Book Title: Vyakhyan Sahitya Sangraha Part 02
Author(s): Vinayvijay
Publisher: Devji Damji Sheth

Previous | Next

Page 573
________________ કેની અક્ષરાનુક્રમણિકા. ૫૩૫ श्लोकोनुं आदिपद. भाग. पृष्ठ. श्लोकनुं आदि पद. भाग. पृष्ठ. कर्माष्टकविनिर्मुक्तं १ २७ कापुरुषः कुक्कुरश्च १ ३३४ काहिकीलनीमन्त्रः २ ५१ कामरागमदोन्मत्ता १ २१६ कलहकलभविन्ध्यः २ ४२७ काया हंसविना नदी २ १४५ कलहमातनुते मदिरा २ २६९ कारणात्मियतामेति २ ४५७ कलाकलापसम्पन्ना २ १५८ कारुण्यकेलीकलिताङ्ग १ ६६ कल्पोर्वीरुहसन्तति । १ ४७० | कारुण्येन हता वध १ ७२ कल्याणमस्तु २ ५२८ | कार्यः सम्पदि नानन्दः २ ४७९ कल्याणमूर्तस्तेजांसि २ ४८१ कार्या कार्याय कस्मौचित् १ १२५ कवयः परितुष्यन्ति १ १८४ कार्योपयोगकाले १ ३५८ कश्चिद्ग्रामिण एकं १ १९२ कालुष्यं जनयन् जडस्य २ ४२७ कश्चिन्नृजन्मप्रासादे २ ५२ कावोया जाइमावित्ती २ ६१ कषायमुक्तं कथितं २ ४९ काष्ठमध्ये यथा वह्निः १ ५१७ कषायसङ्गः सहते २ ४९ काष्ठे च काष्ठेऽन्तरता १ २८२ कषाया यस्य नोच्छिन्ना २ ६७ किं कुलेन विशालेन १ १८० कष्ट नष्टदिशां नृणां १ २२९ किं कुलेनोपदिष्टेन १ १८० कष्टे त्वकष्टे समचेतसो ये १ ६४ किं कृतेन हि यत्र वं १ ४६५ कस्त्वं भद्र खलेश्वरो । १ ३८७ किं केकीव शिखण्डमण्डि २ २१४ कस्यां चोलपटं तनौ सित १ २८४ किं चान्यैः सुकुलाचारै २ ३८८ कस्यादेशात् क्षपयति १ १९० किं चित्रं यदि राजनीति १ ४४९ काकः पक्षबलेन भूपति २. २१४ किं जन्मना च महता १ १८१ काकः पद्मवने रति न २ १९९ किं जापहोमनियमै २ २४२ काकस्य गात्रं यदि २ १९४ किंदिङ्मोहमिताः किमन्ध१ २२६ काके शौचं शूतकारेषु १ ४३४ किं बाललिलाकलितो न २ ६ काके शौचं द्यूतकारे १ ३३७ किं भावी नारकोऽहं १ २८५ का खलेन सह स्पर्धा १ ३८० किं भाषितेन बहुना १ ५०० काचः काञ्चनसंसर्गा १ १९९ किं मोदसे पण्डितनाम १ २९२ काचिद्वालुकवन्मही २ २४५ किं लिङ्गवेषग्रहणैः २ २४३ कान्तारभूमिरुहमौलि १ २०५ किं वा परेण बहुना १ २०४

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646