे जाव परिहरणोवघाते णाणोवघाते दंसणोवघाते चरित्तोषघाते अचियत्नोवधाते सारक्षणोवघाते, दसविधा विसोही paM0 naM0-उग्गमविसोही उप्पायणपिसोही जाव सार्क्ख्न्न्विमोही। 738 / दसविधे संकिलेसे कलस कसायसाकलसे भत्तपाणसंकिलेसे मणसंकिलेस बतिसंकिलेसे कायसंकिलेसे णाणसंकिलेले दंसणसंकिलेसे चरित्तसंकिलेस, दमविहे असंकिलेसे पंतंरवटि-15 असंकिलेसे जाव चरिनासंकिलेसे । 739 / इसविधे पले paM0 20-सोतिदितवले जाव फासिंदितवले णाणचले देसणबले चरित्तवले तबबले वीरितवले । 740 / दसविहे सचे paM0-जणवय सम्मय ठवणा नामे रूवे पडुचसचे य । ववहार भाव जोगे दसमे ओवम्मसच्चे य ॥ 150 ॥ दसविधे मोसे paM0 saM0-कोधे माणे माया लोभे पिज्जे तहेच दोसे य । हास भते अक्खातित उवघातनिस्मिते दसमे ॥ 151 ॥ दस विधे सच्चामोसे paM0 20-उप्पन्नमीसते विगतमीसते उप्पण्णविगतमीसते जीवमीसए अजीवमीसए जीवाजीचमीसए अणंतमीसए परित्तमीसए अवामीसए अब्दामीसे। 741 / दिडिवायस्म णं दस नामधेजा paM00-दिडिवातेति वा हेउवातेति वा भूयवातेति वा तथावातेति वा सम्मावातेति वा धम्मावातेति वा भासाविजतेति वा पुख्यगतेति वा अणुजोगगतेति वा सव्वपाणभूतजीवसनसुहाबहेति वा । 742 / दसविधे सत्थे paM0 ta0-सत्थमग्गी विसं लोणं, सिणेहो khaarmNbilN। duppautto मणो वाया, काया भावो त अविरती ॥ 152 ॥ दसबिहे दोसे paM0 ta0-तज्जातदोसे मतिभंगदोसे, पसत्यारदोसे प्रिह्र्न्न्दोसे। सलक्षण कारण हेउदोसे, संकामणं निग्गह पत्थुदोसे ॥ 153 ॥ दसविधे विसेसे paM020-वत्थु तजातदोसे त. दोसे एगद्वितेति त । कारणे त पटुप्पण्णे, दोसे निब्बे (निजे) हिअट्टमे ॥ 154 ॥ अनणा उवणीते त, विसेसेतित ते दस । 743 / दसविधे सुद्धायाताणुओगे paM0 20-चंकारे मंकारे पिंकारे सेतंकारे साकरे एगत्ते पुधत्ते संजूहे संकामिते भिन्ने । 744 / दसविहे दाणे paM0 20- अणुकंपा संगहे चेव, भये कालणितेति या लज्जाने गारवेणं च, अहम्मे उण सत्तमे ॥ 155 / / धम्मेत अट्ठमे बुत्ते, काहीतितकतंतिता दसविधा गती paM0 20-निरयगती निरय विग्गहगई तिरियगती तिरियविग्गहगई एवं जाय सिदिगई दतमुंड कोहमुंडे जाव लोभमुंड दसमे सिरमुंडा 746 / दसविधे संखाणे paM00-परिकम्म ववहारो रज रासी कलासबने y॥3 जावतितावति वग्गो घणोत तह प्ग्ग्व्ग्गोऽवि॥156॥ कप्पो taa747| दसविधे पञ्चक्खाणे paM0 ta0'अणागयमतिकतं कोडीसहियं नियंटितं चेव । सागारमणागारं परिमाणकडं निरवसेसं ॥ 157 ॥ संकेयं चेव अदाए पचक्वाणं दसविहं तु । 