________________
ANCHOPRABHBABPCLASPIGARSHASHEEPTNASPASSPO48034ASYAASPENSPITOMBPMARHI
पोम्गला अणता छगुणकालगा पोग्गला जाव छगुणलुक्खा पोग्गला अणंता पण्णत्ता । ५४०॥ पदस्थानकाध्ययनं ६॥ सत्तविहे गणावकमणे पं० त०-सव्यधम्मा रोतेमि (सव्वधम्म जाणामि पा०)१एगतिता रोएमि एगइया णो रोएमि२ सञ्चधम्मा वितिगिच्छामि ३ एगतिया वितिगिच्छामि एगतिया नो वितिगिच्छामि ४ सवधम्मा जुहुणामि ५ एगतिया जुहुणामि एगतिया णो जुहूणामि ६ इच्छामि णं भंते ! एगहडविहारपडिमं उपसंपज्जिताणं विहरित्तते ७.५४श सत्तविहे विभंगणाणे पं० सं०- एगदिसिलोगाभिगमे १पंचदिसिलोगाभिगमे २ किरियावरणे जीवे३ मुदग्गे जीवे ४ अमुदग्गे जीवे ५ रूवी जीवे ६ सामिणं जीवा ७, तत्थ खल इमे पढमे विभंगणाणे-जया णं तहारुवस्स समणस्स वा माहणस्स वा विभंगणाणे समप्पजति से णं तेणं विभंगणाणेणं समप्पनेणं पासति पातीर्ण वा पडीणं वा दाहिणं वा उदीणं वा उड्ढंवा जाव सोहम्मे कप्पे, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदंस समुप्पन्ने एगदिसि लोगाभिगमे, संतेगतिया समणा वा माहणावा एवमाहंसु-पंचदिसि लोगाभिगमे, जे ते एवमाहंसु मिच्छं तेएवमाहंसु, पढमे विभंगनाणे १, अहावरे दोचे विभंगनाणे, जता णं तहारुवस्स समणस्स वा माहणस्स वा विभंगणाणे समुपज्जतिसेणं तेणं विभंगणाणेणं समुप्पनेणं पासति पातीणं वा पडीणं वा दाहिणं वा उदीणं वा उड्ढे जाव सोहम्मे कप्पे तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदसणे समुप्पन्ने पंचदिसिं लोगाभिगमे, संतेगतिता समणा या माहणा वा एवमाइंसु-एगदिसि लोयाभिगमे, जे ते एवमासु मिच्छं ते एवमाहंसु, दोच्चे विभंगणाणे २ अहावरे तचे विभंगणाणे, जया णं तहारुवस्स समणस्त वा माहणस्स वा विभंगणाणे समुप्पजति. से ण तेणं विभगणाणेण समुप्पन्नेणं पासति पाणे अतिवातेमाणे मुसं बतेमाणे अदिन्नमादितमाणे मेहुणं पडिसेवमाणे परिम्गहं परिगिण्हमाणे राइभोयणं मुंजमाणे वा पावं च णं कम्मं कीरमाणं णो पासति, तस्म णमेयं भवति-अस्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने किरिवावरणे जीवे, संतेगतिता समणा वा माणा वा एवमाइंसु-नो किरितावरणे जीवे, जे ते एवमाइंसु मिच्छं ते एवमासु, तचे विभंगणाणे ३ अहावरे चउत्थे विभंगणाणे जया णं नथारूवस्म समणस्स वा माहणस्स वा जाव समुपज्जति से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति बाहिरभंतरते पोग्गले परितादितित्ता पुढेगत्तं णाणतं फुसिया फुरेता फुट्टित्ता (संवदिय निवट्टिय पा०) विकुषित्ताणं विउवित्ताणं चिट्ठिए, तस्स णमेवं भवति-अस्थिणं मम अतिसेसे णाणदसणे समुष्पन्ने मुदग्गे जीवे, संतेगविता समणा वा माहणा वा एवमाहंसु-अमुदग्गे जीवे, जे ते एवमासु मिच्छ ते एवमाहंसु, चउत्थे विभंगनाणे ४ अहावरे पंचमे विभंगणाणे, जया णं तधारूवस्स समणस्स जाव समुप्पजति से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति चाहिरभरए पोग्गलए अपरितादितित्ता पुढेगतं णाणत्तं जाच विउचित्ताणं चिट्टिते तस्स णमेवं भवति-अस्थि जाव सम्प्पन्ने अमदग्गे जीवे. संतेगतिता समणा वा माहणा वा एवमाहंस-मदग्गे जीवे. जे ते एवमाहंस मिच्छं ते एवमाहंस, पंचमे विभंगणाण ५ अहावर छट्टे विभंगणाणे, जया णं तधारूवस्स समणस्स वा माहणस्स या जाव समप्पजति णं तेणं विभंगणाणेणं समुष्पन्नेणं देवामेव पासति बाहिरम्भंतरते पोग्गले परितातित्ता वा अपरियातित्ता या पुढेगत्तं णाणत्तं फुसेत्ता जाव विकृधित्ता चिहिते, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदंसणे सम्प्पन्ने.