Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 11
________________ हितीयः:प्रकाशः। ४०१ ताम्यन्तीं याचमानां मां नम्रा मानय मानद ! । दैवात्पतितमुत्सङ्गे रत्नं ग्रासि किं नहि ॥ ३१ ॥ 'कियदद्यापि सौभाग्यगर्वमुन्नाटयिष्यसि । इत्यालपन्त्या जगृहे तया पाणौ स पाणिना ॥ ३२ ॥ निबिडं मण्डलीभूतपीनोत्तुङ्गस्तनं तया । .. भुजाभ्यां पद्मिनीनालमृदुलाभ्यां स सखजेः ॥ ३३ ॥ एवं तदुपसर्गेषु निसर्गेण स धौरधीः । :: : धर्मध्याने निश्चलोऽभूत् किं चलत्यचलः क्वचित् ॥ ३४ ॥ स दध्यौ चेति चेन्मुच्थे कथञ्चिदहमेतया । पारयामि तदोत्सर्गमन्यथाऽनशनं मम ॥ ३५ ॥ . . पमानिताऽथ घटित कुटिः कुटिलाशया । अभया तं भापयितुमित्यभाषत निर्भया ॥ २६ ॥ मुमूर्षो ! मूर्ख ! माकार्षीर्मान्याया मेऽव माननाम् । न वेसि मानिनी नृणां निग्रहानुग्रहक्षमा ॥ ३७ ॥ मनोभववशाया मे वशमाविश रे जड !। :: नो चेद्यमवशं यास्यस्यत्र नास्त्येव संशयः ॥ ३८ ॥ इति संरम्भकाष्ठायां साऽऽरुरोह यथा यथा । धर्मध्याने महात्माऽसा वारुरोह तथा तथा ॥ ३८ ॥ (१) क किं यद्यद्यापि । (२) क -माननम् । ख ग च -मेव मान्यताम् । (३) च स चारोह। .. .

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 204