748aa दसविहा सामायारी paM020- इच्छा मिच्छा तहकारो, आवस्सिता निसीहिता। आपुच्छणा य पडिपुच्छा, छंदणा य निम्ण्त्न्ना॥158॥ उवसंपया य काले सामायारी भवे द्स्विहाउ॥749॥ समणे भगवं महावीरे छउमथकालिताने अंतिमरातितंसी इमे दस महासुमिणे पासित्ताणं पडिबुद्धे तंजहा- एगं चणं महाघोररूवदित्तधरं तालपिसायं सुमिणे पराजित पासित्ताणं पडिचुदे. एगं च णं महं सुकिलपक्खगं पुंसकोइलगं सुमिणे पासिनाणं पडिबुद्धे, एगं चणं महं चित्तविचित्तपक्वगं पुंसकोइलं सुविणे पासित्ताणं पडियुद्धे, एगं च णं महं दामदुर्ग सव्वरयणामयं सुमिणे पासिताण पडिबुदे, एग चणं महं सेतं गोवरगं सुमिणे पासित्ताणं पडिबुद्धे, एगं च णं महं पउमसरं सवओ समंता कुसुमितं सुमिणे पासित्ताणं पडिबुद्धे, एगं च णं महासागरं उम्मी(-वीची)सहस्सकलितं भुयाहिं निष्णं सुमिणे पासित्ताणं पडिबुद्धे, एगं च णं महं दिणयरं तेयसा जलंतं सुमिणे पासित्ताणं पडिबुद्धे, एगं च णं (गेण pA0) महं हरिवेकलितवनाभेणं नियतेणमंतेणं माणुसुत्तरं पव्वतं सव्यतो समंता आवेढियं परिवढियं 129 स्थानांग-3-10 मुनि दीपरत्नसागर Page #60 -------------------------------------------------------------------------- ________________ 1 सुमिणे पासित्ताणं पडिबुद्धे, एगं च णं महं मंदरे पच्चते मंदरचूलियातो उचरिं सीहासणवरगयमत्ताणं सुमिणे पासित्ताणं पडिबुद्धे, जण्णं समणे भगवं महावीरे एग महं घोररूवदित्तधरं तालपिसातं सुमिणे पतितं पासित्ताणं पडिबुद्धे तनं समणेणं भगवता महावीरेणं मोहणिज्जे कम्मे मुलाओ उग्घाइते, जं नं समणे भगवं महावीरे एगं महं पिक्सगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे सुकझगए विहरै. जं णं समणे भगवं महावीरें एवं महं चित्तविचित्तपक्वगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे ससमतपरसमयितं चित्तविचित्तं दुवालसंगं गणिपिडगं आघवेति पण्णवेति परुवेति दंसेति निदंसेति उवदंसेति taM0 आयारं जाव दिट्ठीवायं, जं नं समणे भगवं महावीरे एगं महं दामदुगं सव्वरयणा जाब पढिबुद्धे नं नं समणे भगवं महावीरे दुहिं धम्मं पण्णवेति, taM0-अगारधम्मं च अणगारधम्मं च, जंणं समणे भगवं महावीरे एगं महं सेतं गोवग्गं सुमिणे जाव पडिबुद्धे तं णं समणस्स भगवओ महावीरस्स चाउञ्वण्णाइण्णे संघे taM0 समणा समणीओ सावमा सावियाओ, जं णं समणे भगत्रं महावीरे एवं महं पउमसरं जाय पढिबुद्धे तं णं समणे भगवं महावीरे चउवि देवे पण्णवेति तं भवणवासी वाणमंतरा जोइसवासी वैमाणवासी, जण्णं समणे भगवं महावीरे एवं महं उम्मीवीचीजाच पडिबुद्धे तं