Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुदाते पञ्चदृश / एवं द्विमासे त्रिमासेऽपि / तथा उद्घाते चतुर्मासे सप्त अनुदाते पञ्च / तथा उद्घाते पञ्चमाते पश्च अनुदाते त्रय इति / तदेवमापत्तिस्थानान्युक्तानि // उद्घातानुद्धातदानविधिः साम्प्रतमेतेषां दानविधिमाहअहउ अवणेत्ता सेसा दिज्जंति जाव उतिमासो; जत्थठगावहारो न होज तं झोसए सव्वं // 30 // ये भिन्नमासादयो विंशत्यादिवारा आपन्नास्तेभ्यः प्रत्येकमष्टावष्टावपनयेत् / अपनीय शेषा दीयंते, एवं तावत् वाच्यमयावत्रिमासाः त्रैमासिकं / अयमत्र भावार्थः / विंशतिवाराः किलोद्घाता भिन्नमासा आपन्नास्तत्राष्टौ भिन्नमासा झोषिताः, शेषा द्वादश दीयन्ते / तेपि स्थापनारोपणाप्रकारेणाधिक परिशाट्य पण्मासाः कृत्वा दीयन्ते, तथा अष्टादश अनुद्धाता| भिन्नमासा आपन्नास्तेभ्योऽष्टौ त्यक्त्वा शेषा दश मिन्नमासाः प्रदातव्याः / तेऽपि स्थापनारोपणाप्रकारेण अधिकं समस्तमपि त्यक्त्वा षण्मासाः कृत्वा दानीया इति / तथा सप्तदशवारा लघुमासाः प्राप्तास्तेभ्योऽष्टौ परित्यज्य शेषा नवलघुमासा दीयन्ते / पञ्चदशवारा गुरुमासा आपन्नास्तेभ्योऽष्टौ परित्यज्य शेषाः सप्त गुरुमासा देयाः / एवं द्वैमासिके त्रैमासिकेऽपि वाच्यम् / सर्वत्र स्थापनारोपणाप्रकारेणाधिक्यं त्यक्त्वा षण्मासाः कृत्वा देयाः / अथ अष्टकझोषणाभिधानं किमर्थम् ? एत देव कस्मान्नोक्तं विंशत्यादयो भिन्नमासादयः स्थापनारोपणाप्रकारेण षण्मासीकृत्य दातव्या इति ? उच्यते / मध्यमतीर्थकृतामष्टमासिकी या तपोभूमि स्तदनुग्रहार्थमित्यदोषः / उक्तं च निशीथचूर्गों-' अष्टमसिया मन्छिमातवो भृमी तीए अणुगहकरणथमट्ठमभागहारझोसणा कया इति / यत्र पुनश्चतुर्मासिके वा पश्चमासिके वा अष्टकापहारो न भवेत् / अष्टानामेवासम्भवात् / तं सर्व झोषयेत्सर्वमपि तत्परित्यजेत् न किमपि तत्र दानं भवतीति भावः / येभ्योऽष्टकापहारे यदवतिष्टते For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 276