Book Title: Zu Den Fragmenten Buddhisticher Autoren In Haribhadras Anekanta Jayapataka
Author(s): Erich Frauwallner
Publisher: Erich Frauwallner

Previous | Next

Page 4
________________ 68 E. FRAUWALLNER. ustrasya.vā | kasyacit tadrūpābhāvasyety ustrarūpābhāvasya dadhirūpābhāvasya vābhāvāt | dvitīyasyäpi prakārasyābhāvam āha svarūpasyetyādinā 'svarūpasya vā, usțrasvarūpasya, citadbhacina), dadhyabhavinaḥ, uşțrābhāvino vā dadhisvarūpasya, svaniyatasya, ustrabhāraniyatasya dadhibhāvaniyatasya vā, abhāvān na kaścid riseşaḥ samkīrṇataya dadhyuşțrayoh | tataḥ kim ity āha tataś ca dadhi khadeti codite sati ustram api khadet | khadeti cabhidhāranopalakşawam etat (v. 185) athetyādi | athāsti dadhyuşțrayor atiśayah kaścid yenatisayena dadhi khādeti coditaḥ puruṣo bhedena vartate, .ustraparihārena dadhni, sa eva, atiśaya), dadhi so 'nyutra, ustre, nāstīty conubhayam, ribhaktarūpasvarūpam, sarvam vastu; tad era ca param, paramarthatah, 1 ekatvam tu kalpitam | dadhno rā param, ușträdikam, anubhayarūpam iti vyākhyeyam | athānayoh kaścid atiśayo 'sti, unayor iti dadhyustrayol, yenāyam purusah tathā codita iti dalhi khadeti codital, kşūravikära eva, dadhni, pravartate wänyatra, ustre, evom tarhi sa ecātiśayo dadhīti sambandhah | kimbhūta ity aha arthakriyarthipracrttivişayah, dadhisadhyā yārthakriya tayā yo ritha proruşas tasya pravrttivişayah | kim kāraṇam | tatphaletyāui | dudhnaica sadhyatvāt tatphalaviseșah, sa căsau phalariseşaś ceti vigrahah, tasyopalanabharo hetubhāvas tena lakṣitah svabhāro yasya vastunas tad eva dadhiti krtvā sa ca tādsúa ity anantarokto dadhisvabhāvah, anyatrety ustre, nāsti | kasmād ity āha pravrttyabhāvād arthinah, dadhyarthina ustre tasmān nobhayarūpam vastv ity ekāntuvādah | . (v. 186) sarvātmatve ca bhāvānām, ustrādinām, bhinnau syātām na dhidhvani, jñānam sabdaś ca niyatarthau na syatam bhedasanhäravādasya tadekakaranalakṣaṇasya tadabhūrāt, whinnadhidheanyabhāvāt, asambhavaḥ | bhedena gļhitayoh śrutayor raikatrenopasanhāro bhavati, syād uştro dadhītyādi, nūnyatha | tad etat so 'yam ityadina cyācaste | so 'yam anekāntavādī, sarvarastusabalavādi, kracil api, ustre dadhni vā, ekam ākāram pratiniyatam, itararūpavyaracchinnam, apaśyan adarśane nimittam āha vibhāgābhāvād bhāvānam, sabalarūpatayetaretararūpāpatteh | kim ity äha katham ityadi | kathum, kena prakarena asamsrstānyakāravatyeti, asans/sto 'nyakäro yasmin arthe su 1 Im Text der Ausgabe paramarthah.

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10