णं समणेण भगवता महावीरेण अणातीते अणवदग्गे दीहमद्धे चाउरंतसंसारकंतारे तिन्ने, जण्णं समणे भगवं महावीरे एवं महं दिणकरं जाव पडिबुदे तन्नं समणस्स भगवतो महावीरस्म अनंते अणुत्तरे जाव समुत्पन्ने, जण्णं समणे भगवं एवं महं हरिवेरुलित जाव पडिबुद्धे तण्णं समणस्स भगवतो महावीरस्स सदेवमणुयासुरे लोगे उराला कित्तिवन्नसहसिलोगा परिगुष्यंति- इति खलु समणे भगवं महावीरे iti0, जणं समणे भगवं महावीरे मंदरे पथ्यते मंदरचूलिताए उवरिं जाच पडिबुदे तं णं समणे भगवं महावीरे सदेवमणुयासुराने परिसाते मज्झगते केवलिपन्नत्तं धम्मं आपवेति पण्णवेति जाव उवदंसेति । 750 / दसविधे सरागसम्मदंसणे paM0 taM0. निसग्गुबतेसरुई आणरुती सुत्त बीतरुतिमेव अभिगम वित्थाररुती किरिया संखेव धम्मरुती ॥ 159 ॥ 751 / दस सण्णाओं paM0 taM0 आहारसण्णा जाय परिग्गहसण्णा कोहसण्णा जाव लोभसपणा लोगसण्णा ओहसण्णा, नेरतिताणं दस सण्णातो एवं चैव एवं निरंतरं जाव वैमाणियाणं 24 / 752 / नेरइया णं दसविधं वेयणं पचणुभवमाणा विहरंति, taM0 सीतं उसिणं सुधं पिवास कंडुं पर भयं सोगं जरं वाहिं । 753 दस ठाणाई छउमत्थे णं सव्वभावेणं न जाणति ण पासति taM0 धम्मत्थिगातं जाव वातं, अयं जिणे भविस्सति वा ण वा भविस्सति, अयं सव्वदुक्खाणमंत करेस्सति या ण वा करेस्सति एताणि चैव उप्पन्ननाणदंसणधरे जाव अयं सव्वदुक्खाणमंत करेस्सति वा ण या करेस्सति । 754 / दस दसाओ paM0 taM0 कम्मविवागद्साओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयदसाओ आयारदसाओ पण्हावागरणदसाओ बंधदसाओ दोगिदिदसाओ दीहदसाओ संखेवितदसाओ, कम्मविवागदसाणं दस अज्झयणा paM0 taM0 मियापुत्ते त गोत्तासे, अंडे सगडेति यावरे माहणे दिसेणे त सोरियत्ति उदुंबरे ॥ 160 ॥ सहसुराहे आमलते कुमारेलेच्छतीति त उवासगदमाणं दस अज्झयणा paM0 naM0 आणंदे कामदेवे अ गाहावति चूल्न्नीपिता। सुरादेवे चुसतते, गाहावति कुंडकोलिते ॥ 169 ॥ सहालपुने महासतते मंदिणीपिया सालतियापिता, अंतगडदसाणं दस अज्झयणा paM0 taM0 णमि मातंगे सोमिले रामगुत्ते सुदंसणे चैव जमाली त नगाली त किंकंमे पडतेतिय । / 162 ॥ फालेअंबडपुने त एमेते दस आहिता, अणुत्तरोववातियदसाणं दस अज्झयणा paM0 te0 इसिदासे य घण्णे त गुणक्खते य कातिते। संठाणे सालिभद्दे त, आणंदे तेतलीतित ॥ 163 ॥ दसन्नभद्दे अतिमुत्ने एमेते दस आहिया आयारदसाणं दस अज्झयणा paM0 saM0-वीसं असमाहिडाणा एगवीस सबला तेत्तीस आसायणातो अट्टविहा गणिसंपया दस चित्तसमाहिडाणा एगारस उपासगपडिमातो वारस भिक्खुपडिमातो पज्जोसवणाकप्पो तीसं मोहणिजढाणा आजाइद्वाणं, पण्डावागरणदसाणं दस अज्झयणा paM0 taM0 उवमा संखा इसिभासियाई आयरियभासिताई महावीरभासिआई खोमगपसिणाई कोमलपसिणाई अहागपसिणाई अंगृदुपसिणाई बाहुपसिणाई, बंधदसाणं दस अज्झयणा paM0 तं बंधे य मोक्खे य देवदि दसारमंडलेऽक्ति आयरियविप्पडिवत्ती उवज्झातविप्पडिवत्ती भावणा विमुत्ती सासते कम्मे, दोगेहिदमाणं दस अज्झयणा paM0 naM0वाते विवाते उववाते सुक्खित्ते कसिणे बायालीसं सुमिणे तीसं महासुमिणा बावतारं सव्वसुमिणा हारे रामे गुत्ते एमेते दस आहिता, दीहदसाणं दस अज्झयणा paM0 [saM0] चंदे सुरते सुके त सिरिदेवी पभावती दीवसमुदोववती बहुपुत्ती मंदरेति त थेरे संभूतविजते 8 थेरे पम्ह ऊसासनीसासे, संखेवितदसाणं दस अज्झयणा paM0 taM0 खुड्डिया विमाणपविभत्ती महलिया विमाणपविभत्ती अंगचूलिया वग्गचूलिया विवाहचूलिया अरुणोदवाते वरुणोववाए गरुलोववाते वेलंधरोववाते वेस्म्न्नोव्वाते। 755 / दस सागरोवमकोडाकोडीओ कालो उस्सपिणीए दस सागरो बमकोटाकोडी कालो ओस्प्पिन्नीते। 756 / दसविधा नेरइया paM0 taM0 अणंतरोववन्ना परंपरोवबन्ना अनंतरावगाढा परंपरावगाढा अनंतराहारगा परंपराहारमा अनंतरपजत्ता परंपरपजत्ता चरिमा अचरिमा, एवं निरंतरं जाव बेमाणिया 24, चउत्थीतेणं पंकप्पभाते पुढवीते दस निरतावाससतसहस्सा paM0 1 रयणप्पभाते पुढबीते जहनेणं नेरतिताणं दसवाससहस्साइं ठिती paM0 2 चउत्थीतेणं पंकप्पभाते पुढवीते उकोमेणं नेरतिताणं दस सागरोवमाई ठिती paM0 3 पंचमातेणं धूमप्पभाते पुढवीते जहत्रेणं नेरइयाणं दस सागरोवमाई ठिती paM0 4 असुरकुमाराणं जहन्नेणं दसवाससहस्साइं ठिती paM0 एवं जाव पणियकुमागणं 14 बायग्वणस्सतिकातिताणं उक्कोसेणं दसवाससहस्साई ठिती paM0 15 वाणमंतरदेवाणं जहण्णेणं दस वाससहस्साई ठिई paM0 16 बंभलोगे कप्पे उकोसेणं देवाणं दस सागरोवमाई ठिती paM0 17 लंतने कप्पे देवाणं जहणेणं दस सागरोवमाई ठिती paM0 18 / 757 दसहि ठाणेहिं जीवा आगमेसिभद्दत्ताए कम्मं पगति, taM0 अणिदाणताते दिट्टिसंपन्नयाए जोगवाहियत्ताते खंतिखमणताते जितिं 130 समवायांगं ठाणं. 10 मुनि दीपरत्नसागर Page #61 -------------------------------------------------------------------------- ________________ HOMPIONSPIRHASP CHOPRORPHAARPIOAASPICHAEHIARSHANGHIMSHIONASHIARP4SPESABPEDARPIMPROVER दियताते अमाहाताते अपासत्यताते सुसामण्णताते पवयणवच्छालयाते पवयणउम्भावणताए । 