रूवी | जीव, संतेगतिता समणा वा माहणा वा एवमाहंसु-अरूपी जीवे, जे ते एवमाहंसु मिच्छं ते एबमाइंसु, छट्टे विभंगणाणे ६, अहावरे सत्तमे विभंगणाणे, जया णं तहारुवस्स समणस्स या माहणस्स वा विभंगणाणे समप्पजति सेणं तेणं विभंगणाणेणं समुप्पन्नेणं पासइ सुहमेणं वायुकातेणं फुट पोग्गलकायं एतंतं तंतं चलंतं सुभंत फंदतं घटुंतं उदीरतं तं तं भावं परिणमंतं, तस्स णमेवं भवति-अस्थि णं मम अतिसेसेणाणदसणे समुप्पने, सबमिण जीवा, संतेगतिता समणा वा माहणाबा एवमाहंसु-जीवा चेव अजीबा चेच, जे ते एवमाहंसु मिच्छ ते एवमाहंसु, तस्स णमिमं चत्तारि जीवनिकाया णो सम्ममुवगता भवंति, तं०-पुढवीकाइया आऊ० तेऊ बाउकाइया. इच्चेतेहि चाहिं जीवनिकाएहिं 15 मिच्छादंडं पवत्तेइ, सत्तमे विभंगणाणे ७.५४२। सत्तविधे जोणिसंगधे पं०तं०-अंडजा पोवजा जराउजा रसजा संसत्तगा (प० संसेझ्या) संमुच्छिमा उभिगा, अंडगा सत्तगतिता सत्तागतित्ता पं००- अंडगे अंडगेसु उववज्जमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाव उभिएहिंतो वा उववजेजा, से चेव णं से अंडते अंडगत्तं विष्पजहमाणे अंडगत्ताते वा पोतगत्ताते वा जाव उम्भियत्ताते वा गच्छेजा, पोत्तगा सत्तगतिता सत्तागतिता एवं चेव सत्तण्हवि गतिरागती भाणि-| यवा जाव उब्भियत्ति ।५४३। आयरिय उवज्झायस्स णं गणंसि सत्त संगठाणा पं० तं०-आयरियउवज्झाए गणंसि आणं वा धारणं वा सम्मं पउंजित्ता भवति, एवं जधा पंचट्टाणे जाव आयरियउवज्झाए गणंसि आपूच्छियचारी | यावि भवति नो अणापुच्छियचारी यावि भवति, आयरियउबज्झाए गणंसि अणुप्पन्नाई उवगरणाई सम्मं उप्पाइत्ता भवति, आयरियउवज्झाए गणंसि पुबुप्पन्नाई उवकरणाई सम्मं सारक्खेत्ता संगोवित्ता भवति, णो असम्मं सारक्वेत्ता संगोवित्ता भवइ, आयरियउवज्झायस्स गणसि सत्त असंगहठाणा पं०.०आयरियउवज्झाए गणसि आणं या धारणं वा नो सम्मं पउंजित्ता भवति, एवं जाव उपगरणाणं नो सम्म सारक्वेता संगोवेत्ता भवति । ५४४। सत्त पिडेसणाओ पं० सत्त पाणेसणाओ पं० सत्त उग्गहपडिमातो पं० सत्तसत्तिकया पं० सत्त महज्झयणा पं० सत्तसत्तमिया णं भिक्खुपडिमा एकूणपण्णताते रातिदिएहिमगेण य छण्णउएणं भिक्खासतेणं अहासुत्तं जाव आगहिया यावि भवति ।५४५ा अहेलोगेण सत्त पुढवीओ पं० सत्त घणोदधीतोपं० सत्तघणवाता सत्त तणुवाता पं० सत्त उवासंतरा पं०, एतेसु णं सत्तसु उवासंतरेसु सत्त तणुवाया पइडिया, एतेसु णं सत्तसु तणुवातेसु सत्त घणवाता पइडिया, एएसुणं सत्तसु घणबातेसु सत्त घणोदधी पतिहिता, एतेसु णं सत्तसु घणोदधीसु पिंडलगपिहुणसंठाणसंठिआओ (छत्तातिच्छत्तसंठाणसंठिआओ। पिहुणपिहुणसंठाणसंठिआओ पा०) सत्त पुढवीओ पं० त०-पढमा जाव सत्तमा, एतासि ण सत्तण्हं पुढवीणं सत्त णामधेजा पं० त०-घम्मा वंसा सेला अंजणा रिहा मघा माघवती, एतासिं णं सत्तण्हं पुडवीणं सत्त गोत्ता पं० त० रयणप्पमा सकरप्पमा वालुअप्पमा पंकप्पभा धूमप्पभा तमा तमतमा ।५४६। सत्तविहा वायरवाउकाइया पं० तं०-पातीणवाते पड़ीणवाते दाहिणवाते उदीणवाते उड्ढयाते अहोवाते विदिसिवाते।५४७। सत्त संठाणा पं० तं०-दोहे रहस्से बढे तसे चउरंसे पिहुले परिमंडले ।५४८। सत्त भयहाणा पं० २०. इहलोगभते परलोगभते आदाणभते अकम्हाभते वेयणभते मरणभते असिलोगभते।५४९। सत्तहिं ठाणेहिं छउमत्थं जाणेज्जा, तं०-पाणे अइवाएत्ता भवति मुसं वइत्ता भवति अदिन्नमादित्ता भवति सदफरिसरसरूवगंधे आसा११७ स्थानांर्ग-ठाणे
मुनि दीपरत्नसागर