Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 10
________________ ४०० योगशास्त्रे सा प्रतीहारमोहाय ग्टहोताऽपरमूर्त्तिका । 'द्दिस्त्रिश्च प्रविवेशाहो नारीणां छद्मकौशलम् ॥ २२ ॥ याने सुदर्शनं न्यस्योत्तरीयेण पिधाय च । द्दाःस्थैरस्खलिताऽनौयाऽभयायाः पण्डिताऽर्पयत् ॥ २३ ॥ आविर्विकारा साऽनेकप्रकारं मदनातुरा । अभया संक्षोभयितुमित्यभाषत तं ततः ॥ २४ ॥ कन्दर्पो मां दुनोत्येष निःशङ्कं निशितैः शरैः । कन्दर्पप्रतिरूप' स्वच्छ्रितोऽसि शरणं मया ॥ २५ ॥ शरण्यः शरणायातामाती वायख नाथ ! माम् । परकार्ये महीयांसो कार्यमपि कुर्वते ॥ २६ ॥ आनीतञ्छद्मनाऽसीति कार्यः कोपस्त्वया ुन हि । . कार्ये नाणे यदार्त्तानां गृह्यते न खलु च्छलम् ॥ २७ ॥ ततः सुदर्शनोऽप्युच्चैः परमार्थविचक्षणः । देवताप्रतिमेवास्थात्कायोत्सर्गेण निश्चलः ॥ २८ ॥ पुनरप्यभयाऽवादी'द्भावहावमनोहरम् । नाथ ! सम्भाषमाणां मां तूष्णीकः किमुपेक्षसे ॥ २८ ॥ व्रतकष्टमिदं मुञ्च मा कृथास्त्वमतः परम् । मत्संप्राप्ता व्रतफलं विद्धि संसिद्धमात्मनः ॥ ३० ॥ (१) (2) (३) द्वित्रिचतुर्विवेशा हो । क ख च -पस्त्वं त्रितोऽसि । ख च -त् हावभाव- ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 204