________________
।
न एगे जो उबट्टावणंतेवासी० धम्मंतेवासी ४, चत्तारि अंतेवासी पं० तं०-उद्देसणंतेवासी नाम एगे नो वायणंतेवासी० धम्मतेवासी ४, चत्तारि निग्गंथा पं० त०-रातिणिये समणे निम्गंथे
महाकम्मे महाकिरिए अणायावी असमिते धम्मस्स अणाराधते भवति १राइणिते समणे निम्गंथे अप्पकम्मे अप्पकिरिते आतापी समिए धम्मस्स आराहते भवति २ ओमरातिणिते समणे निग्गंधे महाकम्मे महाकिरिते अणातावी असमिते धम्मस्स अणाराहते भवति ३ ओमरातिणिते समणे निग्गंधे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते
पं०२०-रातिणिया समणी निम्गंधी-एवं चेव४. चत्तारि समणोवासगा पं० तं०-रायणिते समणोवासए महाकम्मे० तहेव४,चत्तारि समणोवासिताओ पं० तं०-राइणिया समणोवासिता महाकम्मा० तहेव पत्तारि गमा।३२०॥ चत्तारि समणोवासगा पं० ते- अम्मापितिसमाणे भातिसमाणे मित्तसमाणे सवत्तिसमाणे, चत्तारि समणोवासमा पं० तं०-अदागसमाणे पटागसमाणे खाणुसमाणे सरकंटयसमाणे । ३२१। समणस्स णं भगवतो महावीरस्स समणोवासगाणं सोधम्मकप्पे अरुणाभे विमाणे चत्तारि पलिओवमाइं ठिती पन्नत्ता।३२२। चरहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसुइच्छेज्जा माणुसं लोग हबमागच्छित्तते णो चेव णं संचातेति हवमागच्छित्तते,तं०- अहुणोववन्ने देवे देवलोगेसु दिल्वेसु कामभोगेसु सुच्छिते गिद्धे गढिते अज्झोक्यन्ने से णं माणुस्सए कामभोगे नो आढाइ नो परियाणाति णो अटुं बंधइ णो णिताणं पगरेति णो ठितिपगप्पं पगरेति १ अहुणोववन्ने देवे देवलोगेसु दिवेसु कामभोगेसु मुच्छिते. तस्स णं माणुस्सते पेम्मे वोच्छिन्ने दिव्ये संकंते भवति २ अहुणोक्वन्ने देवे देवलोएस दिव्येसु कामभोगेसु मुच्छिते. तस्स णं एवं भवतिइण्डिं गच्छं मुहुत्तेणं गच्छं तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति ३ अहुणोववन्ने देवे देवलोएम दिब्बेसु कामभोगेसु मुच्छिते. तस्मणं माणुस्सए गंधे पडिकले पडिलोमे तापि भवति, उदंपिय णं माणुस्सए गंधे जाव चत्तारि पंच जोयणसताई हव्वमागच्छति ४. इबेतेहिं चरहिं ठाणेहिं अटुणोववष्णे देवे देवलोएसु इच्छेजा माणुसं लोगं हवमागच्छित्तए णो चेवणं संचातेति हवमागच्छित्तए। चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोएम इच्छेजा माणुसं लोगं हवमागच्छित्तते संचाएइ हबमागच्छित्तए, तं-अहुणोववन्ने देवे देवलोगेसु दिवेसु कामभोगेसु अमुच्छिते जाव अणज्झोववन्ने तस्स णं एवं भवति-अस्थि खलु मम माणुस्सए भवे आयरितेति वा उवज्झाएति वा पवत्तीति या थेरेति वा गणीति वा गणधरत या गणावच्छेएति वा जेसि पभावणं मएइमा एतारूवा दिघा देविड्ढी दिशा देवजत्ती लद्धा पत्ता अभिसमन्नागया,तं गच्छामि णं ते भगवते वदामि जाच पजवासामि अहुणोववन्ने