________________
गोबूभा सुदंसणा, सेसं तं चैव तहेव दधिमुहगपव्वता तदेव सिद्धाययणा जाव वणसंडा, तत्थ णं जे से उत्तरिल्ले अंजणगपचते तस्स णं चउहिसिं चत्तारि णंदाओ पुक्खरिणीओ पं० तं०-विजया वेजयंती जयंती अपराजिता, तातो गं पुक्खरिणीओ एगं जोयणसयसहस्सं तं चैव पमाणं तद्देव दधिमुहगपक्षता तहेब सिद्धाययणा जाव वणसंडा, दीसरवरस्स दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउसु विदिसासु चत्तारि रतिकरगपव्वता पं० तं० उत्तरपुरच्छिमिल्ले रतिकरगपव्वते दाहिणपुरच्छिमिले रइकरगपव्वए दाहिणपचथिमिले रतिकरगपव्वते उत्तरपचत्थिमिले रतिकरगपव्वए, ते णं रतिकरगपव्वता दस जोयणसयाई उढउचत्तेणं दस गाउतसताई उच्वेहेणं सव्वत्थ समा झरिसंठाणसंठिता दस जोयणसहस्साई विक्खभेणं एकतीसं जोयणसहस्साई छब तेवीसे जोयणसते परिक्लेवेणं सव्वरयणामता अच्छा जाव पडिरूवा, तत्थ णं जे से उत्तरपुरच्छिमिले रतिकरगपव्यते तस्स णं चउदिसिं ईसाणस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जबुद्दीवपमाणाओ चत्तारि रायहाणीओ पं० तं० णंदुत्तरा गंदा उत्तरकुरा देवकुरा, कण्हाते कव्हरातीते रामाए रामरक्खियाते, तत्थ णं जे से दाहिणपुरच्छिमिले रतिकरगपच्यते तस्स णं चउद्दिसिं सकस्स देविंदस्स देवरन्नो चउन्हमग्गमहिसीणं जंबुदीवपमाणातो चत्तारि रायहाणीओ पं० नं०समणा सोमणसा अचिमाली मणोरमा, पउमाते सिवाते सतीते अंजूए तत्थ णं जे से दाहिणपचत्थिमिले रतिकरगपव्वते तत्व णं चउदिसिं सकस्स देविंदस्स देवरन्नो चउण्डमग्गमहिसीणं जंबुद्दीवपमाणमेत्तातो चत्तारि रायहाणीओ पं० तं०- भूता भूतवडेंसा गोथूभा सुदंसणा अमलाते अच्छराते णवमिताते रोहिणीते, तत्थ णं जे से उत्तरपचत्थिमिले रतिकरगपव्वते तस्स णं चउदिसिमीसाणस्स देविंदस्स देवरन्नो चउण्ड मग्गमहिसीणं जंबुद्दीवप्पमाणमित्तातो चत्तारि रायहाणीओ पं० तं० रयणा रतणुच्चता सव्वरतणा स्तणसंचया, वस्ते वसुगुत्ताते वसुमित्ताने वसुंधराए । ३०७ चउब्विहे सच्चे पं० तं० णामसचे ठवणसच्चे दव्बसचे भावसचे ३०८। आजीवियाणं चउब्विहे तवे पं० तं० उग्गतवे (ओरालतवे पा०) घोरतवे रसणिज्जूहणता जिम्मिदियपडिलीणता । ३०९ । चउविहे संजमे पं० तं०- मणसंजमे वतिसंजमे कायसंजमे उवगरणसंजमे, चउविधे चिताते पं० तं मणचिताये वतिचियाते कायचियाते उवगरणचियाते, चउत्रिहा अकिंचणता पं० तं० मणअकिंचणता वतिअकिंचणता कायअकिंचणता उबगरणअकिंचणता । ३१० ॥ अ० ४ उ० २ ॥ चत्तारि रातीओ पं० ० पत्रयराती पुढवीराती वालयराती उदगराती, एवामेव चउविहे कोहे पं० तं० पवयरातिसमाणे पुढवीरातिसमाणे वालयरातिसमाणे उदगरातिसमाणे, पचयरातिसमाणं कोहं अणुपविट्टे जीवे कालं करे णेरइतेसु उवजति, पुढवीरातिसमाणं कोह्मणुप्पविद्वे तिरिक्खजोणितेसु उववज्जति, वालुयरातिसमाणं कोहं अणुपविट्टे समाणे० मणुस्सेसु उववज्जति, उद्गरातिसमाणं कोणुपविद्वे समाणे० देवेसु उबवज्जति । चत्तारि उदगा पं० तं० कदमोदर खंजणोदए वालुओदए सेलोदए, एवामेव चउविहे भावे पं० तं० कदमोदगसमाणे खंजणोदग समाणे वालुओदगसमाणे सेलोदगसमाणे, करमोदगसमाणं भावमणुपविट्टे जीवे कालं करेइ र इएस उववज्जति, एवं जाव सेलोदगसमाणं भावमणुपविट्टे जीवे कालं करेइ देवेषु उववज्जइ ॥