Book Title: Vivek Chudamani Bhasha Tika Samet Author(s): Chandrashekhar Sharma Publisher: Chandrashekhar Sharma View full book textPage 7
________________ ॥ श्रीः॥ . विवेकचूडामणिः-- भाषाटीकासमेतः। AS मङ्गलाचरण । याकल्पिततुच्छसमृतिलसत्प्रज्ञैरवेद्यं जगत्सृष्टियत्यवसानतोप्यनुमितं सर्वाश्रयं सर्वगम् । इन्द्रोद्रमरुद्गणप्रभृतिभिर्नित्यं हृदब्जेर्चितं वन्देऽशेषप्रदं श्रुतिशिरोवाक्यैकवेद्यं शिवम् ॥१॥ वा विघ्नविनाशकं गणपतिं वाग्देवतामीश्वरीम् । बोरङ्घ्रिसरोजयुग्मममलं स्वाभीष्टसंसिद्धये । । १०८ मच्छङ्करभिक्षुनिर्मितनिबन्धस्यास्य कामहं कुर्वे मध्यमदेशसम्भवगिरा भूयान्मुदेऽसौ ताम् ॥ २॥ मनीष्यानन्दतीर्थेषु क्षालिताम्म मात्मनः । विवेकचूडामणिषु नियुक्ते चन्द्रशेपरः ॥३॥ यद्यप्यगाधबोधानां विदां नोपकारिष्यसे । तथाप्यसावृजुधियां बोधायात्र ममोद्यमः ॥४॥ नर्दोषे दोषमुत्पाद्य सतामाचरिते मृषा । विस्तारन्त्यिपयशम्नार बाळा प्रणमाम्यहम् ॥ ८ ॥Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 158