________________
वेणुदेवस्स चित्ते विचिते चित्तपक्खे विचित्तपक्खे, वेणुदालिस्स चित्ते विचित्ते विचित्तपकले चित्तपक्खे, हरिकंतस्स पभे सुप्पभे पथकंते सुप्पमकंते, हरिस्सहस्स पमे सुप्पमे सुप्पमकंते भकंते, अग्गिसिहस्स तेऊ तेउसिहे तेउकंते तेउप्पभे, अग्गिमाणवस्स तेऊ तेउसिहे तेउपमे तेउकंते, पुनस्स रूए रूयंसे रूदकंते रूदप्यमे, एवं विसिद्धस्स रूते रूतंसे रूतप्पमे रूपकंते, जलकंतस्स जले जलरते जलकंते जलप्पभे, जलप्पहस्स जले जलरते जलप्पहे जलकंते, अमितगतिस्स तुरियगती खिप्पगती सीहगती सीहविकमगती, अमितवाहणस्स तुरियगती विप्पगती सीह विकमगती सीहगती, वेलंबस्स काले महाकाले अंजणे रिट्टे, पभंजणस्स काले महाकाले रिट्ठे अंजणे, घोसस्स आवत्ते वियावत्ते नंदियावत्ते महाणंदियावत्ते, महापोसस्स आवत्ते विद्यावत्ते महाणंदियावत्ते मंदियावत्ते २०, सफस्स सोमे जमे वरुणे वेसमणे, ईसागस्स सोमे जमे बेसमणे वरुणे, एवं एगंतरिता जावऽचुवस्स, चउडिहा पाउकुमारा० पं० तं०काले महाकाले बेलंबे पभंजणे । २५६ चउविहा देवा पं० तं०-भवणवासी वाणमंतरा जोइसिया विमाणवासी । २५७। चउविहे पमाणे पं० तं दद्वप्पमाणे खेत्तप्पमाणे कालप्पमाणे भावप्यमाणे । २५८ । चत्तारि दिसाकुमारी महत्तरियाओ पं० तं०-रूया रूयंसा सुरूवा रूयावती, चत्तारि विज्जुकुमारीमहत्तरियाओ पं० तं० चित्ता चित्तकणगा सवेरा सोतामणी |२५९। सक्कस्स णं देविंदस्स देवरत्नो मज्झिमपरिसाते देवाणं चत्तारि पलिओ माई ठिती पं० ईसाणस्स देविंदस्स देवरन्नो मज्झिमपरिसाए देवीणं चत्तारि पलिओ माई ठिई पं० । २६० । चउष्विहे संसारे पं० तं०दव्यसंसारे खेत्तसंसारे कालसंसारे भावसंसारे । २६१। चउविहे दिद्विवाए पं० तं० परिकम्मं सुत्ताइं पुषगए अणुजोगे । २६२ । चउविहे पायच्छिते पं० तं० णाणपायच्छित्ते दंसणपायच्छित्ते चरित्तपायच्छित्ते चि (वि० पा० ) यत्तकिञ्चपायच्छिते १ चउत्रिहे पायच्छिते पं० [सं० परिसेवणापायच्छित्ते संजोयणापायच्छित्ते आरोअणापायच्छित्ते पलिउंचणापायच्छित्ते २।२६३। चउब्विहे काले पं० तं० पमाणकाले अहाउयनिव्वत्तिकाले मरणकाले अद्धाकाले । २६४। चउब्विहे पोम्गलपरिणामे पत्ते तं० वन्नपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे । २६५। भरहेरवएसु णं वासेषु पुरिमपच्छिमकज्जा मज्झिमगा बाबीसं अरहंता भगवंतो चाउज्जामं धम्मं पण्णवेति वं०-सव्वातो पाणातिवायाओ वेरमणं एवं मुसावायाओ वेरमणं सव्वातो अदिन्नादाणाओ वेरमणं सब्वाओ बहिद्धादाणाओ वेरमणं, सधेसु णं महाविदेहेषु अरहंता भगवंतो चाउज्यामं धम्मं पण्णवयंति, तं०-सङ्घातो पाणातिवायाओ वेरमणं जाव सप्तातो महिदादाणाओ वेरमणं । २६६ । चत्तारि दुग्गतीतो पं० तं० णेरइयदुग्गती तिरिक्खजोणियदुग्गती मणुस्सदुग्गती देवदुग्गई १, चत्तारि सोम्मईओ पं० तं०- सिद्धसोगती देवसोग्गती मणुयसोग्गती सुकुलपचायाती २, चत्तारि दुग्गता पं० तं०-नेरइयदुम्या तिरिक्खजोणियदुग्गता मणुयदुग्गता देवदुग्गता ३, चत्तारि सुग्गता पं० तं०-सिद्धसुगता जाव सुकुलपचायाया ४।