३११। चत्तारि पक्खी पं० तं०- रुयसंपन्ने नाममेगे णो रुवसंपन्ने रूवसंपन्ने नाममेगे नो रुतसंपन्ने एगे रूपसंपन्नेऽवि रुतसंपन्नेवि नो रुतसंपन्ने णो रूवसंपन्ने, एवामेव चत्तारि पुरिसजाया पं० तं० रुयसंपन्ने नाममेगे णो रूवसंपत्रे ० ४ चत्तारि पुरिसजाया पं० तं० पत्तियं करेमीतेगे पत्तियं करेइ पत्तियं करेमीतेगे अपसितं करेति अप्पत्तियं करेमीतेगे पत्तितं करेइ अप्पत्तियं करेमीतेगे अप्पत्तितं करेति चत्तारि पुरिसजाया पं० तं० अप्पणो णाममेगे पत्तितं करेति णो परस्स परस्स नाममेगे पत्तियं करेति णो अप्पणो० ४, चत्तारि पुरिसजाया पं० तं० पत्तियं पवेसानीतेगे पत्तितं पत्रेसेइ पत्तियं पवेसामीतेगे अप्पत्तितं पवेसेति० ४ चत्तारि पुरिसजाता पं० तं० अप्पणो नाममेगे पत्तितं पवेसेइ णो परस्स परस्स० ४।३१२ । चत्तारि रुक्खा पं० [सं० पत्तोवर पुष्फोवए फलोवए छायोवए, एवामेव चत्तारि पुरिसजाया पं० तं० पत्तोवारुक्खसमाणे पुष्फोवारुम्वसमाणे फलोवारुक्खसमाणे छातोवारुक्समाणे । ३१३ । भारण्णं वमाणस्स चत्तारि आसासा पन्नत्ता, तं० जत्थ णं अंसातो असं साहरइ तत्थऽविय से एगे आसासे पण्णत्ते १ जत्यऽविय णं उच्चारं वा पासवणं वा परिद्वावेति तत्थऽविय से एगे आसासे पण्णत्ते २ जत्थडविय णं णागकुमारावासंसि वा सुवन्नकुमारावासंसि वा वासं उचेति तत्यऽविय से एंगे आसासे पन्नत्ते ३ जत्थऽविय णं आवकधाते चिट्ठति तत्थऽविय से एगे आसासे पन्नते ४, एवामेव समणोवासग्गस्स चत्तारि आसासा पं० तं० जत्थ णं सीलवतगुणवतवेरमणपचक्खाणपोसहोववासाई पडिवज्जेति तत्थऽविअ से एगे आसासे पण्णत्ते १ जत्थडविय णं सामाइयं देसावगासियं सम्ममणुपालेइ तत्थऽविय से एगे आसासे पं० २ जत्थऽविय णं चाउदसमुद्दिपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेइ तत्थऽविय से एगे आसासे पण्णत्ते ३ जत्थऽवि य णं अपच्छिममारणंतितसंलेहणाजूसणाजूसिते भत्तपाणपडितातिक्खिते पाओवगते कालमणवकखमाणे विहरति तत्थऽविय से एगे आसासे पन्नत्ते । ३१४ । चत्तारि पुरिसजाया पं० सं० उदितोदिते णाममेगे उदितत्थमिते णाममेगे अत्थमितोदिते णाममेगे अत्थमियत्थमिते णामयेगे, भरहे राया चाउरंतचकवट्टी णं उदितोदिते १ बंभदत्ते णं राया चाउरंतचक्कवट्टी उदिअत्थमिते २ हरितेसबले णमणगारे णमत्थमिओदिते ३ काले णं सोयरिये अत्थमितत्थमिते ४।३१५ चत्तारि जुम्मा पं० तं०- कडजुम्मे तेयोए (२५) १०० स्थानांगं ठाणे-४
मुनि दीपरत्नसागर