Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3 / यदि ततः परमपि पुनः पुनरापत्तिस्ततरस्त्रीन् वारान् मूलं दीयते, 3 / ततोऽपि परतो भूयो भूय आपत्तौ त्रीन् वारान् अनवस्थाप्य दानं / तदनन्तरं यदि पुनरप्यापद्यते ततः एकं वारं पाराश्चितं दानमिति / एवमसञ्चयितमुद्घातितं गतमथासश्चयमनुद्घातितं प्रस्थापितं / ततोपं बहु वा यदि प्रायश्चित्तस्थानमापद्यते तर्हि गुरुको भिन्नमासो दीयते / ततः पुनः पुनरापत्तौ स अष्टादश वारान् दीयते 18 / ततः परं भूयो भूय आपत्तौ पञ्चदश वारान् गुरुमासिकं 15 / ततः परं पञ्चदश वारान् गुरु द्वैमासिकं 15 // ततः परं पञ्चदश वारान् गुरु द्वैमासिकं 15 / ततः परं पश्चदश वारान् गुरु त्रैमासिकम् ततो भूयोपि परं पंचवारान् गुरुचातुर्मासिकम् 5 / ततः परं यदि भूयो भूय आपत्तिस्ततस्त्रीन् वारान् गुरुपश्चमासिकं / तदनन्तरमेकवारं षट्गुरु 1 / ततः परं छेदत्रिकं, ततो मूलत्रिकं, ततोऽनवस्थाप्य त्रिकं / तत परमेकं वारं पाराश्चितम् / | सम्प्रत्यक्षरार्थों वित्रियते-यदि पूर्वस्थापितमुद्घातमनुद्घातं च प्रायश्चित्तं वहन् वैयावृत्त्यं च कुर्वन् उभयतरः स्तोकं बहु वा भूयो भूयः प्रायश्चित्तस्थानमापद्यते / ततो यथासंख्यसमुद्घातं प्रायश्चित्तं रहतो लघुभिन्नानां मासिकानां विंशतिवारान् प्रदानम्, अनुद्घातं प्रायश्चित्तं वहतो गुरुभिनानां मासिकानामष्टादश वारान् / तदनन्तरं भूयो भूय आपत्तावुद्घातं प्रायश्चित्तं वहतः सप्तदश वारान् लघुमासिका भवन्ति, अनुद्घातं प्रायश्चित्तं वहतः पञ्चदश वारान गुरुमासिकाः // उग्घाइयमासाणं सत्तरसेवय अणुमयंतेणं।णायव्वादोण्णि तिरिण य,गुरुया पुण होंति पण्णरस॥३०५॥ सत्त चउक्का उग्धाइयाणं, पंचेव होंत अणुग्घाया। पंच लहुयाओ पंच उगुरुगा पण पंचगा तिण्णि / / 306 // For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 276