Book Title: Vyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Author(s): Hemchandracharya, 
Publisher: Rander Road Jain Sangh

Previous | Next

Page 13
________________ (७) यत्सविधेऽहमभ्यासं कृतवान् ते षड्दर्शनवेत्तारो ज्ञानदातारः स्व.पण्डितश्रीचन्द्रशेखरजीझामहोदयास्तथा तत्पुत्ररत्नाः पण्डितश्रीविष्णुकान्तजीझामहोदयाश्च ॥ (८) दुर्लभपुस्तकप्राप्तये सहायकः श्रावकश्रीकान्तिलाल बी. महेताश्राद्धवर्यः (11-A हैसाम मार्गः, कोलकत्ता) तथा रमेशभाई गाठाणीश्राद्धवर्यश्च (सेटेलाईट, अमदावाद) ॥ (९) सर्वप्रकारककार्यकरणे तत्पराः श्रीराजाराम( राज)लोलम-जगदीश-प्रेमजीआदयः ॥ (१०) कोम्पयुटररहिते युगेऽप्यतिकठिनकर्कशानां संस्कृत-प्राकृत-गुर्जरग्रन्थरत्नानां मुद्रापकौ श्रमणोपासकौ श्रीभरतभाई महेन्द्रभाई इत्याख्यौ बन्धुबान्धवौ ॥ (११) अक्षरविन्यसनं (एन्ट्री एवं सेटींग) यया सुचारुतया कृतम्, सा बहेनश्रीनशीम इत्याख्या ॥ (१२) साक्षात् परम्पराया वा सहायका अभवन्, ते सर्वे ॥ इमं महाग्रन्थं विद्वञ्जनानां कोमलकरयुगले निधाय प्रार्थये यदत्र ये केचन दोषा कोम्प्युटरयन्त्रेण दृष्टिदोषेण मतिमान्द्येन वा सञ्जातास्तान् सर्वान् मां सूचयित्वा कृतार्थीकरिष्यन्ति ॥ गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥१॥ प्रान्ते परमाराध्य-सर्वविघ्नविनाशकाखण्डप्रभावशालि-शान्तिकारक-पञ्चमहालवर्तिडुमामण्डन-श्रीशान्तिनाथप्रभुं कलिकालसर्वज्ञश्रीहेमचन्द्राचार्य-वाचकवरश्रीदेवसागर-तपोगच्छाधिपशासनसम्राटश्रीनेमि-विज्ञान-कस्तूरचन्द्रोदय-अशोक-सोमचन्द्रसूरीश्वरगुरूंश्च स्मृत्वा नत्वा मासरस्वतीदेवीं च ध्यात्वा विरमामीत्यलम् ॥ वि. सं. २०५९, वैशाखे सुद-३, अक्षयतृतीयायाम, रविवासरे श्रीनेमिसूरिज्ञानशाला, पांजरापोल, अमदावाद ॥ परमपूज्याचार्यश्रीमदद्विजयाशोकचन्द्रसूरीश्वराणां शिष्यवराणां परमपूज्याचार्यश्रीमद्विजयसोमचन्द्रसूरीश्वराणां चरणोपासकः श्रीचन्द्रविजयः Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 1098