Book Title: Vyutpattivada Jayakhyavyakhyaya
Author(s): Gadadhar Bhattacharya
Publisher: Prayag Vishwa Vidyalaya

View full book text
Previous | Next

Page 15
________________ जयाऽलङ्कृतः योग्यनुयोगिविषयविषयिभावादिः । प्रभेदश्च प्रातिपदिकार्थे स्वसमानविभक्तिकेन स्वाव्यवहितपूर्ववर्त्तिना च पदेनोपस्थापितस्यैव प्रथमा ] ७ न्यत्वाभावस्तथापि विशिष्टबुद्धित्वहेतुकानुमितिसिद्धस्य नीलो घट इत्यादौ नीलविशिष्टघबुद्धौ सम्बन्धावगाहित्वस्यान्यथाऽनुपपत्त्या तस्य सम्बन्धत्वं कल्प्यते नैयायिकैरिति भावः । दुरधिगमेऽस्मिन् शास्त्रे शिष्यस्य झटिति प्रवेशायाभेदस्य सूचीकटाहन्यायेनोद्देशक्रमेण च संसर्गतया भानस्थलं तावदाह -- प्रातिपदिकार्थे इत्यादि । अनुयोगित्वं सप्तम्यर्थः । तत्र प्रकृत्यर्थस्य वृत्तित्वसम्बन्धेन, तस्य चाभेदे निरूपकत्वसम्बन्धेनान्वयः । उपस्थापितस्येत्यत्र वृत्तित्वसम्बन्धेन प्रकृत्यर्थान्वितषष्ठ्यर्थप्रतियोगित्वस्य च निरूपकत्वसम्बन्धेन तत्रैवाभेदे - ऽन्वयः । तथा च प्रातिपदिकार्थनिष्ठानुयोगितानिरूपकः स्वसमानविभक्तिकस्वाव्यवहितपूर्वान्नतरपदोपस्थाप्यार्थनिष्ठप्रतियोगितानिरूपकाभेद काङ्क्षाप्रयोज्यसंसर्गताश्रय इत्यर्थः । अनुगमवारणाय प्रातिपदिकविशिष्टोऽभेद आकाक्षाप्रयोज्यसंसर्गताश्रय इत्वर्थ इति वक्तव्यम् शिष्टचच्च स्वप्रयोज्यविशेष्यतानिरूपकत्वस्व विशिष्टपदप्रयोज्यप्रकारतानिरूपकत्वोभयसम्बन्धेन । तत्र वैशिष्ट्यं स्वप्रकृतिकविभक्तिसजातीयविभक्ति- . प्रकृतित्वस्वाव्यवहित्पूर्ववृत्तित्वान्यतरसम्बन्धेन । नीलो घट इत्यादौ घटरूपप्रातिपदिकविशि'टो भेदः । तत्र घटरूपप्रातिपदिकस्य नीलेऽन्यतरघटक प्राद्यः सम्बन्धः । नी नघट इत्यादौ समासे च घटस्य नीले द्वितीयः सः । नाभेदत्वावच्छेदेन प्रातिपदिकविशिष्टाकाङ्क्षाप्रयोज्यसंसर्गतावत्त्वं विधीयते । ऋत्र प्रातिपदिक वैशिष्ट्यं पूर्वोक्तसम्बन्धेनैव संसर्गतायां बोध्यम् । तथा सत्यभेदत्वव्यापकत्वं तादृशसंसर्गतारूपविधेये प्रतीयेत । तच्च न सम्भवति । स्तोकं पचतीत्यादिक्रयाविशेषणस्थले व्यभिचारात् । किन्तु प्रातिपदिकप्रयोज्यविशेष्यतानिरूपिताभेदनिष्ठसंसर्ग तात्वावच्छेदेन प्रातिपदिकविशिष्ट आ -

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 368