758 / दसविहे आससप्पओगे paM0 20-इहलोगासंसप्पओगे परलोगासंसप्पओगे दुहतोलोगासंसप्पतोगे जीवियासंसप्पतोगे मरणासंसप्पतोगे कामासंसप्पतोगे भोगासंसप्पतोगे लाभासंसप्पतोगे प्रयासंसप्पतोगे सकारासंसप्पतोगे । 759 / दसविध धम्मे paM0 20-गामधम्मे नगरधम्मे रदृधम्मे पासंडधम्मे कलधम्मे गणधम्मे संघधम्मे सुयधम्मे चरित्तधम्मे अस्थिकायधम्मे । 760 / दस थेरा paM020- गामधेरा नगरथेरारट्ठधेरा पसन्थारधेरा कुलथेरा गणथेरा संघधेरा जातिथेरा सुअरा परितायथेरा 761दस पुत्ता पं. तं. अत्तते खेलते दिनते विष्णते उरसे मोहरे सोंडीरे संधुदे उवयातिते धम्मंतेवासी । 762 / केवलिस्स णं इस अणुसरा paM0 20-अणुत्तरे जाणे अणुनरे सणे अणुत्तरे चरित्ने अणुत्तरे तवे अणुत्तरे वीरिते अणुत्तरा खंती अणुत्तरा मुत्ती अणुत्तरे अज्जवे अणुत्तरे महवे अणुत्तरे लाघवे । 763 / समतवेत्ते णं दस कुरातो paM0 ta0-पंच देवकुरातो पंच उत्तरकुरातो, नत्थ णं दस महतिमहालया महादुमा पंतं. जंबू सुदसणा धायतिरक्खे महापायतिरुक्खे पउमरुक्खे महापउमरुक्खे पंच कूडसामलीओ, तस्थ णं दस देवा महिदिया जाच परिवसंति, taM0- अणाढिते जंबुद्दीबाधिपती सुर्दसणे पियदसणे पोंडरीते महापोंडरीते पंच गरुला वेणुदेवा । 764 / दसहि ठाणेहिं ओगाढं दुस्सम जाणेजा, taM0-अकाले वरिसइ काले ण वरिसइ असाहू पूइज्जति साहू ण पूइज्जति गुरुमु जणो मिच्छं पडिवन्नो अमणुण्णा सहा जाव फासा, दसहिं ठाणेहिं ओगाढं सुसम जाणेजा taM0-अकाले न वरिसति तं चेव विपरीतं जाव मणुण्णा फासा । 765 / सुसमसुसमाए णं समाए दसबिहा रुकवा उपभोगत्ताए यमागच्छंति, taM0-मत्तंगता य भिंगा तुडितंगा दीव जोति चित्त्ण्गा। चित्तरसा मणियंगा गेहागारा अणितणा त ॥ 164 ॥ 766 / जंचूदीवे 2 भरहे वासे तीताते उस्सप्पिणीते दस कुलगरा हुस्था, taM0-सयजले, सयाऊय अणंतसेणे न अभि(प्र.जित-18 सेणे ता तकमेणे भीमसेणे महाभीमसेणे त सत्तमे ॥ 165 ॥ दढरहे दसरहे सयरहे । जंबूदीवे 2 भारहे वासे आगमीसाते उस्सप्पिणीए दस कुलगरा भविस्मंति, taM0-सीमंकरे सीमंधरे खेमकरे खेमंधरे विमलवाहणे संमुती पडिसुते दढधण दसधणू सतधणू । 767 / जंचुहीवे 2 मंदरस्स पब्बयस्स पुरच्छिमेणं सीताते महानतीते उभतो कले दस वक्खारपब्बता पंतं-मालवते चित्तकडे विचित्तकडे भकडे जंचमंदरपचन्थिमेणं सीओताते महानतीते उभतो कले दस वक्वारपच्चता paM020-विज्जप्पभे जाच गंधमातणे.एवं धायडसंडपरच्छिमदेऽवि वक्खारा भाणिअच्चा जाव पवारवाटीवटपर थिमद्धे 768 / दस कप्पा इंदाहिटिया paM0 saM0-सोहम्मे जाव सहस्सारे पाणते अचुए, एतेमु णं दसम कप्पेसु दस इंदा paM020- सके ईसाणे जाव अचूते, एतेसु णं दसहं इंदाणं दस परिजाणितविमाणा पंत-पालते पष्फए जाव विमलवरे सव्वतोभहे । 