२६७। पढमसमयजिणस्स णं चत्तारि कम्मंसा खीणा भवंति तं ० णाणावरणिज्जं दंसणावरणिज्जं मोहणिज्जं अंतरातितं १, उप्पन्ननाणदंसणघरे अरहा जिणे केवली चत्तारि कम्मंसे वेदेति तं० वेदणिज्जं आउयं णामं गोतं २, पढमसमयसिद्धस्स णं चत्तारि कम्मंसा जुगवं खिज्वंति तं० वेयणिज्जं आउयं णामं गोतं ३ । २६८। चहिं ठाणेहिं हामुप्पत्ती सिता तं०-पासित्ता भासेत्ता सुणेत्ता संभरेत्ता । २६९ । चउविहे अंतरे पं० तं० कटुंतरे पम्हंतरे लोहंतरे पत्थरंतरे, एवामेव इत्थीए वा पुरिसस्स वाचवि अंतरे पं० तं०-कटुंतरसमाणे पम्हंतरसमाणे लोहंतरसमाणे पत्थरंतरसमाणे । २७० । चत्तारि भयगा पं० तं० दिवसभयते जत्ताभयते उच्चत्तभयते कब्बालभयते । २७१ । चत्तारि पुरिसजाता पं० [सं० संपागडपडिसेवी णामेगे णो पच्छन्नपडिसेवी पच्छन्नपडिसेवी णामेगे जो संपागडपडिसेवी एगे संपागडपडिसेवीवि पच्छन्नपडिसेवीवि एगे नो संपागडपडिसेवी जो पच्छन्नपडिसेवी । २७२। चमरस्स णं असुरिंदस्स असुरकुमाररन्नो सोमस्स महारन्नो चत्तारि अग्गमहिसीओ पं० तं० कणगा कणगलता चित्तगुत्ता वसुंधरा, एवं जमस्स वरुणस्स वेसमणस्स, बलिस्स णं वतिरोयणिंदस्स वतिरोयणरन्नो सोमस्स महारन्नो चत्तारि अग्गमहिसीओ पं० तं० मित्तगा सुभद्दा विज्जुता असणी, एवं जमस्स वेसमणस्स वरुणस्स, धरणस्स नागकुमारिदस्स नागकुमाररन्नो कालवालस्स महारन्नो चत्तारि अग्गमहिसीओ पं० तं० असोगा विमला सुप्पभा सुदंसणा एवं जाव संावालस्स, भूतानंदस्स णं णागकुमारिदस्स नागकुमाररन्नो कालवालस्स महारन्नो चत्तारि अग्ग० पं० तं० सुनंदा सुभदा सुजाता सुमणा, एवं जाव सेलवालस्स, जहा धरणस्स एवं सवेसिं दाहिणिदलोगपालाणं जाव घोसरस, जहा भूतानंदस्स एवं जाव महाघोसस्स लोगपालाणं, कालस्स णं पिसाइंदस्स पिसायरन्नो चत्तारि अम्गमहिसीओ पं० तं० कमला कमलप्पभा उप्पला सुदंसणा एवं महाकालस्सवि, सुरुवस्स णं मूर्तिदस्स भूतरन्नो चत्तारि जग्गमहिसीओ पं० तं० रूपवती बहुरूवा सुरूवा सुभगा, एवं पडिरूवरसवि, पुण्णभद्दस्स णं जक्खिदस्स जक्खरन्नो चत्तारि अग्गमहिसीओ पं० तं पुत्ता बहुपुत्तिता उत्तमा तारगा, एवं माणिभद्दस्सवि, मीमस्स णं रक्खसिंदरस रक्खसरन्नो चत्तारि अग्गमहिसीओ पं० तं० पउमा वसुमती कणगा रतणप्पभा, एवं महाभीमस्सवि, किंनरस्स णं किमरिंदस्स० चत्तारि अग्ग० पं० तं०-वडेंसा केतुमती रतिसेणा रतिप्पभा, एवं किंपुरिसस्सवि, सप्पुरिसस्स णं किंपुरिसिंदस्स० चत्तारि अग्गमहिसीओ पं० तं०९४ स्थानांग ठाण४
मुनि दीपरत्नसागर