________________
॥ श्रीः॥ . विवेकचूडामणिः--
भाषाटीकासमेतः।
AS
मङ्गलाचरण । याकल्पिततुच्छसमृतिलसत्प्रज्ञैरवेद्यं जगत्सृष्टियत्यवसानतोप्यनुमितं सर्वाश्रयं सर्वगम् । इन्द्रोद्रमरुद्गणप्रभृतिभिर्नित्यं हृदब्जेर्चितं वन्देऽशेषप्रदं श्रुतिशिरोवाक्यैकवेद्यं शिवम् ॥१॥ वा विघ्नविनाशकं गणपतिं वाग्देवतामीश्वरीम् । बोरङ्घ्रिसरोजयुग्मममलं स्वाभीष्टसंसिद्धये । । १०८ मच्छङ्करभिक्षुनिर्मितनिबन्धस्यास्य कामहं कुर्वे मध्यमदेशसम्भवगिरा भूयान्मुदेऽसौ ताम् ॥ २॥ मनीष्यानन्दतीर्थेषु क्षालिताम्म
मात्मनः । विवेकचूडामणिषु नियुक्ते चन्द्रशेपरः ॥३॥ यद्यप्यगाधबोधानां विदां नोपकारिष्यसे । तथाप्यसावृजुधियां बोधायात्र ममोद्यमः ॥४॥ नर्दोषे दोषमुत्पाद्य सतामाचरिते मृषा । विस्तारन्त्यिपयशम्नार बाळा प्रणमाम्यहम् ॥ ८ ॥