________________
॥ ॐ नमो वीतरागाय ॥
श्रीजिनभद्रगणिक्षमाश्रमणविरचितं स्वोपज्ञवृत्तिसहितं
विशेषा व श्य क भाष्य म् ।
द्वितीयो भागः
[ उपोद्घाते निर्गमद्वारम् ]
णिदिट्ठस्स पसूती सा 'देव्वक्खेतकालभावेहिं । किं तं जीवद्दव्वं पसूतमेयं जतो जध वा ॥ १५२९॥
णिद्दिठ० गाहा । निर्देशोऽभिहितः । तन्निर्द्दिष्टस्येदानों निर्गमोऽभिधेयः । स च भाष्यादेवानुसरणीयो यावद्भगवतो वर्द्धमानस्वामिनः समवसरणमिन्द्रभूतिरायातः ॥ १५२९॥
खेत्ते कम्मिकाले पुरिसविसेसो व भावतो को सो । खेत्तातितियं णिग्गमभेतो च्चिय छव्विधो जं सो ॥ १५३० ॥
Jain Educationa International
मंठवणादवि [ १०० - प्र० ]ए खेते काले तव भावे य । एसो तु णिग्गमस्से णिक्खेवो छव्विधो होति ॥ १४० ॥। १५३१ ।। 'दव्वातो दव्वस्स व विणिग्गमो दव्वणिग्गमो सो य । तिविधो 'सच्चित्ताती तिविधातो संभवो णेयो || १५३२ ॥ पत्र सच्चित्तादो भूमेरंकुरपतंगवष्फाति । किमिगन्भसोणितादी मीसातो थीसरीरातो ॥। १५३३॥ किमिघुणघुणचुण्णाती दारूतो जं व णिग्गतं जेत्तो । दवं विपत्रसतो जध सन्भावोवयारेहि || १५३४ ।। दारं ॥
१ दव्वखे हे । २ तं च जी को है त । ३ विजे । ४ भेउ च्चि को है । ५ मस्सा को जे । ६ सचि हे । ७ धो तो जे । ८ पसो त । ९ तत्तो त ।
For Personal and Private Use Only
www.jainelibrary.org