________________
गच्छति रक्खसे नाममेगे देवीए सद्धिं संवासं गच्छति रक्खसे नाममेगे रक्खसीए साद संवासं गच्छति ४, ३, चउविधे संवासे पं० तं देवे नाममेगे देवीए सद्धिं संवामं गच्छनि देवे नाममेगे मणुस्सीहि सदि संवामं गच्छति मणुस्से नाममेगे देवीहिं सद्धिं संवासं गच्छति मणुस्से नाममेगे मणुस्सीइ सद्धिं संवासं गच्छति ४, ४ चउविधे संवासे पं० नं० असुरे णाममेगे असुरीए सदि संवासं गच्छति असुरे नाममेगे रक्खसीए सद्धिं संवासं गच्छति० ४, ५, चविधे संवासे पं० तं० असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति असुरे णाममेगे मणुस्सीए सद्धि संवासं गच्छति० ४. ६. चउष्विधे संवासे पं० तं०-रक्खसे नाममेगे रक्खसीए सद्धिं संवासं गच्छति रक्खसे नाममेगे माणुसीए सद्धिं संवासं गच्छति० ४ ७।३५३ । बिहे असे पं० नं० आसुरे आभिओगे संमोहे देवकिब्बिसे, चउहिं ठाणेहिं जीवा आसुरत्ताते कम्मं पगति, तं०-को सीलता पाहुडसीलयाते संसप्ततवोकम्मेणं निमित्ताजीवयाते, चउहि ठाणेहिं जीवा आभिओगनाते कम्मं परेति तं अनुकोसेणं परपरिवाणं भूतिकम्मेणं कोउयकरणेणं, चउहिं ठाणेहिं जीवा सम्मोहत्ताते कम्मं पगरेंति, तं० उम्मग्गदेसणाए मगंतरापुर्ण कामासंसपओगेणं भिज्जानियाणकरणेणं, चउहिं ठाणेहिं जीवा देवकिब्बिसियत्ताते कम्मं पगरेंति तं०-अरहंताणं अवन्नं वयमाणे अरहंतपन्नत्तस्स धम्मस्स अवन्नं वयमाणे आयरिवउवज्झायाणमवन्नं वदमाणे चाउवन्नस्स संघस्स अवन्नं वदमाणे । ३५४। चउब्विा पव्वज्जा पं० तं० इहलोगपडिवदा परलोगपडिवद्धा दुहतोलोगपडिवदा अप्पडिबद्धा १, चडव्हिा पवजा पं० [सं० पुरओपडिपदा मग्गओपडिवदा दुहतोपडिबद्धा अपडिबद्धा २, चउव्विहा पव्वज्जा पं० तं० ओवायपव्वज्जा अक्खातपव्वज्जा संगारपव्वज्जा विहगगइपव्वज्जा (विहगपब्बा पा० ) ३ चउब्विा पव्वज्जा पं० तं० तुयावइत्ता (उयावइत्ता पा० ) पुयावइत्ता बुयावइत्ता (मोयावइत्ता पा० ) परिपूयावइत्ता ४, चउब्विहा पव्वज्जा पं० नं०-नडवइया भडखइया सीहखइया सियालक्खइया ५, चउब्विहा किसी पं० तं० वाविया परिवाविया निंदिता परिणिदिता ६, एवामेव चउब्विा पव्वज्जा पं० तं० वाविता परिवाविता णिदिता परिणिदिता ७ चउब्विा पव्वज्जा पं० तं०-धन्नपुंजितसमाणा धन्नविरहितसमाणा धन्नविक्खित्तसमाणा धन्नसङ्घट्टितसमाणा ८ । ३५५॥ चत्तारि सन्नाओ पं० तं० आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना १. चउहिं ठाणेहिं आहारसन्ना समुप्पज्जति, तं० ओमको ताते १ छुहावेयणिजस्स कम्मस्स उदएणं २ मतीते ३ तदट्ठोवओगेणं ४, २ चउहिं ठाणेहिं भयमन्ना समुष्पजति नं०-हीणसन्नत्ताते भयवेयणिज्जस्स कम्मस्स उदएणं मतीते तदट्ठोवजोगेणं ३ चउहिं ठाणेहिं मेहुणसन्ना समुप्पज्जति, तं० चितमंससोणिययाए मोहणिजस्स कम्मस्स उदपूर्ण मतीने तदोवओगेणं ४ चउहिं