Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पिताः षण्मासास्तेषां षड् दिवसा व्यूढास्तदनन्तरमन्यान् षण्मासानापन्नास्ततः पूर्व प्रस्थापितषण्मासानां पञ्चमासाश्चतुर्विंशतिदिनाश्च झोष्यंते, / झोषयित्वा च तत्र पाश्चात्याः षण्मासाः प्रक्षिप्यन्ते / ते च यथा प्रक्षिप्यन्ते यथा पूर्वप्रस्थापितषण्मासाव्यूढदिवसैः सह षण्मासा भवन्ति / एवं पाश्चात्यानामपि षण्मासानां षड् दिवसा झोषिता इति / एतद् धृतिसंहननाभ्यां दुर्बलमपेक्ष्यानुग्रहकृत्स्नमेष मित्रवाचकक्षमाश्रमणानामादेशः / साधुरक्षितगणिक्षमाश्रमणाः पुनरेवं ब्रुवते, छहिं चेवयेत्यादि, पदसु चैव दिवसेषु षण्मासानां प्रक्षेपः / इदमुक्तं भवति?-ये पूर्वप्रस्थापिताः षण्मासास्ते पड्भिर्दिवसैरूनाः परिपूर्णाव्यूढाः शेषाः पद् दिवसास्तिष्ठन्ति / अत्रान्तरे अन्यान् षण्मासानापन्नास्ते षण्मासास्तेष्वेव पट्सु दिवसेषु प्रक्षिप्यन्ते / किमुक्तं भवति ? तेषां पण्णां मासानां षट् दिवसाः प्रायश्चित्तं, शेषं समस्तमपि झोषितं / पूर्वप्रस्थापितषण्मासानामपि पर दिवसाः झोषिताः। एतत् धृतिसंहननदुर्बलमपेक्ष्यानुग्रहकृत्स्नमिति; सम्प्रति निरनुग्रहकृत्स्नमाह| एवं वारस माला छदिवसूणा य जेट्ठपठवणा / बदिवसएऽगुग्गह निरगुग्गह छागप क्खेवो / / 312 // ___ इह निरनुग्रहकृत्स्ने आदेशद्वयं एकस्तावदयमादेशः / पूर्वप्रस्थापितानां षण्मासानां पट् दिवसा व्यूढास्तेषु षट्सु दिवसेषु व्यूढेषु अन्यत् पाण्मासिकमापन्नः / ततः पूर्वप्रस्थापिताः षण्मासास्तेष्वेव पद्सु दिवसेषु व्यूढेष परिसमाप्यन्ते / किमुक्तं भवति ? / ये व्यूढाः पद् दिवसास्ते व्यूढा एव शेषा पञ्च मासाश्चतुर्विशतिदिवसा झोषिताः यत्पुनरन्यत् पाण्मासिकं तत्परिपूर्ण दीयते / एवं षट् मासाः पभिर्दिवसैरधिका भवन्ति / एतत् धृतिसंहननबलिष्ठस्य निरनुग्रहकृत्स्नं द्वितीय आदेशः, पूर्वप्रस्थापितानां षण्मासानां षट् दिवसाः शेषास्तिष्ठन्ति, / अन्यत्समस्तमपि ब्यूढं ततोऽन्यान् पण्मासान् प्राप्तः। ततो ये शेषाः पद् For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 276