________________ क्रमः श्रीभगवत्यङ्ग श्रीअभय पृष्ठः पृष्ठः श्रीभगवत्याहसूत्रस्य विषयानुक्रमः वृत्तियुतम् भाग-२ // 4 // 699-712 699 विषयः सूत्रम् सादिविनसादिभेदभाजनप्रत्ययादिप्रभेदप्रश्नाः। 346 प्रयोगबन्धस्य साधादि, आलापनादि, श्लेषणालीनादि भेदप्रभेदप्रश्नाः / देशसंहननसर्वसंहनाऽऽलीनप्रयोगबन्ध प्रश्नाः / शरीरबन्धस्य पूर्वप्रयोगप्रत्युत्पन्नप्रयोगप्रश्नाः दृष्टान्ताश्च। 347 शरीरप्रयोगबन्दस्यौदारिकादि एकेन्द्रियी० आदिभेदप्रभेद तस्यदेशादिबन्ध कालान्तरादिप्रश्नाः। 348 नैरयिकादीनां वैक्रियशरीरप्रयोगबन्धस्यकर्म, देशबन्धादिकालान्तरादि अल्पबहुत्वादिप्रश्नाः / तैजसशरीरप्रयोगबन्धस्यैकेन्द्रियादिभेदप्रश्नाः / कर्मोदयदेशसर्वबन्धकालान्तरादिप्रश्नाः। कार्मणशरीरप्रयोगबन्ध तदष्टभेद, अष्टानां कर्मोदय देशसर्वबन्ध क्रम: विषयः सूत्रम् कालान्तराल्पबहुत्वादिप्रश्नाः। 351 औदीरिकादिदेशसर्वबन्ध वैक्रियादिदेशसर्वबन्धयोः परस्परसंबन्धप्रश्नाः। 352 औदीरिकादिदेशादिबन्धकजीवाल्पबहुत्वप्रश्नाः। 353 [8.10] 8 शतके उद्देशकः 10 देशाऽऽरधनाधधिकारः। 354-360 शीलश्रुतचतुर्भङ्गीप्रश्नाः। 354 ज्ञानदर्शनचारित्राराधना तत्प्रकार तेषामुत्कृष्टादीनां परस्पर संबन्ध तेषाचाराधकानां सिद्धिगमनप्रश्नाः। 355 पुद्गलस्यवर्णादिभेदप्रभेदप्रश्नाः। 356 अण्वादेर्द्रव्यत्वादिप्रश्नाः। लोकैकजीवप्रदेशसंख्याप्रश्नाः। 357-358 5 नै०आदीनामष्टकर्मतदविभागपरिच्छेद। एकैकजीवप्रदेशावेष्टनादिप्रश्नाः। 359 ज्ञानावरणीयादिप्रत्येकानां प्रत्येकैः सह सम्बन्धप्रश्नाः। 360 677 350 // 4 //