769 / दसदसमिता णं भिक्खुपडिमा णं एगेण रातिदियसतेणं अदछडेहि य भिक्खासतेहिं अहामुत्ता जाव आराधिता यावि भ्व्ति। 770 / दसविधा संसार. ममावनगा जीवा पंतपढमसमयएगिदिता अपढमसमयएगिदिता एवं जाव अपर्3हमसमयपंचिंदिता 1. दसविधा सव्यजीवा paM0 20- पुढवीकाइया जाव वणस्मैकातिता दिया जाव पंचेंदिता अणिंदिता, अथवा दसविधा सबजीचा paM0 saM0- पढमसमयनेरतिया अपढमसमयनेरतिता जाव अपढमसमयदेवा पढमसमयसिदा अप्द्ध्म्स्म्य्सिद्धा। 771 / वाससताउस्स णं पुरिसस्स दस दसाओ paM0 ta0-बाला किड्डा य मंदा य, चला पन्ना य हाय्न्नी। पवंचा पम्भारा य, मुंमुही सावणी तधा ॥ 166 ॥ 772 / दसविधा तणवणस्सतिकातिता paM0 taM0-मूले कंदे जाव पुष्फे फले पीये। 773 / सवतोऽविणं विजाहरसेदीओ दस दस जोयणाई विखंभणं paM0 सब्वतोऽवि णं अभिआगसेढीओ दस दस जोयणाई विक्वंभेणं paM01774आगविजगविमाणाणं दस जोयणसयाई उदउच्चत्तेणं pN0।775॥ दसहि ठाणेहिं sh। तेतसा भासं कुज्जा. taM0 कति तहारूवं समणं वा माहणं वा अचासातेजा से य अचासातिते समाणे परिकुविते तस्स तेतं निसिरेजा से तं परितावेनि सेनं परितावेत्ता तमेव सह तेतसा भासं कुजा. कति तहारूवं समणं यामाहणं या अचासातेजा से य अचासातिते समाणे देवे परिकुविए तस्स तेयं निसिरेजा सेतं परितावेति सेत्तं पग्तिआवेत्ता नमेव सह तेतसा भासं कुज्जा, केति तहारूवं समणं वा माहणं वा अचामातेजा। सेय अचासानिने समाण परिकविए देवे त परिकृवित दुहतो पडिण्णा तस्स तेयं निमिरेज्जा ने तं परिताविति ते तं परितायेत्ता तमेव सह लेतमा भासं कुजा, कति तहारूवं समणं वा माहणं वा अचासादेजा से य अचासातित परिकृविए तस्म तेयं निसिरेज्जा तत्थ फोडा संमुच्छति ते फोडा भिजति ते फोडा भिन्ना समाणा तमेव सह तेतसा भासं कृज्जा, केति तहारूवं समणं वा माहणं वा अचासातेजा से य अचासादिते देवे परिकविए तम्स नेयं निमिरेज्जा नत्थ फोडा समुच्छति ते फोडा भिजति ते फोडा भिन्ना समाणा तमेव सह नेतसा भासं कुजा, केति तहारूवं समणं वा माहणं वा अचासाएजा से त अचासातिते परिकविए देवेऽविय परिकृतिए ने दुहतो पडिण्णा ते तस्स तेत निसिरेज्जा तत्थ कोडा संमुच्छंति सेसं तहेव जाव भासं कुज्जा, केति तहारूवं समणं वा माहणं वा अच्चासातेजा से य अचासातिते परिकृविए तस्स तेतं निसिंजा तत्थ फोडा समुच्छंति ने फोडा भिज्जति तत्थ पुला संमुच्छंति ते पुला भिजति ते