Book Title: Zu Den Fragmenten Buddhisticher Autoren In Haribhadras Anekanta Jayapataka
Author(s): Erich Frauwallner
Publisher: Erich Frauwallner

Previous | Next

Page 3
________________ ZU DEN FRAGMENTEN BUDDHISTISCHER AUTOREN. 67 budhyetarthän abhilaped va tato bhedāgrahanät tatsamhāravado na yüt syād ustro ladhi syān neti atha punar asamsrstāv äkärau pratipadya samharet, ekarūpasamsarginya buddheh kvacit pratiniyamāt tatpratibhāsabhedakrta eva tayo rūpayoḥ svabhāvabhedo 'pi syāt, ekanekaryarastlöitehpratibhāsavişayatvāt| tathā ca naikas tadubhayarūpah syād iti mithyāvāda eșah || Zu diesem Abschnitt gibt Haribhadra in seiner Țikā folgende Erklärungen, die sich natürlich nur auf den von ihm angeführten Teil erstrecken. 2 (v. 184) sarrasya vastuna ubhayarūpatve, sāmānyaviseşarūpatve uibhayagraharam anekatropalaksanam asmin sati kim ity āha tadviśrşunirakrteh | tadrićeşasya, ustra ustra eva, na dadhi, dadhi dadhy era, mostra ity cramlakṣaṇasya nirākrteh, itararūpāvećena nirākaranät | codlito laihi khädeti, dadhi khādety eram coditaḥ puruṣaḥ, kim ustram nabhidhävati khaditum, tasya kathamcid dadhno 'py abhedat | yad rū sümūnyenaiva kim ustram nābhidhūvati, khādanakriyāyā api kathamcid abhidhāvanakriyāvyatirekād iti | tathā hityadi vivaranam tuthā hity upapradarśane | ustro 'pi syūd dadhi, kenacit prakāreņa dudhi, na tulabhūrūnuriddha ity arthah | näpi sa eva, ustra era, astrah surūpaniyatu okantena | yenányo 'pi, dadhyādikaḥ, syād usiraḥ, Whared ustruh, nbhayarūpataya | atha vā syād ustra ity abhyupagamayuktih | tatha dadhy api syād uşțraḥ, kenacit prakāreņostraḥ, na tadabhūrānuşaktam iti bharah | nāpi tad eva, dadhy eva, dadhi svabhāraniyatam surrathā | yenānyad api, uşțrādikam, syād dadhi | etena sarvasyobhayarūpatvam ryākhyātam | tadviseşanirākrter ity etat tad ecam anayor ityādinā ryācaşte | ubhayathā hi dadhyuşğrayor viseşaḥ syāt, dadhirūpābhāvo vā uștro bhavet, ușțrasvarūpam vā dadhyasambhavy ustrasvarūpa eva niyatam syāt | evam dadhnys api vācyam | adyasya tāvad asambhavaḥ tad ityādinā kathyate | tad evam anayoḥ, dudhyustrayon, na kaściil visesa iti sambandhah | ekasyāpīti dadhna 1 Bei Haribhadra steht im Text und im Kommentar durchwegs vyavasthitih. Die tibetische Überlieferung hat dafür tha-sñad, das gewöhnlich vyavahāraḥ wiedergibt, aber hier als sinngemäße Übersetzung für vyavasthitih stehen könnte. 2 Ich gebe im allgemeinen den Text der gedruckten Ausgabe unverändert wieder, nur in der Interpunktion und im Sandhi ist verschiedenes geändert. 3 Im Text der Ausgabe dadhy.

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10