Book Title: Yogshastra Part 03 Author(s): Hemchandracharya, Vijaydharmsuri Publisher: Asiatic Society of Bengal View full book textPage 9
________________ हितीयः प्रकाशः । ३८८ क उपायो भवत्वेवं तावदित्यभिचिन्त्य सः । समोपायनं भूमिपतिमेवं व्यजिन्नपत् ॥ ११ ॥ प्रातः पर्वदिनं युष्मप्रसादाहिदधाम्यहम् । देवार्चादीनि तेनोक्तोऽनुमेने तन्महीपतिः ॥ १२ ॥ द्वितीयेऽह्नि जिनेन्द्राणां भक्त्या स्नातं विलेपनम् । पर्चा च रचयंश्चैत्यपरिपाट्यां चचार सः ॥ १३ ॥ ततः सुदर्शनो रात्रौ गृहीत्वा पौषधव्रतम् । कायोत्सर्गेण कस्मिंश्चित्तस्थौ नगरचत्वरे ॥ १४ ॥ पण्डिताऽप्यभयामूचे कदाचित्ते मनोरथाः । पूर्यन्ते परमुद्यानमद्य त्वमपि मा गमः ॥ १५ ॥ शिरो मे बाधत इति कृत्वोत्तरमिलापतेः । तस्थौ राजी प्रपञ्चे हि सिद्धसारस्वता: स्त्रियः ॥ १६ ॥ ततो लेप्यमयों काममूर्त्तिमाच्छाद्य वाससा। . याने कृत्वा पण्डिताऽगाप्रवेष्टुं राजवेश्मनि ॥ १७ ॥ किमेतदिति पृच्छद्भिर्वेत्रिभिः सवलिता तु सा । इत्यूचे पण्डिता भाण्डागारिको कूटसम्पदाम् ॥ १८ ॥ शरीरकारणाहेवी नाद्योद्यानं ययौ ततः । पूजां स्मरादिदेवानां वेश्मन्येव करिष्यति ॥ १८ ॥ इयं प्रवेश्यते तस्मात्प्रतिमा पुष्पधन्वनः । अप्यन्यासां देवतानां प्रवेश्या ह्यद्य मूर्तयः ॥ २० ॥ तदिमां दर्शयित्वैव याहीति हाःस्थभाषिता । सा काममूत्तिमुहाव्यादर्शयच्च जगाम च ॥ २१ ॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 204