Book Title: Vyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Author(s): Hemchandracharya, 
Publisher: Rander Road Jain Sangh

Previous | Next

Page 12
________________ ११ अन्ते यथाऽत्यल्पबीजेषु महद्वटवृक्षाः सुप्ता, हीरक पद्मराग-मौक्तिकेष्वमूल्यमूल्यं छन्नम्, तथैव शब्देष्वभिलाप्यानि भलाप्यपदार्थानामगाधातलस्पर्शिनी शक्तिश्छन्ना । अत एवोक्तं महाभाष्यकारेण पतञ्जलिना- "एक: शब्दः सम्यग् ज्ञातः सम्यक् प्रयुक्तः स्वर्गे लोके च कामधुग् भवति' इति, तेन तच्छक्तेरनुभवोऽमरकोषाभिधानचिन्तामणिनाममालादीनां व्युत्पत्तिरत्नाकरादिटीकानां च पठने पाठने चिन्तने मनने च ॥ (१) ग्रन्थादावस्मदध्यापकपण्डितप्रवरश्रीविष्णुकान्तझामहोदयरचितशब्द-शक्तिविषयकलेखः ॥ (२) ग्रन्थान्ते शब्द - तदर्थ-लोकाङ्क- पृष्ठाङ्क पङ्क्त्यङ्कसहितसंस्कृतशब्दानामकारादिक्रमः ॥ (अकारादिक्रमेणाऽभिधानचिन्तामणिनाममालानां व्युत्पत्तिरत्नाकरटीकान्तर्गतानां च शब्दानां यावन्तोऽर्थास्तेषां राष्ट्रीय भाषाहिन्द्यामनेकग्रन्थोद्धरणपूर्वकमत्युत्तमसङ्कलनमल्प एव समये प्रकटयिष्यते) ॥ (३) शब्द - लोकाङ्क- पृष्ठाङ्क - पयङ्कसहितगुर्जरशब्दानामकारादिक्रमः । (४) टीकान्तर्गतानां शेषनाममालेतराणां पृष्ठाङ्क - पङ्क्त्यङ्कपूर्वकानां लोकानां ग्रन्थेऽस्मिन्नुपयुक्तानां ग्रन्थानां ग्रन्थकाराणां चाssकारादिक्रमो निर्दिष्टोऽस्माभिः ॥ (१) येऽस्माकं प्रति " शब्दकोषस्याऽयं परिश्रम एकग्रन्थाद् न विरमेत् परं त्वजस्त्रमुपयुक्तानां ग्रन्थानां संशोधनं भवेत्, तदैव श्रुतसाधना, सा निरन्तरा प्रचलतु" इति शुभकामनामिच्छन्तो योगक्षेमकर्तारो जिनशासनोन्नतिकारका परमपूज्याचार्य श्रीमद्विजयचन्द्रोदयसूरीश्वरमहाराजाः ॥ ऋणस्वीकारः) (२) क्व जिनशासनधुरावहा भवत्सदृशा महापुरुषाः क्वाऽस्मत्सदृक् पामरजीवस्तथापि येषां शिरीषकुसुमकोमलहृदये 'मनोमन थई गयुं के आ बाळक जिनशासनना नभोमंडळमां प्रकाश पाथरशे' इति वाक्यमस्ति, ते परमकृपालवः श्रीगुरुदेववर्या (परमपूज्याचार्य श्रीमद्विजयाशोकचन्द्रसूरीश्वरमहाराजा: ) ॥ (३) शास्त्र-संशोधन-सम्पादनगहनाटवीस्थितानामस्मत्सदृशानमनभिज्ञानां मार्गदर्शका एतद्ग्रन्थस्य साद्यन्तसुचारुपरिमार्जकाः संशोधन-सम्पादनप्रत्यवसरे उपस्थितानां शङ्कानां समस्यानां चर्जुसमाधानकारका विद्वत्ताया भारमवहमाना अस्मद्गुरुवराः (परमपूज्याचार्यश्रीमद्विजयसोमचन्द्रसूरीश्वरमहाराजाः ) ॥ (४) आगमसूत्रज्ञातारः सङ्घस्थविरा: परमपूज्यमुनिराज श्रीजम्बूविजयमहाराजाः ॥ (५) परमपूज्यगणिवर्य श्री श्रमणचन्द्रविजयमहाराजाः ॥ (६) परमपूज्याचार्य श्रीमद्विजयजयचन्द्रसूरीश्वरमहाराजसह वर्तिपं. श्रीस्थूलिभद्र - पुष्पचन्द्र - कैलासचन्द्रराजचन्द्रविजय - गणि श्रीनिर्मलचन्द्र - कुलचन्द्र - प्रशमचन्द्रविजय - प्र. श्रीकल्याणचन्द्र- कुशलचन्द्रविजयमुनिश्रीबलभद्र - अमरचन्द्र- प्रकाशचन्द्र - सुधर्मचन्द्र - शशीचन्द्र-जिनेशचन्द्र - समकितचन्द्र- प्रियचन्द्रसङ्घचन्द्र-सिद्धचन्द्र-श्रेयचन्द्र- श्रुतचन्द्र-संवेगचन्द्र- निर्वेदचन्द्र- निरागचन्द्र- सुयशचन्द्र - ऋषभचन्द्रसंयमचन्द्र लब्धिचन्द्र- सत्यचन्द्र - सुजसचन्द्र - सुनयचन्द्र- कल्पचन्द्र - भक्तिचन्द्रविजयादिमुनिवराः ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 1098