Book Title: Vyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Author(s): Hemchandracharya, 
Publisher: Rander Road Jain Sangh

Previous | Next

Page 17
________________ १६ कोशादपि शक्तिग्रहः, यथा 'स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः' ( )इत्यादिना नाकादिपदस्य स्वर्गे शक्तिग्रहः। 'गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति' ( ) चूर्णे क्षोदः' ( )इत्यादितश्च कोशाच्छक्तिग्रहः' इति ॥ आप्तवाक्यादपि शक्तिग्रहः, यथा 'कोकिल: पिकपदवाच्यः' इत्याद्याप्तवाक्यात् पिकादिपदानां कोकिले शक्तिग्रह इति ॥ व्यवहारादपि शक्तिग्रहः, यथा 'घटं नय' 'गामानय' इत्याद्यावापोद्वापाभ्यां पार्श्वस्थबालस्य घटादिपदस्य घटमात्रे शक्तिग्रहो भवतीति || वाक्यशेषादपि शक्तिग्रहः, यथा 'यवमयश्चरुर्भवति' इत्यत्र यवपदस्य 'दीर्घशूकविशेषे कङ्गौ वा शक्तिः' इति सन्देहे वाक्यशेषाद् दीर्घशूकविशेषे शक्तिर्निीयते ॥ क्वचिद् विवरणादपि शक्तिग्रहः यथा 'घटोऽस्ति' इत्यस्य 'कलशोऽस्ति' इत्यनेन विवरणाद् घटपदस्य कलशे शक्तिग्रह इति ॥ प्रसिद्धपदस्य सान्निध्यादपि शक्तिग्रहः, यथा 'इह सहकारतरौ मधुरं पिको रौति इत्यादौ पिकपदस्य मधुरादिप्रसिद्धपदसान्निध्यात् कोकिले शक्तिग्रह इति ॥ जीयादशोको ज्योतिर्वित् सोमश्चासौ विचक्षणः । श्रमणश्रीचन्द्रादीनां जिनमार्गोपदेशकः ॥ इति भवदीयः विष्णुकान्तः ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 1098