ठाणेहिं परिग्गहसन्ना समुप्पज्जइ, तं० अविमुत्तयाए लोभवेयणिञ्चस्स कम्मस्स उदपूर्ण मतीते तदोवओगेणं ५। ३५६१ विहाकामा पं० नं०- सिंगारा कलणा बीभत्मा रोहा, सिंगारा कामा देवाणं करुणा कामा मणुयाणं बीभत्सा कामा तिरिक्खजोणियाणं रोदा कामा णेरइयाणं । ३५७। चत्तारि उदगा पं० नं० उत्ताणे णाममेगे उत्ताणोदए उत्ताणे णाममेगे गंभीरोदए गंभीरे णाममेगे उत्ताणोदए गंभीरे णाममेगे गंभीरोदए १ एवामेव चत्तारि पुरिसजाया पं० नं० उत्ताणे नाममेगे उत्ताणहिदए उताणे णाममेगे गंभीरहिदए० ४ २ चत्तारि उदगा पं० तं० उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी० ४.३ एवामेव चत्तारि पुरिसजाया पं० नं० उत्नाणे णाममेगे उत्ताणोभासी उत्ताणे नाममेगे गंभीरोमांसीः ४, ४ चत्तारि उदही पं० तं० उत्ताणे णाममेगे उत्ताणोदही उत्ताणे णाममेगे गंभीरोदही ० ४.५ एवामेव चत्तारि पुरिसजाना पं० [सं० उत्ताणे णाममेगे उत्ताणहियए० ४, ६ चत्तारि उदद्दी पं० तं० उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी० ४. ७ एवामेव चत्तारि पुरिसजाया पं० तं उत्ताणे णाममेगे उत्ताणोभासी० ४.८ । ३५८ । चत्तारि तरगा पं० नं० समुहं तरामीतेगे समुदं तर समुहं तरामीतेगे गोप्पतं तरति गोप्पतं तरातीतेगे० ४. १ चत्तारि तरगा पं० तं समुदं नरिता नाममेगे समुहे विसीनने समुदं तरेत्ता णाममेगे गोप्पते विसीतति गोपतं ४ २ । ३५९। चत्तारि कुंभा पं० तं० पुन्ने नाममेगे पुत्रे पुन्ने नाममेगे तुच्छे तुच्छे णाममेगे पुत्रे तुच्छे णाममेगे तुच्छे, एवामेव चन्नारि पुरिसजाया पं० [सं० पुन्ने नाममेगे पुन्ने० ४ चत्तारि कुंभा पं० तं० पुझे नाममेगे पुन्नोभासी पुन्ने नाममेगे तुच्छोभासी तुच्छे नाममेगे पुन्नोभामी तुच्छे नाममेगे तुच्छोभासी एवं चत्तारि पुरिसजाया पं० तं०-पुत्रे णाममेगे पुन्नोभासी० ४ चत्तारि कुंभा पं० तं० पुन्ने नाममेगे पुनरुत्रे पुन्ने नाममेगे तुच्छरुवे० ४. एवामेव चत्तारि पुरिमजाया पं० नं० - पुत्रे नाममेगे पुनरूवे० ४ चत्तारि कुंभा पं० तं० पुत्रेऽवि एगे पितट्टे पुन्नेऽवि एगे अबदले तुच्छेऽवि एगे पियट्टे तुच्छेऽवि एगे अबदले, एवामेव चत्तारि पुरिसजाया पं० नं० पृचेऽवि एगे पितट्टे० ४, तहेब चत्तारि कुंभा पं० तं० पुत्रेऽवि एगे विस्संदति पुन्नेऽवि एगे णो विस्संदति तुच्छेऽवि एगे विस्संदति तुच्छेऽवि एगे नो विस्संद, एवामेव चत्तारि पुरिसजाया पं० नं० पुन्नेऽवि एगे विस्संदति० ४, तहेव चत्तारि कुंभा पं० तं०-भिन्ने जजरिए परिस्साई अपरिस्साई एवामेव चउबिहे चरिते पं० तं० - भिन्ने जाव अपरिस्साई, चत्तारि कुंभा पं० तं महुकुंभे नाम एगे महुष्पिहाणे महुकुंभे णामं एगे विसपिहाणे विसकुंभे नामं एगे महुपिहाणे विसकुंभे णाममेगे विसपिहाणे, १०६ स्थानांगं ठाणे-४ मुनि दीपरत्नसागर