Book Title: Vyakhyapragnaptisutram Part 02
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ क्रमः श्रीभगवत्यङ्ग श्रीअभय पृष्ठः पृष्ठः श्रीभगवत्याहसूत्रस्य विषयानुक्रमः वृत्तियुतम् भाग-२ // 4 // 699-712 699 विषयः सूत्रम् सादिविनसादिभेदभाजनप्रत्ययादिप्रभेदप्रश्नाः। 346 प्रयोगबन्धस्य साधादि, आलापनादि, श्लेषणालीनादि भेदप्रभेदप्रश्नाः / देशसंहननसर्वसंहनाऽऽलीनप्रयोगबन्ध प्रश्नाः / शरीरबन्धस्य पूर्वप्रयोगप्रत्युत्पन्नप्रयोगप्रश्नाः दृष्टान्ताश्च। 347 शरीरप्रयोगबन्दस्यौदारिकादि एकेन्द्रियी० आदिभेदप्रभेद तस्यदेशादिबन्ध कालान्तरादिप्रश्नाः। 348 नैरयिकादीनां वैक्रियशरीरप्रयोगबन्धस्यकर्म, देशबन्धादिकालान्तरादि अल्पबहुत्वादिप्रश्नाः / तैजसशरीरप्रयोगबन्धस्यैकेन्द्रियादिभेदप्रश्नाः / कर्मोदयदेशसर्वबन्धकालान्तरादिप्रश्नाः। कार्मणशरीरप्रयोगबन्ध तदष्टभेद, अष्टानां कर्मोदय देशसर्वबन्ध क्रम: विषयः सूत्रम् कालान्तराल्पबहुत्वादिप्रश्नाः। 351 औदीरिकादिदेशसर्वबन्ध वैक्रियादिदेशसर्वबन्धयोः परस्परसंबन्धप्रश्नाः। 352 औदीरिकादिदेशादिबन्धकजीवाल्पबहुत्वप्रश्नाः। 353 [8.10] 8 शतके उद्देशकः 10 देशाऽऽरधनाधधिकारः। 354-360 शीलश्रुतचतुर्भङ्गीप्रश्नाः। 354 ज्ञानदर्शनचारित्राराधना तत्प्रकार तेषामुत्कृष्टादीनां परस्पर संबन्ध तेषाचाराधकानां सिद्धिगमनप्रश्नाः। 355 पुद्गलस्यवर्णादिभेदप्रभेदप्रश्नाः। 356 अण्वादेर्द्रव्यत्वादिप्रश्नाः। लोकैकजीवप्रदेशसंख्याप्रश्नाः। 357-358 5 नै०आदीनामष्टकर्मतदविभागपरिच्छेद। एकैकजीवप्रदेशावेष्टनादिप्रश्नाः। 359 ज्ञानावरणीयादिप्रत्येकानां प्रत्येकैः सह सम्बन्धप्रश्नाः। 360 677 350 // 4 //
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 574