पुला भिन्ना समाणा तमेव सह नेयसा भासं कुज्जा. एते तिन्नि आलावगा भाणितवा, केति तहारूवं समर्ण वा माहणं वा अचासातेमाणे नेतं निसिरेजा सेन नत्थ णो कम्मर णो पकम्पनि अंचियं 2 करेति करेत्ता आताहिणपयाहिणं फरेति 2 ता ur3अद बेहास उप्पतति 2 से णं ततो पटिहते पहिणियत्तति 2त्ता तमेव सरीरगमणुदहमाणे 2 सह नेतमा भासं कुज्जा, जहा वा गोसालस्म मंग्वलिपुनस्म त्वेतेते। 776 / दस अच्छेग्गा paM0 ta0- उवसम्म गम्भहरणं इत्थीतित्थं अभाविया प्रिसा। कण्हस्स अवरकंका उत्तरणं चंदखुराणं ॥ 167 ॥ हरिवंसकुलप्पत्ती चमरुप्पाता त अत्त्त्थ्स्य्सिद्धा। अस्संजतेसु पूआ दसवि अणंतेणं कालेण ॥ 168 ॥ 777 / इमीसे णं रयणप्पभाते पुढवीए रयणे कंडे दस जोअणसयाई बाहल्लेणं 131 स्थानांर्ग-800-20 मुनि दीपरत्नसागर SPONSEARCPENISHABHARBIPASHMISHESARIYAINSPIRHASPONEN6SHASYCHIVESARNAMAHESHOTSAPINISTER Page #62 -------------------------------------------------------------------------- ________________ paM0, इमीसे रयणप्पभाए पुढवीए यतरे कंडे दस जोयणसताई बाहलेणं paM0, एवं येलित लोहितक्खे मसारगले हंसगन्भे पुलते सोगंधिते जोतिरसे अंजणे अंजणपुलते रतते जातरूचे अंक फलिहे. रिडे. जहा स्यणे तहा सोलसविधा भाणितवा 778aa सवेऽवि णं दीवसमुद्दा दस जोयणसताइं उबेहेणं paM0, सब्वेऽविणं महादद्दा दस जोयणाई उन्हेणं paM0, सवेऽविणं सलिल कुंडा दस जोयणाई उवहेणं paM0.मीयासीओया णं महानदीओ मुहमले दस दस जोयणाई उबेहेणं pN01779| कत्तियाणक्खत्ते सववाहिरातो मंडलातो दसमे मंडले चारं चरति, अणुराधानक्खत्ते सव्वम्भंतरातो मंडलातो दसम मंडले चारं चरति करा paM020-मिगसिरमहा पुस्सा तिनि य पुवाई मूल्म्स्सेसा। हत्या चित्ता यतहा दस वुद्धिकराईणाणस्स ॥ 169 ॥ 781 / चउप्पयथलयरपंचिदियांतरिक्खजाणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा paM0, उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिताणं इस जातिकुलकोडिजोणिपमुहसतसहस्सा paM0178राजीवाणं दसठाणनिहत्तिता पोग्गला पावकम्मत्ताण चिणिसु vA0 ta0-पढमसमयएगिदियनिवत्तिए जाव फासिदियनिवत्तिते, एवं चिण उवचिण पंघ उदीर वेय तह णिज्जरा चेव । दसपवेसिताखंधा अर्णता paM0 दसपतेमोगाढा पागला अणंना paM0 दमसमतटिनीना पागला अर्णता paM0 दसगुणकालगा पोग्गला अणंता paM0, एवं वनेहिं गंधेहि रसेहि फासेहिं दसगुणलुक्खा पोग्गला अर्णता pN0।783॥ दशस्थानकाध्ययनं 10 ॥ इति श्रीस्थानांगसूत्रं समाप्त 2467 दीपालिकायां ।