Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विभागः। श्रीव्यव- हारसूत्रस्य पीठिकान नंतरः। दिवपास्ते झोष्यन्ते पाश्चात्यं पाण्मासिकं परिपूर्ण दीयते, धृतिसंहननबलिष्ठन्वात् ।एवं च षण्मामाः पड्भिर्दिभन्यूनः पूर्वस्थापिताः पाश्चात्याः परिपूर्णाः षण्मासाः ततः सर्वसंकलनया द्वादश मासाः षभिर्दिवसैन्यूना भवन्ति / एषा ज्या प्रस्थापनादानं, नातः परा तपोऽहे प्रायश्चित्ते उत्कृष्टतरा प्रस्थापनास्तीति भावः, अत्रापि सानुग्रहनिरनुग्रहचिन्तां कुर्वन्नाह-छद्दिवसगएत्यादि पूर्वप्रस्थापितानां षण्मासानां षट्सु दिवसेषु गतेषु यदन्यदापन्नं षण्मासादिकं तपस्तदारोप्यते / पूर्वप्रस्थापिताश्च षण्मासास्तेष्वेव षट्सु दिवसेषु गतेषु व्यूढेषु परिसमाप्ताः क्रियन्ते / एतदनुग्रहकृत्स्नम् , यत्पुनः षट्सु मासेषु षड्भिावसैगगतेषु अव्यूढेषु दिवसा शेषा अव्यूढाः सन्ति / अन्यच्च समस्तमपि व्यूढमिति भावः, / अत्रान्तरे अन्यत् पाण्मासिकमापनस्तत्परिपूर्णमारोप्यते / प्राकृताच शेषीभूताः षट् दिवसाः त्यज्यन्ते / एतन्निरनुग्रहकृत्स्नं / इति / चोएइ रागदोसे दुब्बलबलिए व जाणए चक्खू / भिन्ने खंधग्गिम्मिय, मास चउमासिए चेडे / / 313 // परश्चादयति, यूर्य रागद्वेषवन्तस्तथाहि यस्य षलां मासानां षट्सु दिवसेषु शेषीभूतेष्वन्यत् पाण्मासिकमापन्नं षट्सु दिवसेषु परिसमाप्यते / तस्य दुर्वलस्योपरि रागो यतो यूयं जानीथ एष बलिकः सन् सुखं विनयवैयावृत्यं करोति / यस्य पुनः पूर्वप्रस्थापितषण्मासानां पञ्चसु मासेषु चतुर्षिशतौ दिवसेषु व्यूढेषु षद् दिवसाः शेषीभूता झोषिताः॥१॥ अन्यत् पाण्मासिकमारोपितं, तस्य बलिष्ठस्योपरि विद्वेषः / अत्रापि जानीथ यथैष तपःकृशशरीरो नास्माकं शक्नोति वैयावृत्यं कर्तुं तस्माद्दीयतामस्य निरनुग्रहप्रायश्चित्तमिति / एवं भवन्तः कुर्वन्तो नूनं चक्षुर्मेलं कुरुथ / चक्षुर्मेलो नाम यदेकं चक्षुरुन्मीलयति / अपरं निमीलयति, / एवमेकं सानुग्रहप्रायश्चित्तदानेन जीवापयथ, / अपरं निरनुग्रहप्रायश्चित्तदानेन मारयथेति / अत्राचार्य आह For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 276