देवे देवलोएसु जाव अणज्झऐववन्ने तस्स णमेवं भवति-एस णं माणुस्सए भवे णाणीति वा तवस्तीति वा अइदुकरदुकरकारते तं गच्छामि णं ते भगवते बंदामि जाव पवासामि२ अहुणोक्वन्ने देवे देवलोएमु जाव अणज्झोववन्ने तस्स णमेवं भवति-अस्थि णं मम माणुस्सए भवे माताति वा जाव सुण्हाति वा तं गच्छामि णं तेसिमंतितं पाउम्भवामि पासंतु ता मे (इमे पा०) इममतारुवं दिवं देविदि दिवं देवजुत्ति लदं पत्तं अभिसमन्नागतं ३ अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने तस्स णमेवं भवति-अस्थि णं मम माणुस्सए भवे मित्तेति वा सहीति वा सुहीति वा सहाएति वा संगएति वा तेसिं च णं अम्हे अन्नमन्नस्स संगारे पडिसुते भवति जो मे पुष्विं चयति से संबोहेतवे, इच्चेतेहिं जाव संचातेति हवमागच्छित्तते ४।३२३। चडहिं ठाणेहि लोगंधगारे सिया, तं-अरहंतेहिं योच्छिज्जमाणेहिं १ अरसंतपन्नत्ते धम्मे वोच्छिज्जमाणे २ पुत्वगते बोच्छिज्जमाणे ३जायतेते वोच्छिजमाणे ४ । चउहि ठाणेहि लोउज्जोते सिता, तं० अरहतेहिं जायमाणेहि १ अरहतेहिं पक्वतमाणेहि २ अरहंताणं णाणुष्पायमहिमासु ३ अरहंताणं परिनिवाणमहिमासु ४, एवं देवंधगारे देवजोते देवसन्निवाते देवकालताते देवकहकहते, चउहि ठाणेहिं देविंदा माणुस्सं लोगं हवमागच्छंति एवं जहा तिठाणे जाव लोगंतिता देवा माणुस्सं लोग हब्वमागच्छेजा, तं०अरहंतेहिं जायमाणेहिं जाय अरिहंताणं परिनिव्वाणमहिमासु ।३२श चत्तारि दुहसेजाओ पं०, तत्थ खलु इमा पढमा दुइसेज्जा तं-से णं मुंडे भवित्ता अगारातो अणगारियं पवतिते निरगंथे पावयणे संकिते कंखिते वितिगिच्छिते भेयसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सदहति णो पत्तियति णो रोएइ. निग्गंध पावयणं असदहमाणे अपत्तितेमाणे अरोएमाणे मणं उच्चावतं नियच्छति विणिघातमावजति पढमा दुहसेजा १ अहावरा दुचा दुहसेज्जा-सेणं मुंडे भवित्ता आगारातो जाव पवतिते सएणं लाभेणं णो तुस्सति परस्स लाभमासाएति पीहेति पत्थेति अभिलसति परस्स लाभमासाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छइ विणिघातमाक्जति दोचा दुहसेज्जा २ अहावरा तच्चा दुहसेज्जा-से णं मंडे भवित्ता जाय पचहए दिवमाणस्सए कामभोगे आसाएछ जाव अभिलमति दित्रमाणुस्सए कामभोगे आसाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छति विणिघातमावजति तचा दुहसेज्जा३ अहावरा चउत्था दुद्दसेजा-सेणं मुंडे जाव पव्वइए तस्स णमेवं भवति जया णं अहमगारवासमावसामि तदा णमहं संवाहणपरिमद्दणगातम्भंगगातुच्छोलणाईलभामि जप्पभिई च णं अहं मुंडे जाव पचतिते तप्पभिई च णमहं संवाहण जाव गातुच्छोलणाई णो लभामि, से णं संवाहण जाव गातुच्छोलणाई आसाएति जाव अभिलसति से णं संवाहण १०२ स्थानांगं - 60-7
मुनि दीपरत्नसागर