Book Title: Zu Den Fragmenten Buddhisticher Autoren In Haribhadras Anekanta Jayapataka
Author(s): Erich Frauwallner
Publisher: Erich Frauwallner

Previous | Next

Page 2
________________ 66 E. FRAUWALLNER. Autoren bloß auf die Anführung der Verse, sondern gibt auch die dazugehörige Vrttiḥ Dharmakīrtis wieder. Wir brauchen daher nur wenige Sätze aus der tibetischen Übersetzung hinzufügen, um den ganzen Abschnitt in folgender Form wiedergeben zu können. des-no-tsha-med-mhka -gos-can gan-cifan-rigs-min-'khrul-smra-ba | de-dag-kyan-ni-bsal-ba-yin | mtha -gcig-pa-ñid-srid-phyir-ro | 183. | nam-mkha'i-gos-can-di-ni-ci-yan-mi-rigs-pa-stemi-tsham-pa-blan-barbya-ba-dan- | dor-bar-bya-ba-med-pa-ste | yons-su-mthar-phyin-pa-medpas-khrul-pa-rna-mo-ni-zor-'gyur-zin-mi-'gyur-ro-zes-smra-ba-gan-yinpa-de-dag-kyan-'di-ñid-kyis-bsal-ba- yin-te | no-bo-ñid-mthao-geig-tu-thadad-pa'i-phyir-ro || de'i-rjes-su-gro-ba-yin-na-yan sarvasyobhayarūpatve tadviseșanirākrteh| . codito dadhi khādeti kim usțram nābhidhāvati || 184. tathā hi ustro 'pi syād dadhi, nāpi sa evostraḥ, yenānyo 'pi syad ustrah | tathā dadhy api syād ustrah, nāpi tad eva dailhi, yenünyad api syād dadhi | tad evam anayor ekasyāpi kasyacit tailrūpābhāvasyābhāvāt, svarūpasya vātadbhārinaḥ svaniyatasyābhāvān na kuścid viseşa iti, tataś ca dadhi khādeti codita ustram api khādet athāsty atiśayaḥ kaścid yena bhedena vartate | sa eva dadhi so 'nyatra nāstīty anubhayam param || 185. athānayoh kaścid atiśayo 'sti, yenāyam tathā coditah kşīravikāra eva pravartate, nānyatra, evam tarhi sa evātiśayo 'rthakriyürthipravsttivişayo dadhi | tatphalaviseşopādānabhāvalakṣitasvabhāvam hi vastu dadhīti, sa ca tādrśaḥ svabhāvo 'nyatra nāsti, pravrttyabhāvād arthinaḥ | tasmān nobhayarūpam ity ekāntavādah || gzan-yan- | sarvātmatve ca bhārānām bhinnau syātām na dhidhvani bhedasamhāravādasya tadabhāvād asambhava) || 186. so 'yam digambaraḥ1 kvacid apy ekam ākāram pratiniyatam apaśyan vibhāgābhāvād bhāvānām katham asamrstānyākāravatyā buddhyādhi 1 Haribhadra ersetzt digambaraḥ natürlich durch anekantavadi.

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10